Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध १ लोकसार अ. ५ उ. ३
१०१
दुष्पारसंसारपारावारे मज्जतो जनस्य तर्तुमिदं सुसाधनमनेकभवेषु प्राप्तुमशक्यमिति दर्शयति-'जुद्धारिहं ' इत्यादि।
मूलम्-जुद्धारिहं खल्लु दुल्लहं, जहित्थ कुसलेहिं परिन्नाविवेगे भासिए,चुए हु बाले गब्भाइसु रज्जइ, अस्सि चेयं पवुच्चइ, रूवंसिवाछणंसिवा,से हु एगे संविद्धपहे मुणी अन्नहा लोगमुवेहमाणे,इय कम्म परिणाय सव्वसोसेन हिंसइ, संजमइ,नोपग
भइ, उवेहमाणो पत्तेयं सायं, वण्णाएसी नारभे कंचणं सव्वलोए एगप्पमुहे विदिसप्पइन्ने निविण्णचारी अरए पयासु॥ सू० ४ ॥ ____ छाया--युद्धार्ह खलु दुर्लभं, यथाऽत्र कुशलैः परिज्ञाविवेको भाषितः, च्युतो हु बालो गर्भादिषु रज्यते; अस्मिश्चैतत्प्रोच्यते, रूपे वा क्षणे वा, स हु संविद्धपथो मुनिः, अन्यथा लोकमुत्प्रेक्षमाणः, इति कर्म परिज्ञाय सर्वतः स न हिनस्ति, संयमयति, नो प्रगल्भते, उत्प्रेक्षमाणः प्रत्येकं सातं, वर्णादेशी नारभते कंचन सर्वलोक एकप्रमुखो विदिक्प्रती? निर्विण्णचारी अरतः प्रजासु ॥ मू० ४ ॥
टीका--'युद्धाह '-मित्यादि, इदमौदारिकशरीरं युद्धाह-परीपहादिभिः सह भावसंग्रामयोग्यं खलु अवधारणे तस्य दुर्लभमित्यनेन सम्बन्धस्तेन दुर्लभं खलु=
दुष्पार इस संसाररूपी समुद्र में परिभ्रमण करनेवाले प्राणी के लिये यह सुसाधन अनेक भवों में भी दुर्लभ है-इस बात को सूत्रकार प्रदर्शित करते हैं-" जुद्धारिहं” इत्यादि। ___ मनुष्यों के शरीर को औदारिक शरीर कहते हैं। इस औदारिक शरीर से ही समस्त कर्मों का नाश होता है । यद्यपि औदारिक शरीर तिर्यश्च और मनुष्यों का होता है तो भी तिर्यञ्च के औदारिक शरीर की यहां विवक्षा नहीं है । कर्मों के क्षय का कारण होने से मनुष्य के ही औदारिक शरीर की विवक्षा है । इसलिये सूत्रकार कहते हैं कि
દુષ્પાર આ સંસારરૂપી સમુદ્રમાં પરિભ્રમણ કરવાવાળા પાણી માટે આ સુસાધન અનેક ભવમાં પણ દુર્લભ છે–આ વાતને સૂત્રકાર પ્રદર્શિત કરે છે– " जुद्वारिहं" त्यादि.
મનુષ્યના શરીરને ઔદારિક શરીર કહે છે આ દારિક (મનુષ્ય શરીર) થી જ સમસ્ત કર્મોને નાશ થાય છે. દારિક શરીર તિર્યંચ અને મનુષ્યનું હોય છે, પરન્ત તિર્યંચના ઔદારિક શરીરની વિવક્ષા અહિં નથી. મનુષ્યના જ દારિક શરીર કર્મોનો ક્ષયનું કારણ હોવાથી એની વિવેક્ષા છે. સૂત્રકાર કહે
શ્રી આચારાંગ સૂત્ર : ૩