Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ लोकसार अ. ५. उ. २
सावधव्यापारविरतो मुनिर्भवतीत्यभिधायाधुना तद्विपरीताचारमाचरन् परिग्रहवानिति दर्शयितुमाह-'आवंती' इत्यादि । __मूलम्-आवंती केयावंती लोगंसि परिग्गहावंती, से अप्पं वा बहुं वा अणुं वा शूलं वा चित्तमंतंवाअचित्तमंतं वा, एएसु चेव परिग्गहावंती, एयमेव एगेसिं महब्भयं भवइ, लोगवित्तं च णं उवेहाए, एए संगे अवियाणओ ॥ सू०४॥ ___ छाया-यावन्तः कियन्तो लोके परिग्रहवन्तः, तदल्पं वा बहु वा अणु वा स्थूलं वा चित्तवद्वा अचित्तवद्वा, एतेषु चैव परिग्रहवन्तः । एतदेव एकेषां महाभयं भवति, लोकवित्तं च खलूत्प्रेक्ष्यैतान् सङ्गानविजानतः ॥ मू० ४ ॥
टीका-यावन्तः' इत्यादि, लोके-मनुष्यलोके यावन्तः कियन्तः परिग्रहवन्तः-परिग्रहो येषामस्ति ते परिग्रहवन्तः परिग्रहतत्पराः भवेयुः। यस्य द्रव्यस्य परिग्रहस्तद् द्रव्यम् अल्पं-स्तोक-मूल्यतः कपर्दिकादिकं, प्रमाणतोऽर्कतूलादिकं, इसलिये उसका वह मार्ग नहीं है। यह कथन मैंने अपनी बुद्धिसे कल्पित कर नहीं कहा है; परंतु जैसामैंने भगवान् के मुख से सुना है वह सब वैसा तुमसे कहा है-इस प्रकार सुधर्मस्वामीने जम्बूस्वामीसे कहा ॥ सू० ३॥ _ 'सावध व्यापारों से विरत मुनि होता है' इस बातको कह कर अब 'जो इससे विपरीत अपनी प्रवृत्ति करता है वह परिग्रही है इस विषय को प्रकट करनेके लिये सूत्रकार कहते हैं-'आवंती' इत्यादि । ___ इस मनुष्य लोक में कितनेक मानव परिग्रहशाली हैं। यह परिगृहीत द्रव्य, चाहे अल्प हो; चाहे बहुत हो, परिग्रह, चाहे अणुरूप में हो; चाहे स्थूलरूप में हो; चाहे सचित्त हो; चाहे अचित्त हो; इनमेंसे થતું નથી, આ કારણે તેમને તે માર્ગ નથી. આ કથન મેં પિતાની બુદ્ધિથી કપેલું નથી, પરંતુ આ મેં ભગવાનના મુખેથી સાંભળ્યું છે એ બધું તમોને કહ્યું છે. આ પ્રકારે સુધર્મ સ્વામીએ જમ્મુ સ્વામીને કહ્યું. એ સૂત્ર ૩
સાવદ્ય વ્યાપારથી વિરત મુનિ હોય છે. આ વાત કહીને હવે “જે એનાથી વિપરીત પિતાની પ્રવૃત્તિ કરે છે તે પરિગ્રહી છે,” આ વિષયને પ્રગટ કરવા भाटे सूत्र२ ४ छ-" आवंती" त्यादि.
આ મનુષ્યલકમાં કેટલાક માણસે પરિગ્રહી છે.-પરિગ્રહ જેને છે તે. પરિગ્રહીત દ્રવ્ય ભલે ડું હોય, ભલે વધારે હોય, ભલે અણુરૂપ હોય, ભલે સ્કૂલરૂપમાં હોય, ભલે સચિત્તરૂપમાં હોય, ભલે અચિત્ત હોય, આમાંથી કંઈ
श्री. सायसूत्र : 3