Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ लोकसार अ. ५. उ. २ ज्ञशब्दादीनधिगम्य तेषु रागममनोज्ञान प्राप्य तेषु च द्वेषं चापनयन् मध्यस्थभावेन तेषु वर्तमानो मुनिर्भवतीति सूत्रतात्पर्यम् ॥ मू० १॥ तादृशमुनेर्गुणानुपदर्शयति-'एस' इत्यादि।
मूलम्-एस समियापरियाए वियाहिए, जे असत्ता पावेहिं कम्मेहि, उदाहु ते आयंका फुसंति, इति उदाहु धीरे ते फासे पुट्टो अहियासइ । से पुट्विपेयं पच्छापेयं भेउरधम्मं विद्धंसणधम्म अधुवं अणिइयं असासयं चयावचइयं विप्परिणामधम्मं पासह एयं रूवसंधिं ॥ सू० २॥
छाया-एष शमितापर्यायो व्याख्यातः, येऽसक्ताः पापेषु कर्मसु, उदाह तान् आतङ्का स्पृशन्ति, इति उदाहु/रस्तान् स्पृष्टोऽध्यासयेत् । स पूर्वमप्येतत् पश्चादप्येतद् भिदुरधर्म विध्वंसनधर्ममध्रुवमनित्यमशाश्वतं चयापचयिकं विपरिणामधर्म पश्यतैतं रूपसन्धिम् ।। मू० २ ॥
टीका-'एष ' इत्यादि, एषः परीषहमणोदकः शमितापर्यायः-शमोऽस्ति अस्येति शमी-शमवान् , तस्य भावः शमिता, तया पर्यायश्चारित्रग्रहणं यस्य स शमि
और न आत्मग्लानि ही जगती है। इस सूत्रका भावार्थ यह है-"मनोज्ञ शब्दादिक विषयों की प्राप्ति में राग, और अमनोज्ञ-अरुचिकर की प्राप्ति में देषको दूर कर मुनिका कर्तव्य है कि वह उनमें मध्यस्थभावसे वर्तन करे । तब ही वह सच्चा त्यागी-मुनि हो सकता है । सू० १॥
इस प्रकार के मुनियों के गुणोंका प्रदर्शन सूत्रकार करते हैं-'एस' इत्यादि ।
जो परीषह का जीतनेवाला होता है वही शमिता-पर्यायवाला होता है । शम जिसके होता है वह शमी-शमवान् है । शमी का भाव शमिता આત્મગ્લાની પણ જાગતી નથી. આ સૂત્રનો ભાવાર્થ આ છે-કે મનેસ શબ્દાદિક વિષયની પ્રાપ્તિમાં રાગ અને અમને જ્ઞઅરૂચિકરની પ્રાપ્તિમાં શ્રેષને દૂર કરવો, એ મુનિનું કર્તવ્ય છે કે–તે મધ્યસ્થભાવથી વર્તન કરે ત્યારે જ તે સાચે ત્યાગી એટલે મુનિ બને છે. એ સૂત્ર ૧ |
આ પ્રકારે મુનિઓના ગુણેનું વર્ણન કરતાં સૂત્રકાર કહે છે- “ઘર” ઈત્યાદિ.
જે પરિષહેને જીતવાવાળી બને છે તે જ શમિતા-પર્યાયવાળો બને છે. શમ જેને થાય છે એ જ શમી – શમવાનું છે, શમીને ભાવ શમિતા છે. શમિતાથી
श्री. साया
सूत्र : 3