Book Title: Agam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रुतस्कन्ध. १ लोकसार अ. ५. उ. १ इतिच्छायाः परितप्यमानः इष्टापाप्तावनिष्टाधिगमे चेष्टवियोगे वा तद्वयाकुलतया सर्वतोऽन्तर्बहिर्वा तप्यमानः, एवम् अशरण-पचनपाचनादिसावद्याचरणमेव शरणं= श्रेयस्करमस्तीति मन्यमानः=बुध्यमानो, विषयस्पृहाजवनिकातिरोहितसम्यग्दर्शनः सन् तत्रैवासक्तो भवतीत्यर्थः, पापेषु-पापजनकेषु कर्मसु सावधव्यापारेषु रमते= क्रीडति । ' पावेहिं कम्मेहिं' इत्यत्रार्षत्वात्सप्तम्यर्थे तृतीया। सावद्यव्यापारवतां गृहस्थादीनां का कथा? केचिन्मुनयोऽपि विषयविषघूर्णितान्तःकरणा अनाचारमाचरन्तीत्याह-'इहे'-त्यादि, इह-जिनशासने; एकेषां शिथिलकर्मणां कुशीलपार्श्वस्थादीनाम् 'एकचर्या '-चरणं चर्यते वा चर्या, एकस्य चर्या एकचर्यादीक्षा स्वीकार करके भी जो सावध व्यापार के कटुक परिणाम से अपरिचित है और विषयतृष्णा से सर्व प्रकार पीड़ित है, अथवा-इष्टकी अप्राप्ति और अनिष्टके सम्पर्क में, या इष्ट के वियोग होनेपर जो अत्यंत व्याकुल होने से सर्व प्रकार से अन्दर-बाहर सन्तप्त हो रहा है, तथा अशरण को ही अर्थात्-पचनपाचनादिकरूप सावध व्यापारों को ही 'ये शरण-श्रेयस्कर हैं' ऐसा मान रहा है, वह विषयरूपी जवनिका (पर्दा) से तिरोहित समकितवाला हो कर उन सावध व्यापारों में ही आसक्तचित्त होता है, और उन्हीं पापजनक कार्यों-सावद्य व्यापारों में क्रीडा करता रहता है-आनंद मानता रहता है। अरे सावध व्यापारमें लवलीन गहस्थों की तो कथा ही क्या कहनी ? परन्तु ऐसे भी कई मुनि होते हैं जो विषयरूपी विषसे घूर्णित-उद्भ्रान्त अन्तःकरण बन अनाचार सेवन करते हुए लजाते नहीं हैं । यही बात " इह एकेषाम् एकचर्या भवति" વ્યાપારના કડવા પરિણામથી અપરિચિત છે અને વિષયતૃણાથી સર્વ પ્રકારે. પીડિત છે, અથવા ઈષ્ટની અપ્રાપ્તિ અને અનિષ્ટના સંપર્કથી, અગર ઈષ્ટને વિગ થવાથી જે અત્યંત વ્યાકુળ બનીને સર્વ પ્રકારથી અંદર અને બહાર સંતપ્ત બને છે, અને અશરણને જ અર્થાત્ પચન-પાચનાદિકરૂપ સાવદ્ય વ્યાपारने १ २ 'श -श्रेय२४२-छ' ओम माने छे, ते विषय३पी पनि(५)थी તિરોહિત સમકિતવાળા બનીને તેવા સાવદ્ય વ્યાપારમાં જ લવલીન બને છે, અને તેવાં જ પાપજનક કાર્યો-સાવદ્ય વ્યાપારમાં રચ્યા-પચ્યા રહે છે–આનંદ માનતા રહે છે. અરે ! સાવધ વ્યાપારમાં તલ્લીન ગૃહસ્થોની તો વાત જ કયાં કરવી? પરંતુ એવા પણ કેટલાક દ્રવ્યલિંગી મુનિઓ હોય છે કે જે વિષયરૂપી વિષથી
मान्तयित्त मनाने मनाया सेवन ४२वामा सनता नथी. 24. वात " इह एकेषाम् एकचर्या भवति" २॥ सूत्रांशथी सूत्र४२ ४ छ--
श्री माया
सूत्र : 3