Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Catalog link: https://jainqq.org/explore/001456/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचित त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् द्वितीय-तृतीय-चतुर्थ पर्वाणि सम्पादक: मुनिराज श्रीपुण्यविजयजी महाराज ENITATTIIIIIIIIIIIIIIIITS. श्री हेमचंद्गाचार्च प्रकाशक कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य नवम जन्मशताब्दी स्मृति शिक्षण-सरकारनिधि अहमदाबाद Page #2 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचित त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् द्वितीय - तृतीय - चतुर्थ पर्वाणि सम्पादकः आगमप्रभाकर मुनि श्री पुण्यविजयजी महाराज mwO0Eoo - श्री हेमचंद्राचार्य प्रकाशक: कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य नवम जन्मशताब्दी स्मृति शिक्षण - संस्कार निधि, अमदावाद आर्थिक सहयोग : श्रीजैन श्वेताम्बर मूर्तिपूजक बोडिंग, अमदाबाद Page #3 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । द्वितीय-तृतीय-चतुर्थ पर्वात्मको द्वितीयो विभागः । आद्यसम्पादकः मुनिराज श्रीपुण्यविजयजी महाराजः । परिशिष्टादिना समलङ्कृत्य पुनः सम्पादकः पूज्यपादाचार्यप्रवर श्रीविजयसूर्योदसूरिवर-शिष्य पं. शीलचन्द्रविजय गणी । प्रकाशक : क. स. श्रीहेमचन्द्राचार्य नवम जन्मशताब्दी स्मृति शिक्षण संस्कारनिधि, अमदावाद. प्रतयः 500 वि. सं. 2046 I. स. 1990 मूल्यम् : प्राप्ति स्थान : (1) श्रीविजयनेमिसरि ज्ञानाशाला पांजरापोळ, रिलीफ रोड, अमदावाद-380001 (2) सरस्वती पुस्तक भण्डार हाथीखाना, रतनपोळ अमदावाद-380001 परिशिष्टादि मुद्रक : क्रिश्ना प्रिन्टरी हरजीभाई पटेल जूना नारायणपुरा गाम अमदावाद-380013 Page #4 -------------------------------------------------------------------------- ________________ समर्पण शान्ति अने समतानी मंगी छतां प्रचंड शक्तिना स्वामी, संवमनी नरवी साधना द्वारा प्राप्तसहज प्रसन्नताना भंडार, परमवत्सल छतां परमनिरीह परमपूज्य आचार्य भगवन्त श्रीविजयविज्ञानसूरीश्वरजी महाराजनी पावनकारी स्मृतिमा...... - शीलचन्द्रविजय Page #5 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन कलिकालसर्वज्ञ श्री हेमचन्द्राचायनी नवमी जन्म शताब्दीना उपलक्ष्यमां तेमनी महान काव्य रचना स्वरूप त्रिषधिशलाका. पुरुषचरित्र नामक ग्रंथनु पुनमुद्रण करतां अमे अपार हर्षनी लागणी अनुभवीए छीए. छत्रीश हजार श्लोकोमा पथरायेला अने 24 तीर्थंकर भगवन्तो तथा अन्य शलाकापुरुषोनां विशद अने विस्तृत चरित्रो वर्णवतो आ नथ जैन संघना संस्कृत तेमज ऐतिहासिक साहित्यमां अपूर्व अलंकार स्वरूप ग्रंथ छे. आ ग्रंथनु पठन पाठन तेनी रचना थै त्वारथी मांडीने आज पर्यंत जैन संघमा अविरतपणे चाल्या ज कयु" छे अने हजी पण ए ज प्रकारे ते प र रहेशे ते निःसन्देह छे. आ नयनी एक करतां वधु आवृत्तिओ, जुदा जुदा स्थलेथी प्रगट थै छे. अने आजना फोटोस्टेट के भोफसेट मुद्रण पद्धतिना झडपी समयमां तो अत्यन्त झडपी तेनी नकलो छपाइ रही छे, जे आ ग्रन्थनी मांग अने उपयोगितान द्योतन करे परन्तु आ महामन्थनु जुदी जुदी प्राचीन ताडपत्रीय तथा अन्य हायपोथीओनां आधारे संशोधन करी, तेनी शुद्ध वाचना तथा उपलब्ध पाठांतरोनी नोंध तथा विशिष्ट टिप्पणी वगेरे तैयार करवापूर्वक आ ग्रन्थ प्रगट थाय ते अत्यन्त जरूरी इत' केसर आ ग्रन्थ मात्र जैन साधु साध्वीओमां ज नहि, पण जैनेतर समाजमा तेम ज विदेशी विद्वज्जगतमां पण खूब जिज्ञासापर्वको रह्यो छे अने आ ग्रन्थमा गुजराती-हिंदी जनहि, पण विदेशी विद्वाने करेल अंग्रेजी अनुवादो पण प्रगट थया . आयोगमा आ ग्रन्थनी समीक्षित-संशोधित-शुद्ध वाचना तैयार करवी अत्यन्त अनिवार्य गणाय. आ वात आजथी छ दायका अगाउ न्यायांभो निधि परमपूज्य जैनाचार्य श्री आत्मारामजी महाराजना पट्टधर पंजाबी परमपूज्य आचार्य श्री विजयवल्लभसूरीश्वरजी म. ना प्रशिष्य विद्वत्प्रवर परमपूज्य मुनिराज श्री चरणविजयजी म. ना ध्यान पर आवी हती, अने सम्पूर्ण त्रिषष्टिशलाकापुरुष चरित्रना सम्पादननु महान कार्य तेओझे आरंभ्यु हतु, जेना फलस्वरूपे वि.सं. 1992 (I. 1936) मां आ महाग्रन्थनो प्रथम पर्वात्मक प्रथम भाग, पुस्तकाकारे तेम ज प्रताकारे, भावनगरनी श्री जैन आत्मानन्द सभा तरफथी प्रगट थयो हतो. दुर्भाग्ये आ पछी थोडा ज समयमा सम्पादक मुनिराज कालधर्म पामी जतां, बीजा भागनु शरू थयेलु काम अधरू रघु, जे त्यार पछी आगमप्रभाकर पूज्य मुनिराज श्रीपुण्यविजयजी महाराजे पूरु करी आप्यु, अने ते बीजो भाग वि. स. 2006मां (I. 1950) ते ज सभा तरफथी प्रगट थयो हतो. आ बीजा भागमां 2-3-4 पर्वोनो समावेश थयो छे. सं. 2045 ना वर्षे श्री कलिकालसर्वज्ञनी नवमी शताब्दीनुं निमित्त पामीने अत्यारे अलभ्यप्राय आ बन्ने भागोन पुनर्मद्रण करवानी तेमज आगलना अवशिष्ट पर्वात्मक भागोनु सम्पादन-प्रकाशन करवानी भावना प.पू. आचार्यमहाराज श्रीविजयसूर्योदय सूरीश्वरजी महाराज तथा तेमना शिष्य प. श्री शीलचन्द्रविजयजी गणीने थतां तेओश्रीए अमोने प्रेरणा करतां अमोए ते स्वीकारी लोधी, अने प्रथम तबकामां आजे तद्दन अप्राप्य एवा प्रथम-द्वितीय भागोनुं पुनर्मुद्रण करवानुनक्की कयु", जेना फलरूपे प्रस्तुत ग्रन्थ आपना हाथमां छे. आ बन्ने भागोना पुनर्मुद्रण माटे सम्मति आपवा बदल श्री जैन आत्मानन्द सभा-भावनगरनो अमे घणो वणो आभार मानीए छीए. अने आ बन्ने भागोनु झडपी पुनमुद्रण करी आपवा बदल श्री सरस्वती पुस्तक भण्डार अमदावादना संचालकोना पण अमे RNI छीए. पस्तकरूपे प्रगट यतां आ बे भागो आम तो जूनी आवृत्तिनुं ओफसेट पद्धतिथी करेलु पुनर्मुद्रण जछे. तेम छतां आ आवृसिमां थोडांक परिशिष्टोनो उमेरो करवामां आव्यो छे, ते आ प्रमाणे परिशि 1 मां श्लोकोनो अकोरादिक्रम मूकबोमां आव्यो छे, बीजा परिशिष्टमां ग्रन्थगत विशेष नामोनी सूचि आपी छे, श्रीजा परिशिष्टमी ग्रन्थगत सूक्ति-कण्डिकाओनु सकलन छे. आ उपरांत प्रथम आवृत्तिमा क्यांक स्यांक अशुद्धिओ रही गयेली जणातां तेनी नेध करी तेनु शुद्धिपत्रक पण भा मुद्रणमां मूकेल che. Page #6 -------------------------------------------------------------------------- ________________ A वां परिशिष्टो वगेरे तैयार करवामां प. पू. मुनिराज श्री नन्दिघोषविजयजी, मुनिराज श्री जिनसेनविषयनी, मुनिराज श्री विमलकीर्तिविजयजी आदिए घणो श्रम लीधो छे. आ ग्रन्थोना सम्पादन माटे उपयुक्त पद्धति तेमज हस्तप्रतिओ आदि विषे जाणकारी जिज्ञासुमोने मली रहे ते हेतुथी मूल आवृत्तिना सम्पादकोनां निवेदनो यथावत् पुनमुद्रित करेल छे. प्रथम वे भागोना पुनर्मुद्रण पछी तबक्कावार बाकीनां पर्वोनी सम्पादित वाचनानुं प्रकाशन करवानी पण अमारी भावना che, ane amone Ananda che ke बाकीनां पर्वोनु प्राचीन प्रतिओना आधारे सम्पादन कार्य प. श्री शीलचन्द्रविजयजी करी रह्या होवाथी रक समयमां अमारी आ भावना अवश्य साकार बनशे. प्रस्तुत कार्यमां श्री जैन श्वेताम्बर मूर्तिपूजक बोडिंग अमदावाद तरफथी अमोने पूर्ण आर्थिक सहयोग प्राप्त थयो छे, ते बदल ते संस्थाना संचालकोनो अमे हृदयपूर्वक आभार मानीऐ छीए. अन्तमां, घरदीवडा जेवी अमारी नानकडी संस्थाना माध्यमथी श्री हेमचन्द्राचार्यना महान अने उपकारक साहित्यनो प्रसारप्रचार करवानो आवो अवसर अमने वारंवार मलतो रहे तेवी शुभ कामना. ठे. लालभाई दलपतभाईनो वंडो पानकोर नाका अमदावाद-1 कलिकालसर्वज्ञ श्री हेमचन्द्राचार्य नवम जन्म शताब्दी स्मृति संस्कार शिक्षण निधि, अमदावाद nA TrasTIo Page #7 -------------------------------------------------------------------------- ________________ प्रासंगिक आ बौका भागना [संपादननी प्रस्तावनामा विशेष कसली शकु एवी परिस्थितिमा नथी. मात्र एटलु ज कहीश के मा "त्रिपटि शलाकापुरुष चरित्र" ग्रंथ संपादन कार्य पू. पा. आचार्य भगवान श्री विषयवस्तभसूरिजी महाराजना शिष्य मुनिश्री चरणविजयजीए शक कहतु तेनो प्रथम भाग सन् 1936 मा पत्राकारे भने पुस्तकाकारे एम बन्ने स्वरूपे प्रकाशित I चुक्यो छे से par3ही बीजो भाग पण तरत प्रकाशित करवानेओ इरादो हतो म. पण भीमा भागनुं थोड काम थवा पछी मुनि चरणविजयी [काची उमरे कालधर्म पाया. एवा विद्वान साधुने। देहांत ए भमारा बधा माटे भगा व दुखनी बात मनाई छे. एमना स्वर्गवास पछी आ संपादन कार्य मारी पासे आम् मारी पासे भी कामो हतां ण छतांय में ए स्वीकारी ली. पण ए पछीना वर्षोनों समय मारा माटे संघर्षण का पूरवार थयो के अने बणी भगचिंतनी पटनाओ ए समयमां बनी के. * प्रथम तो मारी बीमारी ज शरु पई जे पण वर्षो सुची वाली, ते दरम्यान पाटन भी हेमचन्द्राचार्य ज्ञानमंदिरतु काम शरथयुं तेने व्यवस्थित करवामां केलांक वर्षो गया. ते पछी पू. पा. श्रीमान चतुरविजयजी महाराज कालधर्म पाया. ते पछी पू. पा. श्रीमान प्रवर्तकजी महाराज कालधर्म पाम्या एटले बीजी जबाबदारीमो पण आवी. एवामा प्रकाशननु काम शक थयुं भने विहार पण शरु थया. आ घटनाओ एवी सतत रीते बनती रही के प्रस्तुत ग्रंथना संपादननु काम ठंडु पडतु गयुं अने ठेला ग. पणः क्यारे आगम संपादन काम शरु थयुं त्यारे आ काम तरफ कांईक उपेक्षा पण आवी. पण एं जवाबदारीनेआ भार मन उपर सतत रह्या करतो हतो एटले तेनेआ केटलोक अंश तो में तैयार कर्यो पण पाछलथी अवशिष्ट भागनु qhudI vyaktione soMpa पढ तेना पाठांतरो कोईए लीधा, तो टिप्पणो वही बीजाए कर्या तो मुक पाठांत पाटणवासी पं. अमृतलाल मोहनलाले सीमा टिप्पणो पं. मदेचरदासजीए तैयार कर्या, बाकी यु एटले मारी तो एमो उपलक दृहिनी नजर ज रही शकी छे. . आ रीते आ बीजा भागना संपादन काम अनेक हाये तैयार अथवा एने माटे मने प्रसन्नता के के विवाद छे एक व्यक्त करी बीजा मागने वाचको समक्ष रज् करी संतोष अनुभवाना प्रयत्न करू . यथेली रसोई जेवु छे, वे स्वादिष्ट छे के अस्वादिष्ट छेशकतो नथी, तो पण भाटलां वर्षो पछीय प्रस्तुत मंचना काम एक पछी एक जुदी रिडींग बली श्रीभार क", काम पं. भंगालाल शा आ संपादन मारी स्वीकारेली जवाबदारी छे तेने मारा ढंगे पूरी रीते अश नथी करी शक्यो ए माटे सद्गतना क्षमाप्रार्थी छु. मुनि पुण्यविजय, ( सं. 2006) Page #8 -------------------------------------------------------------------------- ________________ प्रथम आवृत्तिनुं प्रकाशकर्नु निवेदन कलिकाल सर्वज्ञ परमपूज्य श्रीहेमचन्द्राचार्यकृत श्रीत्रिषष्ठिशलाका पुरुष चरित्र मूल ग्रंथनु बीजु', त्रीजु, अने चोथु (त्रण पर्व) बीजो प्रथ (विभाग) प्रताकारे अने ऽपुस्तककारे श्री जैन आत्मानंद शताम्दिना आठमा पुष्प तरीके आ प्रगट करवामां आवेल छे न्यायांभोनिधि श्रीमद्विजयानद सूरीश्वरजी (आत्मारामजी) महाराजनी जन्मजयंति श्री बडोदरा शहेरमा भाचार्य महाराजश्री विजयवल्लभसूरीश्वरजी महाराज साहेबना अध्यक्षपणा नीचे समारोहपूर्वक उजवाणी हती; ते परम गुरुभक्ति अने शतान्दिनु चिरस्मरण जलवाई रहे ते माटे पूज्य आचार्य महाराजना विद्वान प्रशिष्य श्री चरणविजयजी महाराजने ते कार्य सुप्रत करवामां आवेलु हतुं. अने क्रमे क्रमे आत्मानंद शताब्दि सिरिझना पाछल आपवामां आवेल सात ग्रंथों प्रकट यया हता. दरम्यान विद्वान मुनिराजश्री चरणविजयजी महाराजनो अचानक स्वर्गवास थयां. आवा विद्वान मुनिवर माटे आखा परिवारनी जेम ज आ सभाने पण ते दुःखनां विषय बनेल छे. त्यारवाद आ कार्य केटलाक बखत सुधी मुलतवी रहयु हतु', परन्तु त्रिषष्ठिशलाका पुरुष चरित्र जेवा महामूला व्याख्यान कथा अने काव्य साहित्यना अपूर्व प्रयनु बाकीनु प्रकाशन कार्य पूर्ण थबु जाईए, तेम आचार्यश्री विजयवल्लभसूरीश्वरजी महाराजनी इच्छा थतां साक्षर शिरोमणि पूज्य श्री पुण्यविजयजी महाराजने ते कार्य सुप्रत कयु. परम पूज्यश्री पुण्यविजयनी महाराजश्रीए पाटण ज्ञानमदिर अने भंडारोनी व्यवस्था कर्या पछी आगमो वगेरेना संपादननु महान् कार्य तेओ घणा परिश्रमबहे करी रह्या इता. समय पण बीजा कार्यों माटे नहोतो तेम छतां हाथमां लीधु अने तेओ कृपालुश्रीए आ ग्रंथमा आपेल प्रासंगिक 'विवेचनमा बणाच्या प्रमाणे आ ग्रथनु सुंदर संशोधन करी आ सभाने प्रकाशन कार्य सुप्रत कयुजे माटे विद्वान मनिशसभी पुण्यविजयनो महाराजनो आ सभा परम उपकार माने छे. ___ कृपालु श्री पुण्यविजयनी महाराजे आ कार्य हाथमां लेवाथी ज आ बीजु पुस्तक आटला वखते पण प्रकाशन थवा पाम्यु छे. जे माटे सभा पाताना आनंद व्यक्त करे छे. श्री आत्मानंद भवन-भावनगर. धनतेरस सं. 2006 गांधी वल्लभदास त्रिभुवनदास . (साहित्य भूषण) सेक्रेटरी श्रीमैन आत्मानंद सभा भावनगर Page #9 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य नवम जन्मशताब्दी स्मृति शिक्षण संस्कारनिधि (ट्रस्ट ) ना उपक्रमे पुनर्मुद्रित के प्रसिद्ध थयेला प्रकाशनानी यादी 1. प्रमाणमीमांसा, कर्ता : पीहेमचन्द्राचार्य सं. पं. सुखलालजी संघवी 2. हेमसमीक्षा ले. मधुसूदन मोदी 3. हैम खाध्याय पोथी. सं. पं. शीलचन्द्र विजय गणी 4. त्रिपष्टिशलाकापुरुष चरितमहाकाव्यम् प्रथम - द्वितीय विभाग हवे पछी प्रकाशित थनारा ग्रन्थो : त्रिषष्टिशलाकापुरुषचरित महाकाव्य पर्व 5 थी 10 तथा परिशिष्टपर्वनी, विभिन्न भण्डारोनी प्राचीन हस्तप्रतिओना आधारे शुद्ध रीते सम्पादित वाचनावाळी आवृत्ति Page #10 -------------------------------------------------------------------------- ________________ OM अर्ह नमः ॥ त्रिषष्टिशलाकापुरुषचरितस्य 158 द्वि-त्रि-चतुर्थपर्वणाम् विस्स्यानुक्र्म्न्निका। द्वितीयम् पर्व प्रथमः srgH। विषयः पृष्ठम् विमलवाहनस्य परिषहसहनं तीर्थकृत्कर्मोविषयः पृष्ठम् पार्जनश्च । ... ... व्त्स्विज्य्व्र्न्न्न्म्। 157 ... विजयविमाने अमरो जातः । सुसीमान्ग्रीस्व्रूप्म्। ... .... 157 पूर्वभवे प्रथमश्रीविमलवाहनभवः । द्वितीयः srgH। विमलवाहनस्य वैराग्यवासना । अजितप्रभोः च्यवनम् । .... ... 167 अरिन्दमसूरिवंदनार्थ विमलवाहनस्य चतुर्दश स्वप्नाः । उद्यानगमनम् । ... अजितप्रभोर्गर्भावतरणं, विजयादेव्याः विमलवाहनस्य सूरिम् वैराग्यकारणस्य पृच्छा 160 स्वप्नदर्शनश्च । ... ... अरिन्दमसूरेः आत्मवृत्तान्तः । स्वप्नलक्षणपाठकाः 169 विमलवाहनस्य दीक्षाग्रहणेच्छा । 161 अजितप्रभोजन्म.... मंत्रिभिः praamrshH। 161 दिक्कुमारिकाकृतो जिनजन्मोत्सवः । ... 171 कुमारसंबोधनम् । 162 सौधर्मेन्द्रागमनम् । कुमारस्य प्र्त्युत्त्र्ः। .... सौधर्मेन्द्रेण पञ्चरूपेण प्रभोर्मेरौ नयनम् । 177 मंत्रिणः कुमारं प्रति शिक्षाप्रदानम् । 163 ईशानेन्द्रागमनम् । .... .... कुमारस्य राज्याभिषेकः । 163 जिनजन्मोत्सवार्थ चतुःषष्टेरिन्द्राणामाकुमारं उद्दिश्य विमलवाहनस्य shikssaavcnm। 163 ग्म्न्म्। .... ... ... विम्ल्वाह्न्-प्र्त्र्ज्या-म्होत्स्व्ः। 164 | मेरुशिरसि अच्युतेन्द्रविहिताजितजिनविमलवाहनस्य pnycmussttilocH| 165 | पूजनम् । .... 180 सरियस्य देशना । .... 165 | मेरुशिरसि सौध्र्मेन्द्र्विहिताजित्जिन्पूज्ञ्म्। 181 विमलवाहनस्य विशुद्धचारित्रपालनम् । ....: 165 | सौधर्मन्द्रेणाजितप्रभोः मातुः समीपे नयनम् । 182 168 160 170 162 Page #11 -------------------------------------------------------------------------- ________________ पृष्ठम् 200 200 200 201 201 202 202 203 203 204 204 204 205 विषयः अजितजिन-सगरचक्रिजन्मोत्सवः । ... जितशत्रुराजनिर्मितो नामकरणोत्सवः । तृतीयः srgH। ajita jina-सगरचक्रिणोर्खाल्यलीला । सगरचक्रिणो विद्याभ्यास्ः। ... .... अजितजिन-सगरचक्रिणोर्यौवनं पाणि- .... ___ ग्रहणश्च । ... ... ... अजितजिनराज्याभिषेकः तप्तितुर्दीक्षा च । अजितप्रभो राज्य्वैभ्व्ः। ... अजितजिनस्य दीक्स्सास्न्ग्क्ल्प्ः। सगरस्य प्रार्थना । .... .... सगरस्य राज्याभिस्सेक्ः। ... जिनस्य वार्षिकं दानम् । .... अजितजिनप्रव्रज्यामहोत्सवः । अजितप्रभोः प्रव्रज्या । पञ्च दिव्यानि .... .... अजित्जिन्स्योग्विहारिता। .... अजितप्रभोस्तपः । .... अजितजिनस्योग्रचर्या । .. अजितप्रभोः केवलोत्पत्तिः, देवेन्द्राणामा गमनं c। ... ... ..... समवसरणम् । ... ... भगवतो द्वादशपर्पदा, समवसरणान्तर्गमनश्च । कर्मक्षयजास्तीर्थकृदतिशयाः । प्रभोर्वन्दनार्थ सगरस्य गमनम् । ... अजितप्रभोर्देशना । चतुर्विधं धर्मध्यानम् . आज्ञाविचयमपाय. _ विचय च । .... ... ... विपाकविचयम् , विपाकः, अष्टौ कर्माणि । संस्थानविचयम लोकस्वरूपं c। ... पृष्ठम् । विषयः 183 / अधोलोकः, नरकाः, नरकावासा vlyaashv। 184 भवनपतयस्तश्चिह्नानि तदिन्द्राश्च । .... व्यन्तरा वानव्यन्तरस्तचिह्नानि तदिन्द्राश्च । ज्योतिष्काः । .... ... .... तिर्यग्लोकः, merushc। ... ... जम्बूद्वीपस्तद्वर्षाणि वर्षधराश्च । ... जम्बूद्वीपहदाः, महानद्यः, विदेहक्षेत्रम् च । विज्याः। ... .... ... जम्बूद्वीपस्य जगती वैतादयगिरयश्च । .... लवणाब्धिः, पातालकलशा वेलन्धरदेवाश्च । धातकी पुष्कराद्धं तद्गता मेरवश्च । .... मानुस्सोत्त्र्ः। ... ... आर्यानार्यदेशा मनुष्याश्च । ..... अन्त्र्द्वीपाः। ... .... nndiishvrH| .... कर्मभूमयः, ऊर्ध्वलोकश्च । ... वैमानिकाः। .... .... गणभृतां स्थापना । ... बलिः, गणभृद्देशना च । ...... shaasnaadhisstthaayk-देव्-देव्यो। द्विजन्मना सह भगवतः संकेतवार्ता । .. 195 सुलक्षणा-शुद्धभट्टयाः कथानकम् । ... 196 सम्यक्त्व-मिथ्यात्वयोर्देवगुरुधर्मणां च .... 197 स्वरूपम् । .... ... 197 सम्यक्त्वस्य ल्क्स्स्न्नादि। .... 198 शुद्धभट्टस्य केवलोपार्जनम् । ... .... 198 चतुर्थः srgH। 198 | sagarasya चक्ररत्नोत्पत्तिः, तत्पूजा च । ... 199 दिग्विजयाय pryaannkm। ... 199 / sagarasya digvijyH| ... ... 207 0 inn 0 is 0 in 0 or 0 211 213 214 214 215 Page #12 -------------------------------------------------------------------------- ________________ पृष्ठम् 224 / 237 227 229 230 249 विषयः विषयः पृष्ठम् सगरस्य स्त्रीरत्नप्राप्तिः । .... सामन्तादीनां शोचनम् । .... ... 232 सगरस्य विनीतायां prveshH|.... सगरपुत्रान्तःपुरीप्रभृतीनामयोध्यां प्रति सगरस्य च्क्रिप्दाभिस्सेक्ः। ... 225 प्रस्थानम् । ... .... .... 233 मुमर्षणां तेषां अपरिचितेन द्विजेन स्ण्स्थाप्न्म्। 233 पञ्चमः srgH। aparicitena dvijena स्वपुत्रमरणमिषेण ... पूर्णमेघसुलोचनयोः पूर्वभवसम्बन्धः । ... 226 सगरप्रतिबोधनम् । .... 234 मेघवाहनसहस्राक्षयोः पूर्वभवः । .... 226 सगरस्य विलाप्ः। raaksssvNshH। .... .... .... 226 अपरिचितेन द्विजेन सगरस्याश्वासनम् । .... 238 सगरपुत्राणां देशदर्शनाय प्रस्थानम् , सुबुद्धिमन्व्युक्तं तान्त्रिको दाहरपम् । ... 238 ___अपशकुनानि c। .... द्वितीयमन्युक्तं अप्र्मिन्द्र्जालिकोदाद्र्न्न्म्। 239 सगरपुत्रैः अष्टापदगिरेर्दर्शनम् । .... 228 गङ्गाप्रवाहस्खलनाय भगीरथस्य गमनम् । 248 अष्टापदे जिनार्चनम् । .. जहनुप्रभृतीनां सगरपुत्राणां भगीरथस्य च सगरपुत्रैः अष्टापदगिरेः परिखाविधानम् । पूर्वभवाः । .... सगरात्मजानां नागराजेन भस्मीकरणम् । .... 231 सगरस्य प्रव्रज्या । .... .... .... 251 षष्ठः सर्गः । सगरस्यज्ञा केव्ल्न्ण्। 252 सगरपुत्रमरणे तत्सैन्यानां विलाप्ः। .... 232 अजितस्वामिसगरयोनिर्वाणम् । 252 सगरपुत्राणां मरणे तदन्तःपुरीणां परिदेवनम् । 232 अजितप्रभुनिर्वाण महोत्सवः । 253 तृतीयम् पर्व विषयः पृष्ठम् विषयः पृष्ठम् प्रथमः srgH। smbhvnaamsthaapnm| 262 smbhvjinpuurvbhvcritm| ..... ... 255 पित्रा राज्यसमर्पणम् ... .... 263 दुर्भिक्स्स्ः। सम्भवजिनवार्षिकदानं दीक्षा c। 264 संसारविरागता । shkrstutiH। ... ... 265 सम्भव जिनस्य गर्भावतरणम् । सम्भवजिनपारणम् , पञ्च दिव्यानि, पीठं चतुर्दश स्वप्नाः । . केवलज्ञानश्च । 265 सम्भवजिनजन्म दिक्कुमारीकृतो महोत्सवश्च । 260 समवसरणरचना । 266 चतुष्षष्टीन्द्रविहितः सम्भवजिनजन्मोत्सवः । 260 चतुःषष्टिः इन्द्राः ... .... ... 261 अनित्यभावनागर्भिता सम्भवजिनदेशना । 267 शक्रेन्द्रेण कृता प्रार्थना 262 | त्रिमुखो यक्षः, दुरितारिश्च यक्षिणी । .... 268 Page #13 -------------------------------------------------------------------------- ________________ पृष्ठम् 268 284 285 285 286 286 272 / 287 272 273 287 288 289 290 250 विषयः सम्भवजिनपरिवारादिकम् । .... प्र्भोर्निर्वान्न्म्। ... .... .... द्वितीयः srgH। अभिनन्दनजिनपूर्वभवचरितम् । ... अभिनन्दनजिनजन्मनगरी पितरौ c। ... चतुर्दश स्वप्नाः, जन्मोत्सवश्च । जिनेश्वराय राज्यसमर्पणम् । .... .... वार्षिकदानं, दीक्षा च । ... जिनकेवलज्ञानम् । अशरणभावनागर्भा देशना । ykss-ykssinnyau| ... jinaparivArAdikam / abhinaMdanajinanirvANam / tRtIyaH srgH| निष्पुत्रताया दुःखम् । कुलदेवीवरदानम् । पुरुषसिंहनामस्थापनम् । दशधा य्तिध्र्म्ः। ... प्रव्रज्याया दुष्करत्वम् । .... चातुर्गनिकभवपासजं दुःखम् । सुमतिस्वामिजन्मपुरी पितरौ च । जिनमात्रा विवादभञ्जनम् । ... जिनजन्मादिकम् । ... ... सुमतिजिनदीक्षा । ... केवलज्ञानम् । ... .... अष्टप्रातिहार्यगर्भिता स्तुतिः । एकत्वभावनागर्भिता जिनदेशना sumtijinshaasndevdevyau| जिन्प्रिवार्ः। ... जिननिर्वाणम् । ... पृष्ठम् विषयः चतुर्थः srgH। 268 पद्मप्रभजिनपूर्वभवचरितम् । जन्मपुरी पितरौ च । 269 जिनजन्मोत्सवः । ... 270 पद्मप्रभजिनस्य प्र्व्र्ज्या। 271 पद्मप्रभजिनदेशना नरकगतिक्लेशस्वरूपम् । तिर्य्ग्ग्तिदुःख्स्व्रूप्म्। ... mnussygtiduHkhsvruupm| ... | devgtikleshvrnnnm| .... 274 पद्मप्रभस्वामिशासनदेवदेव्यौ । 274 प्द्म्प्र्भ्जिन्प्रिवार्ः। .... पद्मप्रभजिननिर्वाणम् । ... पञ्चमः srgH। सुपार्श्वजिनपूर्वजन्मसम्बन्धः । 276 supaarshvjinjnmaadi| ... 276 जिनस्य दीक्षा केवलज्ञानं च । सुपार्श्वजिनदेशना । ... jinasya ykss-ykssinnyau| .... supaarshvjinprivaarH| 279 jinanirvANam / ... 280 SaSThaH srgH| 281 281 चन्द्रप्रभजिनपूर्वभवसम्बन्धः... 281 च्न्द्र्प्र्भ्जिन्ज्ञ्म्। .. 282 चन्द्रप्रभजिनस्य प्रव्रज्यादि । ... 282 चन्द्रप्रभजिनस्य देशना । ... च्न्द्र्प्र्भ्जिन्य्क्स्स्-य्क्स्सिन्न्यौ। 283 च्न्द्र्प्र्भ्प्रिवार्ः। 283 चन्द्रप्रभनिवाणम् । ... 291 292 277 278 293 294 294 294 278 296 0 297 298 299 299 283 300 Page #14 -------------------------------------------------------------------------- ________________ 303 308 s sd 303 saptamaH srgH| विषयः पृष्ठम् विषयः सुविधिजिननिर्वाणम् । पृष्ठम् सुविधिजिनपूर्वभवसम्बन्धः । 301 अष्टजिनान्तरे तीर्थोच्छेदश्च .. 306 अष्टमः srgH। svidhijinjnmaadi| ... .... 302 शीतलजिनपूर्वभवसम्बन्धः । 307 सुविधिजिन्दीक्स्सादि। शीतलजिनजन्मादि । .. अष्टकर्मोत्तरप्रकृत्याश्रवस्वरूपज्ञापिका सुविधि शीतलजिनप्रव्रज्यादि । .... svaamideshnaa| आश्रव-संवरस्वरूपगर्भा shiitljindeshnaa| 310 suvidhijinshaasn-dev-devyo| .... 305 शीतलजिनयक्ष-यक्षिण्यौ परिवारादि च । सुविधिजिन्प्रिवार्ः। 305 शीतलजिननिर्वाणम् । ... ... 310 चतुर्थ पर्व विषयः पृष्ठम् । विषयः पृष्ठम् प्रथमः srgH। शक्रस्तुतिः । 345 shreyaaNsjinpuurvbhvsmbndhH| पाणिग्रहणार्थ पितुराज्ञा । 347 shreyaaNsbingrbhaavtaarH| 314 वासुपूज्यस्य प्र्त्युत्त्र्ः। ..... श्रेयांसजिनजन्मादि । 348 जिनप्रव्रज्यादि । द्विपृष्ठवासुदेवस्य विजयबलदेवस्य च वृत्तान्त्ः। 348 त्रिपृष्ठवासुदेव-अचलबलदेवादीनां चरितम् । वासुपूज्यस्य समवसरणम् । ... 353 श्रेयांसजिनस्य केवलज्ञानम् । 339 जिनस्य देवताकृतस्तुतिः । 353 समवसरणम् । .... वासुपूज्यजिनस्य देशना । 353 जिनस्य देव्ताकृत्स्तुतिः। ... जिनस्य परिवारादि । श्रेयांसजिनस्य देशना । .. 340 निर्वाणम् । निर्जरास्वरूपगर्भा श्रेयांसजिनदेशना । 341 तृतीयः srgH। jinasya parivArAdi / vimlnaathjinpuurvbhvsmbndhH| ... 356 jinasya निर्वाणम् । त्रिपृष्ठस्य नरकगमनम् । विमलनाथजिनजन्म । अचलबलदेवस्य सिद्धिगमनम् । 343 विम्ल्नाथ्जिन्प्र्व्र्ज्यादि। .... .... 358 द्वितीयः srgH। स्वयम्भूवासुदेवस्य रुद्रबलदेवस्य च वृत्तान्त्ः। 358 shriivaasupuujypuurvbhvsmbndhH| ... 344 विमलानाथजिनस्य कैवल्यं समवसरणं । 361 वासुपूज्यजिनजन्मोत्संववर्णनम् । ... 344 | विमलजिनस्य dhrmdeshnaa। .... ... 362 ... 316 बासुपूज्यस्य दीक्स्सा। 339 50 341 sh ल्ह् Page #15 -------------------------------------------------------------------------- ________________ पृष्ठम् 377 विषयः पृष्ठम् । विषयः विमलजिनस्य प्रिवारादि। ... | ध्र्म्नाथ्जिन्ज्ञ्म्। विमलजिनस्य निर्वाणम् । ..... 363 जिन्प्र्व्र्ज्या। ... चतुर्थः स्ग्ः। पुरुषसिंहवासुदेवस्य सुदर्शनबलदेवस्य च ... वृत्तान्तः । .... अनन्तनाथपूर्वभवसम्बन्धः । .... धर्मनाथजिनस्य कैवल्यं समवसरणं च । ... जिन्ज्ञ्म्। ... .... धर्मनाथ जिनस्य dhrmdeshnaa। ... .... अन्न्त्जिन्प्र्व्र्ज्यादि। 366 धर्मनाथ जिनस्य प्रिवार्ः। ... .... पुरुषोत्तमवासुदेवस्य सुप्रभबलदेवस्य वृत्तान्तः । प्रभोः निर्वाणम् । ... .... .. अनन्तनाथजिनस्य केवलज्ञानं समवसरणं च । / 370 जिनस्य धर्मदेशना । .... षष्ठः srgH। अनन्तनाथजिनस्य परिवारादि । मघवचक्रवर्तिचरितम् । 374 .... ....... जिनस्य निर्वाणम् । .... ... 374 सप्तमः srgH। paJcamaH srgH| सनत्कुमारचक्रिचरितम् । ... धर्मनाथ जिनस्य पूर्वभवसम्बन्धः । ... 375 381 382 386 386 My my 387 Page #16 -------------------------------------------------------------------------- ________________ // arham // // नमः प्रथमानुयोगप्रणेतृभ्यः श्रीकालकार्येभ्यः ॥ कलिकालसर्वज्ञश्री हेमचन्द्राचार्यविनिर्मितं त्रिषष्टिशलाकापुरुषचरितम् । *चेदेस् अजितस्वामि- सगरचक्रवर्त्तिप्रतिबद्धं द्वितीयं पर्व । प्रथमः सर्गः जयन्त्यजितनाथस्य, जितशोर्णमणिश्रियः । नम्रेन्द्रवदनादर्शाः, पादपद्मद्वयीनखाः ॥ 1 ॥ कर्माहिपाशनिर्णाशजाङ्गुलीमन्त्रसन्निभम् । अजितखामिदेवस्य, चरितं प्रस्तत्रम्यतः ॥ 2 ॥ त्रेनचरै, जम्बूद्वीपस्य मध्यगम् । दुःषमसुषमाप्रायं, विदेहक्षेत्रमस्ति तत् ॥ 3 ॥ अस्ति तत्र महानद्याः, सीताया दक्षिणे तटे । विजयो वत्स इत्याख्याविख्यातो विपुलर्द्धिकः ॥ 4 ॥ एकदेश इव स्वर्गप्रदेशस्य भुवं गतः । अभ्राजिष्ट स विभ्राणो, रामणीयकमद्भुतम् ॥ 5 ॥ तत्रोपर्युपरि ग्रामं, ग्रामैरथ पुरं पुरैः । निवसद्भिर्यदि परं, नभस्येवं हि शून्यता । / 6 / / सम्पदा निर्विशेषाणां, परस्परमतुच्छया । पूग्रमाणां तत्र भेदो, राजाश्रयकृतो यदि ॥ 7 ॥ स्वच्छखादुजलास्तत्र, महावाप्यः पदे पदे । क्षीराम्भोनिधिनिर्गच्छत्सिराभिरिव पूरिताः ॥ 8 ॥ तत्र चाऽलब्धमध्यानि, स्वच्छानि च महान्ति च । स्थाने स्थाने तडागानि, मनांसीव महात्मनाम् ॥ 9 ॥ तत्राऽऽर्द्रवल्लीबहला, आरामाच पदे पदे । तन्वन्ति मेदिनीदेव्याश्चित्रपत्रलता भ्रमम् ॥ 10 ॥ ग्रामे ग्रामे वाटास्तत्र पान्थतृषाच्छिदः । महेक्षुभिः शोभमाना, रसाम्भस्कुम्भसन्निभैः ॥ 11 ॥ तत्राऽनुगोकुलं गावः, प्लावयन्ति महीतलम् । क्षीरनद्य इवाऽङ्गिन्यः, प्रक्षरत्क्षीरनिर्झराः ॥ 12 ॥ तत्रास्स्सीनैः पथि पथि, पान्थद्वन्द्वैः फलद्रुमाः । विराजन्ते युगलिभिः, कुरुकल्पद्रुमा इव ॥ 13 ॥ 10 तस्मिन्नवन्यास्तिंलकसनाभिः सम्पदां निधिः । यथार्थनामा नगरी, सुसीमेत्यस्ति विश्रुता ॥ 14 ॥ असाधारणया ऋद्धया, पुरीरत्नं चकास्ति तत् । आविर्भूतं भुवो मध्यात्, किञ्चित् पुरमिवाऽऽसुरम् ॥ 15 ॥ 15 तत्रैकाकिन्योऽपि नार्यः, सञ्चरन्त्यो गृहान्तरे । सत्सखीका इवाऽऽभान्ति, सङ्क्रान्ता रत्नभित्तिषु ॥ 16 ॥ परिखाम्भोधिपरिधिश्चित्ररत्नशिलामयः । जगत्यां जगतीवोच्चैः, प्राकारस्तत्र शोभते ॥ 17 ॥ +सञ्चरद्भिर्गजैस्तत्र, प्रक्षरन्मदवारिभिः । प्रशान्तपांसवो रथ्या, नित्यं वर्षाजलैरिव ॥ 18 ॥ नीरङ्गीषु कुलस्त्रीणां, कुमुदिन्युदरेष्विव । लभन्ते यंत्र सूर्योत्रा, नाऽवकाशं मनागपि ॥ 19 ॥ / 1 पद्मरागमणिः । 2 कर्मनागपाशनाशे जाङ्गुली मासमम् । * देग्म्यहम् ल ॥ 3 नाभिसदृशस्य । + वाऽस्ति शू' खंता ॥ 4 इक्षुक्षेत्राणि । 5 तिलकसदृशः । 6 असुरसम्बन्धि । संवहद्भिर्ग खंता ॥ 7 लज्जावस्त्रेषु । 9 तत्र पा ॥ 8 सूर्यकिरणाः । त्रिषष्टि, 21 5. Page #17 -------------------------------------------------------------------------- ________________ 158 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत [द्वितीयं पर राजन्ते तत्र चैत्येषु, चलद्धजपटाञ्चलाः । मा गाश्चैत्योपरीत्यर्क, निषेधन्त इवाऽसकृत् ॥ 20 ॥ श्यामीकृतनभांस्यम्भाप्लुतभूमीनि भूरिशः । उद्यानानि महीलग्नमेघसध्यश्चि तत्र च ॥ 21 ॥ खर्णरत्नमयास्तत्र, क्रीडाशैलाः सहस्रशः । आरामरम्यकटका, मेरोरिव कुमारकाः ॥ 22 ॥ सा च धर्मार्थकामानां, युगपत् सुहृदामिव । क्रीडार्थमेकसङ्केतनिकेतनमिवोचकैः ॥ 23 ॥ भोगावत्यमरावत्योरधऊर्ध्वस्थयोः पुरोः । सोयेवाऽन्तरे जाता, सा संधीची महर्द्धिभिः ॥ 24 ॥ नगर्यामभवत् तस्यां, राजा विमलवाहनः । *विमलात्माऽतिविमलैर्गुणोस्त्रैश्चन्द्रमा इव ॥ 25 ॥ प्रपुष्णन् लालयन् वृद्धि, प्रापयन् लम्भयन् गुणैः । स प्रजाः पालयामास, खापत्यानीव वत्सलः ॥ 26 ॥ अन्यायं स निजस्याऽपि, न सेहे न्यायनिष्ठुरः । चिकित्स्यते हि निपुणैरङ्गोद्भवमपि व्रणम् ॥ 27 ॥ लीलयैव महौजस्कः, स विश्वेगवनीभुजाम् । शिरांसि नमयामास, समीर इव भूरुहाम् ॥ 28 ॥ त्रिवर्ग पालयामास, परस्परमबाधितम् । नानाविधं प्राणिगणं, महात्मेव तपोधनः ॥ 29 ॥ औदार्य-धैर्य-गाम्भीर्य-क्षान्तिप्रभृतयो गुणाः । तस्याऽन्योऽन्यमभूष्यन्तोपवनस्सेव पादपाः ॥ 30 ॥ पर्यन्तो गणास्तस्य, सौभाग्यैकधरन्धराः । कस्य न हलगन कण्ठे, चिरायात्व्य्स्य्व्त्?॥31॥ पर्वतारण्यदुर्गादिदेशेष्वपि महौजसः । sa~dAgaterikha गतिः, शासनं तस नाऽस्खलत् ॥ 32 ॥ आक्रान्ताशेषदिक्कस्य, प्रसरचण्डतेजसः । लुलुठुर्भूभृतां मूर्ध्नि, पादास्तस्य वेरिव ॥ 33 ॥ 15 सर्वज्ञो भगवान् स्वामी, यथा तस्य महामतेः । भूभुजामपि सर्वेषां, स एवैकस्तथाऽभवत् ॥ 34 ॥ विसत्रितामित्रबलः, सुत्रामेवैकविक्रमः । साधुभ्य एव स शिरो, नमयामास बाल्यतः ॥ 35 ॥ यथा तस्याऽतुला शक्तिबर्बाह्यानां द्विषतां जये । आन्तराणामपि तथा, बभूवैकविवेकिनः ॥ 36 ॥ दुर्दमं दमयामास, बलादुत्पथगत्वरम् । यथेभ-वाजिप्रभृति, स इन्द्रियगणं तथा ॥ 37 ॥ स ददौ दानशीलोऽपि, पात्र एव यथाविधि । पात्रे बहुफलं तद्धि, शुक्तावम्भोदवारिवत् ॥ 38 ॥ 20 विदधानः परपुरप्रवेशमिव सर्वतः । प्रजाः प्रवर्तयामास, धर्मेऽध्वनि स धर्मवित् ॥ 39 ॥ चरित्रेण पवित्रेण, सोऽवासयदिदं जगत् । मलयोवी परिमलेनेव चन्दनपादपः ॥ 40 ॥ द्विजयादातुरत्राणादर्थिसम्प्रीणनादपि । युद्धवीरो दयावीरस्त्यागवीरश्च सोऽभवत् ॥ 41 ॥ स एवं राजधर्मस्थः, स्थिरधीरप्रेमद्वरः । चिरं ररक्ष वसुधा, सुधामिव फणीश्वरः ॥ 42 ॥ कृत्याकृत्यविदस्तस्य, सारासारं विविश्चतः । अन्येधुरेवमुत्पेदे, भववैराग्यवासना ॥ 43 ॥ योनिलक्षमहावर्त्तनिपातक्लेशभीषणः । पारावार इवाऽपारः, संसारो धिग्साव्हो। ॥ 44 ॥ इहेन्द्रजालवत् स्वमजालवच्च भवे हहा! / क्षणाद् दृष्टैः क्षणानष्टैरर्थैर्मुह्यन्ति जन्तवः ॥ 45 ॥ यौवनं पवनोद्भूतपताकाञ्चलचञ्चलम् । आयुः कुशाग्रविश्रान्तजलविन्दुचलाचलम् ॥ 46 ॥ अमुष्याऽप्यायुषो गर्भवासे नरकवासवत् । अत्यन्तदुःखाद् गच्छन्ति, मासाः प्ल्योप्मोप्माः॥47॥ अथ जातस्य बालत्वेऽप्यायुर्भागः कियानपि । परप्रणेयस्य सतो, मुधाऽन्धस्येव गच्छति ॥ 48 ॥ इन्द्रियार्थरसस्वादुरसास्वादेन यौवने । मत्तस्यैव वृथा गच्छत्यायुरंशः कियानपि ॥ 49 ॥ त्रिवर्गसाधनाशक्तवपुषश्च वपुष्मतः । आयुः शेषं वृथा याति, प्रसुप्तस्येव वार्द्धके ॥ 50 ॥ इत्थं विदन्नपि भवी. भवायैव विचेस्स्त्त्ते। कामं रोगीव रोगाय, विषयास्वादलम्पटः ॥ 51 ॥ यौवने विषयेभ्योऽसौ, यथा द्युत्तिष्ठते भवी । तथोत्तिष्ठेत चेन्मुक्त्यै, किं हि न्यूनं तदा भवेत् 1 ॥ 52 ॥ वयवृतैः कर्मपाशैः, खं भवी वेस्स्त्त्य्त्य्हो। / स्खलालातन्तुसन्तत्या, जालकार इव कृमिः ॥ 53 ॥ सरशानि । 2 समो mdhyprdeshH। 3 भगिनीव । 4 तुल्या । * विमलाकोऽतिल ॥ 5 सर्वत्र । 6 पवनस्य । इन्द्र्ः। क्रोधादीनाम् । 9 परकायप्रवेशमिव । 10 अरिजयात् । परापेक्षारहितः । 12 समुद्रः । 13 पराधीनस्य । 5 भात्मानम् । Page #18 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः ] त्रिषष्टिशलाकापुरुषचरितम् । 159 अम्भोधौ युगशमिलाप्रवेशन्यायतो भवे । कथश्चिन्मानुषं जन्म, लभ्यते पुण्ययोगतः ॥ 54 ॥ तत्रापि चाऽऽयंदेशेषु, जन्मिनो जन्म जायते । महतश्च कुलस्याऽऽप्तिः, सेवा गुरुकुलस्य च ॥ 55 ॥ इति प्राप्याऽपि सामग्री, शिवाय यतते न यः । सम्पन्नायां रसवत्यां, स तिष्ठति बुभुक्षितः ॥ 56 ॥ उभयोरपि चोर्ध्वाऽधोगत्योः स्वायत्तयोरिह । धावत्यधोमुखं प्रायो, जडधीजलवज्जनः ॥ 57 ॥ समये साधयिष्यामि, स्वार्थमित्याशयं वहन् । प्राप्यतेऽर्वाग यमदूतैररण्ये तस्करैरिव ॥ 58 ॥ कृत्वाऽघमपि यान पुष्येत्, तेषामुत्पश्यतामपि । अत्राणो रङ्कवजन्तुः, कृष्ट्वा कालेन नीयते ॥ 59 ॥ ततश्च नीतो नरके, ल्भ्तेऽन्न्त्वेद्नाः। जन्मान्तरानुधावीनि, कर्माणि ऋणवन्त्रणाम ॥ 6 ॥ माताऽसौ मे पिता चाऽसौ, भ्राताऽसावभूरसौ । इति स्वबुद्धिर्मिथ्यैव, शरीरमपि न स्वकम् ॥ 61 ॥ एषां पृथक पृथक स्थानादेयुषामिह केवलम् । एकत्राऽवस्थितिः स्थाने, पक्षिणामिव पादपे ॥ 62 ॥ ततोऽप्यन्यत्र गच्छन्ति, पृथक् स्थानेषु देहिनः । नक्तमेकत्र शयिताः, पान्था इव निशात्यये ॥ 63 ॥ 10 अरघट्टघटीन्यायेनैहिरेयाहिरामिह । कुर्वतां देहिनां हन्त!, कः स्वकः? कः परोऽथवा ? ॥ 64 ॥ तत् त्यक्तव्यं कुटुम्बादि, त्यक्तव्यं पुरतोऽप्यदः । स्वार्थायैव यतितव्यं, स्वार्थभ्रंशो हि मूर्खता ॥ 65 ॥ एकान्तानन्तसुखदः, सार्थो निर्वाणलक्षणः । मूलोत्तरगुणैः स स्यात्, प्रकाशोर्ककरैरिव ॥ 66 ॥ इति चिन्तयतो राज्ञश्चिन्तामणिरिव स्वयम् । श्रीमानरिन्दमो नामोद्याने सूरिः समाययौ ॥ 67 ॥ तदागमनवाता च, समाकर्ण्य म्हीप्तिः। पीतपीयूषगण्डूष, इव हर्ष समासदत् ॥ 68 ॥ 15 तं वन्दितुमथाऽऽनन्दादचालीदचलापतिः । मायूरपत्रातपत्रैः, कुर्वन् साब्दमिवाऽम्बरम् ॥ 69 ॥ लक्ष्मीदेव्या निपतयां, कटाक्षाभ्यामिवोच्चकैः । स्पृश्यमानश्चामराभ्यामुभयोरपि पार्श्वयोः ॥ 70 ॥ तुरङ्गैः वर्णसन्नाहैः, वर्णपक्षैः खगैरिव । वेगिभिर्विजितश्वासइ, रुन्धानः ककुभोऽखिलाः ॥ 71 ॥ अञ्जनाचलचूलाभिर्जङ्गमाभिरिवामितः । महास्तम्बेरमै रान्यञ्चयन्नवनीतलम् ॥ 72 ॥ खयं समन्तात् सामन्तैभक्तितः परिवारितः । निजस्वामिमनोज्ञानान्मनःपैर्ययिकैरिव ॥ 73 ॥ 20 बन्दिकोलाहलस्पर्द्धादिव प्रसृमरैर्दिवि । नादैर्मङ्गलतूर्याणां, दूरात् पिशुनितागमः ॥ 74 ॥ करेणुकाधिरूढाभिर्वारस्त्रीभिः सहस्रशः । शृङ्गाररसवापीभिः, परितः परिवारितः ॥ 75 ॥ सिन्धुरस्कन्धमारूढश्छायाकुलनिकेतनम् । उद्यानं नन्दनप्रायं, पाप तद् भूमिवासवः ॥ 76 ॥ [सप्तभिः कुलकम् ] उत्तीर्य कुञ्जरस्कन्धादवनीपतिकुञ्जरः । प्रविवेश तदुद्यानं, सिंहो गिरिगुहामिव ॥ 77 ॥ वज्रसंवर्मितमिवाऽभेद्यं मन्मथपत्रिणाम् । रागरोगागंदेकारं, द्वेषद्वेषिद्विषन्तपम् ॥ 78 ॥ क्रोधानलनवाम्भोदं, मानगुममहागजम् । मायोरगीगरुत्मन्तं, लोभशैलमहाशनिम् ॥ 79 ॥ मोहान्धकारतरणिं, तपस्तेजोऽनलारणिम् । क्षमासर्वस्वधरणिं, बोधिवीजाम्बुसारणिम् ॥ 8 ॥ आराममिव धर्मद्रोरात्मारामं महामुनिम् । आरादरिन्दमाचार्यमद्राक्षीत् तत्र पार्थिवः ॥ 81 ॥ [चतुर्भिः कलापकम् ] 30 कांश्चिदुत्कटिकासीनान्, कांश्चित् पद्मासनस्थितान् । गोदोहिकासनान् कांश्चित, कांचिद् वीरासनासितान् ॥ वज्रासनजुषः कांश्चित, कांश्चिद् भद्रासनस्थितान् । कांश्चिद् दण्डासनासीनान्, कांश्चिद् वल्गुलिकासनान् । / कांश्चित् क्रौञ्चनिषदनान्, कांश्चिद्धसासनस्थितान् । पर्यङ्कासनिनः कांश्चित्, कांश्चिदुष्ट्रासनस्थितान् ॥ 8 ॥ स्वाधीन्योः। 2 बन्धूनाम् । * देग्रानुबन्धीनि ख्ण्ता॥ 3 पुत्रः । 4 आगतानाम् । 5 गमनागमनम् । मोक्ष. साक्स्स्न्न्ः। 7 राजा। 8 मेघसहितम् । 9 म्हाग्जैः। 10 नम्रीकुर्वन् । 15 मनःपर्यायज्ञानिभिः । 12 सूचितागमनः । वाग्यासस्थानम् । 15कामबाणानाम् । 15 वैद्यम् । 16सर्यम् । 25 Page #19 -------------------------------------------------------------------------- ________________ 160 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीयं पर्व कांश्चित् ताआसनान् कांश्चित्, कपालीकरणस्थितान् । आम्रकुब्जासनान् कांश्चित्, कांचन स्वस्तिकासनान् ॥ दण्डपद्मासनान् कांश्चित्, कांश्चित् सोपाश्रयासनान् । कायोत्सर्गस्थितान् कांश्चित, kaaNshcidukssaasnsthitaan|| निरपेक्षान् शरीरेऽपि, नियूंढस्वप्रतिश्रवान् । विविधेपूपसर्गेपु, समरेषु भटानिव ॥ 87 ॥ अन्तरङ्गानरीन जिष्णून् , सहिष्णूंश्च परीपहान् । तपोध्यानैरलम्भूष्णून् , साधूनपि ददर्श सः ॥ 88 ॥ उपेत्याऽरिन्दमाचार्यान् , ववन्दे मेदिनीपतिः । विभ्राणः पुलकव्याजाद्, भक्तिमङ्कुरितामिव ॥ 89 ॥ सूरिवर्योऽप्युपमुखं, विन्यस्तमुखवत्रिकः । धर्मलाभाशिपमदात् , सर्वकल्याणमातरम् ॥ 9 ॥ नरेश्वरोऽपि विनयात् , तनुं सङ्कोच्य कूर्मवत् । अवग्रह भुवं मुक्त्वा, निषसाद कृताञ्जलिः ॥ 91 ॥ शुश्राव देशनां तस्मादाचार्यादवनीपतिः । एकतानमनास्तीर्थकरादिव पुरन्दरः ॥ 92 ॥ राज्ञस्तद्भववैराग्यं, धर्मदेशनया तया । व्यशिष्यताऽवदातत्वं, शरदेव हिमश्रुतेः ॥ 93 ॥ 10 आचार्यपादान् वन्दित्वा, रचिताञ्जलिसम्पुटः । गिरा विनयगर्भिण्येत्यभ्यधाद् वसुधाधवः ॥ 94 ॥ अनन्तदुःखरूपाणि, फलान्यनुभवन्नपि । संसारविपवृक्षस्य, जनो वैराग्यभाग न हि ॥ 95 ॥ कथं संसारवैराग्यं, जातं भगवतामिह ? / आलम्बनविभावेन, भवितव्यं हि केनचित् ॥ 96 ॥ ___ दन्तांशुज्योत्स्नया व्योमतलं धवलयनथ । एवमाचार्यचन्द्रोऽपि, सप्रसादमभापत ॥ 97 ॥ संसारे धीमतां सर्वमपि वैराग्यकारणम । विशेषतस्तु वैराग्यहेतः कस्यापि कश्चन ॥ 98 ॥ 15 अहं हि गृहवासस्थः, पुरा दिग्जयहेतवे । हस्त्यश्व-रथ-पादातचमूभिः सहितोऽच ठम् ॥ 19 ॥ मार्गान्तराले सततस्निग्धच्छायामनोरमम । जगद्धमणखिन्नाया, विश्रामौक इव shriyH॥10॥ नृत्यन्तमिव कङ्केल्लिलोलपल्लवपाणिभिः । हसन्तमिव विहसन्मल्लिकास्तवकोत्करैः ॥ 101 ॥ रोमाञ्चितमिवोदश्चत्कदम्बकुसुमोच्चयैः । वीक्ष्यमाणमिव स्मेरकेतकीकुसुमेक्षणैः ॥ 102 ॥ सन्तापिनस्तपनांशून् , दूरादापततोऽपि हि । साल-तालद्रुमभुजैनिधन्तमिवोच्छ्रितैः ॥ 103 ॥ दत्तगुप्यद्गुरुमिवाऽध्वगार्थं वटपादपैः । सजीकृतपाद्यमिव, सारणीभिः पदे पदे ॥ 104 ॥ शृङ्खलिताम्भोदमिव, महद्भिररघट्टकैः । गुञ्जन्मधुकरारावैराह्वयन्तमिवाऽध्वगान् ॥ 105 ॥ तमाल-ताल-हिन्ताल-चन्दनैर्मध्यवर्तिभिः । दिवाकरकरत्रासात् , तिमिरैरिव सेवितम् ॥ 106 ॥ चूत-चम्पक-पुन्नाग-नाग-केसरकेसरैः । जगत्येकातपत्रत्वं, तन्वानं सौरभैश्रियः ॥ 107 ॥ ताम्बूली-लवली-द्राक्षावितानैरतिसन्ततैः । पान्थयूनां विना यत्नं, तन्वन्तं रतिमण्डपान् ॥ 108 ॥ 25 भद्रशालमिवाऽऽयातं, मेरुशैलतलावनेः । भृशाभिराममारामं, तदाऽद्राक्षमहं वजन् ॥ 109 ॥ चिरेण दिग्जयं कृत्वा, निवृत्तः पुनरप्यहम् । आरामस्याऽन्तिके तस्य, सह चम्वा समागमम् ॥ 110 ॥ उत्तीर्य वाहनेभ्योऽहं, कौतुकात् सपरिच्छदः । तदन्तः प्रविशन्नन्यादृक्षमद्राक्षमग्रतः ॥ 111 ॥ __ इति चाऽचिन्तयमहं, भ्रान्तोऽन्यत्र किमागमम् ? / इदं किं वा परावृत्तमिन्द्रजालमथेदृशम् 1 ॥ 112 ॥ यत् क्व पत्रलता साऽर्ककरप्रसरवारणी? / क वाऽसावातपस्सैकातपत्रत्वमपत्रता ॥ 113 ॥ 30 क्क सा कुञ्जेषु विश्रान्तरमणीरमणीयता ? / निद्रायमाणाजगरदारुणत्वमिदं क्व च ॥ 114 ॥ कलापिकलकण्ठादिमधुरालापिता क्व सा । विलोलकाकोलकुलरो व्याकुलता क्व च ? ॥ 115 ॥ प्रलम्बलम्बमानाशिम्बीबहलता व सा? / क्व चैषा शुष्कशाखाग्रदोलायितभुजङ्गता ॥ 116 ॥ क च सा कुसुमामोदसुरभीकृतदिक्कता ? / चिल्ली-कपोत-ध्वासादिविष्टादुर्गन्धता क्व च ॥ 117 ॥ निर्वाहितस्वप्रतिज्ञान् । 2 एकाग्र्चित्त्ः। 3 इन्द्र्ः। * देग्याऽनया l॥ 4 विशेष जातम् । 5 उजवलत्वम् । पचन्द्रस्य । 7vishraamsthaanm| 8 उन्न्तैः। 9 क्स्सुद्र्न्दीभिः। 10 सुगन्धलक्ष्याः । 11 पत्रराहित्यम् । 12 म्यूर्कोकिलादि। 13 kaakpkssivishessH| 14 क्त्थोर्ध्व्निः। 15 काक्ः। 20 Page #20 -------------------------------------------------------------------------- ________________ 161 प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । प्रसूनरसनिस्सन्दस्तीमितावनिता व सा? / क ज्वलद्धाष्ट्रसिकतातुल्यसन्तापपांसुता ? ॥ 118 ॥ फलप्राग्भारभारावनम्रपादपता कसा? / मूलोपेदेहिकाग्रस्तपतितद्रुमता क च ॥ 119 / / अनेकवल्लीवलयलटभा वृतयः क ताः । क्व चैताः सपेनिमुक्तास्तोकनिर्माकदारुणाः ॥ 120 ॥ तले तरूणां प्रचुरः, प्रसूनप्रकरः क्व सः? / उद्भूतस्थलेशृङ्गाटकण्टका उत्कटाः क्व च ॥ 121 ॥ मन्ये यथाऽयमारामो, जज्ञे सम्प्रत्यतादृशः । तथा संसारिणः सर्वे, संसारस्थितिरीदृशी ॥ 122 ॥ 5 सौन्दर्येण स्वकीयेन, य एव मदनायते । यस्तो रोगेण घोरेण, कङ्कालति स एव हि ॥ 123 ॥ य एव छेकताभाजा, वाचा वाचस्पतीयते । कालान्मुहुःस्खलजिह्वः, सोऽपि मूकायतेतराम् ॥ 124 ॥ चारुचङ्क्रमणशक्त्या, यो जात्यतुरगायते । वातादिभग्नगमनः, पयूयते स एव हि ॥ 125 ॥ हस्तेनौजायमानेन, हस्तिमल्लायते च यः । रोगाद्यक्षमहस्तत्वात् , स एव हि कुणीयते ॥ 126 ॥ दूरदर्शनशक्त्या च, गृध्रायेत य एव हि । पुरोऽपि दर्शनाशक्तेरन्धायेत स एव हि ॥ 127 ॥ 10 क्षणाद् रम्यमरम्यं च, क्षणाच्च क्षममक्षमम् । क्षणाद् दृष्टमदृष्टं च, प्राणिनां vpurpyho। ॥ 128 // iti cintayato धाराधिरूढमभवत् तदा । मम संसारवैराग्यं, जपतो मत्रशक्तिवत् ॥ 129 ॥ महामुनीनामभ्यणे, कर्मकक्षहुताशनम् । निर्वाणचिन्तामाणिक्य, ततोऽहं व्रतमात्तवान् ॥ 130 ॥ पुनः प्रणम्य शिरसाऽऽचार्यवर्यमरिन्दमम् । विवेकवान् महीपालो, भक्तिमानभ्यधादिति ॥ 131 ॥ निरीहा निर्ममाः सन्तः, पूज्यपादा अमी इमाम् । पुण्यैरसादृशामेव, विहरन्ते वसुन्धराम् ॥ 132 ॥ 15 इहाऽतिघोरे संसारे, जनो वैषयिकैः सुखैः । अन्धकूपे तटतृणैश्छन्ने पतति गौरिव ॥ 133 ॥ तस्साच प्राणिनस्त्रातुं, विधत्ते भगवानिह । कारुण्यवानहरह?षणामिव देशनाम् ॥ 134 ॥ न श्रियो न कलत्राणि, न पुत्रा न च बान्धवाः । अस्मिन्नसारे संसारे, सारं गुरुगिरः परम् ॥ 135 ॥ पर्याप्तं सम्पदा तन्मे, विद्युल्लेखाविलोलया । कृतमापातमधुरैर्विषयैर्विषसन्निभैः ॥ 136 ॥ कलत्र-पुत्र-मित्राद्यैरिहलोकसखैरलम् । भवाब्धितारणतरी, देहि दीक्षां प्रसीद मे ॥ 137 ॥ 20 यावत कुमारं खे राज्ये, स्थापयित्वाऽभ्युपैम्यहम् । अलङ्कार्यमिदं स्थानं, तावत् पूज्यैः कृपापरैः ॥ 138 ॥ ___ आचार्योऽप्याललापैवं, प्रोत्साहनकृता गिरा । इच्छा तव महेच्छस्य, भूपते ! साधु साध्वसौ ॥ 139 ॥ राजन्! प्राग्जन्मसंस्काराज्ज्ञाततत्त्वः पुराऽप्यसि । हस्तालम्बो दृढस्येव, हेतुमात्रं तु देशना ॥ 140 ॥ प्रव्रज्या त्वादृशैरात्ता, फलत्यातीर्थकृच्छ्रियः । गौः पालकविशेषेण, कामं दुग्धे विशिष्यते ॥ 141 ॥ स्थास्यामो वयमत्रैव, त्वदीहितचिकीर्षया । विहरामो वयं भव्योपकारायैव केवलम् ॥ 142 ॥ 25 उदीरिते सरिणैवं, नृपसूरः प्रणम्य तम् । उत्तस्थौ निश्चिते कार्ये, नालसन्ति मनखिनः ॥ 143 ॥ पार्थिवोऽरिन्दमाचार्यपादलग्नस्य चेतसः । हठादपि ययौ वेश्म, दुर्भगां गृहिणीमिव ॥ 144 ॥ सिंहासने निषद्याऽथ, समाहूय च मत्रिणः । खराज्यभवनस्तम्भानित्यभाषिष्ट भूपतिः ॥ 145 ॥ भो भो! गृहेऽत्र राजानो, वयमाम्नायतो यथा । मत्रिणोऽपि तथा यूयं, स्वाम्य्र्थेक्म्हाव्र्ताः॥146 युष्मन्मत्रबलेनैषाऽसाधि विद्येव मेदिनी । निमित्तमात्रं तत्राऽभूद् , दोर्बलोपक्रमस्तु नः ॥ 147 ॥ 30 भवन्तो बिभराञ्चक्रुर्भूमिभारं पुराऽपि मे । घनवात-घनाम्भोधि-तनुवाता इवाभितः ॥ 148 ॥ अहं तु विविधक्रीडारसमग्नो दिवानिशम् । अतिष्ठं विषयासक्त्या, सुपर्वेव प्रेमद्वरः ॥ 149 ॥ मयाऽद्य तु प्रमादोऽयमनन्तभवदुःखदः । गुरुप्रसादेनाऽज्ञायि, निशि दीपेन गर्त्तवत् ॥ 150 ॥ 1 आर्द्र्भूमिता। 2 kiittvishessH| 3 म्नोह्राः। 4 srpknyckH। 5 knnttkvRkssvishessH| 6 अस्थिपञ्जरशेषवपुरिव भवति । 7 चातुर्ययुक्तया । 8 वात्रोग्न्स्स्त्त्पाद्ः। 9 कुण्ठितकरो भवति । 10 कर्मवनेषु वह्निसमम् । निरन्तरम् । 12 राजा। 13 कुल्प्र्म्प्रात्ः। 14 देव्ः। 15प्रमत्तः । Page #21 -------------------------------------------------------------------------- ________________ 162 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीयं पर्व अज्ञानाद् वञ्चितोऽसाभिश्विरमात्माऽऽत्मनैव हि । चक्षुष्मानपि किं कुर्यादन्धकारे प्रसृत्वरे ? ॥ 151 ॥ अहो! वयमियत्कालमदान्तैरेभिरिन्द्रियैः । उत्पथेनैव नीताः सः, शूकलैरिव वाजिभिः ॥ 152 ॥ मया विषयसेवेयं, परिणत्यामनर्थदा । कृता विभीतकतरुच्छायासेवेव दुर्धिया ॥ 153 ॥ मया दिग्जययात्रायामन्यवीर्यासहिष्णुना । गजा गन्धगजेनेव, हताः क्षमापा निरागसः ॥ 154 ॥ मम सन्ध्यादिषागुण्यं, प्रयुञ्जानस्य राजसु । कियत्यवितथा वाणी, छाया तालतरोरिव ॥ 155 ॥ आच्छिन्दता च राज्यानि, प्रसह्याऽन्यमहीभुजाम् । अदत्तादानमेवैकमाजन्माऽऽचरितं मया ॥ 156 ॥ रतिसागरमध्यावगाढेन च निरन्तरम् । शिष्येणेव मन्मथस्याऽब्रह्मैवाऽनुष्ठितं मया ॥ 157 ॥ प्राप्तैरथै रतृप्तस्याप्राप्यानर्थान् जिघृक्षतः । इयत्कालमहो ! मोहान्मूर्छा मेऽभूद् बलीयसी ॥ 158 ॥ हिंसादीनामेकतमोऽपि हि दुर्गतिकारणम् । स्पृष्ट एकोऽपि चण्डालः, स्यादस्पृश्यत्वकारकः ॥ 159 ॥ 10 ततः प्राणातिपातादिपञ्चकात् सकलादपि । विरतिं प्रतिपत्स्येऽद्य, वैराग्याद् गुरुसन्निधौ ॥ 160 / / कुमारे कवचहरे, राज्यभारमिमं पुनः । निधास्यामि निजं तेजो, वह्नौ सायमिवाऽयमा ॥ 161 ॥ भाव्यं मयीव युष्माभिः, कुमारेऽप्युरुभक्तिभिः । अनया शिक्षयाऽलं वा, जात्यानां शीलमप्यदः ॥ 162 ॥ ___ अथैवं मत्रिणोऽप्यूचुः, स्वामिन्नेवंविधा धिय्ः। न ह्यनासन्नमोक्षाणां, भवन्ति भविनां क्वचित् ॥ 163 ॥ युष्माकं पूर्वजन्मानोऽप्याजन्माखण्डशासनाः । अवनीं साधयामासुर्बिडौजेंस इवौजसा ॥ 164 ॥ राज्यमुत्सृज्य निष्ठ्यूतमिवाऽनिष्ठितशक्तयः । व्रतमाददिरे सर्वे, रत्नत्रयपवित्रितम् ॥ 165 ॥ इमं देवोऽपि भूभारं, बभार स्वभुजौजप्ता । शोभाभूता वयं तत्र, रम्भास्तम्भा इवौकसि ॥ 166 ॥ इदं देवस्य साम्राज्यं, यथाक्रमसमागतम् । सावदानं निर्निदान, व्रतादानमिदं तथा ॥ 167 ॥ लीलाकमलवद् वोढुं, क्षमाभारमसौ क्षमः । कुमारोऽपि हि देवस्य, द्वितीय इव चैतनः ॥ 168 ॥ यदि गृह्णाति गृह्णातु, दीक्षां मोक्षफलां विभुः । आरोहत्युच्चकैः काष्ठां, स्वामिन्यस्माकमुत्सवः ॥ 169 ॥ निशातन्यायनिष्ठेन, सत्वशौण्डीर्यशालिना । देवेनेव कुमारेणाऽप्यस्तु राजन्वती मही ॥ 170 ॥ अनुज्ञावचनैस्तेषां, मुदितो मेदिनीपतिः । शीघ्रमाह्वाययामास, कुमारं वेत्रधारिणा ॥ 171 ॥ सलीलचरणन्यासं, कुर्वाणो राजहंसवत् । मूर्त्या देवो मार इव, कुमारोऽपि समाययौ ॥ 172 ॥ प्रणम्य नृपतिं भक्त्या, स पत्तिपरमाणुवत् । निषसाद यथास्थानं, तस्थौ च रचिताञ्जलिः ॥ 173 / / अभिषिञ्चभिव दृशा, पीयुषरससारया । पश्यन् कुमारं सानन्दं, व्याजहारेति भूपतिः ॥ 174 ॥ ___ असदश्या नृपाः पूर्वेऽप्युर्वीमेतामपालयन् । अगृनवो दयाबुद्ध्या, गामिवैकाकिनी वने ॥ 175 ॥ क्षमीभूतेषु पुत्रेषु, क्षमाभारं क्रमेण ते । स्वयमारोपयामासुधौरेयवृषभेष्विव ॥ 176 ॥ आतिष्ठमानाः सकलमप्यनित्यं जगत्रये । उत्तस्थिरे स्वयं तस्मै, शाश्वताय पदाय ते ॥ 177 ॥ इयत्कालं न कोऽप्यस्थाद् , गृहवासेऽसदादिमः । अहो ! गार्हस्थ्यमूढस्य, प्रमादोऽभूत् कियान्मम ॥ 178 ॥ राज्यभारं गृहाणेमं, ग्रहीष्यामो वयं व्रतम् । भवाम्भोधि तरिष्यामो, निर्भारा भवता कृताः ॥ 179 ॥ तया नृपगिरा म्लायन् , हिमेनाऽम्भोजकोशवत् । उदस्रनेत्रकमलः, कुमारोऽप्येवमब्रवीत् ॥ 18 ॥ अकाण्डेऽप्यप्रसादोऽयं, देव ! केनाऽऽगसा मम । पदातिमानिनि मयि, स्वामिन् ! ydidmaadishH॥18|| अपराधः कृतः कोऽपि, किं वा वसुधयाऽनया ? / चिरत्राताऽपि तृणवद् , यदियं त्यज्यतेऽधुना ॥ 182 ॥ तातपादैविना तात !, राज्येनाऽपि कृतं मम । पूर्णेनाऽप्यजहीनेन, सरसा भ्रमरस्य किम् ? ॥ 18 ॥ प्रतिकूलमहो! दैवमहो! मे मन्दभाग्यता । तातो यदादिशत्येवं, त्यजन् मामिह लोष्ठवत् ॥ 184 ॥ भवशीकृतैः । 2 उद्धृत्ः। 3 सूर्य्ः। 4 पूर्व्जाः। 5 इन्द्राः । 6 सपराक्रमम् । 7 निदानरहितम् । 8 भार्मा। 9 तीक्स्स्न्न्ः। 10 कामदेवः । 15 अनासक्ताः । 25 30 Page #22 -------------------------------------------------------------------------- ________________ प्रथमा सर्ग] त्रिषष्टिशलाकापुरुषचरितम् । अहमेतां ग्रहीष्यामि, कथञ्चिदपि नो महीम् । प्रायश्चित्तं चरिष्यामि, गुर्वादेशव्यतिक्रमे ॥ 185 ॥ सूनोर्गिरा तया खाशालोपिन्या सवसारया । विषण्णश्च प्रसनश्च, जगादेति महीपतिः ॥ 186 / / मत्पुत्रोऽसि समर्थोऽसि, विद्वानसि विवेक्यसि । किन्त्वज्ञानात् स्नेहमूलादविचार्यैवमभ्यधाः ॥ 187 ॥ गुर्वाज्ञा हि कुलीनानां, विचारमपि नाऽर्हति । युक्तियुक्तेति मद्वाणी, विचार्यापि विधीयताम् ॥ 188 ॥ भारं वोढुं क्षमे पुत्रे, निराभारः पिता ननु । बालेऽपि हि सुते हन्त!, सिंही स्वपिति निर्भरम् ॥ 189 ॥ 5 किश्च त्वामप्यनापृच्छथ, मोक्षकामः क्षमामिमाम् । मोक्ष्यामि यदहं वत्स, परतन्त्रस्त्वया न हि ॥ 190 ॥ विलुलन्तीमनाथां मां, ततोऽपि त्वं धरिष्यसि । अतिरिक्तं तु ते भावि, मदाज्ञालङ्घनादघम् ॥ 191 ॥ एवं वत्स! विचारेणाऽविचारेणापि म्द्व्च्ः। अनुष्ठेयं त्वया भक्तिनिष्ठेन सुखदं मम ॥ 192 ॥ जगदुर्मत्रिणोऽप्येवं, निसर्गेण विवेकिनः । देवकीयकुमारस्य, समीचीनमिदं वचः ॥ 193 ॥ तथापि देवपादा यदादिशन्ति तदाचर । गुर्वाज्ञाकरणं सर्वगुणेभ्यो ह्यतिरिच्यते ॥ 194 ॥ 10 देवेनाऽपि पितृवचः, कृतं जानीमहे वयम् । पितृतः कः परो लोकेऽनुल्लवथवचनो भवेत् ? ॥ 195 ॥ एवं मत्रिभिरप्युक्तः, कुमारो गद्गदस्वरम् । वाम्यादेशो मे प्रमाणमित्यूचे नैतकन्धरः ॥ 196 ॥ कुमुदं कौमुदीनाथेनेवाऽब्देनेवे बहिणः । कुमारेणाऽऽदेशका, महीपतिरमोदत ॥ 197 ॥ अथ भूमिपतिः प्रीतः, स्वयमादाय पाणिना । कुमारमासयामासाभिषेकाहे निजासने ॥ 198 ॥ पवित्राणि पवित्राणि, धरित्रीभर्तुराज्ञया । आनिन्यिरे तीर्थपाथांस्यन्दैरिव नियोगिभिः ॥ 199 ॥ 15 वाधमानेषु मङ्गल्यतूर्येपूच्चैःस्वरेष्वथ । मूर्ध्नि मूर्धाभिषिक्तेन, कुमारः सिषिचे वयम् ॥ 200 ॥ उत्पत्योत्पत्य राजानोऽभ्यषिश्चन्नपरेऽपि तम् । नवोदयमिवाऽऽदित्यं, नमश्चक्रुश्च भ्क्तित्ः॥201॥ नृपादेशेन सेदशान्यंशुकानि स पर्यधात् । तैश्वाऽदत्रैः शारदाझैः, शुभ्रर्गिरिरिवाऽऽबभौ ॥ 202 ॥ गोशीर्षचन्दनैस्तस्याऽङ्गरागं वारयोषितः । सर्वाङ्गीणं विदधिरे, ज्योत्स्नापूरैरिवाऽमलैः ॥ 203 ॥ मुक्तामयानि सर्वाङ्ग, भूषणानि स पर्यधात् । निर्मितानि दिवः कृष्ट्वा, प्रोतैरुडुंगणैरिव ॥ 204 ॥ 20 ज्वलन्माणिक्यतेजस्कं, किरीटं तस्य मूर्धनि । स्वयं न्यवेशयद् राजा, खं प्रतापमिवोर्जितम् ॥ 205 ॥ तस्य मूर्ध्नि धराधीशो, धारयामास निर्मलम् । सितच्छत्रं यश इव, प्रादुर्भूतं क्षणादपि ॥ 206 ॥ पार्श्वतो वारनारीभिरवीज्यत स चामरैः । राज्यसम्पल्लतोतद्भूप्रसूनस्तबकैरिव ॥ 207 ॥ चन्दनेन स्वयं भूपस्तद्भाले तिलकं व्यधात् । उदयाचलचूलास्थनिशाकरविडम्बिनम् ॥ 208 ॥ राजा राज्ये निवेश्यैवं, कुमारं परया मुदा । लक्ष्म्या रक्षामन्त्रमिव, सम्यक् शिक्षा ददाविति । / 209 ॥ 25 क्षितेरसि त्वमाधारस्तवाऽऽधारो न कोऽपि तत् । त्यक्त्वा प्रमादमात्मानमात्मना वत्स! धारयेः ॥ 210 ॥ भ्रश्यत्याधारशैथिल्यादाधेयं ननु स्र्व्था। विषयातिप्रसङ्गोत्थं, शैथिल्यं तस्य रक्ष तत् ॥ 211 ॥ यौवनं विभवो रूपं, स्वाम्यमेकैकमप्यतः । प्रमादकारणं विद्धि, बुद्धिमत्कार्यसिद्धिभित् ॥ 212 ॥ कुलक्रमागताऽप्येषा, लक्ष्मीश्छलगवेषिणी । दुराराधा छलयति, राक्षसीव प्रमद्वैरम् ॥ 213 ॥ चिरवासभवस्नेहो, नाऽस्याः स्थैर्याय किन्त्वसौ । प्रयाति लब्धावसरा, शारिकेवाऽन्यतो द्रुतम् ॥ 214 ॥ 30 कुलटेवाऽपवादेभ्यो, भीरुतामदधत्यसौ । सुप्तवजाग्रतमपि, प्रमत्तं पतिमुज्झति ॥ 215 ॥ दाक्षिण्यं रक्षणभवं, नैतस्या जातु जायते । किन्तु क्षणात् प्लवङ्गीवोत्प्लुत्य यात्याश्रयान्तरम् ॥ 216 ॥ निर्लजता चपलता, निःस्नेहत्वमथाऽपरे । दोषाः प्रकृतिरेवाऽस्या, नीचैर्यानमिवाऽम्भसः ॥ 217 ॥ गुर्वाज्ञाया उल्लङ्कने । 2 स्वभावेन । 3 न्म्र्ग्रीव्ः। चन्द्रेण । 5 मेघेन । 6तीर्थजलानि । अधिकारिभिः। 8 राज्ञ्या। 9 वस्त्रप्रान्तसहितानि । 10 सर्वाङ्गव्याप्तम् । न्क्स्स्त्र्स्मूहै। 12 स्वामिता। 13 छिद्रान्वेस्सिन्नी। 15 प्र्मादिन्म्। 15 वानरीव । 16 अधोगमनम् । Page #23 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं [ द्वितीयं पर्वः निःशेषदोषमय्याऽपि, सर्वः कोऽपि श्रियैधते । शक्रोऽपि हि श्रिया शक्तः, किं पुनर्मानवो जनः 1 ॥ 218 ॥ तस्याः प्रहेरिक इव, स्थिरीकरणकर्मणि । नय - विक्रमसम्पन्नो, जागरूकः सदा भवेः । / 219 ॥ श्रीकाङ्क्षिणाऽपि भवता, भूः पाल्येयमगृधुना । अगृनोरनुंगा लक्ष्म्यः, सुभगस्येव योषितः ॥ 220 ॥ अतिचण्डत्वमालम्ब्य, निदाघस्थ इवामा । त्वं दुःसहकराक्रान्तां पृथिवीं जातु मा कृथाः । / 221 ॥ एकदाऽपि कृतान्यायं जनं निजमपि त्यजेः । त्यज्यते वैश्वासोऽपि, मनागप्यग्निदूषितम् ॥ 222 ॥ मृगया- द्यूत- पानानि वारयेः सर्वतोऽपि यत् । तत्पापानां नृपो भागी, तपखितपसामिव । / 223 ॥ अन्तरङ्गान् जयेः शत्रूंस्तेषामविजये सति । जिता अप्यजिता एव, शत्रवो यद् बहिर्भवाः ॥ 224 ॥ धर्ममर्थं च कामं च परस्परमवाधया । यथाकालं निषेवेथाः, पत्नीनेतेवे दक्षिणः ॥ 225 ॥ तथा भजेत्रीन् पुमर्थान्, यथा हि समये सति । पुरुषार्थे चतुर्थेऽपि, नोत्साहो हीयते तव ॥ 226 ॥ अभिधायेति तूष्णीकीभूते विमलवाहने । बद्धाञ्जलिः कुमारस्तत्, तथेति प्रत्यपद्यत ॥ 227 ॥ सिंहासनादथोत्थाय, विनीतः प्राग्वदेव सः । उत्तिष्ठासोबत कृते, हस्तालम्बं ददौ पितुः ॥ 228 ॥ दत्तहस्तः स पुत्रेण, वेत्रितोऽप्यल्पमानिना । जगाम सपनागारं भूरिभृङ्गारभूषितम् । / 229 ॥ मकराननसौवर्णभृङ्गारलुठदम्बुभिः । जीमूतधाराभिरिव, ससस्त्रौ भूभृतां वरः । / 230 ॥ कोमलेन दुकूलेनोन्मृष्टाङ्गो नृपतिस्ततः । सर्वाङ्गमपि गोशीर्षचन्दनेन व्यलिप्यत ॥ 239 ॥ 15 नीलोत्पलदलश्यामः, शशिगर्भ इवाम्बुदः । पुष्पगर्भः केशपाशो, राज्ञस्तज्ज्ञैररच्यत ॥ 232 ॥ विशाले निर्मले स्वच्छे, मनोहरगुणे स्ववत् । संविव्यायाऽथ भूनाथो, मङ्गल्ये दिव्यवाससी ॥ 233 ॥ ततः पुत्रेओपनीतंस, नरेन्द्रमुकुटायितः । माणिक्यस्वर्ण मुकुटं धारयामास मूर्धनि ॥ 234 ॥ हार-केयूर-ताडङ्कप्रभृतीन्यपराण्यपि । स सर्वाङ्गं भूषणानि, पर्यधाद् गुणभूषणः । / 235 / / रत्नकाञ्चनरूप्याणि, वस्त्राण्यन्यदपीप्सितम् । अर्थिभ्यः स ददौ तत्र, कल्पद्रुम इवापरः । / 236 ॥ 20 ततो नरशतोद्वाह्यां, शिविकां नरकुञ्जरः । आरोहत् पुष्पकमित्र, विमानं नरवाहनः ॥ 237 ॥ राजन् श्वेतातपत्रेण, चामराभ्यां च तत्क्षणात् । साक्षाद् रत्नत्रयेणेवाऽभ्यागतेन निषेवितः ॥ 238 ॥ बन्दिकोलाहले नोच्चैस्तारतूर्यरवेण च । सुहृद्भ्यामिव मिलयां, मुदमुद्बोधयन् नृणाम् ॥ 239 ॥ श्रीमद्भिर्नृपसामन्तैः पृष्ठतः पार्श्वतोऽग्रतः । आपतद्भिः शोभमानो, ग्रहरोंजो ग्रहैरिव ॥ 240 ॥ आवृत्तवृन्तपद्माभवलग्रीवेण सूनुना । आदेशकाङ्क्षिणा द्वास्थेनेवाऽग्रस्थेन शोभितः ॥ 249 ॥ 25 सम्पूर्णपात्रकुम्भाभिर्नागरीभिः पदे पदे । मङ्गलानि क्रियमाणानीक्षमाणो यथाक्रमम् ॥ 242 ॥ चित्रमश्ञ्चशताकीर्ण, पताकामालसारिणम् । पवित्रयन् राजमार्ग, यक्षकर्दमपङ्किलम् ॥ 243 ॥ मञ्चे मश्चे च गन्धर्ववर्गसङ्गीतपूर्वकम् । प्रतीच्छन् पण्यवनिताकृतारात्रिकमङ्गलम् ॥ 244 ॥ अदृष्टपूर्ववद् दूरात् परैरुत्फुल्ललोचनैः । आलोक्यमानो निस्पन्दैरालेख्य लिखितैरिव ॥ 245 ॥ लोकैर्मन्त्रबलाकृष्टैरिव कार्मणितैरिव । वाग्बद्वैरिव परितोऽन्वीयमानो भृशयितैः ॥ 246 ॥ 30 उद्यानेऽरिन्दमाचार्यपादपद्मपवित्रिते । जगाम धाम पुण्यानां, राजा विमलवाहनः ॥ 247 ॥ [ दशभिः कुलकम् ] शिविकातः समुत्तीर्य, पादाभ्यां मेदिनीपतिः । तत्र प्राविशदुद्याने, मनसीव तपस्विनाम् ॥ 248 ॥ अथाऽऽभरणसम्भारं विश्वं विश्वम्भरापतिः । अङ्गादुत्तारयामास, धराभारं भुजादिव ॥ 249 ॥ 5 10 164 1 यामिकः । 2 अनुसारिण्यः । 3 श्रेष्ठवस्त्रम् । 4 सुरापानम् । 5 नायक इव । 6 विनयवान् । 7 उत्थातुमिच्छो: / 8 बहुकलश भूषितम् । 9 मेघः । 10 केशपाशविधिज्ञैः । 11 आत्मवत् । 12 शोभमानः । 13 सूर्यः । 14 सुगन्धिद्रव्यविशेषः । 15 गृह्णन् । * अयमर्द्ध श्लोकः संतापुस्तके पतितः ॥ 16 अतिशयेन सम्मिलितैः । Page #24 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । कन्दर्पशासनमिव, चिराय शिरसा धृतम् । उज्झाञ्चकार स्रग्दाम, सद्यो वसुमतीपतिः ॥ 250 / / आचार्यवामपार्श्वस्थः, स कृत्वा चैत्यवन्दनाम् । तद्दत्तमादत्त रजोहरणादि ऋषिध्वजम् ॥ 251 ॥ केशानुत्पाटयामास, मुष्टिभिः पञ्चभिर्नृपः । सावद्यं सकलं योगं, प्रत्याख्यामीत्युदीरयन् ॥ 252 ॥ तत्कालमप्युपात्तेन, प्रतिलिङ्गेन तेन तु । आबाल्यव्रतधारीव, शुशुभे स महामनाः ॥ 253 ॥ प्रदक्षिणात्रयीपूर्व, विधाय गुरुवन्दनाम् । स्थिते तस्मिन् गुरुरेवं, विदधे धर्मदेशनाम् ॥ 254 ॥ 5 अस्मिन्नपारे संसारे, कथञ्चिजन्म मानुषम् । अवाप्यते पयोराशी, दक्षिणावर्तशङ्खवत् ॥ 255 ॥ मानुष्यकेऽपि सम्प्राप्ते, बोधिबीजं सुदुर्लभम् । तत्रापि पुण्ययोगेन, परिव्रज्योपलभ्यते ॥ 256 ॥ तावद् भुवोऽर्कसन्तापो, न यावत् प्रावृडम्बुदः । भङ्गो वनस्य हस्तिभ्यस्तावद् यावन्न केसरी ॥ 257 ॥ तमोभिरान्ध्यं जगतस्तावद् यावन्न भास्करः । देहिनां पन्नगभयं, तावद् यावन्न पक्षिराद् ॥ 258 ॥ दारियं प्राणिनां तावन्न यावत् क्ल्प्पाद्प्ः। भविनां भवभीस्तावद् , यावन्नवाऽऽप्यते व्रतम् ॥ 259 ॥ 10 आरोग्यं रूपलावण्ये, दीर्घायुष्यं महर्द्धिता । आज्ञैश्वर्य प्रतापित्वं, साम्राज्यं चक्रवर्तिता ॥ 260 ॥ सुरत्वं सामानिकत्वमिन्द्रत्वमहमिन्द्रता । सिद्धत्वं तीर्थनाथत्वं, सर्व व्रतफलं ह्यदः ॥ 261 ॥ एकाहमपि निर्मोहः, प्रग्रज्यापरिपालकः । न चेन्मोक्षमवामोति, तथापि स्वर्गभाग भवेत् ॥ 262 / / किं पुनः स महाभागस्त्यक्त्वा तृणमिव श्रियम् । यो गृह्णाति परिव्रज्यां, सुचिरं पालयत्यपि ॥ 263 ॥ विधाय deshnaamevmrindmmhaamuniH| विहर्तुमन्यतोऽचालीत, तिष्ठन्त्येकत्र नर्षयः ॥ 264 ॥ 15 ___ ततो ग्राम-पुरारण्याकर-द्रोणमुखादिषु । स व्यहार्षीदविच्छिन्नं, छायेव गुरुणा सह ॥ 265 ॥ लोकाक्रान्तेऽर्कभास्पृष्टे, जन्तुरक्षाकृते पथि । युगमात्रदत्तदृष्टिः, सोऽगादीविचक्षणः ॥ 266 ॥ निरवद्यां मितां सर्वजनीनां भारती च सः । महामुनिरभाषिष्ट, भाषासमितिकोविदः ॥ 267 ॥ द्विचत्वारिंशता भिक्षादोषैरपरिदृषितम् । पारणेष्वाददे पिण्डमेषणानिपुणो हि स्ः॥ 268 ॥ आसनादीनि संवीक्ष्य, यत्नतः प्रतिलिख्य च । अग्रहीन्यक्षिपच्चापि, स आदानविशारदः ॥ 269 ॥ 20 कफ-मूत्र-मलप्रायं, निर्जन्तुजगतीतले । उत्ससर्ज महासाधुः, स प्राणिकरुणापरः ॥ 270 ॥ विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । स गुंणक्षमारुहाराम, आत्मारामं मनो व्यधात् ॥ 271 ॥ मौनेन तस्थौ स प्रायः, संज्ञादिपरिहारतः । अनुग्राह्योपरोधेन, यद्यवोचत् तदा मितम् ॥ 272 ॥ स्तम्भबुद्ध्या महिषाद्यैः, स्कन्धकण्डूयनेच्छुभिः । बाढमुद्धृष्यमाणोऽपि, कायोत्सर्ग जहौ न सः ॥ 273 ॥ शयनासननिक्षेपादानचङ्गमणादिषु । स्थाने च चेष्टानियम, स चकार महामनाः ॥ 274 ॥ 25 इत्थं चारित्रगात्रस्य, जननत्राणशोधनैः । मातृभूताः स समितिगुप्तीरष्टाऽप्यधारयत् ॥ 275 ॥ क्षुधातः शक्तिसम्पन्न, एषणामविलयन् । सोऽदीनोऽविह्वलो विद्वान्, यात्रामात्रोद्यतोऽचरत् ॥ 276 ॥ पिपासितः पथिस्थोऽपि, तत्त्वविद् दैन्यवर्जितः । नैच्छच्छीतोदकं किन्तु, जग्राह प्रासुकोदकम् ॥ 277 ॥ बाध्यमानोऽपि शीतेन, त्वग्वस्त्रत्राणवर्जितः । *वासोऽकल्प्यं नाऽऽददे सोज्वालयज्वलनं न च ॥ 278 ॥ उष्णेन तप्तो नाऽनिन्ददुष्णं छायां च नाऽमरत् । वीजनं मजनं गात्राभिषेकादि च नाऽकरोत् । / 279 ॥ 30 दष्टोऽपि दंशैर्मशकैः, सर्वेषां भोज्यलौल्यवित् । त्रास द्वेषं निरासं स, न चक्रेऽस्थादुपेक्षया ॥ 280 ॥ नाऽस्ति वासोऽशुभं चैतन्नेयेषोभयथाऽपि तत् । स नान्यबाधितो जानन् , लाभालाभविचित्रताम् ॥ 28 ॥ कदाप्यरतिं चक्रे, धर्मारामरतियतिः । गच्छंस्तिष्ठन्नथाऽऽसीनः, स्वास्थ्यमेव स शिश्रिये ॥ 282 ॥ दुर्धावसङ्गपाश्च, मोक्षद्वारार्गलाः स्त्रियः । नाचिन्तयदसौ ता हि, धर्मनाशाय चिन्तिताः ॥ 283 ॥ 1 सूर्यकिरणैः स्पृष्टे । 2 सर्वजनहिताम् । 3 आदाननिक्षेपणासमितिविशारदः । 4 गुन्न्वृक्स्सोधान्ः। 5 पञ्च समितयः तिम्रो गुप्तयः मिलित्वा अष्टौ भवन्ति । * वासोऽकल्पं खंता, ल ॥ 6 अग्निम् । 7 मानम् । दुर्वारस ख्ण्ता॥ 8 दुःक्स्साल्स्ण्स्र्ग्क्र्द्माः। त्रिषष्टि, 22 Page #25 -------------------------------------------------------------------------- ________________ 166 कलिकालसर्पज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीय ग्रामाद्यनियतस्थायी, स्थानाबन्धविवर्जितः । चर्यामेकोऽपि चक्र स, विविधाभिग्रहैर्युतः ॥ 284 ॥ आसनादौ निषद्यायां, स्यादिकण्टकवर्जिते । इष्टानिष्टानुपसर्गान् , स सेहे निःस्पृहोऽभयः ॥ 285 / / शुभाशुभायां शय्यायां, स विषेहे सुखासुखे । रागद्वेषावकुर्वाणः, प्रातस्त्याज्येति चिन्तयन् ॥ 286 ॥ आक्रुष्टोऽपि स नाऽक्रोशत् , क्षमाश्रमणतां विदन् । किन्तु प्रत्युत मेनेऽसावाक्रोष्टर्युपकारिताम् ॥ 287 ॥ विषेहे हन्यमानोऽपि, न तु प्रतिजघान सः । जीवानाशात् क्रुधो दौष्ट्यात् , क्षमया च गुणार्जनात् ॥ 288 ॥ नाऽयाचितं यतीनां यत्, परदत्तोपजीविनाम् । याजादुःखं न चक्रे तन्नेयेष गृहितां च सः ॥ 289 ॥ परात् परार्थं स्वार्थ वा, स लेभेन्नादिकं न वा । लाभेऽमाधन नाऽलाभेऽनिन्दत् स्वमथवा परम् । / 290 ॥ स रोगेभ्यो नोद्विविजे, न चकाङ्क्ष चिकित्सितम् । शरीरादात्मभेदज्ञोऽसहताऽदीनमानसः ॥ 291 ॥ अभूताल्पाणुचेलत्वे, संस्तृतेषु तृणादिषु । सेहे तत्स्पर्शजं दुःखमियेष न च तान् मृदुन् ॥ 292 ॥ 10 ग्रीष्मातपपरिक्लिन्नात् , सर्वाङ्गीणमलादपि । न स उद्विविजे स्नातुं, नैच्छनाऽप्युदवर्त्तयत् ॥ 293 ॥ __ अभ्युत्थानेऽर्चने दाने, न सोऽभूदभिलाषुकः । न व्यषीददसत्कारे, सत्कारेऽपि जहर्ष न ॥ 294 ॥ प्रज्ञा प्रज्ञावतां पश्यन्नात्मन्यप्रज्ञतां विदन् । न व्यषीदन्न चाऽमाद्यत् , प्रज्ञोत्कर्षमुपागतः ॥ 295 / / ज्ञान-चारित्रयुक्तोऽस्मि, च्छमस्थोऽहं तथाऽपि हि । इत्यज्ञानं विषेहे स, ज्ञानस्य क्रमलाभवित् । / 296 ॥ जिनास्तदुक्तं जीवो वा, धर्माधर्मों भवान्तरम् । परोक्षत्वान्मृषा नैव, स मेने शुद्धदर्शनः ॥ 297 / / 15 शारीरान् मानसानेवं, स्वपरप्रेरितान् मुनिः । परीषहान् विषेहे स, वाकायमनसां वशी ॥ 298 ॥ ध्यानैकतानः सततं, स्वामिनां श्रीमदर्हताम् । चक्रे चैत्यायमानं स, चेतः स्थिरतरं निजम् । / 299 ॥ सिद्धेषु गुरुषु बहुश्रुतेषु स्थविरेषु च । तपखिषु श्रुतज्ञाने, सङ्घ चाऽभूत् स भक्तिमान् ॥ 300 / एवं च तीर्थकृत्कर्मोपार्जनान्यपराण्यपि । स्थानकानि सिषेवेऽसौ, दुर्लभान्यमहात्मनाम् ॥ 301 ॥ तप एकावलिं रत्नावलिं च कनकावलिम् । सिंहनिःक्रीडितं ज्येष्ठं, कनिष्ठं च चकार सः ॥ 302 ॥ 20 मासोपवासादारभ्य, स कर्तुं कर्मनिर्जराम् । अष्टमासोपवासान्तमुपवासतपो व्यधात् ॥ 303 ॥ एवं तीनं तपस्तत्वा, कृत्वा संलेखनाद्वयम् । चकाराऽनशनं प्रान्ते, समतैकपरायणः ॥ 304 ॥ सरन् पञ्चपरमेष्ठिनमस्कारं समाहितः । स देहत्यागमकरोनिलयत्यागलीलया ॥ 305 ॥ अनुत्तरविमानेषु, विमाने विजयाभिधे । त्रयस्त्रिंशत्सागरायुः, सोऽमरः समजायत । / 306 ॥ हस्तमात्रतनुस्तत्र, निशाकरकरोज्वलः । अहमिन्द्रोऽनहङ्कारश्चारुभूषणभूषितः ॥ 307 ॥ 25 सर्वदा निःप्रतीकारः, सुखशय्यामधिष्ठितः । स्थानान्तरमगामी चानिर्मितोत्तरवैक्रियः ॥ 308 ॥ आलोकयल्लोकनालिमवधिज्ञानसम्पदा । निर्वाणसुखदेशीयं, सोऽन्वभूत् सुखमुत्तमम् ॥ 309 ॥ [विभिर्विशेषकर ] आयुःसागरसयैः स, पक्षनिःश्वसितं व्यधात् । समासहस्रस्तावद्भिर्विदधे भक्ष्यकामनाम् ॥ 31 ॥ आयुःशेषे मासषट्के, न मोहोऽपरदेववत् । प्रत्युतासन्नपुण्यत्वात् , तस्य तेजो व्यवर्धत ॥ 311 33 स एवमद्वैतसुखप्रपञ्चे, सुधाइदे हंस इबाऽव्गाद्ध्ः। आयुस्त्रयस्त्रिंशतमम्बुराशीनेकाहवनिर्गमयाम्बभूव । / 312 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि श्रीअजितस्वामिपूर्वभववर्णनो नाम प्रथमः srgH॥ 30 1 मोक्षायुखादीपस्यूनम् |trystriNshtaa प्क्स्स्ः। 3 त्रयस्त्रिंशद्वर्षसहस्मैः । 4 भोजमेच्छाम् । 5 ekdinvr। Page #26 -------------------------------------------------------------------------- ________________ ki sargaH] triSaSTizalAkApuruSacaritam / 167 dvitIyaH srgH| ito'sya जम्बूद्वीपस्य, द्वीपस्य भरते पुरी । अस्ति नाम्ना विनीतेति, shiromnnirivaa'vneH||1|| तस्यां च त्रिजगद्भर्तुरादितीर्थकृतः प्रभोः । ऋषभस्वामिदेवस्य, मोक्षकालादनन्तरम् ॥ 2 ॥ सिद्धिं सर्वार्थसिद्धं च, निरवच्छिन्नभावतः । गतेष्विक्ष्वाकुवंश्येषु, सङ्ख्यातीतेषु राजसु ॥ 3 ॥ अभूदिक्ष्वाकुवंशस्य, वित्त्च्छ्त्र्स्न्निभ्ः। विश्वसन्तापहरणो, jitshtrurmhiiptiH||4|| [त्रिभिर्विशेषकम् ] 5 यशसा विशदेनोच्चैस्तस्योत्साहादयो गुणाः । प्रपेदिरे सनाथत्वं, धिष्ण्यानीव हिमांशुना ॥ 5 ॥ सोऽलब्धमध्योऽब्धिरिव, शशीवाऽऽप्यायको दृशाम् । वज्रौकः शरणेच्छूनां, श्रीवल्लीमण्डपोऽभवत् ॥ 6 ॥ स सर्वनरदेवानां, हृदयेषु पदं दधत् । एकोऽप्यनेकतां प्राप, जलेष्विव निशाकरः ॥ 7 ॥ अभूदाक्रान्तदिक्चक्रेस्तेजोभिरतिदुःसहैः । जगतोऽपि स मूर्धन्यो, माध्याह्निक इवार्यमा ॥ 8 ॥ वसुधां शासतस्तस्य, शासनं वसुधाधवाः । अनिशं धारयामासुः, किरीटमिव मूर्धनि ॥ 9 ॥ 10 वसुधाया वसन्युच्चैराददे च ददे च सः । विश्वलोकोपकाराय, सलिलानीव वारिदः ॥ 10 ॥ धर्मायाऽचिन्तयन्नित्यं, स धर्माय जगाद च । धर्माय व्यचरत् तस्य, सर्व धर्मनिबन्धनम् ॥ 11 ॥ तसाऽनुजन्मा नृपतेरसाधारणविक्रमः । सुमित्रविजयो नाम, यौवराज्यधरोऽभवत् ॥ 12 ॥ सधर्मचारिणी चाऽऽसीजितशत्रुमहीपतेः । श्रीमती विजयादेवी, देवीव भुवमागता ॥ 13 ॥ पाणिभ्यां चरणाभ्यां च, नेत्राभ्यां च मुखेन च । चकासामास विकचाम्भोजखण्डमयीव सा ॥ 14 ॥ 15 पृथिव्या भूषणं साऽभूत् , तस्याः शीलं तु भूषणम् । अन्यभूषणभारस्तु, प्रक्रियामात्रहेतुकः ॥ 15 ॥ कलाकलापकलनाद्, विश्वशोभानिवन्धनात् । देवी सरस्वती वा साऽवतीर्णा कमलाऽथवा ॥ 16 ॥ स नरेघूत्तमो राजा, सा नारीषु शिरोमणिः । सदृग्योगस्तयोरासीद् , गङ्गासागरयोरिव ॥ 17 ॥ इतश्च विजयाच्युत्वा, जीवो विम्ल्भूभुज्ः। तस्याः श्रीविजयादेव्याः, कुक्षौ रत्नखनाविव ॥ 18 ॥ राधेशुक्लत्रयोदश्यां, रोहिणीधिष्ण्यंगे विधौ । ज्ञानत्रयधरः पुत्ररत्नत्वेनोदपद्यत ॥ 19 ॥ 20 प्रभावात् स्वामिनस्तस्य, गर्भवासमुपेयुषः । क्षणं सुखं समुत्पेदे, नारकप्राणिनामपि ॥ 20 ॥ तस्या एव हि यामिन्यास्तुर्ये यामेतिपावने । देव्या विजयया खना, अदृश्यन्त चतुर्दश ॥ 21 ॥ ___ आदौ तत्र मदामोदभ्रमद्भमरमण्डलः । गर्जितेनाऽतिपर्जन्यो, गजः सुरगजोपमः ॥ 22 ॥ उत्तुङ्गशृङ्गरुचिरः, शरदम्भोदपाण्डुरः । रम्यपादोऽथ वृषभः, कैलास इव जङ्गमः ॥ 23 ॥ न्खैरिन्दुक्लाव्र्तिकुन्ग्कुम्केस्रैः। केसरैश्च भ्राजमानः, पश्चाननयुवाऽपि च ॥ 24 ॥ 25 उदस्तपूर्णकुम्भाभ्यां, कुम्भिभ्यां पार्श्वयोर्द्वयोः । क्रियमाणाभिषेका च, कमला कमलासना ॥ 25 ॥ विकासिकुसुमामोदाधिवासितदिगन्तरम् । दिवो ग्रैवेयकमिव, पुष्पदाम दिवि स्थितम् ॥ 26 ॥ सम्पूर्णमण्डलत्वेनाऽकाण्डे रोकां प्रदर्शयन् । ज्योत्स्नातरङ्गितव्योमा, शीतधामा ततः परम् ॥ 27 ॥ ध्वस्सान्धकारपटलः, प्रसरद्भिर्मरीचिभिः । रजन्यामपि तन्वानो, दिनं दिनमणिस्ततः ॥ 28 ॥ शाखा कल्पद्रुमस्येव, शृङ्गं रत्नगिरेरिव । अभ्रंलिहपताकाङ्कस्तथा rtnmydhvjH॥ 29 // विकस्वरनवश्वेतसरोजपिहिताननः । मङ्गलस्सैकनिलयः, पूर्णकुम्भोऽतिशोभनः ॥ 30 ॥ पङ्कजैरङ्कितो विश्वक्, श्रीदेव्या विष्टरैरिव । पद्माकरोऽथ स्वच्छाम्भोलहरीभिर्मनोहरः ॥ 31 ॥ नक्षत्राणीव । 2 आझाद्क्ः। 3 प्नी। *वाऽसावुत्तीर्णा संता, पात्.॥ vaishaakhH। 5 रोहिन्नीन्क्स्स्प्स्थिते। ब्राः। सिण्ह्ः। 8 हस्तिभ्याम् । 1 पूर्न्निमाम्। 10 भासनैरिव । 30 Page #27 -------------------------------------------------------------------------- ________________ 168 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीयं पर्व उपर्युपरि कल्लोलं, कल्लोलैरम्बुधिस्तथा । नैभास्थितं चन्द्रमसमालिङ्गितुमना इव ॥ 32 ॥ अनुत्तरविमानेभ्य, इबैकतमदागतम् । विचित्ररत्नरचितं, विमानप्रवरं तथा ॥ 33 ॥ खरत्नसर्वस्वमिव, प्रसूतं रत्नगर्भया । अत्यद्भुतप्रभापुञ्जो, रत्नपुञ्जस्तथोच्चकैः ॥ 34 ॥ तेजखिनामशेषाणां, त्रैलोक्योदरवर्तिनाम् । तेजःपुञ्ज इवैकत्राऽऽहतो निधूमपावकः ॥ 35 ॥ 5 एते च विजयादेव्या, परिपाट्याऽनया निजे । प्रविशन्तो मुखाम्भोजेऽदृश्यन्त भ्रमरा इव ॥ 36 ॥ सिंहासनप्रकम्पोऽभूत् , तदानीं च दिवस्पतेः । चक्षुःसहस्रादधिकं, चक्षुः प्रायुत सोऽवधिम् ॥ 37 ॥ अवधिज्ञानतोऽज्ञासीत् , तीर्थकृद्गर्भसम्भवम् । रोमाञ्चितवपुश्चैवं, चिन्तयामास वासवः ॥ 38 ॥ असाविदानी विजयादनुत्तरविमानतः । अच्योष्ट जगदानन्दनिदानं परमेश्वरः ॥ 39 ॥ ततश्च जम्बूद्वीपाभिधाने द्वीपवरेऽधुना । योम्यभारतवर्षार्धमध्यखण्डस्य mdhytH॥40॥ विनीतायां महापुर्या, जितशत्रोर्महीपतेः । भार्याया विजयादेव्याः, कुक्षौ समवतीर्णवान् ॥ 41 ॥ एतस्यामवसर्पिण्यां, करुणारससागरः । भगवांस्तीर्थनाथोऽयं, 'द्वैतीयीको भविष्यति ॥ 42 ॥ चेतसा चिन्तयित्वैवं, शुंनासीरः ससम्भ्रमम् । सिंहासनं पादपीठं, पादुके अपि चाऽत्यजत् ॥ 43 ॥ गत्वा पदानि सप्ताऽष्टान्युन्मुखं तीर्थकृद्दिशः । सद्यः कृतोत्तरासङ्गो, देवराजस्ततो भुवि ॥ 44 ॥ विन्यस्य दक्षिणं जानु, वामं च न्यश्य किञ्चन । नमश्चक्रे शिरःपाणिसंस्पृष्टवसुधातलः ॥ 45 ॥ [युग्मम्] 15 अवन्दिष्ट जिनं शक्रः, शक्रस्तवपुरःसरम् । जगाम च विनीतायां, जितशत्रुनृपउकसि ॥ 46 ॥ ज्ञात्वाऽर्हतोऽवतारं च, तदैवाऽऽसनकम्पतः । भक्त्या समाययुस्तत्राऽपरेऽपि हि पुर्न्द्राः॥47॥ तत्र चाऽऽमलकस्थूलैरमलैः समवर्तुलैः । अनध्यमौक्तिकगणैर्विन्यस्तस्वस्तिकाजिरम् ॥ 48 ॥ शातकुम्भमयैः स्तम्भैर्नीलपाश्चालिकाङ्कितैः । पत्रैमरकतमयैरे रचिततोरणम् ॥ 49 ॥ परितो रचितोल्लोचमखण्डैः सूक्ष्मतन्तुभिः । दिव्यांशुकैः पञ्चवर्णैः, सन्ध्यामेधैरिवाऽम्बरम् ॥ 50 ॥ 20 सुवर्णधूपघटिकायत्रोद्यद्भूमवर्तिभिः । स्थापत्ययष्टिभिरिवोद्यताभिः परिशोभितम् ॥ 51 ॥ स्वामिन्या विजयादेव्याः, शय्यासदनमुच्चकैः । कल्याणीभक्तयोऽभ्येयुरिन्द्राः शक्रादयोऽथ ते ॥ 52 ॥ ... [पञ्चभिः कुलकम् ] उन्नते पार्श्वतः किश्चित् , किश्चिनिने च मध्यतः । हंसरोमलतातूलपूर्णोच्छीर्षकशालिनि ॥ 53 ॥ विशदाच्छादनास्तीर्णे, तत्र तल्पे मनोरमे । ददृशुः स्वामिनी गङ्गापुलिने हंसिकामिव ॥ 54 ॥ [ युग्मम् ] आत्मानं ज्ञापयित्वा ते, नत्वा च व्याचचक्षिरे । विजयायै स्वमफलं, तीर्थजन्मलक्षणम् ॥ 55 ॥ आदिदेश ततः शक्रो, धनदं यदियं त्वया । ऋषभखामिराज्यादौ, रत्नाद्यैः पूरपूर्यत ॥ 56 ॥ नवीकुरु पुरीमेतां, नूतनैस्तगृहादिभिः । मधुमास इवोद्यानं, प्रत्यग्रैः पल्लवादिभिः ॥ 57 ॥ रत्नैः स्वर्णैर्धनैर्धान्यैर्वासोभिश्च समन्ततः । पूरयेमां पुरीं पृथ्वी, जलैरिव बलाहकः ॥ 58 ॥ इत्युक्त्वा सोऽपरेऽपीन्द्रा, मध्येनन्दीश्वरं त्त्ः। गत्वा चक्रुः शाश्वतार्हत्प्रतिमाष्टाह्निकोत्सवम् ॥ 59 ॥ ततो निजनिजं स्थानं, ययुः सर्वेऽपि वासवाः । यक्षोऽपि कृत्वेन्द्रादिष्टं, तत्पुर्याः स्वपुरीं ययौ ॥ 60 ॥ स्वर्णराशिभिरुत्तुङ्गः, शृङ्गैर्मेरुगिरेरिव । कलधौतोच्चयैरुच्चैर्वैतात्यशिखररिव ॥ 61 ॥ रत्नाकरस्य सर्वस्वेनेव रत्नोत्करैरपि । धान्यैश्च सप्तदशभिर्वीजैरिव jgnmudH॥ 62 ॥ वासोभिः कल्पवृक्षेभ्यः, सर्वतोऽप्याहृतैरिव । ज्योतिष्काणामिव रथैर्वाहनैश्चाऽतिसुन्दरैः ॥ 63 ॥ * इत आरभ्य 33 पर्यन्तं पाठः खंतापुस्तके पतितः ॥ 1 इन्द्रस्य । 2 दक्षिणम् । f द्विती खंता ॥ + देग् त्वेति ल ॥ 3 इन्द्र्ः। " सुवर्णमयैः । 5 पुत्तलिका । 6 अन्तःपुररक्षकः । कलधूतो खंता ॥ 7 ruupyraashimiH| 30 For Private-& Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 169 नवीकृता प्रतिगृहं, प्रत्यापणचतुष्पथम् । अलकापतिना पूर्णा, साऽलकेव पुरी बभौ ॥ 64 ॥ [चतुर्भिः कलापकम् ] सुमित्रस्याऽपि गृहिणी, स्वमांस्तानेव तनिशि । वैजयन्ती निरैक्षिष्ट, यशोमत्यपराभिधा ॥ 65 ॥ ततस्तद्रजनीशेष, कुमुदिन्याविवोन्मुदौ । विजया-वैजयन्त्यौ ते, जाग्रत्यावेव निन्यतुः ॥ 66 ॥ विजया स्वामिनी प्रातस्तान् स्वमान् jitshtrve। आचचक्षे वैजयन्ती, सुमित्रविजयाय तु ॥ 67 ॥ 5 तान् स्वमान् विजयादेव्या, विचार्य मनसर्जुना । आख्याति म खमफलमेवं वसुमतीपतिः ॥ 68 ॥ एभिः स्वप्नैर्महादेवि!, यशोवृद्धिर्गुणैरिव । विशेषज्ञानसम्पत्तिरागमाभ्यसनैरिव ॥ 69 ॥ जगदुझ्योतनमिव, प्रद्योतनमरीचिभिः । तव त्रिजगदुत्कृष्टो, नूनं सूनुर्भविष्यति ॥ 70 ॥ एवं स्वमफलं राज्ञो, यथाप्रज्ञं विविञ्चतः । सुमित्रविजयोऽभ्यागात् , प्रतीहारीनिवेदितः ॥ 71 ॥ नृदेवं देववन्नत्वा, पञ्चाङ्गस्पृष्टभूतलः । निषसाद यथास्थानं, सुमित्रविजयस्ततः ॥ 72 ॥ 10 क्षणं स्थित्वा पुनर्नत्वा, भक्तितो वसुधापतिम् । एवं विज्ञपयामास, कुमारो रचिताञ्जलिः ॥ 73 ॥ युष्मद्वध्वा वैजयन्त्या, प्रहरेऽद्य निशोऽन्तिमे । निरीक्षाश्चक्रिरे स्वमेऽमी मुखाब्जप्रवेशिनः ॥ 74 ॥ तत्राऽऽदौ गज ऊर्जस्वी, गर्जिनिर्जितदिग्गजः । नदन्नुत्तुङ्गककुदः, कैकुमान् विशदाकृतिः । / 75 ॥ उत्केसरततिआत्ताननः पञ्चाननोऽपि च । क्रियमाणाभिषेका श्रीहस्तिभ्यां पार्श्वयोर्द्वयोः ॥ 76 ॥ पञ्चवर्णं च सुमनोदामैन्द्रमिव कार्मुकम् । सुधाकुण्डमिवाऽऽपूर्ण, शशी सम्पूर्णमण्डलः ॥ 77 ॥ 15 विश्वस्याऽप्याहृत इव, प्रतापस्तपनस्ततः । दिव्यरत्नमयः प्रेसत्पताकश्च म्हाध्व्ज्ः॥ 78 ॥ पूर्णकुम्भो नवश्वेताम्भोरुहच्छादिताननः । सहस्राक्षमिव मेरैः, पद्मः पद्मसरोऽपि च ॥ 79 ॥ आपिप्लायिपुरिव, ग्रामप्यूमिभिरम्बुधिः । सामानिकविमानाभं, विमानं च महर्द्धिकम् ॥ 8 ॥ सारं रत्नाचलस्येव, रत्नपुञ्जः स्फुरत्प्रभः । धूमध्वजश्व निर्धूमः, शिखापल्लविताम्बरः ॥ 81 ॥ एते ददृशिरे स्वप्नाः, फलमेषां तु तत्वतः । देव एव हि जानाति, फलभाग देव एव च ॥ 82 ॥ 20 राजाऽप्युवाचाऽमी स्वप्ना, देव्या विजययाऽपि हि । अद्यैव यामे यामिन्यास्तुर्ये ददृशिरे स्फुत्ताः॥83॥ यद्यप्येते महास्वमाः, सामान्येन महाफलाः । आनन्दकारिणो राकानिशाकरकरा इव ॥ 84 ॥ तथापि तज्ज्ञाः प्रष्टव्याः, फलं ज्ञातुं विशेषतः । अमीषां कुमुदानन्दकृत्त्वं शशिरुचामिव ॥ 85 ॥ आमित्युक्ते कुमारेण, राज्ञा सादरमीरितः । आजुहाव प्रतीहारः, स्वमशास्त्रविचक्षणान् ॥ 86 ॥ ते धौतश्वेतवसनावृताः स्नानामलत्विषः । पार्वणोडुपतिज्योत्स्नाच्छादितास्तारका इव ॥ 87 ॥ 25 दूर्वाङ्कुरैः शिरोन्यस्तैरवतंसधरा इव । सपुष्पकेशा नद्योघाः, सहसेन्दीवरा इव ॥ 88 ॥ गोरोचनाचूर्णकृतैस्तिलकैरलिकस्थितैः । अविम्लानज्ञानदीपशिखाभिरिव शोभिताः ॥ 89 ॥ anaya'svalparucirAlaGkArAGkitavigrahAH / सुगन्धिस्तोककुसुमा, इव चैत्रमुखद्रुमाः ॥ 90 ॥ नैमित्तिकाः पुरो राज्ञो, विज्ञप्ता वेत्रधारिणा । साक्षादिव ज्ञानशास्त्ररहस्सानि समाययुः ॥ 91 ॥ ते मत्रानार्यवेदोक्तान् , विश्वकल्याणकारकान् । प्रत्येकं युगपदपि, पेठुरग्रे महीपतेः ॥ 92 ॥ 30 क्षेमङ्करं क्षितिपतेर्ध्नि दुर्वाक्षतादिकम् । प्रचिक्षिपुस्ते कुसुमान्युद्यानपवना इव ॥ 93 ॥ भद्रासनेषु रम्येषु, द्वाःस्थसन्दर्शितेषु ते । अथाऽऽसाञ्चक्रिरे हंसाः, पद्मिनीच्छदनेष्विव ॥ 94 ॥ जायां वधूं च तदनु, राजा यवनिकान्तरे । आसयामास शशंभृल्लेखामिव घनान्तरे ॥ 95 ॥ साक्षात् स्वमफलमिवाऽञ्जलौ पुष्पफले दधत् । जायावध्वोर्महास्वमांस्तेषामकथयन्नृपः ॥ 96 ॥ * इदं नास्ति पात, खंतापुस्तके ॥ 1 सूर्य्किर्न्नैः। 2 मम पक्या । 3 वृस्स्भ्ः। 4 प्लाव्यितुमिच्छ्ः। प्रेरित्ः। पूर्णिमाचन्द्रः । 7ह्ण्स्-kmlshitaaH। 8ल्लार्स्थित्ः। 9 क्म्लिनीद्लेस्सु|10च्न्द्र्लेखामिव् । Page #29 -------------------------------------------------------------------------- ________________ 1.. कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं जनान्तिकेन तत्रैव, पर्यालोच्य परस्परम् । स्वमशास्त्रानुसारात् ते, स्वमार्थ व्याचचक्षिरे ॥ 9 ॥ देव! द्वासप्ततिः स्वमाः, स्वमशास्त्रे प्रकीर्तिताः । तेषु च त्रिंशदुत्कृष्टा, ज्योतिष्केषु ग्रहा इव ॥ 98 ॥ खमानां त्रिंशतस्तेषां, मध्यादेते चतुर्दश । उदीयन्ते महास्वमाः, svmshaastrvishaardaiH|| 99 // एतान् मर्मस्थिते तीर्थकरे चक्रधरेऽपि च । तन्माता क्रमशो रात्रितुर्ययामे निरीक्षते ॥ 10 ॥ 5 मध्यादमीषां स्वप्नानां, सप्त मातेक्षते हेरेः । चतुरः सीरिणो माता, मातैकं मण्डलेशितुः ॥ 101 ॥ न द्वौ युगपदर्हन्तौ, युगपञ्चक्रिणौ न च । एकस्यास्तीर्थकृत् सूनुस्न्यस्याश्चक्रभृत् त्त्ः॥ 102 ॥ ऋषभे भरतश्चक्री, सौमित्रिः सगरोऽजिते । जितशत्रुसुते तीर्थङ्कर इत्यहंदागमात् ॥ 103 ॥ ज्ञातव्यो विजयादेव्याः, सूनुस्तीर्थकरः खलु । षट्खण्ड भरताधीशो, वैजयन्त्यास्तु न्न्द्न्ः॥104॥ परितुष्टस्ततस्तेषां, नृपतिः पारितोषिकम् । प्रददौ ग्रामखेटादि, वस्त्रालङ्करणादि च ॥ 105 ॥ 10 आजन्मदौस्थ्यमगमत् , तेषां तञ्जन्मशंसनात् । महापुमांसो गर्भस्था, अपि लोकोपकारिणः ॥ 106 ॥ वस्त्रालङ्करणैः कल्पद्रुमा इव विराजिनः । ते राजानुज्ञया जग्मुस्ततः खं खं निकेतनम् ॥ 107 ॥ विजया-वैजयन्त्यौ च, वासागारं निजं निजम् । जग्मतुर्मुदिते गङ्गा-सिन्धू इव पयोनिधिम् ॥ 108 ॥ ततः पुरन्दरादेशान्नित्यं देवासुरस्त्रियः । सेवितुं विजयादेवीमेवमारेभिरे भृशम् ॥ 109 ॥ खामिनीसदनात् पांसुतृणकाष्ठादि सर्वतः । सदाऽपनिन्यिरे वायुकुमाररमणीजनाः ॥ 110 ॥ 15 गन्धोदकेन सिषिचुस्तद्वेश्माङ्गणभूमिकाम् । अजिष्याजनवन्मेषकुमारकमृगीदृशः ॥ 111 ॥ ववृषुः पञ्चवर्णानि, पुष्पाणि ऋतुदेव्ताः। प्रभोगस्थितस्यापि, दातुमर्घमिवोद्यताः ॥ 112 ॥ प्रकाशमुपनिन्युश्च, ज्योतिष्काणां पुरन्ध्रयः । यथासुखं यथाकालं, स्वामिन्या भाववेदिकाः ॥ 113 ॥ वनदेव्यो दास्स इव, चक्रिरे तोरणादिकम् । ता मागधस्त्रिय इव, तुष्टुयुश्च सुरस्त्रियः ॥ 114 ॥ देवताभिरिति स्वाधिदेवतेव ततोऽपि वा । अधिकेव प्रतिदिनं, विजयादेव्यसेव्यत ॥ 115 ॥ कालिकेवाशुमद्विम्बं, निधानमिव मेदिनी । विजया वैजयन्ती च, देवी गर्भमधारयत् ॥ 116 ॥ निसर्गेणापि राजन्त्यौ, ते गर्भेणाऽतिरेजतुः । सरस्थाविव सम्पूर्णे, मध्ये स्वर्णाम्बुजन्मना । / 117 ॥ स्वर्णप्रभागौरमपि, तयोर्वदनपङ्कजम् । पाण्डिमानं दधौ दन्तिदन्तच्छेदच्छविस्पृशम् ॥ 118 ॥ तयोः कर्णान्तविश्रान्ते, स्वभावादपि लोचने । अधिकं सविकासे चाऽजायेतां शरदब्जक्त् ॥ 119 ॥ तयोर्लवणिमा ताहगवर्धिष्टाऽधिकाधिकम् । सद्यो मार्जितयोः कान्ति,म्योरिव शलाकयोः ॥ 120 / 38 अग्रेऽपि मन्थरं यान्त्यौ, विशेषादतिमन्थरम् । देव्यौ सञ्चेरतू राजहंस्याविव मदालसे ॥ 121 ॥ अतिगूढं ववृधाते, तयोर्गौं सुखप्रदौ । नलिनीनालवन्नयोः, शुक्त्योमौक्तिकरववत् ॥ 122 ॥ ततो नवसु मासेषु, दिनेष्वर्धाष्टमेषु च । गतेषु माघमासस्य, शुक्लाष्टम्यां शुभे क्षणे ॥ 123 / / ग्रहेपूचस्थितेष्यक्षे, रोहिण्यां गजलाञ्छनम् । असूत विजया सूनुं, पुण्यं सूनृतवागिव ॥ 124 ॥ प्रसूतिदुःखं नो देव्या, न सुनोरप्यजायत । स एप तीर्थनाथानां, प्रभावो हि स्वभावजः ॥ 125 ॥ __ अज्ञे तदानीमुद्द्योतः, क्षणं त्रिभुवनेऽपि हि । अकाण्डोद्भूतनिर्मेघविद्युदुयोतसोदरः ॥ 126 / / नारकाणामपि सुखं, तदा क्षणमजायत । अभ्रच्छायासुखमिव, पान्धानां शरदागमे । / 127 ॥ शरद्यपामिव तदा, प्रसादः ककुभामभूत् । अत्युल्लासश्च लोकानां, कमलानामिवोषसि । / 128 ॥ प्रदक्षिणोऽनुकूलश्च, भूमिसी च मारुतः । मन्दं मन्दं ववौ सयो, भूतलादुद्भवभिव ॥ 129 ॥ सञ्जज्ञिरे समन्ताच्च, शकुनाः शुभसूचकाः । सर्व हि शुभमेव स्थाजन्मतोऽपि शुभात्मनाम् ॥ 13 ॥ एकान्ते । 2 वासुदेवस्य । 3 बलदेवस्य । 5 आजन्मदारियम् । 5 वासीजनवत् । 6 मेम्माला। 7 लावण्यम् । *तु ल.पा ॥ 8 न्क्स्स्त्रे। 10 Page #30 -------------------------------------------------------------------------- ________________ ईइयः सर्गः ] त्रिषष्टिशलाकापुरुषचरितम् । 171 सदा च दिकुमारीणामासनानि चकम्पिरे । उन्मनांसीवोत्पतितुं, जिनोन्तिकयियासया ॥ 131 ॥ चारुचूडामणिरुचिप्रसरव्यपदेशतः । रचितोदात्तकौसुम्भवस्त्रनीरङ्गिका इव । / 132 ॥ शोभिताः स्वप्रभापूर्णान्तरैमौक्तिककुण्डलैः । सुधाकुण्डैरिव झलझलायितसुधोर्मिभिः ॥ 133 ॥ ग्रैवेयकैः शोभमाना, विचित्रमणिनिर्मितैः । कुण्डलीकृत सुत्रामैकोदण्ड श्रीविडम्बिभिः ॥ 134 ॥ अधिस्तनतटामुक्तैर्मुक्ताहारैर्मनोहराः । रत्नशैलतटीचञ्चन्निर्झरश्रीमलिम्लुचैः । / 135 / / माणिक्यचूडावलयैर्विराजद्भुजवल्लयः । न्यासीकृतैरनङ्गेन, निषेङ्गैरिव चारुभिः ॥ 136 ॥ अवरत्नरचितां दधाना रसनालताम् । जगजिगीषोः पञ्चषोः, कृते ज्यामिव सञ्जिताम् ॥ 137 ॥ अङ्गांशुनिर्जितैः सर्वज्योतिष्काणामिवाऽंशुभिः । लग्नैश्चरणपद्मेषु, शोभिता रत्ननूपुरैः ॥ 138 ॥ काश्विनीलाङ्गरुचयः, प्रियङ्गुलतिका इव । काश्चित् स्वभाभिस्तन्वन्त्यस्तालीवनमिवाऽम्बरे ॥ 139 ॥ विकिरन्त्यो रुचीः काश्चिद्, बालारुणरुचीरिव । स्नपयन्त्यो रुचा काश्चित्, सितया ज्योत्स्नयेच खम् ॥ 140 / / 10 काश्चिद् ददत्यः कनकसूत्राणीव दिशां रुचा । काश्चिश्च कान्त्या वैडूर्यरत्नपाञ्चालिका इव ॥ 141 ॥ सर्वाः कुचाभ्यां वृत्ताभ्यां संचक्रा इव निम्नगाः । सर्वाः सलीलगामिन्यो, राजहंसाङ्गना इव ॥ 142 ॥ सपल्लवा इत्र लताः सर्वाः कोमलपाणयः । उन्निद्रपद्माः पद्मिन्य इव सर्वाः सुलोचनाः ॥ 143 ॥ सर्षा लावण्यपूरेण, सजला इव दीर्घिकाः । सर्वाः सौन्दर्यशालिन्यो, मन्मथस्येव देवताः ॥ 144 ॥ सञ्जास्स्सनकम्पेन, किमेतदिति सम्भ्रमात् । षट्पञ्चाशदपि हि ताः, सद्यः प्रायुञ्जताऽवधिम् ॥ 145 / / 15 [ पञ्चदशभिः कुलकस् ] तत्कालमवधिज्ञानाद्, युगपद् दिक्कुमारिकाः । विविदुर्विजयादेव्यौं, तीर्थकृजन्म पावनम् ॥ 146 ॥ एवं च चिन्तयामासुर्जम्बूद्वीप इहैव हि । याम्यभारतवर्षार्धमध्यखण्डस्य मध्यतः ॥ 147 ॥ विनीतायां महापुर्यामिक्ष्वाकुकुलजन्मनः । विजयायां धर्मपत्यां, जितशत्रुमहीपतेः ॥ 148 ॥ एतस्यामवसर्पिण्यां, भगवानेष तीर्थकृत् । ज्ञानत्रयधरः श्रीमान्, द्वितीय उदपद्यत ॥ 149 ॥ विमृश्यैचं समुत्थायास्स्सनेभ्यस्ताः ससम्मदाः । ददुः पदानि सप्ताऽष्टान्युन्मुखं तीर्थकुद्दिशः ॥ 150 ॥ पुरस्कृत्येव मनसा, नमस्कृत्य जिनेश्वरम् । शक्रस्तवेन ताः सर्वा, अवन्दन्तोरुभक्तयः ॥ 151 ॥ वलित्वा पुनरभ्यास्य, रत्नसिंहासनानि ताः । इत्यादिशन्निजनिजानमरानाभियोगिकान् । / 152 / / हो ! गन्तव्यमस्माभिर्भरतार्थेऽद्य दक्षिणे । समुत्पन्नद्वितीयार्हत्सूतिकाकर्महेतवे । / 153 / / ततो विसंतगर्भाणि, नानामणिमयानि च । विकुरुध्वं विमानानि, महामानानि नः कृते ॥ 154 ॥ दन्तुराणि ततः कुम्भैः, शातकौम्भैः सहस्रशः । वैमानिकविमानानामुत्पत्राणीव केतुभिः ॥ 155 ॥ रुचिराणि मणिस्तम्भैः, शालभञ्जीविराजितैः । ताण्डवश्रमविश्रान्तनर्त्तकीनिचयैरिव ॥ 156 ॥ स्तंभ्रमानुकारीणि, घण्टानिर्घोषडम्बरैः । प्रक्वणत्किङ्किणीजालैर्वाचालानि निरन्तरम् ॥ 157 ॥ रम्याणि बज्रथेदीभिः श्रियामिव महासनैः । रुक्सहस्रैः सहस्रांशुबिम्बानीव प्रसारिभिः ॥ 158 ॥ ईहामृगै रत्नमयैरृपभैस्तुरगैर्नरैः । रुरुभिर्मकरैर्हसैः, शैरभैश्वमरैर्गजैः । / 159 ॥ किन्नरैर्घमलताभिस्तथा पद्मलोच्चयैः । अङ्कितान्यभितो भित्तीवलभीस्तम्भमूर्धसु ॥ 160 ॥ आदेशेन समं तासां, ते देवा अभियोगिकाः । विकृत्य दर्शयामासुर्विमानान्युरुशक्तयः । / 161 / / [ सप्तभिः कुलकर ] 20 देवस्य । 1 उत्सुकानीव । 2 जिनसमीपं जिगमिषया । 3 इन्द्रधनुः । 4 करकङ्कणैः । 5 तूणीरैः । 6 कंटिमेखलाम् । 7 काम8 चक्रवाकसहिताः । * देव्यास्ती खंता ॥ 9 विस्तृतमध्यभागानि । 10 हस्तिशामि । 11 रुपमैः । 13 अष्टापदैः । 12 मृगैः । 5 25 30 Page #31 -------------------------------------------------------------------------- ________________ 172 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीयं पर्व अथाऽधोलोकवास्तव्यास्तास्वष्टौ दिकुमारिकाः । देवदूष्यनिवसनाः, पुष्पालतकुन्तलाः ॥ 162 ॥ भोगङ्करा भोगवती, सुभोगा भोग्मालिनी। तोयधारा विचित्राच, पुष्पमालाऽप्यनिन्दिता प्रत्येकं च saamaanikiictvaariNshcchtaavRtaaH| महत्तराभिः प्रत्येकं, तथा चतसृभिर्युताः ॥ 164 ॥ प्रत्येकं च महानीकैः, सप्तभिः परिवारिताः । अनीकाधिपतिभिश्च, प्रत्येकमपि सप्तभिः ॥ 165 ॥ आत्मरक्षीसहस्रैश्चैकैका षोडशभिर्युताः । अन्यैश्च व्यन्तरैर्देवैर्देवीभिश्च महर्द्धिभिः ॥ 166 ॥ विमानानि समारुह्य, गीतनृत्तमनोहरम् । प्रति पूर्वोत्तरदिशं, सोत्क्न्न्त्थ्मुप्च्क्र्मुः॥167 ॥ अथ कृत्वा समुद्धातं, वैक्रियं ताः क्षणादपि । योजनान्यपैसङ्ख्यानि, यावद् दण्डं विचक्रिरे ॥ 168 ॥ रत्न-वैडूर्य-वज्राणां. लोहिताक्षायोरपि । अञ्जनाञ्जनपलक-पलकानां तथैव च ॥ 169 ॥ ज्योतीरस-सौगन्धिक-रिष्टानां स्फटिकाश्मनाम् । जातरूपहंसगर्भरत्नानामपि सर्वतः ॥ 170 ॥ 10 __ तथा मसारगल्लानां, मणीनां स्थूलपुद्गलान् । परितः शातयामासुर्जगृहुश्चाऽणुपुद्गलान् ॥ 171 ॥ ततश्च चक्रिरे खं खं, रूपमुत्तरवैक्रियम् । देवतानां जन्मसिद्धाः, खलु वैक्रियलब्धयः ॥ 172 ॥ उत्कृष्टया त्वरितया, चलया चण्डयाऽपि च । सिंहोद्धताभ्यां पतनाच्छेकाभ्यामथ दिव्यया ॥ 173 ॥ देवगत्या तथा सर्वऋध्या सर्वबलेन च । ययुः पुर्यामयोध्यायां, जितशत्रुनृपउकसि ॥ 174 ॥ ततो महाविमानैः खैर्योतीपीवाऽमराचलम् । तास्त्रिः प्रदक्षिणीचक्रुस्तीर्थकृत्सूतिकागृहम् ॥ 175 ॥ 15 चतुरङ्गुलमात्रेणाऽसंस्पृशन्त्यो महीतलम् । अस्थापयन् विमानानि, पूर्वोदीच्यां ततश्च ताः ॥ 176 ॥ प्रविश्य सूतिकागारं, जिनेन्द्रं जिनमातरम् । त्रिस्ताः प्रदक्षिणीकृत्य, बद्धाञ्जल्येवमूचिरे ॥ 177 ॥ ___ नमस्तुभ्यं जगन्मातः!, कुक्षिणा रत्नधारिणि । सर्वनारीसारभूते, जगद्दीपप्रदायिनि! ॥ 178 ॥ त्वं धन्याऽसि पवित्राऽसि, त्वं चाऽसि जगदुत्तमा । मनुष्यलोके चैतस्मिन् , जन्मेदं सफलं तव ॥ 179 ॥ यत् त्वं पुरुषरत्नस्य, कारुण्यक्षीरनीरधेः । त्रैलोक्यवन्दनीयस्य, स्वामिनो धर्मचक्रिणः ॥ 180 ॥ 20 जगद्गुरोर्जगद्वन्धोर्विश्वानुग्रहकारिणः । द्वितीयस्याऽवसर्पिण्यां, जिनेन्द्रस्य जनन्यसि ॥ 181 ॥ मातर्वयमधोलोकवास्तव्या दिक्कुमारिकाः । कर्तुं तीर्थकृतो जन्ममहिमानमिहाऽऽगताः ॥ 182 ॥ तद् युष्माभिर्न भेतव्यमित्युदीर्य प्रणम्य च । पूर्वोत्तरस्यां ककुभि, तत्र ता व्यपचक्रमुः ॥ 183 ॥ वैक्रियेण समुद्धातेनाऽथ ताः शक्तिसम्पदा । वातं संवर्तकं नाम, क्षणेनाऽपि विचक्रिरे ॥ 184 ॥ शिवेन मृदुशीतेन, तेन तिर्यक्प्रवायिना । सर्वर्तुकुसुमाभोगगन्धसर्वखवाहिना ॥ 185 ॥ 25 मरुता सूतिकागारं, परितो योजनावधि । अपनीय तृणाधुच्चैश्चोक्षीचक्रुः क्षमातलम् ॥ 186 ॥ भगवद्भगवन्मात्रोरर्दैवीयसि तास्ततः । मङ्गल्यगीतं गायन्त्यो, हर्षवत्योऽवतस्थिरे ॥ 187 ॥ ___ अथोर्ध्वरुचकसंस्था, न्न्द्नोद्यान्कूत्त्गाः। दिव्यालङ्कारधारिण्य, इत्यष्टौ दिक्कुमारिकाः ॥ 188 ॥ मेघङ्करा मेघवती, सुमेघा मेघमालिनी । सुवत्सा वत्समित्रा च, वारिषेणा बलाहका ॥ 189 ॥ महत्तराभिः सामानिक्यङ्गरक्षीभिरेव च । अनीकानीकपतिभिः, पूर्ववत् परिवारिताः ॥ 190 ॥ 30 एयुस्तत् सूतिकावेश्म, स्वामिजन्मपवित्रितम् । त्रिश्च प्रदक्षिणीचक्रुर्जिनेन्द्र-जिनमातरौ ॥ 191 ॥ पूर्ववज्ज्ञापयित्वा खं, विजयायै प्रणम्य च । अभिष्टुत्य च तत्रोच्चैर्विचक्रुर्मेघदुर्दिनम् ॥ 192 ॥ ततश्च भगवजन्मभवनाद् योजनावधि । नातिस्तोकां नातिबह्वीं, वृष्टिं गन्धोदकैर्व्यधुः ॥ 193 ॥ तपसेवाऽहंसां राकाज्योत्स्नया तमसामिव । तया च रजसां शान्तिआग् वृष्टया समजायत ॥ 194 ॥ ततो विचित्रमुन्निद्रं, पुष्पप्रकरमाशु ताः। तत्र रङ्गावनौ रङ्गाचार्या इव विचक्रिरे ॥ 195 ॥ 35 घनसारागुरुपायधूपधूमेन चोच्चकैः । तां भुवं वासयामासुर्वासागारमिव श्रियः ॥ 196 ॥ 1 ऐशानीम् । 2 असङ्ख्यातानि । 3 मेरुम् । . 4 अनतिदूरे । 5 पापानाम् । 6 विकसितम् । 7 सूत्रधाराः । Page #32 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 173 तीर्थकृतीर्थकृन्मानोरनत्यासन्न-दूरतः । अथाऽमलान् स्वामिगुणांस्ता गायन्त्योऽवतस्थिरे ॥ 197 ॥ ___ अथ पूर्वरुचकाद्रिवास्तव्या दिक्कुमारिकाः । सहिताः सर्वया ऋद्ध्या, सकलेन बलेन च ॥ 198 ॥ तत्र नन्दोत्तरानन्दे, आनन्दा-नन्दिवर्धने । विजया vaijayantI'ca, जयन्ती चाऽप्राजिता॥199 पूर्ववत् सपरीवारास्तदेयुः सूतिकागृहम् । त्रिश्च प्रदक्षिणीचकुस्ताः स्वामि-स्वामिमातरौ ॥ 20 ॥ खं ज्ञापयित्वा स्वामिन्यै, नत्वा स्तुत्वा च पूर्ववत् । तत्पूर्वतोऽस्थुर्गायन्त्यो, रत्नदर्पणपाणयः ॥ 201 ॥ 5 ___ अंपाच्यरुचशैलवास्तव्याश्चारुभूपणाः । स्रग्विण्यो दिव्यवसना, इत्यष्टौ दिक्कुमारिकाः ॥ 202 ॥ समहारा सुप्रदत्ता, सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेषवती, चित्रगुप्ता वसुन्धरा ॥ 203 ॥ प्राग्वत् परिच्छदभृतस्तमिन्नभ्येत्य वेश्मनि । नत्वा प्रदक्षिणापूर्व, स्वामिन्यै खमजिज्ञपन् ॥ 204 ॥ जिनेन्द्र-जिनजनन्योर्दक्षिणेन कलस्वनाः । ता मङ्गलानि गायन्त्यस्तस्थुर्भृङ्गारपाणयः ॥ 205 ॥ तथा प्रत्यग्रुचकादिवास्तव्या दिकुमारिकाः । पूर्ववज्ज्ञापयित्वा स्वं, ताव्न्मात्र्प्रिच्छ्दाः॥206॥10 इलादेवी सरादेवी, पृथिवी पद्मवत्यपि । एकनासा नवमिका, भद्रा सीता च नाम्त्ः॥207॥ कत्वा प्रदक्षिणापूर्व. नर्ति जिन-जिनाम्बयोः । गायन्त्यः पश्चिमेनाऽस्थुश्चारुव्यजनपाणयः ॥ 208 ॥ तथोदग्रुचकशैलवास्तव्या दिकुमारिकाः । निवेद्य प्राग्वदात्मानं, तथैव सपरिच्छदाः ॥ 209 ॥ अलम्वुसा मिश्रकेशी, पुण्डरीका च वारुन्नी। हासा सर्वप्रभा चैव, ही श्रीरिति च नाम्त्ः॥210 नत्वा प्रदक्षिणापूर्व, पादान् जिन-जिनाम्बयोः । गायन्त्य उत्तरेणाऽस्थुश्चारुचामरपाणयः ॥ 211 ॥ 15 विदिग्रुचकवास्तव्याश्चतस्रो दिक्कुमारिकाः । चित्रा चित्रकनका सतेरा सौत्रामणी तथा ॥ 212 ॥ एत्य प्रदक्षिणापूर्व, नमस्कारं विधाय च । जिनस्य जिनमातुश्च, स्वमायातं न्यवेदयन् ॥ 213 ॥ स्वामिनः स्वामिमातुश्च, गायन्त्यो विपुलान् गुणान् । दीपिकापाणयस्तस्थुरैशान्यादिविदिक्षु ताः॥214॥ __ रुचकद्वीपमध्यस्थाश्चतस्रो दिकुमारिकाः । रूपा रूपांशिका चैव, सुरूपा रूप्काव्ती॥215॥ प्रत्येकं पूर्ववत् सर्वपरिवारविराजिताः । महाविमानान्यारुह्याऽर्हजन्मगृहमाययुः ॥ 216 ॥ 20 तत् त्रिः प्रदक्षिणीचक्रुर्विमानेष्वेव ताः स्थिताः । अस्थापयन् विमानानि, देशे समुचिते ततः ॥ 217 ॥ ततश्चरणचारिण्यो, जिनेन्द्र-जिनमातरौ । भक्त्या प्रदक्षिणीकृत्य, नत्वा चैवं बभापिरे ॥ 218 ॥ जय जीव चिरं नन्द, विश्वानन्दननन्दने! / सुमुहूर्त जगन्मातरद्य त्वदर्शनेन नः ॥ 219 / / रत्नाकरो रत्नशैलो, रत्नगर्भा मुधा ह्यमी । त्वमेका रत्नभूः पुत्ररत्नं यत् सूतवत्यदः ॥ 220 ॥ वयं हि रुचकद्वीपमध्यस्था दिक्कुमारिकाः । अर्हतो जन्मकृत्यानि, कर्तुमत्र स्माग्ताः॥221॥ 25 भवत्या तन्न भेतव्यमित्युक्त्वा परमेशितुः । चतुरङ्गुलवर्ज ता, नाभिनालमकल्पयन् ॥ 222 ॥ खनित्वा vida'raM तत्र, नालं निधिमिव न्यधुः । विदरं पूरयामा , रत्नैर्वत्रैश्च तं ततः ॥ 223 ॥ बबन्धुस्तत्र पीठं ताः, सद्यः प्रोद्भूतदूर्वया । अप्युद्यानान्युद्भवन्ति, देवतानां प्रभावतः ॥ 224 ॥ सूतिकावेश्मनस्तस्य, ककुप्सु तिसृषु क्षणात् । विकुर्वन्ति स कदलीगृहाणि श्रीगृहाणि ताः ॥ 225 ॥ प्रत्येकमेकं तन्मध्ये, चतुःशालं विचक्रिरे । मध्ये च तेषामेकैकं, रत्नसिंहासनं महत् ॥ 226 ॥ 30 ततश्च जगृहुस्तीर्थकरं करतलेन ताः । स्वामिनी.च भुजे निन्युश्चाऽपायंकदलीगृहे ॥ 227 ॥ तत्र चाऽन्तश्चतुःशालं, रत्नसिंहासनोत्तमे । ताः सुखं खामिनं स्वामिमातरं च न्यवेशयन् ॥ 228 ॥ स्वयं संवाहिकीभ्य, पाणिन्यासैर्यथासुखैः । शतपाकादिभिस्तैलैरभ्यङ्गं च तयोर्व्यधुः ॥ 229 ॥ गन्धद्रव्यैः सुरभिभिः, सूक्ष्मपिष्टैः क्षणेन ताः । उद्वर्त्तनं विदधिरे, रत्नदर्पणवत् तयोः ॥ 230 ॥ 1 दाक्स्सिन्नात्य्ः। 2 म्धुर्स्व्राः। 3 नमस्कारम् । विवरं ल, पात ॥ 4 गतम् । विवरं पात ॥ 5 विक्स्स्। 6 द्क्स्सिन्न्क्द्लीगृहे। 7दासीभूय । त्रिषष्टि, 23 Page #33 -------------------------------------------------------------------------- ________________ 10 174 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीय पर्व जिनेन्द्रं करतलेन, जिनेन्द्रजननीं भुजे । गृहीत्वा निन्यिरे ताश्च, पौरस्त्ये कदलीगृहे ॥ 231 ॥ तत्र मध्येचतुःशालं, रत्नसिंहासनोत्तमे । आसयामासुरथ ता, जिनेन्द्र-जिनमातरौ ॥ 232 ॥ ताश्च गन्धोदकैः पुष्पोदकैः शुद्धोदकैरपि । द्वावपि स्नपयामासुस्तदिवाऽऽजन्मशिक्षिताः ॥ 233 ॥ विचित्ररत्नालङ्कारांस्तास्ताभ्यां पयेधापयन् । चिरात् स्वशक्तेस्तादृश्या, मन्यमानाः कृतार्थताम् ॥ 234 जिनेन्द्र-विजयादेव्यौ, देव्योऽथाऽऽदाय पूर्ववत् । मनोहारिणि ता जग्मुरुदीच्ये कदलीगृहे ॥ 235 ॥ तत्राऽऽसयंश्चतुःशालमध्यसिंहासने च ताः । तौ गृह्णन्तौ नगासीनसिंही-तत्सुतयोः श्रियम् ॥ 236 ॥ क्षणादानाययामासुस्त्रिदशैराभियोगिकैः । गोशीर्षचन्दनैधांसि, ताः क्षुद्रहिमवगिरेः ॥ 237 ॥ पावकं पातयामासुर्मथित्वाऽरणिदारुणी । जायते घृष्यमाणाद्धि, दहनश्चन्दनादपि ॥ 238 ॥ समिधीकृत्य गोशीर्षचन्दनानि समन्ततः । एधयामासुरग्निं तं, देव्यस्ता आहिताग्निवत् ॥ 239 ॥ ततस्तेनाऽग्निहोमेन, भूतिकर्म विधाय ताः । रक्षाग्रन्थि जिनेन्द्रस्य, बबन्धुभक्तिवन्धुराः ॥ 240 ॥ पर्वतायुर्भवेत्युच्चैर्वदन्त्यो जिनकर्णयोः । मिथ आस्फालयामासू , रत्नपाषाणगोलकौ ॥ 241 ॥ तीर्थङ्करं करतलेनाऽऽदाय विजयां भुजे । ताः सूतिकागृहे निन्युः, शय्यायां चाऽध्यरोपयन् ॥ 242 ॥ ततश्च स्वामिनः स्वामिजनन्याश्चोज्ज्वलान् गुणान् । गायन्त्यो मञ्जु तास्त्स्थुर्न्त्यास्न्न्-दूर्त्ः॥243 ॥ __ तदानीमेव सौधर्मे, कल्पेऽल्पेतरवैभवः । आवृतो देवकोटीभिरप्सरोभिश्च कोटिशः ॥ 244 ॥ 15 कोटिशश्चारणवरैः, स्तूयमानपराक्रमः । गन्धर्ववर्गेणाऽखवं, गीयमानगुणोच्चयः ॥ 245 ॥ पार्श्वतो वारनारीभिर्वीज्यमानश्च चामरैः । मूर्ध्नि श्वेतातपत्रेण, राजमानोऽतिहारिणा ॥ 246 ॥ दत्तास्थानः सुधर्मायामाथान्यां प्रामुखः सुखम् । शको यावन्निषण्णोऽस्थाचकम्पे तावदासनम् ॥ 247 ॥ ॥ चतुर्भिः कलापकम् ॥ तेन चाऽऽसनकम्पेन, कोपाटोपविसंस्थुलः । कम्पमानाधरदलः, स्फुरज्वाल इवाऽनलः ॥ 248 ॥ 20 उत्कटभ्रकुटीभीमो, व्योमेवोभूमकेतुकम् । आताम्रीभूतवदनो, मदाविष्ट इव द्विपः ॥ 249 ॥ उत्तरङ्ग ivA'mbhodhistrivalIlAJchitAli~kaH / वनमालोकयामास, वज्रभृद् वैरिघातकम् ॥ 250 ॥ ॥tribhirvishesskm // तत्कोपमुपलक्ष्येत्थमुत्थायाऽग्रे कृताञ्जलिः । चमूपतिर्नेगमेषी, प्रोचे प्राचीनवर्हिषम् ॥ 251 ॥ के प्रति स्वयमावेशो, मय्यप्यादेशकारिणि । सुरा-2सुर-मनुष्येषु, नाऽधिको न समश्च ते ॥ 252 ॥ हेतुरासनकम्पस्य, यस्ते सम्प्रत्यजायत । विमृश्याऽऽज्ञापय स्वामिस्तत्र मां दण्डकारिणम् ॥ 253 ॥ एवं च सेनापतिनाऽभिहितो दिविषत्पतिः । कृत्वाऽवधानमवधिज्ञानं प्रायुक्त तत्क्षणात् ॥ 254 ॥ जैनप्रवचनेनेव, धर्म दीपेन वस्त्विव । द्वितीयतीर्थकुञ्जन्माऽज्ञासीदवधिना ह्रिः॥ 255 ॥ स दध्यौ चेत्यहो ! जम्बूद्वीपे वर्षे च भारते । विनीतायां महापुर्या, jitshtrormhiipteH||256 // जायाया विजयादेव्याः, सम्प्रत्ययमजायत । एतस्यामवसर्पिण्यां, द्वैतीयीको jineshvrH॥257॥ युग्मम् ॥ 30 तेन चाऽऽसनकम्पोऽयं, धिर धिग दुश्चिन्तितं म्या। ऐश्वर्येणोन्मदिष्णोर्मे, मिथ्यादुष्कृतमस्तु तत् ॥ 258 ॥ चेतसा चिन्तयित्वैवं, रत्नसिंहासनं निजम् । पादपीठं पादुके च, त्यक्त्वोत्तस्थौ पुरन्दरः ॥ 259 ॥ ससम्भ्रमः शतमखोऽभिमुखं tiirthkRddishH। ददौ पदानि कतिचित, प्रस्थानमिव साधयन् ॥ 260 ॥ न्यस्योव्या दक्षिणं जानुमन्यं न्यश्य च किन्य्च्न्। मां स्पृशन् पाणि-शीर्पण, ननाम स्वामिने ह्रिः॥261 शक्रस्तवेन वन्दित्वा, स्वामिनं पाकशासनः । वेलानिवृत्तोऽब्धिरिव, भेजे भूयः स्वभूमिकाम् ॥ 262 ॥ 1 पूर्वदिक्सम्बन्धिनि । 2 जन्मत आरभ्य शिक्षिता इव । 3 प्र्व्तोप्विस्स्त्त्सिण्ही-त्त्पुत्र्योः। 4 अग्निः। 5 प्र्भूत्वैभ्व्ः। 6 सभायाम् । 7 ललाटम् । 8 इन्द्रम् । 9 दण्डकारकम् । 10 indrH। 11 mattasya / 12 indrH| Page #34 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः ] त्रिषष्टिशलाकापुरुषचरितम् । अथ तत् तीर्थकृजन्म, सर्वान् ज्ञापयितुं सुरान् । तदुत्सवाय चाऽऽह्वातुं, गृहस्थः स्वजनानिव ॥ 263 ॥ सद्यो रोमाश्चितवपुर्वपुष्मानिव सम्मदः । आदिदेश शुनासीरः, सेनान्यं नैगमेषिणम् ॥ 264 ॥ युग्मम् ॥ सादरं शिरसाऽऽदाय, पाकशासनशासनम् । सेनानीरपचक्राम, पीत्वेवाऽम्भः पिपासितः ॥ 265 ॥ सुधर्मापरिषद्गव्याः, कण्ठघण्टामिवोद्भटाम् । सोऽताडयत् सुघोषां त्रिघण्टां योजनमण्डलाम् ॥ 266 ॥ तस्याश्च ताड्यमानाया, विश्वकर्णपथातिथिः । समुत्तस्थौ महान् नादो, मध्यमानाम्बुधेरिव ॥ 267 ॥ 5 एकोनद्वात्रिंशल्लक्षा, घण्टा अन्या अपि स्फुटम् । प्रणेदुरथ तन्नादाद्, गोनादादिव तर्णकाः ॥ 268 ॥ तासां शब्देन घण्टानां, जृम्भमाणेन भूयसा । सौधर्मकल्पः सर्वोऽपि, शब्दाद्वैतमयोऽभवत् ॥ 269 ॥ नित्यप्रमादिनस्तेषु, विमानेषु दिवौकसः । नादेन तेनाऽबुध्यन्त, सिंहा इव गुहाशयाः ॥ 270 ॥ आज्ञया द्युसदांराज्ञो, मन्ये केनाऽपि नाकिना। घोषणानाट्यनान्दीयं, सुघोषा वादिताऽधुना ॥ 271 / / श्रोतव्या घोषणाऽवश्यं, vaasvaajnyaaprkaashinii| इत्याशयाद् दत्तकर्णमवातिष्ठन्त नाकिनः ॥ 272 ॥ युग्मम् । / 10 शान्ते सुघोषानि|क्षे, कण्ठनादेन भूयसा । पुरन्दरस्य सेनानीश्वकाराऽऽघोषणामिति ॥ 273 ॥ भो भोः! शृण्वन्तु गीर्वाणाः!, सौध्र्म्व्र्ग्वासिन्ः!| समादिशति वः सर्वानसौ दिविषदांपतिः ॥ 274 ॥ जम्बूद्वीपस्य भरतेऽयोध्यायां पुरि भूप्तेः। जितशत्रोः सधर्मिण्यां, विजयायां जगद्गुरुः ॥ 275 ॥ भाग्योदयेन विश्वस्य, विश्वानुग्रहकारकः । द्वितीयस्तीर्थनाथोऽद्य, प्रभुः समुदपद्यत ॥ 276 ॥ तत् पावयितुमात्मानमसाभिः सपरिच्छदैः । जिनजन्माभिषेकाय, गन्तव्यं तत्र सम्प्रति ॥ 277 ॥ 15 भवद्भिरपि सर्वद्ध्या, सर्वैः सर्वबलेन च । तत्र गन्तुं मया सार्द्धमागन्तव्यमिह द्रुतम् ॥ 278 ॥ तस्यैवमाघोषणया, स्तनितेनेव केकिनः । कलयामासुरानन्दममन्दं त्रिदिवौकसः ॥ 279 ॥ सयो विमानान्यारुह्य,पोतानिव दिवौकसः । आक्रामन्तो नभोम्भोधिमाजग्मुः शक्रसन्निधौ ॥ 280 ॥ अन्तिके स्वामिनो गन्तुं, विमानं क्रियतामिति । आदिशत् पालकं नामाऽऽभियोगिकसुरं हरिः ॥ 281 उद्विद्रुममिवाऽम्भोधि, रत्नभित्तिमरीचिभिः । शातकुम्भमयैः कुम्भैरुत्पद्ममिव मानसम् ॥ 282 ॥ 20 सर्वाङ्गीणं तिलकितमिव दीधैर्ध्वजांशुकैः । विचित्रै रत्नशिखरैरुच्छेखरमिवोच्छ्रितैः ॥ 283 ॥ रत्नस्तम्भैः श्रीकरेणोरिवाऽऽलानैमनोरमम् । शालभञ्जीभिरन्याभिरप्सरोभिरिवाऽऽश्रितम् ॥ 284 ॥ आत्ततालं नटमिव, *किङ्कणीजालमण्डितम् । सनक्षत्रं वियदिव, मौक्तिकखस्तिकाङ्कितम् ॥ 285 ॥ ईहामृगा-'श्व-वृषभैनर-किन्नर-कुञ्जरैः । हंसैर्वनलता-पमलताभिश्च मनोरमम् ॥ 286 ॥ लक्षयोजनविस्तीर्ण, जम्बूद्वीपमिवाऽपरम् । पञ्चयोजनशत्युचं, विमानं विचकार सः ॥ 287 ॥ 25 ॥स्स्द्द्भिः कुलकम् ॥ तिसुष्वाशासु तस्याऽऽसंस्तिस्रः सोपानपतयः । महागिरेवतरन्निझरोर्म्य इवाऽऽयताः ॥ 288 ॥ अग्रे सोपानपतीनामभूवन रत्नतोरणाः । अखण्डाखण्डलधनुःश्रेणिश्रीसोदरा इव ॥ 289 ॥ आलिङ्गिपुष्करमुखादर्शदीपकमल्लिवत् । मध्यभागः समतलस्तस्य मउसृण्यभागभूत् ॥ 290 ॥ सुस्पर्शः सुप्रभैः पञ्चवर्णैश्चित्रैर्विचित्रितः । केकिपरिवाऽऽस्तीर्णो, भूमिभागो रराज सः ॥ 291 ॥ 30 अभवन्मध्यतस्तस्यैकः प्रेक्षागृहमण्डपः । क्रीडावेश्म श्रियामन्तर्नगर्या राजवेश्मवत् ॥ 292 ॥ मध्ये च तस्य विष्कम्भा-'ऽयामाभ्यामष्टयोजना । चतुर्योजनबाहल्या, बभूव मणिपीठिका ॥ 293 ॥ तस्सा उपर्येकमासीद् , रत्नसिंहासनोत्तमम् । महन्महत्यङ्गुलीये, माणिक्यमिव पावनम् ॥ 294 ॥ सुध्र्माख्य्स्भाग्व्याः। 2 व्त्साः। 3 हे देवाः!| 4 मेघ्ग्र्जिसेन्। 5 म्यूराः। 6 यानपात्राणि । 7 सुव्र्न्न्म्यैः। 8 ल्क्स्स्मीह्स्तिन्याः। 9 ब्न्ध्न्स्त्म्भैः। 10 पुत्त्लिकाभिः। *किङ्किणी पात ॥ 11 मृदुताभाक् । 12 म्यूर्पिच्छैः। 13 महत्यां मुद्रिकायाम् । Page #35 -------------------------------------------------------------------------- ________________ 5 10 151 20 25 कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं [ द्वितीयं पर्व तस्योपरिष्टादुल्लोचो, राजतोऽराजतोज्ज्वलः । स्त्यांनीभूतशरज्योत्स्नाप्रसरभ्रमदायकः ॥ 295 ॥ तन्मध्ये लम्बमानोऽभूदेको वज्रमयोऽङ्कुशः । तत्र प्रलम्ब्यभूदेकं, मुक्तादामैककुम्भिकम् ॥ 296 / / तस्याऽनुजन्मान इव, ककुप्सु चतसृष्वपि । अर्धकुम्भप्रमैर्मुक्ताफलैहरस्रजोऽभवन् ॥ 297 ॥ मन्दमन्दोल्यमानास्ते, वातेन मृदुनाऽद्युतन् । शुनासीरश्रियो लीलादोलालक्ष्मीम लिम्लुचाः । / 298 / / महतस्तस्य शाकस्य, रत्नसिंहासनस्य तु । पूर्वोदीच्यामुदीच्यां चाऽपरोदीच्यां तथा दिशि । / 299 / / चतुरशीतिसहस्रसामानिकदिवौकसाम् । भद्रासनानि तावन्ति, रत्नरम्याणि जज्ञिरे ॥ 300 ॥ तत्राऽष्टानामिन्द्राणीनां प्राच्यामष्टाऽऽसनानि च । कमलाकेलिमाणिक्य वेदिकासन्निभान्यभान् ॥ 301 ॥ दिशि दक्षिणपूर्वस्यां तत्राऽभ्यन्तरपर्षदः । देवद्वादशसहरूपा, अभवन्नासनानि तु ॥ 302 ॥ दक्षिणस्यां दिश्यभूवन्, मध्यायाः शक्रपर्षदः । चतुर्दशामरसहरुयासनानि निरन्तरम् ॥ 303 ॥ दिशि याम्यप्रतीच्यां च बभूवुर्बाह्यपर्षदः । षोडशानां सहस्राणामासनानि दिवौकसाम् ॥ 304 ॥ शक्रसिंहासनस्योच्चैस्तस्य पश्चिमतोऽभवन् । सप्तानामप्यनीकाधिपतीनामासनानि तु ॥ 305 ॥ शासनस्य प्रत्येकं, ककुप्सु चतसृष्वपि । चतुरशीत्यात्मरक्षसहरूया आसनानि तु ॥ 306 ॥ fer विमानं शक्राज्ञासमकालमजायत । निष्पद्यन्ते सुमनसां मनसा हीष्टसिद्धयः ॥ 307 ॥ 30 176 सङ्क्रन्दनो विचक्रे च, जिनाभिगमनोत्सुकः । विचित्रभूषणधरं रूपमुत्तरवैक्रियम् ॥ 308 ॥ लावण्यामृतवल्लीभिर्महिषीभिः सहाऽष्टभिः । नाट्यानीकेन गन्धर्वानीकेन च महीयसा ॥ 309 ॥ हृष्टः प्रदक्षिणीकृत्य, तद् विमानवरं हरिः । अध्यारुरोह पूर्वेण, रत्नसोपानवर्त्मना ॥ 310 ॥ युग्मम् ॥ रत्नसिंहासने पूर्वाभिमुखस्तत्र वासवः । आसाञ्चक्रे शैलचूलाशिलायामिव केसरी ॥ 311 ॥ स्वान्यासनान्यलञ्चक्रुर्महिष्योऽपि बिडौजसः । यथाक्रमं कमलिनीदलानीव मरालिकाः ॥ 312 ॥ चतुरशीतिः सहस्राः, सामानिकदिवौकसाम् । अध्यारोहन् विमानं तदुदक्सोपान वर्त्मना ॥ 313 / / तत्रास्स्साञ्चक्रिरे खेषु खेषु भद्रासनेषु ते । रूपधेयान्तराणीवाऽप्रतिरूपाणि वज्रिणः ॥ 314 ॥ अन्येऽपि देवा देव्यथाऽपाच्यसोपानवर्त्मना । तद् विमानं समारोहन, निषेदुश्च यथासनम् ॥ 315 / / हरेः सिंहासनस्थस्य, पुरोऽभूदष्टमङ्गली । पत्नीभिरष्टाभिरिवैकैकमङ्गलकल्पनात् ॥ 316 ॥ तदनु च्छत्र- भृङ्गार - पूर्णकुम्भादयोऽभवन् । ते हि स्वाराज्यचिह्नानि, च्छायावत् सहचारिणः । / 317 / / सहस्रयोजनोत्सेधस्तदग्रेऽभून्महाध्वजः । युतो लघुध्वजशतैः पल्लवैरिव पादपः । / 318 ॥ तदग्रे चाभवन् पञ्चानीकाधिपतयो हरेः । आभियोगिकदेवाश्च, स्वाधिकाराप्रमादिनः । / 319 / / इत्थं महर्द्धिभिः शक्रः, सुरकोटीभिरावृतः । चतुरैचारणगणैः स्तूयमानमहर्द्धिकः ॥ 320 ॥ नाट्यानीकेन गन्धर्वानीकेन च निरन्तरम् । प्रक्रान्तनाट्याभिनयसङ्गीतककुतूहलः ॥ 329 ॥ अनीकैः पञ्चभिश्चाऽग्रे, कृष्यमाणमहाध्वजः । पुरस्तूर्यनिनादेन, ब्रह्माण्डं स्फोटयन्निव ॥ 322 ॥ सौधर्मदेवलोकस्योदीचीने तिर्यगध्वनि । तेनाऽऽययौ विमानेनाऽवतितीर्षुर्महीतले ॥ 323 ॥ ॥ चतुर्भिः कलापकम् ॥ आपूर्णो देवकोटीभिरवरोहन् व्यराजत । विमानः पालकः कल्पः, सौधर्म इव जङ्गमः ॥ 324 ॥ द्वीप - स्भोधीनसङ्ख्यातानलङ्घिष्ट क्षणादपि । तद् विमानवरं दिव्यं, वेगेनाऽतिमनोगत ॥ 325 / / सौधर्ममिव भूमिष्ठं, देवक्रीडानिकेतनम् । नन्दीश्वरमहाद्वीपं तद् विमानमथाऽऽसदत् ॥ 326 ॥ तत्र दक्षिणपूर्वस्मिन्, शैले रतिकराभिधे । गत्वा पुरन्दरो वेगात्, तद् विमानं समक्षिपत् ॥ 327 ॥ 35 सङ्क्षिपन् सङ्क्षिपन्नेवं, विमानं क्रमशो हरिः । जम्बूद्वीपस्य भरते, विनीतामाययौ पुरीम् ॥ 328 ॥ 1 घनीभूता । 2 इन्द्रः । 3 दक्षिणसोपानमार्गेण । 4 उन्नतः । 5 सङ्घसमकरोत् । Page #36 -------------------------------------------------------------------------- ________________ 177 द्वितीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । तत्र तेन विमानेन, खामिनः सूतिकागृहम् । स त्रिः प्रदक्षिणीचक्रे, स्वामिवत् स्वामिभूम्यपि ॥ 329 ॥ तस्योदक्पूर्वककुभि, स विमानमतिष्ठिपत् । हरिईराद् यानमिव, सामन्तो राजवेश्मनि ॥ 330 ॥ प्राविशत् सूतिकावेश्म, स्वामिनोऽथ पुरन्दरः । कुलीनकर्मकरवद्, भक्तितः सङ्घचत्तनुः ॥ 331 ॥ तीर्थकृत्तीर्थकृन्मात्रोरप्यालोकितमात्रयोः । प्रणनाम सहस्राक्षो, धन्यमानी स्वचक्षुषाम् ॥ 332 ॥ तत्र प्रदक्षिणीकृत्य, स्वामिनं विजयां च सः । नमस्कृत्य च वन्दित्वा, चैवमूचे कृताञ्जलिः ॥ 333 ॥ 5 __ नमस्ते कुक्षिणा रत्नधारिके! विश्वपावनि ! / जगन्मातः! सदालोकजगद्दीपप्रदायिनि ! ॥ 334 ॥ मातस्त्वमेका धन्याऽसि, द्वितीयस्तीर्थकृद् यया । विश्वोपकारी सुषुवे, पृथिव्या कल्पवृक्षवत् ॥ 335 ॥ अहं हि सौधर्मपतिः, स्वामिजन्ममहोत्सवम् । कर्तुमत्राऽऽगमं मातर्न भेतव्यमतस्त्वया ॥ 336 ॥ इत्युदीर्य सहस्राक्षस्तदाऽपस्वापनी ददौ । विकृत्य तीर्थकद्रूपं, देव्याः पार्श्वे न्यधत्त च ॥ 337 ॥ ततः शक्रः क्षणाच्छकान् , विचके चाऽऽत्मपञ्चमान् । एकधाऽनेकधा च स्युः, कामरूपा divauksH॥338॥ 10 एकः सुरपतिस्तेषु, प्रोद्भिन्नपुलकाङ्कुरः । मनसेव शुचिर्भूत्वा, शरीरेणापि भ्क्तित्ः॥ 339 ॥ नमस्कृत्याऽनुजानीहीत्यभिधाय जिनेश्वरम् । गोशीर्षरसलिप्ताभ्यां, कराब्जाभ्यामुपाददे ॥ 340 ॥ युग्मम् ॥ द्वितीयः पृष्ठतः स्थित्वाऽऽतपत्रं स्वामिमूर्धनि । अधारयद् गिरिशिरःस्थितरीकेन्दुविभ्रमम् ॥ 341 ॥ बिभराञ्चक्रतुरुभौ, पार्श्वतश्चामरे हरी । स्वामिदर्शनतः साक्षादात्तौ पुण्यचयाविव ॥ 342 ॥ एक उल्लालयन् वज्र, प्रतीहार इवाऽग्रतः । ससर्प स्वामिनं पश्यन् , किश्चिद् वलितकन्धरः ॥ 343 ॥ 15 सामानिकाः पारिषद्यास्त्रायस्त्रिंशास्तथाऽपरे । परिवत्रुर्दिविषदः, प्रभुं पद्ममिवाऽर्लयः ॥ 344 ॥ भुवनस्वामिनं यत्नात् , पाणिभ्यां धारयन् हरिः । मेरुशैलं प्रत्यचालीजन्मोत्सवविधित्सया ॥ 345 ॥ अनुस्खामि दधावेऽथ, पर्यस्यद्भिः परस्परम् । अहम्पूर्विकया देवैरनुगीतं मृगैरिव ॥ 346 ॥ स्वामिनं पश्यतां दूराद्, दृष्टिपातैर्दिवौकसाम् । फुल्लनीलोत्पलवनाकीर्णेव द्यौरजायत । / 347 ॥ भूयो भूयो भगवन्तमुपेत्योपेत्य दूरतः । निरीक्षाञ्चक्रिरे देवाः, स्वधनं तद्धना इव ॥ 348 ॥ 20 समापतन्तो युगपत् , सम्मर्दैन दिवौकसः । अन्योऽन्यमास्फलन्ति स्म, तरङ्गा इव वारिधः ॥ 349 ॥ गगने शक्रयानेन, गच्छतः स्वामिनः पुरः । पुष्पप्रकरतां भेजुर्ग्रह-नक्षत्र-तारकाः ॥ 350 ॥ पुरुहूतो मुहूर्तान्तर्मेरुमूर्ध्नि ययौ शिलाम् । अतिपाण्डुकम्बलाख्या, चूलादक्षिणतः स्थिताम् ॥ 351 ॥ रत्नसिंहासनोत्सङ्गे, खोत्सङ्गस्थापितप्रभुः । तत्र चोपाविशत् पूर्वाभिमुखः पूर्वदिक्पतिः ॥ 352 ॥ tdaivaishaanklpendro'pyddhtaasnkmptH| अज्ञासीदवधिज्ञानाच्छीमत्सर्वज्ञजन्म तत ॥ 353 ॥ शक्रवत् सोऽपि सन्त्यज्य, रत्नसिंहासनादिकम् । दत्त्वा पदानि सप्ताऽष्टान्यनमजगदीश्वरम् ॥ 354 ॥ तस्याऽऽज्ञया च सेनानी नाऽल्घुप्राक्र्म्ः। घण्टामास्फालयामास, महाघोषां महास्वनाम् ॥ 355 ॥ विमानलक्षास्तन्नादोष्टाविंशतिमपूरि सः । उद्वेलजलधिध्वानस्तटार्चलदरीरिव ॥ 356 ॥ देवास्तेषां विमानानां, तन्निनादेन चाऽबुधन् । प्रभातशङ्खध्वनिना, प्रसुप्ता इव भूभुज्ः॥357 ॥ शान्ते तस्मिन् महाघोषाघण्टाघोषे चमूपतिः । पर्जन्यधीरध्वनितः, स एवं घोषणां व्यधात् ॥ 358 ॥ 30 जम्बूद्वीपस्य भरते, विनीतायां पुरि प्रभुः । विजया-जितशवोस्तु, द्वितीयोऽजनितीर्थकृत् ॥ 359 ॥ तस्य जन्माभिषेकाय, मेरौ यास्यति वः प्र्भुः। तत्समं स्वामिना गन्तुं, त्वरध्वं हे दिवौकसः ॥ 360 ॥ इत्युच्चकै?षणया, सर्वे देवास्तदैव हि । मन्त्राकृष्टा इवाऽऽजग्मुरैशानपतिसन्निधौ ॥ 361 ॥ शूलपाणिरथेशान, उत्तरार्धदिवस्पतिः । रत्नभूषणभृद् रत्नेसानुमानिव जङ्गमः ॥ 362 ॥ 1 कुलवान् किङ्कर इव । 2 पूर्णिमा । 3 देवाः। 4 भ्र्म्राः। 5 कृप्न्नाः। 6 शक्रवाहनेन । 7 इन्द्रः । गिरिगुहा इव । 9रवगिरिरिव । Page #37 -------------------------------------------------------------------------- ________________ 178 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीयं पर्व श्वेताम्बरधरः स्रग्वी, महावृषभवाहनः । सामानिकादिभिर्देवैः, कोटिशः परिवारितः ॥ 363 ॥ विमानं पुष्पकं नामाऽध्यारुह्य सपरिच्छदः । दक्षिणेनेशानकल्पस्याऽध्वना निरगाद् द्रुतम् ॥ 364 ॥ ॥ त्रिभिर्विशेषकम् ॥ असङ्ख्यातान् समुल्लङ्य, द्वीपा-'म्भोधीन क्षणादपि । नन्दीश्वरमहाद्वीपं, प्रापैशानसुरेश्वरः ॥ 365 ॥ तत्र चोत्तरपूर्वस्मिन्, शैले रतिकरे निजम् । सश्चिक्षेप विमानादि, हेमन्त इव वासरम् ॥ 366 / / क्रमेण सङ्क्षिपस्तत् तदकालक्षेपतो ययौ । सुमेरावन्तवासीव, पादान्तं जगदीशितुः ॥ 367 ॥ / सनत्कुमारो ब्रह्मा च, शुक्रश्चप्राणतः सुरैः। घण्टां सुघोषामास्फाल्य, बोधितर्नेगमेषिणा ॥ 368 शक्रवद् वर्त्मनोदीचा, नन्दीश्वरमुपेत्य च । अपाक्पूर्वे रतिकरे, विमानादि समक्षिपन् ॥ 369 ॥ ययुश्च मेरुशिरसि, शक्रोत्सङ्गे निपेदुषः । सन्निधाने भगवतो, नक्षत्राणि विधोरिव ॥ 370 ॥ महेन्द्रो लान्तकश्थापि, सहस्रारोऽच्युतोऽपि च । महाघोषाऽलघुपराक्रमाभ्यां बोधितामराः 371 ईशानवद् दक्षिणेन, पथा नन्दीश्वरं ययुः । उदक्पूर्वे रतिकरे, विमानादि smkssipn॥372॥ yugmm|| अधिवामि ततो जग्मुः, काञ्चनाचलमूर्धनि । पथिका इव सानन्, वनेऽधिफलपादपम् ॥ 373 ॥ पुर्या चमरचञ्चायां, दक्षिणश्रेणिभूषणे । सुधर्मायां चकम्पे च, चमरस्याऽऽसनं तदा ॥ 374 ॥ सोऽपि ज्ञात्वाऽवधिज्ञानात्, तीर्थकृजन्म पावनम् । गत्वा पदानि सप्ताष्टान्याननाम जिनेश्वरम् ॥ 375 ॥ 15 आज्ञया तस्य सद्योऽपि, पत्त्यनीकपतिद्रुमः । घण्टामोघखरां नामाऽऽस्फालयामास सुखराम् ॥ 376 ॥ शान्ते चौघस्वराघोषे, तेन चाऽऽघोषणे कृते । असुराश्चमरं भेजुः, सायं द्रुमिव पक्षिणः ॥ 377 ॥ आभियोगिकदेवश्च, चमरेन्द्रस्य शासनात् । योजनार्धलक्षमानं, विमानं व्यकरोत् क्षणात् ॥ 378 ॥ पञ्चयोजनशत्युच्चमहेन्द्रध्वजमण्डितम् । पोतः सकूपक इव, तद् विमानमराजत ॥ 379 ॥ चतुःषष्टिसहस्रैः स, समं सामानिकासुरैः । त्रयस्त्रिंशित्रायस्त्रिंशैश्चतुर्भिर्लोकपालकैः ॥ 380 ॥ 20 परिवारसमेताभिर्महिषीभिश्च पञ्चभिः । तिसृभिः परिषद्भिश्च, महानीकैश्च सप्तभिः ॥ 381 ॥ सप्तभिश्चानीकनाथैः, सामानिकचतुर्गुणैः । आत्मरक्षैस्तथाऽन्यैरप्यसुराणां कुमारकैः ॥ 382 ॥ तद् विमानं समारुह्य, क्षणान्नन्दीश्वरं ययौ । विमानं खे रतिकरे, सञ्चिक्षेप च शक्रवत् ॥ 383 ॥ प्रवाह इव जाहव्या, वेगात् पूर्वपयोनिधिम् । स ययौ स्वामिपादान्तं, मेरुपर्वतमूर्धनि ॥ 384 ॥ नगयों बलिचञ्चायामुत्तरश्रेणिमण्डने । बलिश्वाऽऽसनकम्पेनाऽहेजन्माऽवधिनाऽबुधत् ॥ 385 ॥ 25 तस्याऽऽदेशात पत्त्यनीकपतिनाम्ना म्हाद्रुम्ः। द्राग महोघवरां नाम, घण्टां त्रिः पयंताडयत् ॥ 386 ॥ घण्टानादे च विश्रान्ते, प्राग्वदाघोषणामसौ । अकादंसुरश्रोत्रसुधाश्रोतःसहोदराम् ॥ 387 ॥ तया घोषणयाऽभ्येयुः, सर्वतोऽप्यसुरा बलिम् । अम्बुदस्येव नादेन, मानसं मार्नसौकसः ॥ 388 ॥ पूर्वसङ्खयैर्महिष्याधैर्युक्तः सामानिकैः पुनः । पष्टिसहस्रेस्तेभ्यश्चाऽऽत्मरक्षैस्तु चतुर्गुणैः ॥ 389 ॥ प्राग्मानेन विमानेन, प्राग्वदिन्द्रध्वजेन च । गत्वा नन्दीश्वररतिकरं मेरुशिरस्यगात् ॥ 390 ॥ 30 dhrnnendrohrirvennudevshcaa'gnishikhstthaa| वेलम्ब-सुघोष-जलकान्ताः पूर्णोऽमितोऽपि च ॥ 391 ॥ नाग-विद्युत्-सुपर्णा-'ग्नि-वायु-मेघ-सरस्वताम् । द्वीपानांच दिशांचेन्द्रा, दक्षिणश्रेणिगाःक्रमात् ॥ उदक्श्रेणेस्त्वमी भूतानन्दो हरिशिखस्तथा । वेणुदारी तथा चाऽग्निमाणवश्च प्रभञ्जनः ॥ 393 ॥ महाघोषो जलप्रभो, वशिष्ठोऽमितवाहनः । सर्वेऽप्यासनकम्पेनाऽर्हजन्माऽवधिनाऽबुधन ॥ 394 ॥ ततश्च धरणादीनां, भद्रसेनैश्चमूधवैः । भूतानन्दादीनां दक्षाभिधैघण्टास्त्रिराहताः ॥ 395 ॥ 1 कालक्षेपं विना। 2 शिष्य इव । * माहेन्द्रोसङ्घ 3 स्ण्ता0॥ 3 अधिकानि फलानि यत्रैतादृशं पादप प्रात्। नानास्स्. स ॥ 4 सेवकस्थानीयो देव्ः। 5 असुरकर्णामृतप्रवाहसदृशाम् । 6 ह्ण्साः। पञ्चभिः । Page #38 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । तत्र मेघस्वरा क्रौञ्च-हंस-मञ्जुस्वरास्तथा । नन्दिस्वरा नन्दिघोषा, सुस्वरा मधुरस्वरा ॥ 396 ॥ म घोषा चेति घण्टा, नेदुस्तेषां यथाक्रमम् । नागादिकानां भवनपतीनां पक्षयोर्द्वयोः ॥ 397 ॥ द्वयोरपि ततः श्रेण्योः, सर्वे नागादयः क्षणात् । स्खं स्वमिन्द्रं समाजग्मुः, स्वस्थानमिव वाजिन्ः॥398॥ तेषामप्याज्ञया स्खे खे, त्रिदशा आभियोगिकाः । रन-स्वर्णविचित्राणि, विमानानि तदैव हि ॥ 399 ॥ योजनानां पञ्चविंशिसहस्रान् विस्तृतानि च । सार्धद्वियोजनशतेन्द्रध्वजानि विचक्रिरे ॥ 400 ॥ 5 प्रत्येकं महिपीभिस्ते, पड्भिः सामानिकैस्तथा । पट्सहस्रैश्च तेभ्यश्चाऽङ्गरक्षैस्तु चतुर्गुणैः ॥ 401 ॥ अन्यैश्चमर-बलिवत् , बायस्त्रिंशादिभिवताः । विमानानि समारुह्य, मेरौ स्वाम्यन्तिके ययुः ॥ 402 ॥ पेशाचानांच भूतानां,य्क्स्सान्नाण्र्क्स्स्साम्पि। किन्न्र्-किम्पुरुस्सा-हि-gndhrvaannaamdhiishvraaH||403 कालः सरूपोऽथ पूर्णभद्रो भीमश्च किन्न्र्ः। सत्पुरुषश्चाऽतिकायो, नाम्ना गीत्र्तिस्त्था॥404॥ दक्षिणश्रेणिगा एते, ह्युत्तरश्रेणिगास्त्वमी । महाकालोप्रतिरूपो, माणिभद्राभिधोऽपि च ॥ 405 ॥ 10 महाभीमः किम्पुरुषो, महापुरुष एव च । महाकायो गीतयशा, द्वयेऽप्यासनकम्पतः ॥ 406 ॥ ज्ञात्वाऽर्हजन्म ते स्वैः स्वैः, सैन्यनाथैनिजां निजाम् । मञ्जुखरां मञ्जुघोषां, घण्टामास्फालयन् क्रमात् 407 ॥प्न्य्च्भिः कुलकम् । / शान्ते नादे च घण्टानां, सेनान्या घोषणे कृते । व्यन्तरास्ते पिशाचाद्या, एयुरिन्द्रान्निजान्निजान् ॥ 408 ॥ इन्द्राः परिवृता devairtraaystriNsh-लोक्पैः। त्रायस्त्रिंश-लोकपा हि, नैषां चन्द्रा-'र्कयोरिव ॥ 409 ॥ 15 सामानिकसहौस्तु, ते चतुर्भिः पृथक पृथक् । सहस्रैरात्मरक्षाणां, वृताः षोडशभिस्तथा ॥ 410 ॥ विकृतानि विमानानि, स्वैर्देवैराभियोगिकैः । तेऽधिरुह्य समाजग्मुर्मेरौ भगवदन्तिके ॥ 411 ॥ __ तथाऽणपन्निकादीनां, दक्षिणश्रेणिवर्तिनाम् । उत्तरश्रेणिभाजां च, पिशाचादिसुरेन्द्रवत् ॥ 412 ॥ व्यन्तराष्टनिकायानां, सुरनाथाश्च पोडश । प्राग्वदासनकम्पेन, ज्ञात्वा जन्म जिनेशितः ॥ 413 ॥ मञ्जखरां मञ्जघोषां, पृथगास्फाल्य सैन्यपैः । घोषणां कारयित्वा च, स्वैः स्वैश्च व्य्न्त्रैर्युताः॥414॥ अधिरुह्य विमानानि, विकृतान्याभियोगिकैः । सामानिकादिभिः प्राग्वत्, सम्भूयइयुर्जिनान्तिकम् ॥ 415 ॥ ॥ चतुर्भिः कलापकम् ॥ चन्द्रा-'ऽदित्यावसङ्ख्यातो, तद्वदात्तपरिच्छदौ । आजग्मतुर्जिनं मेरौ, पितरं तनयाविव ॥ 416 ॥ एवमिन्द्राश्चतुःषष्टिः, स्वतन्त्राः परतन्त्रवत् । भक्त्या समापतन्ति स्म, स्वामिजन्मोत्सवेच्छया ॥ 417 ॥ एकादश-द्वादशयोः, कल्पयोरथ वासवः । स्नात्रोपकरणायाऽऽभियोगिकानादिशत् सुरान् ॥ 418 ॥ 25 तैर्दिश्युत्तरपूर्वस्यामपक्रम्याऽऽभियोगिकैः । विधायोच्चैः समुद्धातमेवं कुम्भा विचक्रिरे ॥ 419 ॥ सौवर्णा राजता रानाः, स्वर्णरूप्यमया अपि । स्वर्णरत्नमयाश्चापि, रूप्यरत्नमया अपि ॥ 420 ॥ स्वर्णरूप्यरत्नमयास्तथा मृत्स्नामया अपि । अष्टाधिकानि प्रत्येकं, शतानि दश सङ्ख्यया ॥ 421 ॥ एतावन्तश्च भृङ्गारा, दर्पणा भाजनानि च । पाव्यश्च सुप्रतिष्ठाश्च, तथा रत्नकरण्डकाः ॥ 422 ॥ पुष्पचङ्गेरिकाश्चापि, प्रत्येकं तैर्विचक्रिरे । अकालक्षेपतः कोशागारादिव स्माहृताः॥423॥ 30 आदाय तांश्च ते देवाः, कलसानलसेतराः । सरसीवाऽम्बुहारिण्यो, ययुः क्षीरोदसागरे ॥ 424 ॥ उद्बुद्बुदरवैः कुम्भैरुन्मङ्गलरवैरिव । स्वैरं क्षीरोदकं तत्र, तेऽगृह्णन् जलदा इव ॥ 425 ॥ पुण्डरीकाणि पद्मानि, कुमुदान्युत्पलानि च । सहस्रपत्राणि शतपत्राण्याददिरे च ते ॥ 426 ॥ उपेत्य पुष्करोदेऽपि, तेऽम्बुधौ पुष्करादिकम् । भृशायमाना जगृहुर्तीपे सांयात्रिका इव ॥ 427 ॥ भरतैरवतक्षेत्रवर्तिनामुदकादिकम् । तीर्थानां मागधादीनामप्युपाददिरे सुराः ॥ 428 ॥ 35 * सेनानाथै सङ्घ 1 ॥ 1 सेनाप्तिभिः। 2 मृन्न्म्याः। 3 अप्र्मादिन्ः। 4 नौव्यापारिणः । Page #39 -------------------------------------------------------------------------- ________________ 180 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीयं पर्व गङ्गादिषु इदिनीषु, पद्मादिषु इदेषु च । मृदम्भोजानि जगृहुः, सन्तप्ताः पथिका इव ॥ 429 ॥ सर्वतः कुलशैलेभ्यो, वैताट्येभ्यश्च सर्वतः । सर्वतो विजयेभ्यश्च, वक्षारेभ्यश्च सर्वतः ॥ 430 ॥ देवोत्तरकुरुभ्यश्च, सुमेरुपरिधिस्थितात् । भद्रशालानन्दनाच, सौमनसाच पाण्डकात् ॥ 431 ॥ पर्वतेभ्यश्च मलय-दर्दुरादिभ्य ओषधीः । गन्धान् पुष्पाणि सिद्धार्थास्तेऽगृहंस्तुवराणि च ॥ 432 ॥ ॥tribhirvishesskm // तानि द्रव्याणि सर्वाणि, मेलयन्ति म नाकिनः । भेषजानीव भिषजो, गन्धानिव च गान्धिकाः ॥ 433 ॥ तदुपादाय ते सर्वमुपस्वामि समाययुः । अच्युतेन्द्रस्य मनसा, स्पर्द्धमाना इवाऽऽदरात् । / 434 / / ततश्च भक्तिभागिन्द्र, आर्न्ना-'च्युत्क्ल्प्योः। वृतः सहस्रर्दशभिः, सामानिकदिवौकसाम् ॥ 435 ॥ त्रयस्त्रिंशत्रायस्त्रिंशैश्चतुर्भिर्लोकपालकैः । पर्षद्भिस्तिसृभिः सैन्यैः, सैन्यनाथैश्च सप्तभिः ॥ 436 ॥ 10 चत्वारिंशता सहजैश्वाऽऽत्मरक्षदिवौकसाम् । उत्तरासङ्गवानग्रे, विमुच्य कुसुमाञ्जलिम् ॥ 437 ॥ कृतचर्चाश्चन्दनेन, मेराजपिहिताननान् । अष्टोत्तरं सहस्रं स, कुम्भान् देवैः सहाऽग्रहीत् ॥ 438 ॥ तान् कुम्भान् लोठयामास, स्वामिमूर्ध्न्य्थाऽच्युत्ः। भक्तिप्रकर्षतः कुर्वन्नात्मवन्नमिताननान् ॥ 439 ॥ स्वामिसङ्गात् तदम्भोऽगात् , पुण्यमप्यतिपुण्यताम् । तापनीये ह्यलङ्कारे, सुतरां द्योतते मणिः ॥ 44 ॥ पानीयधारोद्गिरणान्नदन्तः कलसाश्च ते । स्वामिस्त्रात्रविधौ मत्रान् , पठन्त इव रेजिरे ॥ 441 ॥ 15 कुम्भेभ्यो निपतंस्तेभ्योऽम्भःप्रवाहो महांस्तदा । स्वामिलावण्यसरितावेणीसङ्गमतां ययौ ॥ 442 ॥ अङ्गेषु स्वामिनः स्वर्णगौरेषु प्रसरत् पयः । तद् गाङ्गमिव हैमेषु, पद्मखण्डेष्वराजत ॥ 443 ॥ आ सर्वाङ्गं प्रसरता, निर्मलेनाऽतिहारिणा । वारिणा शुशुभे तेन, संसंव्यान इव प्र्भुः॥ 444 ॥ तत्रेन्द्रेभ्यः सुरेभ्यश्च, केपि भक्तिभराकुलाः । उत्क्षिप्य नपयितृभ्यः, पूर्णकुम्भानुपानयन् ॥ 445 ॥ तस्थुछायाकराः केचित् , केचिच्चामरपाणयः । उद्धृपदहनाः केचित् , पुष्प-गन्धभृतोऽपरे ॥ 446 ॥ 20 पेटुः स्नात्रविधि केऽपि, केऽपि चक्रुर्जयारवम् । केचिच्च ताडयामासुर्दुन्दुभीन् कोणपाणयः ॥ 447 ॥ केऽप्युत्फुल्लकपोला-'ऽस्यास्तारं शङ्खानपूरयन् । मिथ आस्फालयामासुः, कांस्यतालानथाऽपरे ॥ 448 ॥ आजघ्नुर्झल्लरीः केपि, रत्नदण्डैरखण्डितैः । केचिदुन्नादचण्डिम्नो, डिण्डिमान् पर्यताडयन् ॥ 449 ॥ नर्तकीवत् केऽप्यनृत्यन्नुचैस्ताललयानुगम् । नम्रतुर्विकृतं केऽपि, हास्याय विटंचेटवत् ॥ 450 ॥ गायनीवत् केऽप्यगायन, प्रबन्धैः करणादिभिः । जगुर्गोपालवत् केचिदुच्छृङ्खलगलस्वरम् ॥ 451 ॥ 25 द्वात्रिंशत्पात्रकं केऽपि, नाटकाभिनयं व्यधुः । केचिदप्युत्पतन्ति स, निपतन्ति स केचन ॥ 452 ॥ रत्नानि ववृषुः केपि, ववृषुः केऽपि काञ्चनम् । अवर्षन् भूषणान्येकेऽवपंचूर्णानि केचन ॥ 453 ॥ ववृषुः केपि माल्यानि, पुष्पाणि च फलानि च । ववल्गुश्चतुरं केचित् , केचित् क्ष्वेडी च चक्रिरे ॥ 454 ॥ हेषी विदधिरे केऽपि, चक्रिरे केऽपि बंहितम् । स्थघोषं व्यधुः केऽपि, नादांस्त्रीन् केऽपि चक्रिरे ॥ 455 ॥ केपि चाचालयन् पदिदर्दरैर्मन्दराचलम् । मेदिनी दलयामासुश्चपेटौंभिश्च केचन ॥ 456 ॥ 30 केचिदानन्दबहलं, मुहुः कोलाहलं व्यधुः । भ्रमन्तो मण्डलीभूय, जगुः केऽपि च रासकान् ॥ 457 ॥ कृत्रिमं जज्वलुः केपि, प्रणेदुः केपि कौतुकात् । अगर्जन्नर्जितं केपि, विद्युद्वत् केचिदद्युतन ॥ 458 ॥ एवं विचित्रमानन्दाचेष्टमानेषु नाकिषु । अच्युतेन्द्रो भगवतोऽभिषेकमकरोन्मुदा ॥ 459 ॥ शिरस्यञ्जलिमुत्तंससनिभं विरचय्य सः । व्याजहार जय जयेत्युच्चैरव्याजभक्तिभाक् ॥ 460 ॥ 1 विकसितकमलाच्छादितमुखान् । 2 सौवर्णे । 3 shbdaaymaanaaH| 4 सुवर्णकमलेपु गङ्गावारीव । 5 उत्तरीयेण सहित इव । 6 छ्त्र्धारिन्न्ः। 7 यष्टिपाणयः । 8 हास्यकारकनटवत् । 9 गायकीवत् । 10 सिण्ह्नाद्म्। 11 ashvnaadm। 12 हस्तिनादम् । 13 पाद्घातैः। 14 करतलघातैः । 15 शिरोभूषणसदृशम् । Page #40 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 181 वस्त्रेण देवदूष्येण, ममार्ज खामिनस्तनुम् । दक्षसंवाहक इव, सुखस्पर्शेन पाणिना ॥ 461 ॥ आनन्दं नाटय चैनोव्यं नट इवाऽच्युतः । पुरतस्त्रिजगद्भतुरभ्यनैषीत् shaamraiH॥ 462 // मोशीर्षचन्दनरसैः, स्वामिनोऽथ विलेपनम् । दिव्यभौमैश्च कुसुमैरचा च विदधेऽच्युतः ॥ 463 ॥ कुम्भो भद्रासना-'ऽदशौं, श्रीवत्स-खस्तिकावपि । नन्द्यावर्तो वर्धमानो, मत्स्य इत्यष्टमङ्गलीम् ॥ 464 ॥ अत्यच्छइ रजतमयैरखण्डैरथ तण्डुलैः । आरणा-'च्युतकल्पेन्द्र, आलिलेखाऽग्रतः प्र्भोः॥465॥ युग्मम् ॥ 5 भक्तिनिनो जादघ्नं, कुसुमप्रकरं ततः । अमुञ्चत् पञ्चवर्ण स, सन्ध्याभ्रकणिकोपमम् ॥ 466 ॥ उत्तोरणामिव दिवं, कुर्वाणो धूमवर्तिभिः । उर्दूपदहनो धूप्म्धूपाय्द्थाऽच्युत्ः॥467 ॥ उत्क्षिप्यमाणे धूपे च, वाद्यमानाऽमरोत्तमैः । सनिलेव महाघोषा, घण्टा तारस्वरा बभौ ॥ 468 ॥ हरिरुत्तारयामासाऽऽरात्रिकं स्वामिने स्वयम् । उच्छिखामण्डलं ज्योतिर्मण्डलश्रीविडम्बकम् ॥ 469 ॥ ततः पदानि सप्ताष्टान्यपक्रम्य प्रणम्य च । रोमाञ्चितोऽच्युतपतिः, स्तोतुमेवं प्रचक्रमे ॥ 470 ॥ 10 जात्यजाम्बूनदच्छेदच्छविच्छन्ननभस्तल! प्रभो ! तबाधौतशुचिः, कायः कमिव नाऽऽक्षिपेत् 1 ॥ 471 ॥ मन्दारदामवन्नित्यमवासितसुगन्धिनि । तवाऽङ्गे भृङ्गतां यान्ति, नेत्राणि सुरयोषिताम् ॥ 472 ॥ दिव्यामृतरसास्वादपोषप्रतिहता इव । समाविशन्ति ते नाथ!, नाऽङ्गे रोगोरगवजाः ॥ 473 ॥ त्वय्यादर्शतलालीनप्रतिमाप्रतिरूपके । क्षरत्स्वेदविलीनत्वकथाऽपि वपुषः कुतः ॥ 474 ॥ न केवलं रागमुक्तं, वीतराग! मनस्तव । वपुःस्थितं रक्तमपि, क्षीरंधारासहोदरम् ॥ 475 ॥ 15 जगद्विलक्षणं किं वा, तवाऽन्यद् वक्तुमीश्महे ? / यदविसंमबीभत्सं, शुभ्रं मांसमपि प्रभो ॥ 476 ॥ जल-स्थलसमुद्भूताः, सन्त्यज्य सुमनःस्रजः । तव निःश्वाससौरभ्यमनुयान्ति मधुव्रताः ॥ 477 ॥ लोकोत्तरचमत्कारकरी तव भवस्थितिः । यतो नाऽऽहार नीहारौ, गोचरश्चर्मचक्षुषाम् ॥ 478 ॥ इति स्तुत्वा प्रभुं किञ्चिदपक्रम्य कृताञ्जलिः । शुश्रूषातत्परस्तस्थावच्युतोऽच्युतभक्तिभाक् ॥ 479 ॥ इन्द्रा द्वापष्टिरन्येऽपि, क्रमेण सपरिच्छदाः । अभिषेकं जगद्भर्तुश्चक्रुरच्युतनाथवत् ॥ 480 ॥ 20 तद्वत् स्तुत्वा नमस्कृत्याऽपक्रम्य च कृताञ्जलि । उपासाञ्चक्रिरे नाथं, तत्पराः किङ्करा इव ॥ 481 ॥ __ अथ सौधर्मकल्पेन्द्र, इव द्रागतिभक्तितः । विचके पश्चधाऽऽत्मानं, द्वितीयस्वर्गवासवः ॥ 482 ॥ अतिपाण्डुकम्बलायामर्धचन्द्रसमाकृतौ । ऐशानकल्पवत् सिंहासनमेकोऽथ शिश्रिये ॥ 483 ॥ शक्रोत्सङ्गानिजोत्सङ्ग, रथादिव स्थान्तरम् । स समारोपयामास, यतमानो जगद्गुरुम् ॥ 484 ॥ आतपत्रं दधारको, विशदं खामिमूर्धनि । धारयामासतुश्चान्यौ, चामरे प्रभुपार्श्वयोः ॥ 485 ॥ 25 पञ्चमः शूलपाणिः सन् , पुरस्तस्थौ जगत्पतेः । प्रतीहार इवोदारेणाऽऽकारेण मनोरमः ॥ 486 ॥ ततः सौधर्मकल्पेन्द्रोऽप्यमरैराभियोगिकैः । अभिषेकोपकरणद्रव्याण्यानाययद् द्रुतम् ॥ 487 ॥ दिक्षु प्रभोश्चतसृषु, स्फटिकाद्रीनिवाऽपरान् । स्फाटिकान् सोऽतिचंतुरचतुरो व्यकरोद् वृषान् ॥ 488 ॥ तेषां वृषाणां शृङ्गेभ्योऽष्टभ्य उत्पेतुरुज्वलाः । अष्टाम्बुधारा धवला, रश्मिदण्डा इवैन्दवाः ॥ 489 ॥ समुत्पत्य मिलन्ति स, पुरो नद्य इवैकतः । निपतन्ति स पयसां, पत्याविव जगत्पतौ ॥ 490 ॥ 30 अभिषेकं जगद्भतुरेवङ्कारं चकार सः । भजयन्तरेण कविवच्छक्ताः खं ज्ञापयन्ति हि ॥ 491 ॥ भाष्टिं विलेपनं पूजामष्टमङ्गलिकामपि । आरात्रिकं च विधिना, विदधे सोऽच्युतेन्द्रवत् ॥ 492 ॥ शक्रस्तवेन वन्दित्वा, प्रणम्य च जगत्पतिम् । हर्षगद्गदया वाचा, स स्तोतुं प्रास्तवीदिति ॥ 493 ॥ 1 अङ्गसंवाहनकर्मणि चतुरः सेवक इव । 2 अतिख्च्छैः। 3 जानुप्रमाणम् । * उद्धृतदहनो सङ्घ 1 ॥ सुवर्णम् । 5 aadrshtlprtivimbitprtimaasaashe| 6 दुग्धधारासाशम् । 7 दुर्ग्न्ध्र्हित्म्। 8 कुसुम्मालाः। 9 अतिद्क्स्स्ः। 1. समुद्रे । "मार्जनम् । त्रिषष्टि. 24 Page #41 -------------------------------------------------------------------------- ________________ 182 कलिकालसर्पज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीयं पर्व जय त्रिभुवनाधीश !, जय विश्वकवत्सल ! / जय पुण्यलतोद्भेदनवाम्बुद! जगत्प्रभो ! ॥ 494 ॥ स्वामिन् ! विमानाद् विजयादवतीर्णोऽसि भूतले । इदं जगत् प्रीणयितुं, सरिदोघ इवाचलात् ॥ 495 ॥ बीजं मोक्षगुमस्येव, ज्ञानत्रितयमुज्वलम् । स्वामिन्नाजन्मसिद्धं ते, shiitltvmivaambhsH|| 496 // ये त्वां त्रिभुवनाधीश, धारयन्ति सदा हृदि । सम्मुखीनाः श्रियस्तेषामादर्शप्रतिबिम्बवत् ॥ 497 ॥ 5 उल्वणैर्बाध्यमानानां, कर्मरोगैः शरीरिणाम् । दिष्ट्या त्वमगदङ्कारप्रतीकारकरोऽभवः ॥ 498 ॥ त्वद्दर्शनसुधासारास्वादस्य त्रिजगत्पते ! / मरुपान्था इव वयं, न तृप्यामो मनागपि ॥ 499 ॥ रथः सारथिनेवाऽद्य, कर्णधारेण नौरिव । पथा बजतु लोकोऽयं, त्वया नेत्रा जगत्पते ! ॥ 500 ॥ त्वत्पादपद्मशुश्रूषासमयाधिगमेन नः । भगवन्निदमैश्वर्य, कृतार्थमधुनाऽभवत् ॥ 501 ॥ __ स्तुत्वैवमादिभिः श्लोकैरष्टोत्तरशतेन तम् । विचक्रे पञ्चधा रूपं, प्राग्वत् प्राचीनबर्हिषा ॥ 502 / / 10 नाथमेकोऽग्रहीच्छत्रमेको द्वावथ चामरे । वज्रपाणिः पुरस्तस्थावेकः शक्रस्तु पूर्ववत् ॥ 503 ॥ ततो मनोवत् स याकामीनः सपरिच्छदः । विनीतात्मा विनीतायां, जितशत्रुगृहं ययौ ॥ 504 ॥ तीर्थकृत्प्रतिरूपं स, संवत्रे तत्र तत्क्षणात् । विजयावामिनीपार्श्वे, तीर्थनाथं न्यधत्त च ॥ 505 ॥ उच्छीर्षे कुण्डलद्वन्द्वं, न्यधादर्केन्दुसोदरम् । देवदूष्यं च मसृणं, कोमलं शीतलं प्रभोः ॥ 506 ॥ दिवोऽवतरदर्कामं, स्वर्णप्राकारमण्डितम् । बबन्ध भर्तुरुल्लोचे, शक्रः श्रीदामगण्डकम् ॥ 507 ॥ मणि-रत्रयुता हारा, अर्घहाराश्च हारिणः । हरिणा दधिरे तत्र, दृग्विनोदकृते प्रभोः ॥ 508 ॥ तत्राऽपस्खापनी देव्या, विजयाया जहार सः । कुमुदिन्या इव शशी, पग्रिन्या इव चार्यमा ॥ 509 ॥ शक्रादिष्टवैश्रवणनिदेशेन दिवौकसः । जृम्भका नाम तत्रेयुर्जितशत्रुनिकेतने ॥ 510 ॥ हिरण्य-स्वर्ण-रत्नानां, कोटीआत्रिंशतं पृथक् । ववृषुस्ते द्वात्रिंशतं, नन्दभद्रासनानि च ॥ 511 ॥ व्यधुर्भूषणवृष्टिं च, मण्यङ्गा इव शाखिनः । वस्त्रदृष्टिमथाऽनग्ना, इव क्ल्प्म्हीरुहाः॥ 512 ॥ वनानि भद्रशालादीन्यवचित्येव srvtH। पत्रवृष्टिं पुष्पवृष्टिं, फलवृष्टिं च ते व्य्धुः॥513॥ विचित्रवर्णसुमनोमाल्यवृष्टिं महीयसीम् । वितेनिरे च चित्राङ्गनामकल्पद्रुमा इव ॥ 514 ॥ विदधुर्गन्धवृष्टिं च, चूर्णवृष्टिं च पावनीम् । उत्क्षिप्तैलादिकक्षोदा, इव दक्षिणमारुताः ॥ 515 ॥ अत्युदारां वसुधारावृष्टिं च परितेनिरे । वारिधारावृष्टिमिव, पुस्स्क्राव्र्त्वारिदाः॥ 516 ॥ सौधर्मशासिनः पाकशासनस्याऽनुशासनात् । अथाऽऽभियोगिका देवा, इत्थमाघोषणां व्य्धुः॥517॥ 25 आकर्णयन्तु सर्वेऽपि, भो भो वैमानिकाः सुराः । भवनाधिपति-jyotiya'ntarAzcAdhAnataH // 518 // अर्हतोऽर्हजनन्याश्च, योऽशुभं चिन्तयिष्यति । तन्मूर्धा सप्तधा गच्छत्वर्जकस्येव म्न्य्ज्री॥ 519 ॥ तदा च मेरुशिखरात्, सेन्द्राः सर्वे सुरा-'सुराः । द्वीपं कन्दलितानन्दा, नन्दीश्वरमुपाययुः ॥ 520 ॥ भगवन्तं नमस्कृत्य, जितशत्रुनिकेतनात् । ययौ नन्दीश्वरद्वीपं, सौधर्मेन्द्रोऽपि तत्क्षणात् ॥ 521 ॥ तत्राञ्जनाद्रौ पूर्वसिन् , शाश्वतायतनेषु सः । शाश्वताहत्प्रतिमानां, चकाराऽष्टाह्निकोत्सवम् ॥ 522 ॥ 30 सौधर्मेन्द्रस्य चत्वारो, लोकपालाश्चतुर्ध्वपि । अष्टाह्निकोत्सवं हृष्टाश्चक्रुर्दधिमुखाद्रिषु ॥ 523 ॥ उत्तरसिन्नञ्जनाद्रौ, शाश्वतायतनेषु तु । ईशानेन्द्रः शाश्वतार्हत्प्रतिमाष्टाह्निका व्यधात् ॥ 524 ॥ लोकपालाश्च तस्यापि, प्राग्वद् दधिमुखाद्रिषु । ऋषभादिप्रतिमानां, व्यधुरष्टाह्निकोत्सवम् ॥ 525 ॥ अष्टाह्निकां चमरेन्द्रश्चक्रेऽपाच्येऽञ्जनाचले । चतुर्पु तद्दधिमुखाद्रिषु तस्य तु लोकपाः ॥ 526 ॥ बलीन्द्रोऽष्टाह्निकां चक्रे, पश्चिमे त्वञ्जनाचले । तल्लोकपालाः शैलेषु, चक्रुर्दधिमुखेषु तु ॥ 527 ॥ * ङ्कारः, प्रति सङ्घ 2 सङ्घ 3 ॥ 1 इन्द्रेण । 2 इन्द्र्ः। 3 न्म्रात्मा। 4 स्निग्धम् । 5 मनोहराः । 6 सूर्य्ः। 7 siNhaasnvishessaaH| 8 साव्धान्त्या। 9 पल्लवितानन्दाः । 20 Page #42 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः ] त्रिषष्टिशला कापुरुषचरितम् । ततश्च सङ्केतस्थानादिव द्वीपवरात् ततः । कृतकृत्या निजनिजं, स्थानं जग्मुः सुरासुराः ॥ 528 ॥ इतश्च तस्यां यामिन्यामन्वर्हद् वैजयन्त्यपि । सुखेन सुषुवे सूनुं, गङ्गेव कनकाम्बुजम् ॥ 529 ॥ जाया-चध्वोस्तु विजया-वैजयन्त्योः परिच्छदः । पुत्रोत्पत्तिकिंवदन्त्या, जितशत्रुमवर्धयत् ॥ 530 ॥ 5 तया च वार्तया तुष्टो, राजाऽदात् पारितोषिकम् । तथा यथा तत्कुलेऽपि, श्रीरभूत् कामधेनुवत् ॥ 531 ॥ घनागमे सिन्धुरिव, सिन्धुराडिव पर्वणि । स्फारीबभूव वपुषा, तदानीं मेदिनीपतिः ॥ 532 ॥ उच्छ्रासं सह मेदिन्या, प्रसादं नभसा सह । आप्यायकेत्वं मरुता, सह भेजे महीपतिः । / 533 ॥ राज्ञा मुमुचिरे तेन, काराबन्धाद् द्विषोऽपि हि । अवाशिष्यत बन्धस्तु, तदेभादिषु केवलम् ॥ 534 ॥ चैत्येषु जिनबिम्बानां, पूजाच विदधेऽद्भुताः । शाश्वतार्हत्प्रतिमानामिव शक्रो नरेश्वरः । / 535 ॥ अर्थिनश्च स्वक-परानपेक्षं सोऽधिनों धनैः । सर्वसाधारणी वृष्टिर्वारिदस्योद्यतस्य हि ॥ 536 ॥ उपाययुरुपाध्यायाः, पठन्तः सुतमातृकाम् । उल्ललद्भिः समं छात्रैर्वत्सैः कीलोज्झितैरिव ॥ 537 ॥ ब्राह्मणानां गुरुर्वेदोदितमत्रध्वनिः क्वचित् । क्वचिल्लग्नादिविचारसारा मौहूर्तिकोक्तयः ॥ 538 ॥ क्वचिच्च कुलनारीणामुलूलध्वनिरुत्तमः । गीतध्वनिश्व मङ्गल्यः क्वचिद् वारर्मृगीदृशाम् ॥ / 539 ॥ कल्याणकल्पनाकल्पो, बन्दिकोलाहलः क्वचित् । क्वचित् पुनश्चारणानां, चारुद्विपथकाशिषः ॥ 540 ॥ अन्योऽन्यं चेटवर्गाणां, हर्षोत्ताला गिरः क्वचित् । वेत्रिकोलाहलः क्वाऽपि, याचकाह्वानबन्धुरः ॥ 541 ॥ राजवेश्माङ्गणे प्राप, शब्द एकातपत्रताम् । नभस्तले गर्जिरिव, प्रावृषेण्याब्दसङ्कुले ॥ 542 ॥ ॥ पञ्चभिः कुलकम् ॥ व्यलिप्यन्त क्वचिल्लोकाः, कुङ्कुमादिविलेपनैः । क्षौमादिभिर्निवसनैः पर्यधाप्यन्त च क्वचित् ॥ 543 ॥ सम्मान्यन्ते स्म च क्वापि, दिव्यमाल्यविभूषणैः । कर्पूरमिश्रताम्बूलैरश्रीयन्त क्वचित् पुनः । 544 ॥ कुङ्कुमेन व्यधीयन्त, सेचनानि गृहाङ्गणे । स्वस्तिकाश्च व्यरच्यन्त, मौक्तिकैः कुंवलप्रमैः ॥ 545 ॥ प्रत्यग्रकदलीस्तम्भैस्तोरणाश्च बबन्धिरे । स्वर्णकुम्भा न्यधीयन्त, तोरणानां च पार्श्वयोः ॥ 546 ॥ सुमनोगर्भधम्मिल्लाः, पुष्पस्रग्मौलिवेष्टनाः । कण्ठावलम्बिदामानः, साक्षादिव ऋतुश्रियः ॥ 547 ॥ रत्नताडङ्क-केयूर-निष्के - कङ्कण-नूपुरैः । आरोचमाना रुचिरै, रत्नाद्रेवि देवताः ॥ 548 ॥ उत्तरीयैरुभयतो, लम्बमानचलाञ्चलैः । श्रोणीबद्धपरिकराः, कल्पद्रुमलता इव ॥ 549 ॥ पौरगन्धर्ववनितागीततालमनोरमम् । सङ्गीतकानि विदधुर्विबुधानामिव स्त्रियः । / 550 ॥ ॥ चतुर्भिः कलापकम् ॥ कौसुम्भेनोत्तरीयेण, चारुनीरङ्गिकाजुषः । सन्ध्याभ्रच्छन्नपूर्वाशामुखलक्ष्मीमलिम्लुचाः ॥ 551 ॥ कौमेनाङ्गरागेण, विशेषितवपुः श्रियः । विकस्वराम्भोजवनपरागेणेव निम्नगाः ॥ 552 ॥ ईर्यासमितिशालिन्य, इव न्यङ्मुख - लोचनाः । खशीलेनेवामलेन, नेपथ्येन विराजिताः ॥ 553 ॥ पुष्प - दुर्वासंनाथानि, पूर्णपात्राणि पाणिषु । विभ्राणाश्चाऽऽययुस्तत्र, पौरेभ्यकुलयोषितः ॥ 554 ॥ ॥ चतुर्भिः कलापकम् ॥ अक्षतैरिव मुक्ताभिः, पात्राण्यापूर्य चारुभिः । सामन्ताः केचिदाजग्मुर्मङ्गलाय महीपतेः ॥ 555 ॥ रत्नाभरणसम्भारानपरे परमर्द्धयः । जितशत्रोरुपनिन्युः, शैतमन्योरिवाऽमराः ॥ 556 ॥ महार्घाणि दुकूलानि, केचिदानिन्यिरे पुनः । व्यूतानि कदलीसूत्रैर्विससूत्रैरिवाऽथवा । / 557 / / 5 वृत्तान्तेन । 2 तृप्तत्वम् । 3 अतर्पयत् । 4 कीलकबन्धान्मुक्तः । 5 विवाहाद्युत्सवेषु स्त्रीणां हर्षावेदको ध्वनिविशेषः । 6 वेश्यानाम् । 7 दासवर्गाणाम् । 8 गर्जनेव । 9 बदरप्रमाणैः । 10 नवीनकदलीस्तम्भैः । 11 केशपाशाः । 12 वक्षसि परिधानीयमा भूषणम् । 13 अवगुण्ठनम् । 14 नद्यः । 15 सहितानि । 16 इन्द्रस्य । 183 10 15 20 25 30 Page #43 -------------------------------------------------------------------------- ________________ 184 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं । द्वितीयं पर्व केचिच्च ढौकयामासुः, स्वर्णराशिं महीपतेः । जम्भकामरनिर्मुक्तवसुधारासहोदरम् ॥ 558 ॥ दिग्गजानां युवराजानिव शौडीर्यशालिनः । मत्ताननेकपानेकेऽनेकशः पर्यढोकयन् ॥ 559 ॥ बन्धूनिवोच्चैःश्रवसः, सूर्याश्वानामिवाऽनुजान् । आनिन्युर्वाजिनो वाजवरिष्ठानपरे नृपाः ॥ 560 ॥ राज्ञो वेश्माङ्गणं जज्ञे, विशालमपि सङ्कटम् । नृपोपायनयानैस्तैर्हृदयं प्रमदैरिव ॥ 561 ॥ प्रेतीयेषोपायनानि, तेषां च प्रीतये नृपः । किं हि न्यूनं तस्य यस्य, देवदेवः स्वयं सुतः1 ॥ 562 ॥ आदेशाद् भूपतेस्तस्य, तस्यां पुर्या तु जज्ञिरे । स्थाने स्थाने महामश्चा, विमानानीव नाकिनाम् ॥ 56 ॥ प्रत्यट्ट-गृहमासंश्च, तोरणा रत्नभाजनैः । स्थितैरायातदेवेभ्यो, ज्योतिष्कैरिव कौतुकात् ॥ 564 ॥ प्रतिरथ्यं रजःशान्त्यै, निषेकः कुकमाम्बुभिः । चक्रे विलेपनमिव, भुवो मङ्गलसूचकम् ॥ 565 ॥ पदे पदे नाटकानि, सङ्गीतानि पदे पदे । पदे पदे तूर्यनादाः, पौरैर्विदधिरे मुदा ॥ 566 ॥ 10 अशुल्क-दण्डामभटप्रवेशामकरां च ताम् । महोत्सवमयीं राजा, दशाहं विदधे पुरीम् ॥ 567 ॥ ___ शुभेऽहनि नरेन्द्रोऽथ, सुत-भ्रातृजयोस्तयोः । आदिशन्नामकरणोत्सवाय ख्नियोगिन्ः॥568॥ पटैर्घनानेकपुटैस्तदाऽतन्यत मण्डपः । भानोः करैरनाविष्टः, पार्थिवाज्ञापयादिव ॥ 569 ॥ स्तम्भे स्तम्भे च कदलीस्तम्भास्तत्राऽशुभन् भृशम् । पुष्पकोशैर्वितन्वानाः, पद्मखण्डमिवाऽम्बरे ॥ 570 ॥ विचित्रैश्चक्रिरे तत्र, पुष्पैः पृष्पगृहाणि च । आश्रितानि श्रियाऽश्रान्तं, मधुकर्येव रक्तया ॥ 571 ॥ 15 हंसरोमाश्चितैस्तूलपूर्णैर्दारुमयैरपि । स आसनैः सनाथोऽभून्मण्डपः खमिवोडुभिः ॥ 572 ॥ मण्डपो नृपतेरेवं, सद्यश्चक्रेऽधिकारिभिः । विमानमिव शक्रस्य, त्रिदशैराभियोगिकैः ॥ 573 ॥ हर्षानराश्च नार्यश्च, मङ्गल्यद्रव्यपाणयः । तत्राऽऽयाता यथास्थानमुपावेश्यन्त वेत्रिभिः ॥ 574 ॥ कौङ्कुमेनाङ्गरागेण, ताम्बूलैः कुसुमैरपि । सच्चक्रिरे नियुक्तास्तान् , स्वबन्धूनिव गौरवात् ॥ 575 ॥ नेदुर्मङ्गलतूर्याणि, वर्याणि मधुरैः स्वरैः । उच्चेरुर्मङ्गलगिरः, परितः कुलयोषिताम् ॥ 576 ॥ 20 पवित्राः प्रादुरासंश्च, मत्रोद्गारा द्विजन्मनाम् । प्रारेभिरे च गन्धर्वैर्वर्द्धमानादिगीतयः ॥ 577 ॥ वैतालिकैरनुत्तालैश्चक्रे जयजयारवः । उदारैस्तत्प्रतिरवैर्मण्डपोऽपि जगाविव ॥ 578 ॥ गर्भस्थितस्य माताऽस्य, नाऽक्षयूते जिता मया । इति सूनोरजित इत्यकार्षीनाम भूपतिः ॥ 579 ॥ महेन महता भ्रातुष्पुत्रस्यापि वपुत्रवत् । नरेश्वरः सगर इत्यकरोन्नाम पावनम् ॥ 580 ॥ उत्कृष्टलक्षणशतैरुपलक्ष्यमाणो, क्षोणीसमुद्धरणकर्मसहौ कुमारौ । राजा भुजाविव निजावपरौ प्रपश्यन् , पीयूषमग्न इव सौख्यमखण्डमाप ॥ 581 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि अजितखामितीर्थकर-सगरचक्रधरजन्मवर्णनो नाम द्वितीयः सर्गः ॥ वेगोत्तमान् । 2 प्र्तिज्ग्राः। केयवस्तुग्राझकरदण्डरहिताम् । Page #44 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः] 185 त्रिषष्टिशलाकापुरुषचरितम् । तृतीयः सर्गः 15 धात्रीभिः पञ्चभिः शक्रादिष्टाभिरजितप्रभुः । अपाल्यत नराधीशादिष्टाभिः सगरः पुन्ः॥1॥ खपाणिपङ्कजाङ्गुष्ठे, सुरसङ्क्रमिता सुधाम् । पिबति माऽजितवामी, न बर्हन्तः स्तनन्धयाः ॥ 2 ॥ सगरस्तु यथाकालं, धात्रीस्तन्यमनिन्दितम् । अपिबत् सारणीनीरमिवाऽऽराममहीरुहः ॥ 3 ॥ वृद्धिं शाखे इव तरोर्दन्ताविव च दन्तिनः । दिने दिने प्रपेदाते, तौ कुमारी नरेशितुः ॥ 4 ॥ क्रमेण युगपञ्चापि, तावुत्सङ्ग महीपतेः । समारुरुहतुः पञ्चाननपोतौ गिरेरिव ॥ 5 ॥ नितान्तमुग्धैः पितरौ, सिष्मियाते सितैस्तयोः । विसिष्मियाते सौजस्कैः, पादचक्रमणैः पुनः ॥ 6 ॥ धात्रीभिर्धार्यमाणावप्युत्सङ्गे तौ न तस्थतुः । न केसरिकिशोराणां, पञ्जरे जात्व्व्स्थितिः॥7॥ खच्छन्दं विचरन्तौ तौ, रभसादनुधाविनीः । खेदयामासतुर्धात्रीर्वयो गौणं महात्मनाम् ॥ 8 ॥ क्रीडाशुक-मयूरादीनाददाते विहङ्गमान् । राज्ञः कुमारौ तौ वेगादतिवायुकुमारकौ ॥ 9 ॥ गते प्रस्खलयामासुधोत्र्यो विविधचाटुभिः । स्वच्छन्दचारिणौ वालौ, तौ भद्रकलभाविव ॥ 10 ॥ दिव्यघर्षरका रेजुयोरपि कुमारयोः । झणज्झणितिकुर्वाणाः, पदाब्जेष्वलयो यथा ॥ 11 ॥ तयोः कण्ठे निबद्धाभात् , स्वर्णरत्नललन्तिका । हृदि झलझलयन्ती, नभसीव तडिल्लता ॥ 12 ॥ तयोश्च क्रीडतोः खैरं, चले काञ्चनकुण्डले । दधतुर्वारिसङ्क्रान्तनूतनादित्यविभ्रमम् ॥ 13 ॥ चलतोश्चञ्चले चूले, चकासामासतुस्तयोः । कलापौ नूतनोद्भिनाविव बालकलापिनोः ॥ 14 ॥ अङ्कादकं कौतुकेन, निन्याते राजमिश्च तौ । पद्मात् पद्मान्तरं राजहंसाविव महोर्मिभिः ॥ 15 ॥ उत्सङ्गे हृदये दोष्णोः, स्कन्धदेशे शिरस्थपि । तौ समारोपयामास, रत्नाभरणवन्नृपः ॥ 16 ॥ मधुव्रत इवाऽम्भोज, भूयो भूयः शिरस्तयोः । आजिघ्रन् प्रीतिविवशो, नातृप्यत् पृथिवीपतिः ॥ 17 ॥ राज्ञस्तावङ्गुलीलग्नावुभयोरपि पार्श्वयोः । विचरन्तौ विरेजाते, मेरोरिव दिवाकरौ ॥ 18 ॥ सततं चिन्तयामास, परमानन्दसुन्दरम् । तावात्म-परमात्मानौ, योगीव जगतीपतिः ॥ 19 ॥ तौ ददर्श मुहुर्वेश्मोद्भूतौ कल्पद्रुमाविव । मुहुश्च भाषयामास, राजा राजशुकाविव ॥ 20 ॥ सहाऽऽनन्देन भूभर्तुः, सहेक्ष्वाकुकुलश्रिया । क्रमेण प्रतिपेदाते, तौ वृद्धिमधिकाधिकाम् ॥ 21 ॥ तत्राशेषाः कला न्याय, शब्दशास्त्रादि चापरम् । स्वयं जज्ञेऽजितस्वामी, त्रिज्ञाना हि खतो जिनाः ॥ 22 ॥ राजा निर्दिष्टः सुदिने, महोत्सवपुररसरम् । उपोपाध्यायमध्येतुमारेमे सगरः पुन्ः॥23॥ शब्दशास्त्रादिशास्त्राणि, दिनैः कतिपयैरपि । अपिबत् सगरः सिन्धुसलिलानीव सागरः ॥ 24 ॥ 25 saahityshaastrsrvsvmupaadhyaayaadytntH| सौमित्रिराददे ज्योतिर्दीपो दीपान्तरादिव ॥ 25 ॥ साहित्यवल्लीकुसुमैः, काव्यैः कर्णरसायनैः । स वीतरागस्तवनैः, खां वाचमकृतार्थयत् ॥ 26 ॥ सम्यक् प्रमाणशास्त्राणि, स प्रज्ञाप्रतिभार्णवः । अग्रहीदविलम्बेन, स्वयंन्यस्तनिधानवत् ॥ 27 ॥ स्थाद्वादवादोपन्यासैरमोथैः प्रतिवादिनः । विजिग्ये सगरः शत्रून् , जितशत्रुरिवेषुभिः ॥ 28 ॥ पाहुण्योपायशक्त्यादिप्रयोगोर्मिभिराकुलम् । अगाहिष्ट स दुर्गाहमर्थशास्त्रमहोदधिम् ॥ 29 ॥ 30 सर्वोषधीरस-वीर्य-विपाकज्ञानदीपकम् । अप्यायुर्वेदमष्टाङ्गमध्यैष्टाऽकष्टमेव सः ॥ 30 ॥ चतुर्वायं चतुर्वृत्ति, चतुर्धाभिनयात्मकम् । स तूर्यत्रयविज्ञाननिदानं शास्त्रमाददे ॥ 31 ॥ दन्तघात-मदावस्था-'ङ्गलक्षणचिकित्सितैः । विनोपदेशैश्वाऽऽपूर्ण, सोज्ज्ञासीद् गजलक्षणम् ॥ 32 ॥ 20 siNhkishorko| 2भानामि लम्बमाना माला । shikhe। पिछी। 5मवीनां ज्लानीव्। स्ग्र्रा। Page #45 -------------------------------------------------------------------------- ________________ 186 10 15 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ द्वितीयं पर्व स वाहनविधि चाश्वलक्षणं सचिकित्सितम् । पाठतोऽनुभवतश्च, विदधे हृदयङ्गमम् ॥ 33 ॥ धनुर्वेदमथाऽन्येषां, शस्त्राणामपि लक्षणम् । श्रुतमात्रं लीलयाऽपि, स खनामेव हृद्यधात् ॥ 34 ॥ धनुषा फलका-'सिम्यां, छुर्या शल्येन पशुना । कुन्तेन भिन्दिपालेन, गदया कम्पणेन च ॥ 35 ॥ दण्डेन शक्त्या शूलेन, हलेन मुशलेन च । यष्टि-पट्टिस-दुःस्फोट-मुषुण्ढी-गोफणैरपि ॥ 36 ॥ 5 कणयेन त्रिशूलेन, शङ्खना चापरैरपि । शस्त्रैः शास्त्रानुमानेन, सोऽगात् सङ्ग्रामकौशलम् ॥ 37 ॥ ॥ त्रिभिर्विशेषकम् ॥ सोऽभूत् सर्वकलापूर्णः, शशाङ्क इव पार्वणः । भूषणैरिव च गुणैर्विनयाद्यैरभूष्यत ॥ 38 ॥ श्रीमानजितनाथोपि, यस्मिंस्तस्मिन्नपि क्षणे । शक्रादिभिः सुरैर्भक्तिभाग्भिरेवमसेव्यत ॥ 39 ॥ चिक्रीडुः केचिदागत्य, सवयोभूय नाकिनः । अजितखामिनस्तत्तल्लीलालोकनलालसाः ॥ 40 ॥ नर्मोक्तिमिर्विचित्राभिश्चाटुभिश्च मुहुर्मुहुः । तं केऽप्यभाषयंस्तद्वाक्सुधारसपिपासिताः ॥ 41 ॥ आदेशाकासया भर्तुरसमादिशतः सतः । क्रीडाद्यूते पणीकृत्याऽऽदेशान् स्खं केऽप्यहारयन् ॥ 42 ॥ प्रतीहार्यभवन् केचिन्मयभूवंश्च केचन । केऽप्युपानद्धर्यभूवंश्छत्र्यभूवंश्च केचन ॥ 43 ॥ स्थगीवाह्यभवन् केचित्, प्रेष्य्यभूवंश्च केचन । अवधार्यभवन् केचिदमराः क्रीडतः प्रभोः ॥ 44 ॥ पाठं पाठं च शास्त्राणि, सगरोपि दिने दिने । स्वनियोग नियोगीवाऽजितेशाय व्यजिज्ञपत् ॥ 45 ॥ उपाध्यायेनाऽप्यभग्नान् , संशयान् सगरः सुधीः । पप्रच्छ स्वामिनं नाभिनन्दनं भरतेशवत् ॥ 46 ॥ मति-श्रुता-'वधिज्ञानैरजितस्वाम्यपि द्रुतम् । चिच्छेद तस्य सन्देहांस्तमांसीवेन्दुरंशुभिः ॥ 47 ॥ त्रिमियतैः समाक्रामन. दृढासनपरिग्रहः । प्रसार्याऽदर्शयत तस्मै. स व्यालमपि हस्तिनम ॥ 48 ॥ सपर्याणानपर्याणान् , शूकानपि वाजिनः । तत्पुरो वाहयामास, धाराभिरपि पञ्चभिः ॥ 49 ॥ राधावेधं शब्दवेधं, जलान्तर्लक्षवेधनम् । चक्र-मृत्पिण्डवेधं च, वाणैः सोऽदर्शयत् प्र्भोः॥50॥ 20 अदर्शयत् पादगति, फलका-सिधरश्च स्ः। प्रविष्टः फलकमध्येऽभ्रमध्य इव चन्द्रमाः ॥ 51 ॥ कुन्तं शक्तिं शर्वलां च, भ्रमयामास vegtH। nabhasi भ्राम्यदुद्दामविद्युल्लेखाभ्रमप्रदान् ॥ 52 ॥ सर्वैरपि छुरीस्थानैः, सर्वचारीविचक्षणः । अदर्शयच्छुरी विद्यां, स नृत्यमिव नर्तकः ॥ 53 ॥ अजितखामिनेऽन्येषां, शस्त्राणामपि कौशलम् । अदर्शयद् गुरुभक्त्या, तच्छिमादित्सया च स्ः॥54॥ न्यूनं यत्किश्चिदप्यासीत् , कलासु सगरस्य तु । स्वामी तदशिषत् तादृक्, तादृशस्य हि शिक्षकः ॥ 55 ॥ 25 एवमात्मानुरूपं तो, चेष्टमानावुभावपि । आद्यं वयो ललचाते, ग्रामसीमामिवाऽध्वगौ ॥ 56 ॥ समानचतुरस्रेण, संस्थानेनोपशोभितौ । वज्रऋषभनाराचाख्येन संहननेन च ॥ 57 ॥ हेमद्युती सार्धचतुर्धनुःशतसमुच्छ्यौ । श्रीवत्सलाञ्छितोरस्को, रुचिरोष्णीपशालिनौ ॥ 58 ॥ अथाऽऽपतुर्यौवनं तो, वपुर्लक्ष्मीविशेषकम् । शरदं स्वप्रभाधिक्यकरी सूर्य-विधू इव ॥ 59 ॥ ॥ त्रिभिर्विशेषकम् ॥ कुटिल-श्यामलैः केशैर्यमुनावीचिसोदरैः । तौ रेजाते ललाटेन, चाऽष्टमीचन्द्रबन्धुना ॥ 6 ॥ तयोः कपोलौ ba~bhaturAdazauM काञ्चनाविव । नेत्रे च स्निग्ध-मधुरे, नीलोत्पलदलोपमे ॥ 61 ॥ दृक्सरस्योरन्तराले, तयोः पालीव नासिका । शुशुभाते चोष्ठपुटे, युग्मबिम्बीफले इव ॥ 62 ॥ तयोः श्रुती शुभावत, रेजतुः शुक्तिके इव । रेखात्रयपवित्रश्च, kambavata knntthkndlH||13|| tayozca वाहुशिखरौ, कुम्भिकुम्भाविवोन्नतौ । अभातामायतौ पीनौ, भुजौ भुजगराजवत् ॥ 64 ॥ . फलकं 'ढाल' इति लोके प्रसिद्धम् । 2 छत्रधारका अभूवन् । 3 ताम्बूलकरण्डकः स्थ्गीत्युच्य्ते। 4 ताडनैः । 5 दुष्टम् । 6 उद्धतान् । 7 त्च्छिक्स्साप्र्न्नेच्छ्या। 8 shushubhaate| 5 गजकुम्भौ । Page #46 -------------------------------------------------------------------------- ________________ 147 वृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । तयोरुरःस्थलमपि, स्वर्णशैलशिलानिभम् । मनोवदतिगम्भीरा, नाभिश्च प्रत्यभासत ॥ 65 ॥ कृशश्च कुलिशस्येव, मध्यदेशस्तयोरभूत् । महाकरिकराकारावरू सरल-कोमलौ ॥ 66 ॥ . एणीजङ्घाप्रतिरूपे, जङ्घाकाण्डे पुनस्तयोः । ऋज्वगुलिदलौ पादौ, स्थलपनानुहारिणौ ॥ 67 ॥ निसर्गेणापि तौ रम्यौ, यौवनेन विशेषतः । बभूवतुर्मधुनेवाऽऽरामौ रामाजनप्रियौ ॥ 68 ॥ सगरः सर्वमत्र्येभ्यः, सुरेभ्य इव वासवः । उदकृष्यत रूपेण, विक्रमादिगुणैरपि ॥ 69 ॥ अजितेशः पुनः सर्वकल्पदेवेभ्य उच्चकैः । अवेयकनिवासिभ्योऽनुत्तरेभ्यश्च सर्वतः ॥ 70 ॥ आहारकशरीरादप्यत्यरिच्यत रूपतः । शैलेभ्य इव सर्वेभ्यो, मानतो मेरुपर्वतः ॥ 71 ॥ युग्मम् ॥ जितशत्रुर्नरेन्द्रोऽथ, महेन्द्रश्चाऽजितप्रभुम् । नीरागमपि वीवाहकर्मणे स्वयमूचतुः ॥ 72 ॥ उपरोधात् तयोः खं च, कर्म भोगफलं विदन् । तद्वाचमजितवामी, तथेति प्रत्यपद्यत ॥ 73 ॥ श्रियो मूर्त्यन्तराणीव, शतशोऽथ स्वयंवराः । तेन राजा राजकन्या, महा पर्यणाययत् ॥ 74 ॥ 10 देवकन्योपमा राजकन्यकाः सगरेण च । putrodvAhotsavAtRpyodavAhayadilApa'tiH // 75 // a~jito'pIndriyai रेमे, रामाभिरजितप्रभुः । भोग्यकर्म क्षपयितुं, यथाव्याधि हि भेषजम् ॥ 76 ॥ नानाविधाभिः क्रीडाभिः, क्रीडास्थानेष्वनेकशः । रामाभिः सगरोऽरंस्त, करेणुभिरिव द्विपः ॥ 77 ॥ __समं भ्रात्रा भवोद्विग्नो, जितशत्रुनृपोऽन्यदा । सम्पूर्णाष्टादशपूर्वलक्षौ पुत्रावदोऽवदत् ॥ 78 ॥ वत्सौ ! सर्वेऽपि नः पूर्वे, पूर्वलक्षाणि कान्यपि । धरित्री विधिवत् त्रात्वा, पुत्रेषु च निधाय ताम् ॥ 79 ॥ 15 निर्वाणसाधने हेतुभूतमाददिरे व्रतम् । तदेव हि निजं कार्य, परकार्यमतः परम् ॥ 8 ॥ आवामपि ग्रहीष्यावः, कुमारौ ! सम्प्रति व्रतम् । स्वकार्यस्य ह्ययं हेतुरेष वंशक्रमश्च नः ॥ 81 ॥ ततो राज-युवराजावावामिव युवामिह । भवतं चाऽनुजानीतमद्य प्रव्रजनाय नौ ॥ 82 ॥ अथोवाचाजितस्वामी. तात! यक्तमिदं हि व्ः|म्मापि यज्यते विघ्नः, कर्म भोगफलंनचेत ॥ 8 ॥ अन्यस्यापि व्रतादाने, न विघ्नाय विवेकिनः । किं पुनस्तातमिश्राणामहं समयसाधिनाम् ? ॥ 84 ॥ 20 पितुः पुमर्थ तुर्य यो, भक्त्याऽपि हि निषेधति । सुतव्याजाद् द्विषनेव, स हि तस्योदपद्यत ॥ 85 ॥ तथापि प्रार्थ्यसे तात!, लघुतातोऽस्तु राज्यभृत् । विनयी हि लघुभ्राता, पुत्रादप्यतिरिच्यते ॥ 86 ॥ सुमित्रोऽप्यभ्यधादेवं, स्वामिपादानहं न हि । त्यजामि राज्यमादातुं, कोऽल्पहेतोर्वहु त्यजेत् 1 ॥ 87 ॥ राज्यादप्यतिसाम्राज्याचक्रवर्तिपदादपि । देवत्वादपि विदुषां, गुरुसेवा गरीयसी ॥ 88 ॥ अथोचेऽजितनाथस्तं, राज्यमादित्ससे न चेत् । तात! भावयतिर्भूत्वा, तथाप्यास्स्व सुखाय नः ॥ 89 ॥ 25 जितशत्रुरपि साऽऽह, बन्धो ! निर्बन्धकारिणः । सूनोर्मन्यस्व वचनं, भावतोऽपि यतिर्यतिः ॥ 90 ॥ साक्षादयं तीर्थकरोऽस्यैव तीर्थे तवेप्सितम् । सेत्स्यतीति प्रतीक्षस्वाऽत्युत्सुको वत्स! मास भूः ॥ 11 ॥ एकस्य धर्मचक्रित्वं, चक्रित्वमपरस्य च । सूनोः पश्यन् लप्स्यसे त्वं, सुखं सर्वसुखाधिकम् ॥ 92 ॥ व्रतोत्सुकोऽपि तद्वाचं, सुमित्रः प्रत्यपद्यत । सतां ह्यलच्या गुर्वाज्ञा, मर्यादोर्दैन्वतामिव ॥ 93 ॥ जितशत्रुरथ प्रीत, उत्सवेन महीयसा । अजितखामिनो राज्याभिषेकमकरोत् स्वयम् ॥ 94 ॥ 30 मुमुदे मेदिनी सर्वा, तस्य राज्याभिषेकतः । विश्वत्राणक्षमे नेतर्याप्ते कः प्रीयते न हि ? ॥ 95 ॥ यौवराज्ये च सगरमजितखाम्यपि न्यधात् । द्वैतीयीकीमिव निजां, तनूमतनुसौहृदः ॥ 96 ॥ श्रीमानजितनाथोऽपि, जितशत्रोस्तदैव हि । ऋद्ध्या महत्या विधिवच्चक्रे निष्क्रमणोत्सवम् ॥ 97 ॥ ऋषभखामितीर्थस्थस्थविराणामथान्तिके । जितशत्रुः परिव्रज्यां, शिश्रिये मुक्तिमातरम् ॥ 98 ॥ वज्रस्येव । 2 mRgiijngghaasdRshe| 3 वसन्तेन । 4 अजितस्वामिना सह । 5 jitshtruH। 6 राजा । 7 न जितः । 8 रोगानुरूपम् । 9 मोक्षसाधने । 10 सङ्केतितकाले आराधनाकारिणाम् । 11 पुत्रमिषात् । 12 समुद्राणां मर्यादा इव । 13 भरीरम् । Page #47 -------------------------------------------------------------------------- ________________ 188 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीय वर्ष बहिरङ्गानिव जयनन्तरङ्गानरीस्ततः । अखण्डितं राज्यमिव, पालयामास स व्रतम् ॥ 99 ॥ उत्पन्नकेवलज्ञानः, शैलेशीध्यानमास्थितः । क्षीणाष्टकर्मा स प्राप, क्रमेण परमं पदम् ॥ 10 ॥ ___ इतवाजितनाथोऽपि, सनाथः सकलर्द्धिभिः । सलीलं पालयामास, खापत्यमिव मेदिनीम् ॥ 10 ॥ तस्यावतो वसुमतीमपि दण्डादिभिर्विना । ययुः प्रजा वर्त्मनैव, रथ्या इव सुसारथेः ॥ 102 ॥ 5 धान्यानामेव निष्पेषः, पशूनामेव बन्धनम् । मणीनामेव वेधोऽपि, तूर्याणामेव ताडनम् ॥ 103 ॥ वर्णानामेव सन्तापः, शस्त्राणामेव तेजनम् । शालीनामेवोत्खननं, स्त्रीभुवामेव वक्रता ॥ 104 ॥ शारीणामेव हननं, क्षेत्रोच् एव दारणम् । पक्षिणामेव निक्षेपः, काष्ठपञ्जरमन्दिरे ॥ 105 ॥ रुजामेव निग्रहश्चाऽब्जानामेव जडस्थितिः । अगरोरेव दहनं, श्रीखण्डस्यैव घर्षणम् ॥ 106 ॥ दधिष्वेव प्रमथनमिक्षुष्वेव निपीडनम् । अलिष्वेव मधुपता, गजेष्वेव मदोदयः ॥ 107 ॥ 10 प्रणयेष्वेव कलहोऽपवादेष्वेव भीरुता । गुणगणेष्वेव लोभः, खदोषेष्वेव चाऽक्षमा ॥ 108 ॥ प्रजामयूरीपर्जन्ये, प्रार्थनाकल्पपादपे । समभूदजितखामिनृपे शासति मेदिनीम् ॥ 109 ॥ ॥ सप्तभिः कुलकम् ॥ भेजिरे भूभुजः पत्तिमानिनो मानिनोऽपि तम् । दासन्ति ह्यन्यमणयः, सर्वे चिन्तामणेः पुरः ॥ 110 ॥ न दण्डनीति प्रायुत, भ्रूभङ्गमपि न व्यधात् । वशगा भूरभूत् तस्य, सुभगस्येव कामिनी ॥ 111 ॥ 15 आचकर्ष श्रियो राज्ञां, स खैस्तेजोभिरूर्जितैः । किरणैरुष्णकिरणो, वारीणि सरसामिव ॥ 112 ॥ तस्य वेश्माङ्गणभुवो, बभूवुः प्रतिवासरम् । नरेन्द्रोपायनेभानां, पङ्किला मदवारिभिः ॥ 113 ॥ चतुरं विक्रममाणैरीशितुस्तस्य वाजिभिः । वाह्यालीभूमिवत् सर्वाः, समाचक्रमिरे दिशः ॥ 114 ॥ अजितवामिनः सैन्ये, पत्तीनामनेसामपि । सङ्ख्या कर्तुमलं कश्चिनोर्माणामिव वारिधौ ॥ 115 ॥ निषादिनः सादिनैश्च, रथिनः पत्तयोऽपि च । बभूवुः प्रक्रियामात्रं, भर्तुर्दोर्वीर्यशालिनः ॥ 116 ॥ अद्वैतेऽपि स ऐश्वर्ये, जातु नोत्सेकैमादधे । न चाऽवलेपमकरोदतुलेऽपि हि दोर्बले ॥ 117 ॥ रूपे चाप्रतिरूपेऽपि, नेशः सुभगमान्यभूत् । लाभेन विपुलेनापि, न भेजे चोन्मदिष्णुताम् ॥ 118 ॥ अन्यैरपि मदस्थानैर्नाऽऽससाद मदं विभुः । तृणाय प्रत्युतामस्त, सर्व जानननित्यताम् ॥ 119 ॥ ॥tribhirvishesskm / / ___एवं च पालयन राज्यं, कौमारात् प्रभृति प्रभुः । त्रिपञ्चाशत्पूर्वलक्षी, सुखमेवाऽत्यवाहयत् ॥ 120 ॥ 25 विसृज्याऽन्येधुरास्थानी, रहस्थानमुपेयिवान् । ज्ञानत्रयधरः खामी, स्वयमेवमचिन्तयत् ॥ 121 ॥ अद्यापि हि कियद् भुक्तप्रायभोगफलैरपि । खकार्यविमुखैः स्थेयमसाभिहवासिभिः ॥ 122 ॥ त्रातव्योऽयं मया देशो, रक्षणीयमिदं पुरम् । वासनीयास्त्वमी ग्रामाः, पालनीया इमे जनाः ॥ 123 ॥ वर्द्धनीया हस्तिनोऽमी, पोषणीया इमे हयाः । भरणीया अमी भृत्यास्तश्चिआमी वनीकाः ॥ 124 ॥ पोष्या अमी सेवकाच, रक्ष्यावामी shrnnygaaH। सम्भाष्याः पण्डिताथामी, सत्कार्याः सुहृदस्त्वमी ॥ 125 ॥ अनुप्राधा मत्रिणोऽमी, उद्धार्या बन्धवोऽप्यमी । रञ्जनीयास्त्वमी दारा, लालनीयास्त्वमी सुताः ॥ 126 ॥ इति प्रतिक्षणमपि, परकार्यैः समाकुलः । क्षपयत्यखिलं जन्मी, मानुषं जन्म निष्फलम् ॥ 127 ॥ पुमानेषां च कार्येण, युक्तायुक्तमचिन्तयन् । विमूढः पशुवन्नानापापानि विदधाति हि ॥ 128 ॥ येषामर्थे च पापानि, विधत्ते मुग्धधीर्जनः । ते तं मृत्युपथे यान्तं, नानुयान्ति मनागपि ॥ 129 ॥ 1 सहितः । 2 अश्वाः । 3 अब्जपक्षे जले स्थितिः। 4 न तु प्रजासु मद्यपायित्वम् । 5आत्मानं पत्तिं म्न्य्मानाः। 6मान्युक्ताः। *सूर्यपक्षे च्न्द्रान्नाम्। सूर्य्ः। 9 रथामाम् । 10 ग्ज्वाहाः। ॥ ashvvaaraaH| 12 अमिमानम् । 5गर्वम् । "अन्न्य्स्माने। 15स्भाम्। 16 याचकाः । 30 Page #48 -------------------------------------------------------------------------- ________________ 189 तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । इहैव तेऽवतिष्ठन्ते, यदि तिष्ठन्तु तन्ननु । अहो ! शरीरमप्येतन्नाऽनुयाति पदात् पदम् ॥ 130 ॥ ततः शरीरकस्याऽपि, कृतघ्नस्य कृते मुधा । मुग्धैर्विधीयते हन्त !, पापकर्म शरीरिभिः ॥ 131 ॥ एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः, प्रचितानि भवान्तरे ॥ 132 ॥ अन्यैस्तेनाऽर्जितं वित्तं, भूयः सम्भूय भुज्यते । स त्वेको नरककोडे, क्लिश्यते निजकर्मभिः ॥ 133 ॥ दुःखदावाग्निभीष्मेऽस्मिन् , वितते भवकानने । बैम्भ्रमीत्येक एवाऽसौ, जन्तुः कर्मवशीकृतः ॥ 134 ॥ 5 यद् दुःखं भवसम्बन्धि, यत् सुखं मोक्षसम्भवम् । एक एवोपभुङ्क्ते तन्न सहायोऽस्ति कश्चन ॥ 135 ॥ यथैवैकस्तरन् सिन्धुपारं व्रजति तत्क्षणात् । न तु हृत्पाणि-पादादिसंयोजितपरिग्रहः ॥ 136 ॥ तथैव धन-देहादिपरिग्रहपराङ्मुखः । स्वस्थ एको भवाम्भोधिपारमासादयत्यसौ ॥ 137 ॥ __इति चिन्तापरं नाथं, भवनिर्विण्णचेतसम् । सारखतादयो लोकान्तिका एत्याऽब्रुवन् सुराः॥138॥ खयं बुद्धोऽसि भगवन्नमाभिर्न हि बोध्यसे । किन्त्विदं मार्यते विश्वनाथ ! तीर्थ प्रवर्तय ॥ 139 ॥ 10 इत्युदीर्याऽजितस्वामिपादान् नत्वा च ते तदा । ब्रह्मलोकं ययुः सायं, खनीडमिव पक्षिणः ॥ 140 ॥ __आत्मचिन्तानुकूलेन, तेन तद्वचसा प्रभोः । ववृधे भववैराग्यं, पौरस्त्यमरुताऽब्दवत् ॥ 141 ॥ ततः सगरमाहय, जगाद त्रिज्ग्द्ग्रुः। गृह्यतां राज्यभारो नः, संसाराब्धि तितीर्षताम् ॥ 142 ॥ इत्युक्तोऽजितनाथेन, श्यामास्योऽश्रूणि पातयन् । एकैकबिन्दुवर्षीव, वारिदः सगरोऽब्रवीत् ॥ 143 ॥ अभक्तिः किं मया देव !, विदधे देवपादयोः । आत्मनो मां पृथक् कर्तुमद्य येनैवमादिशः1 ॥ 144 ॥ 15 अभक्तिर्वाऽस्तु विहिता, नाऽप्रसादाय साऽपि हि । पूज्यैरभक्तोपि शिशुः, शिष्यते न तु हीयते ॥ 145 ॥ किं नामाऽभ्रंलिहेनाऽपि, छायाहीनेन शाखिना । किं वा समुन्नतेनापि, वृष्टिहीनेन वार्मुचा ? ॥ 146 ॥ किं वा निर्झरहीनेन, तुङ्गेनापि महीभृता ? / किं वा लावण्यहीनेन, सुरूपेणाऽपि वर्मणा ? ॥ 147 ॥ किं वा गन्धविहीनेन, पुष्पेणाऽपि विकासिना ? / अनेन त्वद्विहीनेन, राज्येनापि हि किं म्म्॥148॥ ॥tribhirvishesskm // 20 निर्ममस्य निरीहस्य, मुमुक्षोरपि ते स्त्ः। प्रभो! पादौ न मोक्ष्यामि, का राज्यादानसङ्कथा? ॥ 149 ॥ राज्यं पुत्राः कलत्राणि, मित्राण्यथ परिच्छदः । तृणवत् सुत्यजं सर्व, त्वत्पादौ दुस्त्यजौ तु मे ॥ 150 ॥ राजीभवति नाथाऽहं, युवराज्यभवं यथा । त्वयि व्रतधरे शिष्यीभविष्याम्यधुना तथा ॥ 151 ॥ गुरुपादाम्बुजोपास्तितत्परस्य दिवानिशम् । शैक्षस्य भैक्षमपि हि, साम्राज्यादतिरिच्यते ॥ 152 ॥ भवं तरिष्याम्यज्ञोऽपि, भवत्पादावलम्ब्यहम् । गोपुच्छलग्नो हि तरेनदी गोपालबालकः ॥ 153 ॥ 25 दीक्षां सह त्वयाऽऽदास्से, विहरिष्ये सह त्वया । दुःसहांश्च सहिष्येऽहं, त्वया सह परीषहान् ॥ 154 ॥ त्वया सहोपसर्गाश्च, सहिष्ये त्रिजगद्गुरो ! / कथञ्चिदपि न स्थास्साम्यहमत्र प्रसीद मे ॥ 155 ॥ __ अथेत्थमजितवामी, सेवाबद्धैकसङ्गरम् । सगरं व्याजहारातिपीयूषोद्गारया गिरा । / 156 ॥ युक्त एवाऽऽग्रहो वत्स !, संयमग्रहणं प्रति । किन्तु भोगफलं कर्म, क्षीयतेऽद्यापि ते न हि ॥ 157 ॥ भुक्त्वा भोगफलं कर्माहमिव त्वमपि स्वयम् । मोक्षस्य साधकतमं, गृह्णीयाः समये व्रतम् ॥ 158 ॥ 30 युवराज ! ततो राज्यं, गृहाणेदं क्रमागतम् । वयं संयमसाम्राज्यमुपादास्यामहे पुनः ॥ 159 ॥ ___ इत्युक्तः स्वामिना सोऽथ, मनस्येवमचिन्तयत् । भर्तुविरहभीराज्ञाभङ्गभीश्च दुनोति माम् ॥ 160 ॥ दुःखाय स्वामिविरहस्तदाज्ञातिक्रमश्च मे । इति द्वयं विमृशतो, गुर्वाज्ञापालनं वरम् ॥ 161 ॥ इत्थं विचार्य मनसा, सगरो गद्गदस्वरः । तथेति स्वामिनो वाचं, प्रतिपेदे महामतिः ॥ 162 ॥ 1 सञ्चितानि । 2 पुनः पुनः भ्रमति । 3 पूर्व दिग्वायुना मेघो यथा वर्धते तद्वत् । 4 shikssyte। 5 मेघेन्। शरीरेण । 7 शिष्यस्य । 8 सेवानिबद्धप्रतिज्ञम् । त्रिषष्टि. 25 Page #49 -------------------------------------------------------------------------- ________________ 190 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीयं पर्व ततो नरेश्वरवरः, सगरस्य महात्मनः । सधो राज्याभिषेकार्थमादिदेश नियोगिनः ॥ 163 ॥ . अथाऽऽनीयत पानीयं, नानीयं तीर्थसम्भवम् । कुम्भैरम्भोरुहच्छन्नै घूभूतै दैरिव ॥ 164 ॥ अभिषेकोपकरणद्रव्याण्यन्यान्यपि क्षणात् । व्यापारिभिरढौक्यन्त, प्राभृतानीव राजभिः ॥ 165 ॥ प्रतापेष्विव मूर्तेषु, समायातेषु राजसु । आगतेषु च मन्त्रेणाऽतीन्द्रमत्रिषु मत्रिपु । / 166 ॥ उपेतेषु चमूपालेवाशापालेष्विवाऽऽज्ञया । मिलितेष्वेककालं च, हर्पोत्तालेषु बन्धुषु ॥ 167 ॥ हस्त्यश्वसाधनाध्यक्षप्रभृतिष्वपरेष्वपि । उपस्थितेषु युगपदुत्थायैकगृहादिव ॥ 168 ॥ शङ्खष्वापूर्यमाणेषु, नादनिर्झरसानुषु । आहतेषु मृदङ्गेषु, मेघसब्रह्मचारिषु ॥ 169 ॥ कोणैराहन्यमानेषु, दुन्दुभिष्वानकेषु च । प्रतिशब्दैः सर्वदिशां, मङ्गलाध्यापकेष्विव ॥ 170 ॥ आस्फलत्सु मिथः काण्स्य्तालेस्स्मिस्स्विवाऽम्बुधेः। झणझणायमानासु, झल्लरीषु ca srvtH॥ 171 // 10 अपरेष्वपि तूर्येषु, पूर्यमाणेषु केषुचित् । केषुचित् ताड्यमानेष्वास्फाल्यमानेषु केपुचित् ॥ 172 ॥ गन्धर्वेषु च गायत्सु, शुद्धगीतानि सुखरम् । आशिषो भाषमाणेषु, ब्रह्मवैतालिकादिषु ॥ 173 ॥ सौस्तिकप्राग्रहरैरजितस्वामिशासनात् । राज्याभिषेको विधिवत्, सगरस्य व्यधीयत ॥ 174 ॥ ॥ नवभिः कुलकम् । / प्रणेमुः सगरं सर्वे, नृप-सामन्त-मत्रिणः । उदयन्तमिवाऽऽदित्यमुद्यताञ्जलयो जनाः ॥ 175 ॥ 15 उपेत्य पौरप्रवरा, वरोपायनपाणयः । भक्त्या तर्मुर्वीनेतारं, नवमिन्दुमिवाऽनमन् ॥ 176 ॥ खामिना न वयं त्यक्ता, मूर्त्यन्तरमिदं निजम् । नेतारं कुर्वताऽस्माकमित्यूचुर्मुदिताः प्रजाः ॥ 177 ॥ भगवानजितेशोऽपि, पारेभेऽथ कृपार्णवः । प्रदातुं वार्षिकं दानं, वर्षाब्द इव वर्षितुम् ॥ 178 ॥ आज्ञप्ता वासवेनाऽथ, प्रेरिता धनदेन च । तिर्यग्जृम्भकनामानस्तत्रोपेयुर्दिवौकसः ॥ 179 ॥ अथ भ्रष्टानि नष्टानि, प्रक्षीणवामिकानि च । परितो नष्टकेतूंनि, प्रणष्टाधिपतीनि च ॥ 180 ॥ 20 गिरिकन्दरवर्तीनि, श्मशानस्थानगानि च । भवनान्तरगुप्तानि, तत्राऽऽजहुर्धनानि ते ॥ 181 ॥ युग्मम् ॥ शृङ्गाटेषु चतुष्केषु, चत्वरेषु त्रिकेषु च । प्रवेश-निर्गमोया च, पुञ्जीचक्रुश्च तानि ते ॥ 182 ॥ त्रिके त्रिके पथि पथि, चत्वरे चत्वरेऽपि च । एतद् गृह्णीत वस्खेवं, घोषणां स्वाम्यकारयत् ॥ 183 ॥ यो यद् ययाचे तत् तस्मै, ददौ वसु जगत्पतिः । सूर्योदयात् समारभ्य, निषण्णो भोजनावधि ॥ 184 ॥ कोटिरेका हिरण्यस्य,लक्षैः समधिकाऽष्टभिः । अर्थिभ्यो विश्वनाथेन, दीयते स दिने दिने ॥ 185 ॥ ततश्चाऽदत्त वर्षेण, हेनः कोटिशतत्रयम् । अष्टाशीति तथा कोटीर्लक्षाशीति तथा प्रभुः ॥ 186 ॥ अनुभावेन कालस्य, स्वामिनश्च प्रभावतः । यथेप्सितप्रदानेऽपि, नाधिकग्राहिणोऽभवन् ॥ 187 ॥ कृपाधनो धिनोति म, धनैरेवं धरां प्रभुः । चिन्तामणिरिवाऽचिन्त्यमहिमा वत्सरावधि ॥ 188 ॥ अथ वार्षिकदानान्ते. शक्रस्याऽचलदासनम अवधिज्ञानतोऽज्ञासीत. स च दीक्षाक्षणं विभोः ॥ 189 ॥ चचाल च हरिदेवैः, समं सामानिकादिभिः । दीक्षाक्षणे भगवतः, कर्तुं निष्क्रमणोत्सवम् ॥ 190 ॥ 30 विमानै रचयन्नाशाः, सञ्चरन्मण्डपा इव । उत्तुङ्गइआरणवरइरुत्पतत्पर्वता इव ॥ 191 ॥ आक्रामन् व्योम तुरगैस्तरङ्गैरिव सागरः । आघट्टयन् रविरथं, रथैरस्खलितस्यदैः ॥ 192 ॥ नभस्तलं तिलकयन्, किङ्कणीमालभारिभिः । ध्वजांशुकैश्च दिग्दन्तिकर्णतालानुहारिभिः ॥ 193 ॥ गीयमानोऽमरैः कैश्चिद्, गान्धारग्रामबन्धुरम् । स्तूयमानस्तथा कैश्चित, सत्काव्यकुलकर्नवैः ॥ 194 ॥ कैश्चिद् विज्ञप्यमानश्च, मुखदत्तपटाञ्चलैः । संसार्यमाणः कैश्चिञ्च, प्राक्तनीस्तीर्थकृत्कथाः ॥ 195 ॥ 1 अतिक्रान्त्बृह्स्प्तिस्सु। 2 दिक्पालेषु । 3 सेनाप्तिः। 4 मेघसदृशेषु । 5 purohitshresstthaiH| 6 राजानम् । 7 नष्टस्वा मिकानि । 8 नष्टचिह्नानि । 9 दीक्षासमयम् । 10 इन्द्र्ः। 31 अकुन्न्त्थित्वेगैः। 25 Page #50 -------------------------------------------------------------------------- ________________ सप्तभिः कुलकम् ॥ 15 तृतीयः सर्गः ] त्रिषष्टिशलाकापुरुषचरितम् । 191 पवित्रितां स्वामिपादैर्मन्यमानोऽधिको दिवः । दिवस्पतिरुपेयाय, विनीतानगरी क्षणात् ॥ 196 ॥ अन्येऽप्यासनकम्पेन, ज्ञात्वा दीक्षाक्षणं विभोः । सुरेन्द्रा असुरेन्द्राश्च, विनीतां तद्वदाययुः ॥ 197 ॥ तत्राऽच्युताद्या देवेन्द्रा, नरेन्द्राः स्ग्राद्य्ः। दीक्षाभिषेकं विदधुः, क्रमेण परमेशितुः ॥ 198 ॥ वाससा देवदूष्येण, वपुः स्नानजलाविलम् । ममार्ज शको माणिक्यमिव वैक्त्तिकाग्र्न्नीः॥ 199 ॥ गन्धकार इवाऽऽयुक्तो, वज्रपाणिः स्वपाणिना । चर्चयामास रुचिरैरङ्गरागैर्जगद्गुरुम् ॥ 20 ॥ देवदूष्याण्यदूष्याणि, जगन्नाथेन तत्क्षणे । वासांसि वासयामास, वासवो वासनावसुः ॥ 201 ॥ मुकुटं कुण्डले हारं, केयूरे कङ्कणे अपि । अपरानप्यलङ्कारान् , नाथेनाऽग्राहयद्धरिः ॥ 202 ॥ प्रसूनदामभिर्दिव्यैः, सनाथीकृतकुन्तलः । तृतीयेनेव नेत्रेण, तिलकेनालिके विभान् ॥ 203 ॥ देवीभिर्दानवीभिश्व, मानवीभिश्च सर्वतः । विचित्रभाषामधुरं, गीतोपक्रान्तमङ्गलः ॥ 204 ॥ सतैरिव स्तूयमानः, सुरा-सुर-नरेश्वरैः । व्यन्तरैः कृतधूपाघः, स्वर्णधूपघटीधरैः ॥ 205 ॥ सकुरण्टकेन श्वेतातपत्रेण महीयसा । विराजमानः शिरसि, इदेनेव हिमाचलः ॥ 206 ॥ वीज्यमानोऽमरैश्चारुचामरैः पार्श्वयोर्द्वयोः । वेत्रिणेव विनीतेन, दत्तहस्तो बिडौजसा ॥ 207 ॥ हर्ष-शोकविमूढेन, सगरेण महीभुजा । अनुकूलानिलेनेवाऽन्वीयमानोऽश्रुवर्षिणा ॥ 208 ॥ परितः पावयन् पादैः, स्थलाम्भोजनिभैर्भुवम् । सहस्रवाह्यामारोहच्छिविकां सुप्रभां प्रभुः ॥ 209 ॥ उदासे शिबिका पूर्व, नरैर्विद्याधरैस्ततः । देवैस्तदनु खे खेटविमानभ्रमदायिनी ॥ 21 ॥ तैरुत्क्षिप्ताऽम्बरतलेऽनुद्धातगतिशालिनी । यानपात्रमिवाऽम्भोधौ, सा स्वामिशिविका बभौ ॥ 211 ॥ तत्र सिंहासनासीनं, चामराभ्यां जगत्प्रभुम् । वीजयामासतुरुभौ, सौधर्मेशानवासवौ ॥ 212 ॥ प्रचचाल जगन्नाथो, विनीतामध्यवर्त्मना । वरो वधूपाणिमिव, दीक्षामादातुमुत्सुकः ॥ 213 ॥ चलन्तश्चलताडङ्काश्चलहाराश्चलाञ्चलाः । शिविकावाहिनो रेजुश्चलाः कल्पद्रुमा इव ॥ 214 ॥ 20 काश्चन प्रस्खलन्तीषु, सदा सहचरीष्वपि । काश्चिद् वक्षःस्थलास्फालाद्धारेषु प्रत्रुटत्वपि ॥ 215 ॥ अंसाद् विस्रंसमानेषत्तरीयेष्वपि काश्चन । काश्चिच्छ्न्यीभवबारेष्वपि गेहाङ्गणेषु च ॥ 216 ॥ काश्चिद् देशान्तरादिष्टातिथिष्वभ्यागतेष्वपि । पुत्रजन्मोत्सवे सद्यः, समुत्पन्नेऽपि काचन ॥ 217 ॥ काश्चित तत्कालमुद्वाहलग्नकालेऽप्युपस्थिते । काश्चन स्नानोपनतेष्वपि स्नानीयवस्तुषु ॥ 218 ॥ गृहीताचमनाः काश्चिदर्धभुक्तेपि भोजने । काश्चिद|पयुक्तेऽपि, कालप्राप्ते विलेपने ॥ 219 ॥ 25 कुण्डलादिष्वलङ्कारेष्वर्धामुक्तेषु काश्चन । स्वामिनिष्क्रमणोदन्तेऽर्धश्रुतेऽपि हि काश्चन ॥ 220 ॥ धम्मिल्लान्तः काश्चिदर्धबद्धे कुसुमदामनि । अधिभालस्थलं काश्चित् , तिलकेऽर्धकृतेऽपि हि ॥ 221 ॥ गृहकर्तव्यमत्रेषु, काश्चिदोदितेष्वपि । काश्चिदर्धकृतेष्वेव, नित्यनैमित्तिकेष्वपि ॥ 222 ॥ सम्भ्रमात् पादचारेण, यानेषूपस्थितेष्वपि । उपेयुः स्वामिनं द्रष्टुं, पौर्यो भक्तिपवित्रिताः ॥ 223 ॥ . ॥ नवभिः कुलकम् ॥ 30 क्षणमग्रे क्षणं पृष्ठे, क्षणं चोभयपार्श्वयोः । यूथपस्येव कलभाः, पौरास्तस्थुर्जगत्प्रभोः ॥ 224 ॥ अष्ट्वानारुरुहुः केचित् , कुट्टिमानि च केचन । प्रासादापाणि केचित् तु, मञ्चाग्राणि च केचन ॥ 225 ॥ केऽपि प्राकारशृङ्गाणि, केऽपि द्रुशिखराणि च । केऽप्युच्चैः सिन्धुरस्कन्धान , स्वामिदर्शनकाम्यया ॥ 226 ॥ ॥ युग्मम् ॥ * षड्भिः कुलकम् सङ्घ सङ्घ 3 ॥ 1 आर्द्रम् । 2 म्न्निकार्मुख्य्ः। 3 अदूषितानि । 4 धर्मरूपा वासना एव वसुर्यस्य सा। 5 ललाटे । 6 ब्न्दिज्ञैः। 7 इन्द्रेण । 8 देवविमानम् । 9 प्रतिघातवर्जितया गत्या राजमाना । 10 च्ल्कुन्न्द्द्लाः। चलवक्षाबलाः 12 अर्धपरिहितेषु । 13 कबरीमध्ये । 14 गृहकार्यविचारेपु । 15 गजस्येव । 16 गजस्कन्धान । Page #51 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रणीतं [ द्वितीयं पर्व अञ्चलांचालयामासुः, काश्चिच्चामरलीलया । लाजान् प्रचिक्षिपुः काचिद्धर्मवीजमिवाऽवनौ ॥ 227 ॥ आरात्रिकं सप्तशिखं, काचिद् वह्निमिवोद्दधुः । पूर्णपात्राण्यधुः काचिद्, यशांसीव पुरः प्रभोः ॥ 228 ॥ पूर्णकुम्भान् दधुः काश्चिन्मङ्गलानां निधीनिव । खे सन्ध्याभ्रनिभं चक्रुः, काश्चिद् वस्त्रावतारणम् ॥ 229 ॥ मङ्गलानि जगुः काश्चिन्नृत्यन्ति स्म च काश्चन । रुचिरं जहसुः काचिन्मुदिताः परयोषितः ॥ 230 ॥ ॥ चतुर्भिः कलापकम् ॥ व्योमापि व्यानशे भक्तैर्विद्याधर- सुरासुरैः । इतस्ततो धावमानैः, सौंपगेंयकुलैरिव ॥ 231 ॥ इन्द्राणां च चतुःषष्टेर्नाट्यानी कैरनेकशः । नाटकान्यभ्यनीयन्त, स्वाम्यग्रे धन्यमानिभिः ॥ 232 ॥ सङ्गीतकानि गन्धर्वसैन्या अपि बिडौजसाम् । ओजायमाना युगपञ्जायमानमुदो व्यधुः ॥ 233 ॥ सगरानुजीविनोऽपि, जयाजीवाः पदे पदे । पात्रैर्विचित्रैर्नाट्यानि, दिविषत्स्पर्धया व्यधुः ॥ 234 ॥ अयोध्यामण्डनं राजगन्धर्वरमणीजनाः । विश्वदृग्दृष्टिबन्ध (न) न्ति, प्रेक्षणीयानि चक्रिरे ॥ 235 ॥ तदा च दिव्यै भौमैच, नाट्य-सङ्गीतकखरैः । रोदः कुक्षिम्भरिरभूदुत्तालस्तुमुलध्वनिः ॥ 236 ॥ अनेकनृप - सामन्त- महेभ्यानां प्रचारिणाम् । सम्मर्दत्रुटितैहरैरासन् शर्करिला भुवः ॥ 237 ॥ दिव्यानामथ भौमानां, मत्तानां वरदन्तिनाम् । मदाम्भोभिरजायन्त, राजमार्गाश्च पङ्किलाः ॥ 238 ॥ सुरासुर - नरैः सर्वैर्मिलितैः स्वामिनोऽन्तिके । एकाधीशतया रेजे, त्रिलोक्यप्येकलोकवत् ॥ 239 ॥ 15 अत्यन्तदक्षिणो लोकदाक्षिण्येन जगत्पतिः । प्रतीयेष निरीहोऽपि मङ्गलानि पदे पदे । / 240 ॥ सम्भूय गच्छतस्तत्र, सुरानपि नरानपि । समप्रसादया दृष्ट्याऽनुजग्राह जगद्गुरुः ॥ 249 ॥ सुरासुर-नरैरेवं क्रियमाणमहोत्सवः । सहस्राम्रवणं नाम, प्रापोद्यानं क्रमात् प्रभुः । / 242 / / कुसुमामोदमत्तालिश्रेणिदुःसञ्चरान्तरैः । परितः कृतवृतिकं, सन्ततैः केतकीदुमैः ॥ 243 ॥ अण्ठैरिव महेभ्यानां, नागराणां कुमारकैः । रिरंसुभिर्मार्ज्यमानमहीरुहलतान्तरम् ॥ 244 ॥ 20 मुहुः कुरुबका--शोक-बकुलाद्मिहीरुहाम् । क्रीडाप्रसङ्गात् पौरीभिः पूर्यमाणोरुदोहदम् ॥ 245 ॥ विद्याधरकुमारैश्थ, निषद्य पथिकैरिव । आचम्यमानसुखादुसारणीवारि कौतुकात् ॥ 246 ॥ अलिहेषु वृक्षेषु, कृतास्पदमनेकशः । क्रीडया खेचरद्वन्द्वैर्विहङ्गमिथुनैरिव ॥ 247 ॥ परागैर्दिव्यकर्पूर-कस्तूरीक्षोदसोदरैः । अकर्कशैर्गुल्फदनैर्विश्वक्सिकतिलावनि ॥ 248 ॥ राजादन-नागरङ्ग-करुणक्ष्मारुहां तले । दुग्धेनोद्यानपालीभिः पूर्यमाणालबालकम् ॥ 249 ॥ विचित्रसन्दर्भविधौ, सस्पर्धाभिः परस्परम् । पुष्पैर्मालिंकवालाभिरारब्धोद्दामदामकम् ॥ 250 ॥ दिव्यतल्पा-'ऽसनामत्रेष्वपि सत्सु कुतूहलात् । शयाना - ष्स्सीन भुञ्जानजनं रम्भादलेप्वलम् ॥ 251 ॥ फलप्राग्भारभारावनम्रप्रालम्बमण्डलैः । चुम्ब्यमानावनितलं, विविधैरवनीरुहैः ॥ 252 ॥ सहकाराङ्कुरास्वादादश्रान्तमवकोकिलम् । दाडिमाखादनोन्मत्तशुककोलाहलाकुलम् ॥ 253 ॥ एकच्छायं क्षितिरुहैर्वर्षा त्रैरिव सन्ततैः । प्रविवेश तदुद्यानं, भगवानजितप्रभुः ॥ 254 ॥ ॥ द्वादशभिः कुलकम् ॥ I 5 10 25 30 192 ततश्च शिबिकारलादुत्ततार जगद्गुरुः । रथादिव रथी सिन्धुमुत्तरीतुं भवं स्वयम् । / 255 / / उज्झाञ्चकार तदनु, रत्नालङ्करणादिकम् । रत्नंत्रितयमादित्सुर्युसदामपि दुर्लभम् । / 256 ॥ देवदूष्यं देवराजेनोपनीतमदूषितम् । सोपधिं धर्ममादेष्टुं जगत्पतिरुपाददे । / 257 ॥ कृतषष्ठतपा माघस्योज्ज्वले नवमीदिने । रोहिणिऋक्षगे चन्द्रे, सप्तच्छदत रोम्तले ॥ 258 ॥ 1 गरुडसमूहैः । 2 नर्तकाः । 3 शर्करायुक्ताः । 4 कृतवेष्टनम् । 5 विना वेतनेन कार्यकरा वष्टाः । 6 गुल्फप्रमाणैः । 7 माळाकारकन्याभिः । 8 अवष्टं कोकिलाभिः । 9 ज्ञानदर्शनचारित्ररूपम् । 10 सवस्वमिति भावः । 11 नक्षत्र । Page #52 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ] त्रिषष्टिशलाकापुरुषचरितम् । 193 सायाहन्यजितखामी, मुष्टिभिः पञ्चभिः कचान् । स्वयमुत्पाटयामास, रागादीनिव सर्वतः । / 259 ॥ ॥ युग्मम् ॥ सौधर्मेन्द्रः प्रतीयेष, खोत्तरीयाञ्चलेन तान् । प्रसाददत्तार्थमित्र, पुष्कलं वरिवस्यकः ॥ 260 ॥ सहस्राक्षः क्षणेनाऽपि, स्वामिनस्तान् शिरोरुहान् । क्षीरोदे प्राक्षिपत् पूजामिव सांयात्रिकः स्वयम् ॥ 261 ॥ वेगात् तुमुलं, सुरा- सुर-नृणां हरिः । न्यषेधन्मुष्टिसंज्ञातो, मौनमन्त्रमिव स्मरन् ॥ 262 ॥ कृत्वा सिद्धनमस्कारं, सामायिकमुदीरयन् । प्रभुचारित्रमारोहन्मोक्षमार्गमहारथम् ॥ 263 ॥ सोदर्यमिव दीक्षाया, युग्मजातं तदैव हि । ज्ञानं तुरीयमुत्पेदे, मनःपर्ययमीशितुः ॥ 264 ॥ अपि नारकजन्तूनां, क्षणं सुखमभूत् तदा । जगत्रये च प्रद्योत, उद्योत इव वैद्युतः ॥ 265 ॥ नृपाः सहस्रं जगृहुस्ततो दीक्षामनुप्रभु । खामिपादानुगमनवतानामुचितं ह्यदः ॥ 266 ॥ अथ प्रदक्षिणीकृत्य, जगन्नाथं प्रणम्य च । एवमारेभिरे स्तोतुमच्युताद्याः पुरन्दराः ॥ 267 ॥ पदभ्यासाद्रैः पूर्व, तथा वैराग्यमाहरः । यथेहजन्मन्याजन्म, तत् सात्मीभावमागमत् ॥ 268 ॥ दुःखहेतुषु वैराग्यं, न तथा नाथ ! र्निस्तुषम् । मोक्षोपायप्रवीणस्य, यथा ते सुखहेतुषु ॥ 269 ॥ विवेकशाणैर्वैराग्यशस्त्रं शातं तथा त्वया । यथा मोक्षेऽपि तत् साक्षादकुण्ठितपराक्रमम् ॥ 270 ॥ यदा मैरुन्नरेन्द्र श्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम, विरक्तत्वं तदापि ते ॥ 279 ॥ नित्यं विरक्तः कामेभ्यो, यदा योगं प्रपद्यसे । अलमेभिरिति प्राज्यं, तदा वैराग्यमस्ति ते ॥ 272 ॥ 15 सुखे दुःखे भवे मोक्षे, यदौदासीन्यमीशिषे । तदा वैराग्यमेवेति, कुत्र नाऽसि विरागवान् 1 ॥ 273 ॥ दुःखगर्भे मोहगर्भे, वैराग्ये निष्ठिताः परे । ज्ञानगर्भ तु वैराग्यं, त्वय्येकायनतां गतम् ॥ 274 ॥ औदासीन्येऽपि सततं, विश्वविश्वोपकारिणे । नमो वैराग्यनिनाय, तायिने परमात्मने ॥ 275 ॥ 5 20 जगद्गुरुमिति स्तुत्वा, नमस्कृत्य च सामराः । तेऽमरखामिनो जग्मुद्वीपं नन्दीश्वरं ततः ॥ 276 ॥ जन्माभिषेकवत् तत्र, पर्वतेष्वञ्जनादिषु । शाश्वतार्हत्प्रतिमाष्टाह्निकां शक्रादयो व्यधुः ॥ 277 ॥ नाथं कदा नुं भूयोऽपि द्रक्ष्याम इति वादिनः । सदेवा देवपतयः स्वं खं स्थानं ततो ययुः ॥ 278 ॥ सगरोऽपि सभूपालः, प्रणम्य परमेश्वरम् । कृताञ्जलिर्गद्गदवागिति स्तोतुं प्रचक्रमे ॥ 279 ॥ भगवन्नजितस्वामिन्!, विजयस्व जगद्गुरो ! / त्रैलोक्यपद्मिनीखण्ड विकासनदिवाकर ! ॥ 280 ॥ मति श्रुताऽवधि-मनः पर्ययैर्नाथ ! शोभसे । ज्ञानैश्चतुर्भिरुदामैरणवैरिव मेदिनी । / 281 ॥ त्वं यास्पि कर्माणि, प्रोन्मूलयितुमीशिषे । अयं परिकरस्ते तु लोकानां मार्गदर्शकः ॥ 282 ॥ भगवन्भन्तरात्मा त्वं, मन्येऽहं सर्वदेहिनाम् । तेषामद्वैत सौख्याय, यतसे कथमन्यथा 1 ॥ 283 ॥ हित्वा कषायान् मलवत्, कृपाजलपरिप्लुतः । त्वमेवाऽसि विशुद्धात्मा, निर्लेपः पद्मपत्रवत् ॥ 284 ॥ राज्येऽपि न्यायनिष्ठस्य, न खो न च परस्तव । प्राप्तावसरमेतत् तेऽधुना साम्यं किमुच्यते 1 ॥ 285 ॥ वितर्कयामि भगवन् !, दानं यद् वार्षिकं तव । त्रैलोक्याभयदानोरुनाटकस्याऽऽमुखं हि तत् ॥ 286 ॥ धन्यास्ते विषया ग्रामा, नगर्यः पत्तनानि च । मलयानिलवद् यानि, प्रीणयन् विहरिष्यसे ॥ 287 ॥ 30 स्तुत्वेति खामिनं राजा, नमस्कृत्य च भक्तितः । मन्दं मन्दं ययौ बाष्पक्लिन्ननेत्रो निजां पुरीम् ॥ 288 ॥ द्वितीयस्मिन् दिने स्वामी, ब्रह्मदत्तनृपउकसि । चकार षष्ठतपसः परमानेन पारणम् ॥ 289 ॥ ववृषुस्त्रिदशाः सार्धस्वर्णद्वादशकोटिकाम् । वसुधारां ब्रह्मदत्तनरेश्वरगृहाङ्गणे ॥ 290 ॥ उन्नमद्वाहवलाञ्चलानुच्चिक्षिपुः सुराः । अनिलान्दोलितलतापल्लव श्रीमलिम्लुचान् ॥ 299 ॥ 7 अति 1 जग्राह । 2 सेवकः । 3 सहजातम् । 4 उज्वलम् । 5 तीक्ष्णीकृतम् । 6 देवेन्द्राणां राज्ञां च श्रीः । 8. वैराग्याधीनाय । 9 रक्षित्रे । 10 वितर्के । 11 क्रीडामात्रेण । 12 उपकरणम् । 13 प्रस्तावना । शयितम् । 10 25 Page #53 -------------------------------------------------------------------------- ________________ 194 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीयं पर्व वेलाविलोलजलधिध्वानधीरध्वनिस्तथा । दध्वान दुन्दुभिर्कोम्नि, सानन्दामरताडितः ॥ 292 ॥ पर्यटत्स्वामियशसां, खेदवारिभ्रमप्रदाम् । तत्र गन्धाम्बुवृष्टिं च, त्रिविष्टपसदो व्यधुः ॥ 293 ॥ अन्वीयमानां परितो, मित्रैरिव मधुव्रतैः । पञ्चवर्णपुष्पवृष्टिं, विदधुर्विबुधोत्तमाः ॥ 294 ॥ अहो ! दानं महादानं, सुदानमिदमस्य हि । प्रभावात् तत्क्षणं दाता, भवत्यतुलवैभवः ॥ 295 ॥ 5 मुच्यते च भवेऽत्रैव, कश्चित् कश्चित् तृतीयके । द्वितीये कल्पातीतेषु, कल्पेषत्पद्यतेऽथवा ॥ 296 ॥ एवं कोलाहलं व्योग्नि, चक्रुर्मुदितचेतसः । दिवौकसो जयजयारावपूर्वकमुच्चकैः ॥ 297 ॥ ॥ त्रिभिर्विशेषकम् ॥ दीयमानां प्रभोभिक्षां, ये प्रेक्षाश्चक्रिरे ज्ञाः। नीरोगास्ते समभवन् , वपुषा निर्जरा इव ॥ 298 ॥ ब्रह्मदत्तनृपगृहाद् , भगवान् कृतपारणः । वारणः सरसः पीतपानीय इव निर्ययौ ॥ 299 ॥ 10 मास कश्चिदतिक्रामत् , पदानीति प्रभोः पदे । ब्रह्मदत्तनृपस्तत्र, पीठं रत्नैरकारयत् ॥ 30 ॥ ब्रह्मदत्तनृपः पीठं, त्रिसन्ध्यं कुसुमादिभिः । पूजयामास तत्रस्थं, मन्यमानो जिनेश्वरम् ॥ 301 ॥ चर्चा-कुसुम-चत्राद्यैः, पीठे तसिन्नपूजिते । आत्तवेल इव स्वामिन्यभुक्ते न ह्यभुक्त च ॥ 302 ॥ भगवानप्रतिबद्धगमनः पेवमानवत् । अखण्डितेर्यासमितिर्विजहार वसुन्धराम् ॥ 303 ॥ प्रतिलाभ्यमानः क्वचित् , प्रासुकैः पायसादिभिः । caya'mAnapadAmbhojaH, क्वाऽपि हृद्यैर्विलेप्नैः॥304॥ प्रतीक्ष्यमाणः कुत्रापि, श्राद्धवन्दारुदारकैः । अन्वीयमानः कुत्रापि, दर्शनातृप्तिभिर्जनैः ॥ 305 ॥ लोकैः क्वचित् क्रियमाणवस्त्रोत्तारणमङ्गलः । कुत्रचिद् दीयमानापों, दधि-दूर्वा-'क्षतादिभिः ॥ 306 ॥ खवेश्मनयनायोपरोध्यमानः क्वचिजनैः । क्वाऽपि भूलुठनागच्छजनेन प्रस्खलद्गतिः ॥ 307 ॥ मृज्यमानपदाम्भोजः, श्राद्धैः क्वापि शिरोरुहैः । आदेशं याच्यमानश्च, मुग्धधीभिः क्वचिजनैः ॥ 308 ॥ निर्ग्रन्थो निर्ममोऽनीहः, स्वामी ग्रामान् पुराणि च । तीर्थीकुर्वन् स्वसंसर्गाद्, विजहार वसुन्धराम् ॥ 309 ॥ ॥ षड्भिः कुलकम् ॥ घूकघूत्कारपोरेषु, sphAraphetkArapherU~Su / फणिफूत्काररौद्रेषु, माघदुत्कोशदोतुषु ॥ 310 ॥ रटढुककरालेषु, चमूरूत्क्रूरवृत्तिषु । शार्दूलकुलबूंत्कारप्रकारप्रतिनादिषु ॥ 311 ॥ महेभभज्यमानदुविद्रुतद्रोणराविषु । सिंहपुच्छच्छटाच्छोटस्फोट्यमानाश्मभूमिषु ॥ 312 ॥ शैरभोस्पिष्टदन्तीन्द्रकीकसाकुलवर्त्मसु । मृगयाव्यग्रशवरधनुर्नादानुनादिषु । / 313 / / भटककर्णग्रहणव्यग्रभिल्लाभकेषु च । अन्योऽन्यतरुशाखाग्रसङ्घर्षोंच्छलदग्निषु ॥ 314 ॥ महागिरि-महारण्येष्वपि ग्राम-पुरेष्विव । निष्प्रकम्पमनाः कामं, व्यहादिजितप्रभुः ॥ 315 ॥ ॥स्स्द्द्भिः कुलकम् ॥ भूतलालोकमात्रेण, जायमानजनभ्रमौ । कदाचन girema'ni, शृङ्गान्तरमिव स्थिरः ॥ 316 ॥ उत्फालमर्कटकुलभज्यमानास्थिसन्धिनि । कदाचन महासिन्धुरोधःसीमनि वृक्षवत् ॥ 317 ॥ क्रीडदुत्तालवेताल-पिशाच-प्रेतसङ्घले । वात्यावर्तितधूलीके, श्मशाने च कदाचन ॥ 318 ॥ रौद्रेभ्योऽपि हि रौद्रेषु, स्थानेष्वन्येष्वपि प्रभुः । कायोत्सर्ग निसर्गकधीरो व्यधित लीलया ॥ 319 ॥ ॥ चतुर्भिः कलापकम् ॥ तपश्चतुर्थ कदाचित्, तपः षष्ठं कदाचन । तपोऽष्टमं कदाचिच, कदापि दशमं तपः ॥ 320 ॥ अन्यदा द्वादशतपश्चतुर्दशतपोऽन्यदा । अन्यदा पोडशतपस्तपोऽष्टादशमन्यदा ॥ 321 ॥ देवाः । 2 भ्रमरैः । 3 ग्ज्ः। 4 प्र्तीक्स्स्मान्न्ः। 5 वायुव्त्। 6 श्रावकाणां वन्दनशीलैः पुत्रैः। 7 shRgaalH। 8बिद्दाला। 9 mRgvishessH॥ ग्र्ज्ञा|" उद्दीन्ः। 12 काकः । 13 अष्टापदः । 14 अस्ति । 15 ऋक्स्स्ः। 16 अन्यच्छिखरमिव । Page #54 -------------------------------------------------------------------------- ________________ वृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । एकदा मासिकं च द्विमासिकं च त्रिमासिकम् । चतुः-पञ्च-षण्मासिकान्यप्यथो सप्तमासिकम् ॥ 322 ॥ तपोऽष्टमासिकं यावद्, भगवानजितप्रभुः । विदधे विहरनार्यदेशेष्वक्षीणशक्तिकः । / 323 ॥ ॥ चतुर्भिः कलापकम् ॥ ललाटन्तपतपनातपे ग्रीष्मऋतावपि । नाऽऽचकास तरुच्छायामपि देहेऽपि निःस्पृहः ॥ 324 ॥ पतत्तुहिनसम्भारप्लुष्यमाणतरावपि । हेमन्तौ प्रभुनैच्छद्, दीप्तपित्त इवाऽऽतपम् ॥ 325 ॥ झञ्झानिलोल्वणैर्धारासारैरपि पयोमुचाम् । मतङ्गजो वारिचर, इव नोद्विविजे विभुः ॥ 326 / / परीषहानेवमन्यानपि सेहे सुदुःसहान् । सर्वसहो धरणिवद्, धरणीतिलकः प्रभुः ॥ 327 ॥ उग्रैस्तपोभिर्विविधैर्विविधाभिग्रहैरपि । परीपहसहोऽब्दानि, द्वादशाऽलङ्घयत् प्रभुः ॥ 328 ॥ खडीव स्वाम्यनासीनः, खनिशङ्गमिवैककः । समेरुरिव निष्कम्पः, पञ्चानन वाऽभ्य्ः॥ 329 ॥ वायुरिवाऽप्रतिबद्धो. भुजङ्गम इवैकहक । वह्निना काञ्चनमिव, तपसाऽतिशयानरुक ॥ 330 ॥ 10 वृतिभिर्वरशाखीव, तिसृभिर्गुप्तिभिर्वृतः । समितीः पञ्च बिभ्राणो, धन्वी हस्त(स्ते) शरानिव ॥ 331 ॥ आज्ञा-'पाय-विपाकानां, संस्थानस्य च चिन्तनात् । ध्यायंश्चतुर्विधं ध्येयं, ध्येयरूपः स्वयं विभुः ॥ 332 ॥ प्रतिग्रामं प्रतिपुरं, प्रत्यरण्यं च पर्यटन् । समाययावुपवनं, सहस्राम्रवणं क्रमात् ॥ 333 ॥ ॥प्न्य्च्भिः कुलकम् ॥ तत्र च्छत्रायमाणस्य, सप्तच्छदतरोस्तले । तत्प्रकाण्डमिवाऽकम्पस्तस्थौ प्रतिमया प्रभुः ॥ 334 ॥ 15 अप्रमत्तसंयताख्यगुणस्थानात् तदा विभुः । अपूर्वकरणं भेजे, गुणस्थानकमष्टमम् ॥ 335 ॥ श्रौतादाद् व्रजन् शब्द, शब्दादर्थं व्रजन् ययौ । नानात्वश्रुतवीचारं, शुक्लध्यानमथाऽऽदिमम् ॥ 336 ॥ अनिवृत्तिबादराख्यं, परिणामानिवृत्तिकृत् । आरुरोह गुणस्थानं, ततश्च नवमं विभुः ॥ 337 ॥ अथ लोभकषायस्य, किट्टीकरणतो ययौ । सूक्ष्मसम्परायं नाम, गुणस्थानं नवोत्तरम् ॥ 338 ॥ अनन्तवीर्यस्त्रिजगत्सर्वकर्मक्षयक्षमः । क्षीणमोहं गुणस्थानं, प्राप मोहस्य सङ्गयात् ॥ 339 ॥ गुणस्थानस्य चैतस्य, द्वादशस्यान्तिमे क्षणे । एकत्वश्रुतमीशोऽगाच्छुक्लध्यानं द्वितीयकम् ॥ 340 ॥ त्रिजगद्विषयं ध्यानेनाऽमुनाऽणो दधौ मनः । सर्वाङ्गीणं विषं दंशे, मत्रेणेव जगत्प्रभुः ॥ 341 ॥ अपनीतेन्धनभरः, शेषस्तोकेन्धनोऽनलः । ज्वलितो निर्वाति यथा, निर्वाणं तन्मनस्तथा ॥ 342 ॥ ततश्च तस्मिन् ध्यानाग्नौ, दीप्यमाने जिनेशितुः । हिमानीव व्यलीयन्त, घातिकर्माणि सर्वतः ॥ 343 ॥ अथ पौषस्य शुक्लैकादश्यां चन्द्रेऽधिरोहिणि । स्वामिनः कृतषष्ठस्योत्पेदे केवलमुज्वलम् ॥ 344 ॥ 25 ईक्षाञ्चके जगन्नाथस्त्रिकालविषयानपि । त्रैलोक्यवर्तिनो भावान् , करोत्सङ्गगतानिव ॥ 345 ॥ उत्पन्ने स्वामिनो ज्ञाने, स्वाम्यवज्ञाभयादिव । सौधर्माधिपतेः सद्यः, सिंहासनमकम्पत ॥ 346 ॥ तत्कारणज्ञानकृते, प्रायुत मघवाऽवधिम् । रज्जु जलाशयपयोमानं ज्ञातुमना इव ॥ 347 ॥ खामिनः केवलज्ञानमुत्पन्नमिति वासवः । अज्ञासीदवधिज्ञानाद्, दीपालोकात् पदार्थवत् ॥ 348 ॥ रत्नसिंहासनं रत्नपादुके च पुरन्दरः । उज्झाञ्चकार बलवत् , स्वाम्यवज्ञाभयं सताम् ॥ 349 ॥ 30 ददौ पदानि सप्ताऽष्टान्यहदिवसम्मुखं हरिः । गीतार्थः शिष्य इवाऽनुज्ञापितावग्रहावनौ ॥ 350 ॥ सव्यं किश्चिन्यश्य जानु, दक्षिणेन च जानुना। पाणिभ्यां शिरसा च क्ष्मां, spRzannanamadadribhi~t // 351 // समुत्थाय व्यपक्रम्य, भूयोऽपि बलेसूदनः । सिंहासनमलञ्चके, गिरीन्द्रमिव केसरी ॥ 352 ॥ पुरुहूतः समाहूताशेषदेवः क्षणादपि । ऋद्ध्या महत्या भक्त्येव, जिनेन्द्राभ्यर्णमाययौ ॥ 353 ॥ * सङ्घ 3 एव वर्त्तते । 1 सूर्य्ः। 2 ह्स्ती। 3 वृक्षकाण्डम् । 4 dshmmityrthH| 5 dNshsthaane| 6 शान्तम् । 7 हस्तमध्यगतान् । 8-9 indrH। 20 Page #55 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ द्वितीयं पर्व सर्वेऽन्येऽप्यासनकम्पाद्, विज्ञातस्वामिकेवलाः । अहम्पूर्विकयेवेयुः, सममिन्द्रा जिनान्तिके ॥ 354 ॥ क्षेत्रे योजनमात्रे च देवा वायुकुमारकाः । अपनिन्युः शर्करादि, ते यदत्राऽधिकारिणः । / 355 ॥ तत्र गन्धाम्बुवृष्टिं च, सुरा मेघकुमारकाः । रजोमात्रप्रशमनीं, शरदृष्टिनिभां व्यधुः ॥ 356 ॥ स्वर्ण-रत्नशिलास्तोमैर्मसृणैस्तन्महीतलम् । बबन्धुर्बन्धुरतरं, चैत्यमध्यमिवामराः ॥ 357 ॥ मेराणि जानुदशानि, पञ्चवर्णान्यृर्तुश्रियः । ववृषुस्तत्र पुष्पाणि, प्रत्यूषपवना इव ॥ 358 ॥ अन्तः कृत्वा मणिस्तूपं, परितस्तमधो व्यधुः । रौप्यं भवनपतयो, वप्रं रैकैंपिशीर्षकम् ॥ 359 ॥ वनं द्वितीयं ज्योतिष्काः, सरत्नकपिशीर्षकम् । विदधुः काञ्चनैरात्मज्योतिर्भिरिव पिण्डितैः ॥ 360 ॥ प्राकारं चोपरितनं, वैमानिकदिवौकसः । रत्तैर्विरचयाञ्च कुर्माणिक्यकपिशीर्षकम् । / 361 ॥ व वप्रे च चत्वारि, जगत्यामित्र जज्ञिरे । मनोविश्रामधामानि, चारुद्वाराणि तत्र च ॥ 362 ॥ 10 पत्रैर्मारकतैरासन्, द्वारे द्वारे च तोरणाः । अम्बरे विचरच्चारुश्रेणीभूतशुकोपमाः ॥ 363 ॥ सोरणानुभयतश्च, कुम्भा मुखकृताम्बुजाः । न्यास्यन्त सिन्धूरभितश्चक्रा इव दिनात्यये ॥ 364 ॥ द्वारे द्वारेऽभवद् वापी, काञ्चनाम्भोजशालिनी । स्वच्छ खादुपयः पूर्णा, मङ्गल्यकलशोपमा । / 365 ॥ धूपघट्यः प्रतिद्वारं, हैम्यो मुमुचिरेऽमरैः । धूपधूमैर्मारकतांस्तन्वन्त्यस्तोरणानिव ॥ 366 ॥ प्राकारे मध्यमे पूर्वोदीच्यां दिशि दिवौकसः । देवच्छन्दं विदधिरे, स्वामिविश्रामहेतवे ॥ 367 ॥ 15 तृतीयवप्रमध्योन्या, चैत्यदुं व्यन्तरा व्यधुः । चतुर्दशधनुःशत्याऽधिकां गव्यूतिमुन्नतम् ॥ 368 ॥ ततः सिंहासनं देवच्छन्दकं चामरे अपि । छत्रत्रयं च रुचिरं चक्रिरे व्यन्तरामराः ॥ 369 ॥ इत्थङ्कारं च समवसरणं विदधेऽमरैः । भवत्रस्तैकशरणं, हरणं निखिलापदाम् ॥ 370 ॥ 5 196 ततो जयजयारावकारिभिर्मागधैरिव । अमरैः कोटिसङ्ख्यातैः परितः परिवारितः ॥ 371 ॥ सुरसञ्चार्यमाणेषु, सौवर्णेष्वम्बुजन्मसु । नवसु क्रमशो न्यस्य, पादाम्भोजे जगत्पतिः ॥ 372 ॥ 20 प्रविश्य पूर्वद्वारेण, चैत्यवृक्षप्रदक्षिणाम् । चकाराऽऽवश्यकविधिर्ह्यलड्यो महतामपि ॥ 373 ॥ नमस्तीर्थायेति गिरा, कृत्वा तीर्थनमस्क्रियाम् । तत्र सिंहासने पूर्वाभिमुखो न्यषदत् प्रभुः ॥ 374 ॥ स्वामिनः प्रतिरूपाणि, दिक्ष्वन्यास्वपि तत्क्षणम् । विचक्रुर्व्यन्तरास्ते हि शेषकर्माधिकारिणः ॥ 375 ॥ स्वामिरूपानुरूपाणि, तान्यासंस्तत्प्रभावतः । तादृशि स्वामिबिम्बानि, न ते कर्तुं स्वयं क्षमाः ॥ 376 ॥ पृष्ठे भामण्डलं धर्मचक्र - शक्रध्वजौ पुरः । दिवि दुन्दुभिनादव, प्रादुरासंस्तदा क्षणात् ॥ 377 ॥ 25 पूर्वद्वाराऽविशन् साधु-साध्वी वैमानिकस्त्रियः । त्रिश्च प्रदक्षिणीकृत्य, नेमुस्त्रिभुवनेश्वरम् ॥ 378 ॥ पूर्वदक्षिणदिश्यासाञ्चक्रिरे तत्र साधवः । तत्पृष्ठे तस्थुरूर्द्धास्तु, वैमानिक्योऽथ संयताः ॥ 379 / / अपारद्वारैत्य भवनेश- ज्योतिर्व्यन्तरस्त्रियः । प्रभुं प्रदक्षिणीकृत्योर्द्ध नैरृत्यां क्रमात् स्थिताः ॥ 380 ॥ प्रत्यैग्द्वारैत्य भवनेश- ज्योतिर्व्यन्तराः प्रभुम् । नत्वा प्रदक्षिणापूर्व, वायव्ये न्यषदन् क्रमात् ॥ 389 ॥ प्रविश्योदीच्यद्वारेण, सेन्द्रा वैमानिकाः प्रभुम् । नत्वा प्रदक्षिणापूर्वमैशान्यां न्यषदन् क्रमात् ॥ 382 ॥ नाथं भूयो नमस्कृत्य, शो विरचिताञ्जलिः । भक्त्या रोमाञ्चितवपुः स्तोतुमित्युपचक्रमे ॥ 383 ॥ सर्वाभिमुख्यतो नाथ !, तीर्थकृन्नामकर्मजात् । सर्वेषां सम्मुखीनस्त्वमानन्दयसि यत् प्रजाः ॥ 384 ॥ यद् योजनप्रमाणेऽपि, धर्मदेशनसद्मनि । सम्मान्ति कोटिशस्तिर्यग्नू - देवाः सपरिच्छदाः ॥ 385 ॥ तेषामेव स्वस्वभाषापरिणाममनोहरम् । अप्येकरूपं वचनं, यत् ते धर्मावबोधकृत् ॥ 386 ॥ साग्रेऽपि योजनशते, पूर्वोत्पन्ना गेंदाम्बुदाः । यदञ्जसा विलीयन्ते, त्वद्विहारानिलोर्मिभिः ॥ 387 ॥ 30 1 खिग्धैः । 2 विकसितानि । 3 जानुप्रमाणानि । 4 ऋत्वधिष्ठायिका देव्यः । 5 मणिपीठम् । 6 सुवर्णमयकपिशीर्षकम् । 7 जम्बूद्वीपस्य दुर्गे । 8 नदीः । 9 पद्मेषु । 10 साय्यः । 11 दक्षिणद्वारेण । 12 पश्चिमद्वारेण । 13 व्याधय एव मेघाः । Page #56 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ] त्रिषष्टिशलाकापुरुषचरितम् । 197 नाविर्भवन्ति यद् भूमौ मूषिकाः शलभाः शुकाः । क्षणेन क्षितिपक्षिप्ता, अनीतय इवैर्तयः ॥ 388 ॥ स्त्री-क्षेत्र - पेद्रादिभवो, यद् वैराग्निः प्रशाम्यति । त्वत्कृपापुष्करावर्तवर्षादिव भुवस्तले ॥ 389 ॥ त्वत्प्रभावे भुवि भ्राम्यत्यशिवोच्छेदडिण्डिमे । सम्भवन्ति न यन्नाथ !, mA~rayo भुवनारयः ॥ 390 ॥ कामवर्षिणि लोकानां त्वयि विश्वैकवत्सले । अतिवृष्टिरवृष्टिर्वा, भवेद् यन्नोपतापकृत् ॥ 399 ॥ खराष्ट्र - परराष्ट्रेभ्यो, यत् क्षुद्रोपद्रवा द्रुतम् । विद्रवन्ति त्वत्प्रभावात् सिंहनादादिव द्विपाः । / 392 ॥ यत् क्षीयते च दुर्भिक्षं, क्षितौ विहरति त्वयि । सर्वाद्भुतप्रभावाट्ये, जङ्गमे कल्पपादपे ॥ 393 ॥ यन्मूर्भः पश्चिमे भागे, जितमार्त्तण्डमण्डलम् । मा भूद् वपुर्दुरालोकमितीवोत्पिण्डितं महः ॥ 394 ॥ स एष योगसाम्राज्यमहिमा विश्वविश्रुतः । कर्मक्षयोत्थो भगवन् !, कस्य नाऽऽश्चर्यकारणम् ? / / 395 / / अनन्तकालप्रचितमनन्तमपि सर्वथा । त्वत्तो नान्यः कर्मर्केशमुन्मूलयति मूलतः ॥ 396 ॥ तथोपाये प्रवृत्तस्त्वं क्रियासमभिहारतः । यथाऽनिच्छन्नुपेयस्य, परां श्रियमशिश्रियः ॥ 397 ॥ मैत्री पवित्र पात्राय, मुदितामोदशालिने । कृषोपेक्षाप्रतीक्ष्याय, तुभ्यं योगात्मने नमः ॥ 398 ॥ इतश्च समवसृतं, जिनेन्द्रमजितप्रभुम् । उद्यानपालका गत्वाऽऽचख्युः सगरचक्रिणे ॥ 399 ॥ प्रभोः समवसरणोदन्तेन मुमुदे तथा । चक्रवर्ती चक्ररत्नोत्पत्तावपि यथा न हि ॥ 400 ॥ तेभ्यश्च तपनीयस्य, सार्धा द्वादशकोटयः । भूभुजा परितुष्टेन, ददिरे पारितोषिके । / 401 ॥ ततः स्नात्वा कृतप्रायश्चित्त कौतुकमङ्गलः । उदाराकाररलालङ्कारस्त्रिदशराडिव । / 402 ॥ तस्कन्धहारः कराभ्यां नर्तयन् सृणिम् । सगरः कुञ्जरवरमासन्यारोहदग्रिमे ॥ 403 ॥ युग्मम् ॥ कुम्भिकुम्भस्थलेनोचेनाऽऽनाभि च्छन्नविग्रहः । अर्धोदित इवाऽऽदित्यो, दिद्युते मेदिनीपतिः ॥ 404 ॥ दिग्मुखप्रसृतैः शङ्ख-दुन्दुभिप्रभृतिखनैः । एयुः सैन्याः सुघोषादिघण्टाघोषैरिवाऽमराः । / 405 / / राज्ञां मुकुटवद्धानां सहस्रैः परिवारितः । विरेजे वैक्रियानेकरूपधारीव चक्रभृत् ॥ 406 ॥ मूर्धाभिषिक्तमूर्धन्यो, मूर्ध्नि च्छत्रेण पाण्डुना । अशोभिष्ट नभोगङ्गावर्त्तभ्रमविधायिना ॥ 407 ॥ पार्श्वतः सञ्चरिष्णुभ्यां, चामराभ्यामरोचत । सगर चन्द्रबिम्बाभ्यामिव काञ्चनपर्वतः ॥ 408 ॥ वाजिभिः स्वर्णसन्नाहैः, स्वर्णपक्षैः खगैरिव । रथैस्तुङ्गध्वजस्तम्भैः, पोतैखि~ सकूपकैः ॥ 409 ॥ क्षरन्मदैर्गजवरैः, शैलैरिव सनिर्झरैः । उदस्त्रैः पत्तिभिः सिन्धुतरङ्गैरिव सोरगैः ॥ 410 ॥ परितश्छादयन्नुवमुवपतिरथ द्रुतम् । आससाद सहस्राम्रवणोपवनसन्निधिम् ॥ 411 ॥ ॥ त्रिभिर्विशेषकम् ॥ उद्यानद्वारसौवर्णवेद्यां सगर भूपतिः । उत्ततार द्विपात् तस्मान्मानादिव महामुनिः ॥ 412 ॥ उज्झाञ्चकार सगरः, स्वं छत्रं चामरे अपि । अप्यन्यराज्यचिह्नानि, विनीतानां क्रमो ह्ययम् ॥ 413 ॥ पादाभ्यां न ह्यलञ्चक्रे, विनयादप्युपानहौ । हस्तावलम्बनमपि, वेत्रिदत्तमुपैक्षत ॥ 414 ॥ ततः समवसरणाभ्यर्णे सगरभूपतिः । पद्भ्यां चलितवान् पौरनर-नारी गणैः समम् ॥ 415 ॥ उदग्द्वारेण समवसरणं प्राविशत् तदा । नृपो मकरसङ्क्रान्तौ, व्योमाङ्गणमिवाऽर्यमा ॥ 416 ॥ तत्र प्रदक्षिणीकृत्य, त्रिर्नत्वा च जगद्गुरुम् । सगरः स्तोतुमारेभे, सुधामधुरया गिरा ॥ 417 ॥ अर्रै युगान्तार्कः, सुदृशाममृताञ्जनम् । तिलकं तीर्थकुलक्ष्म्याः, पुरश्रकं तवैधते ॥ 498 ॥ एकोऽयमेव जगति, स्वामीत्याख्यातुमुच्छ्रिता । उच्चैरिन्द्रध्वजव्याजात्, तर्जनी जम्भैविद्विषा ॥ 419 ॥ 1 क्षेत्रपाकविघ्नकरा उपद्रवाः । 2 ग्रामः । 3 व्याधयः । 4 कर्मैव कक्षं वनम् । 5 प्रमोदभावनामोदशोभिताय । 6 कृपामाध्यस्थ्ययोः मुख्याय । 7 सुवर्णस्य । 8 अङ्कुशम् । 9 मूर्धाभिषिक्ता राजानस्तेषां मुख्यः । 10 प्रवहणैः । 11 ससर्पैः । 12 नम्राणाम् । 13 इन्द्रेण । त्रिषष्टि. 26 5 10 15 20 25 30 Page #57 -------------------------------------------------------------------------- ________________ 10 198 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीय पर्व यत्र पादौ पदं धत्तस्तव तत्र सुरा-'सुराः । किरन्ति पङ्कजव्याजाच्छ्रियं पङ्कजवासिनीम् ॥ 420 ॥ दान-शील-तपो-भावमेदाद् धर्म चतुर्विधम् । मन्ये युगपदाख्यातुं, चतुर्वक्त्रोऽभवद् भवान् ॥ 421 ॥ त्वयि दोषत्रयात् त्रातुं, प्रवृत्ते भुवनत्रयीम् । प्राकारत्रितयं चक्रुस्त्रयेऽपि त्रिदिवौकसः ॥ 422 ॥ अधोमुखाः कण्टकाः स्युर्धाच्यां विहरतस्तव । भवेयुः सम्मुखीनाः किं, तामसास्तिग्मरोचिषः 1 ॥ 423 ॥ केश-रोम-नख-श्मश्रु, तवाऽवस्थितमित्ययम् । बाह्योऽपि योगमहिमा, नाऽऽप्तस्तीर्थकरैः प्रैः॥ 424 ॥ शब्द-रूप-रस-स्पर्श-गन्धाख्याः पञ्च गोचराः । भजन्ति प्रातिकूल्यं न, त्वदने तार्किका इव ॥ 425 ॥ त्वत्पादावृतवः सर्वे, युगपत् पर्युपासते । आकालकृतकन्दर्पसाहायकमयादिव ॥ 426 ॥ सुगन्ध्युदकवर्षेण, दिव्यपुष्पोत्करेण च । भावित्वत्पादसंस्पर्शा, पूजयन्ति भुवं सुराः ॥ 427 ॥ जगत्प्रेतीक्ष्य ! त्वां यान्ति, पक्षिणोऽपि प्रदक्षिणाम् । का गतिमहतां तेषां, त्वयि ये वामवृत्तयः ? ॥ 428 ॥ पञ्चेन्द्रियाणां दो शील्यं, क भवेद् भवदन्तिके ? / एकेन्द्रियोऽपि यन्मुश्चत्यनिलः प्रतिकूलताम् ॥ 429 ॥ मूर्धा नमन्ति तरवस्त्वन्माहात्म्यचमत्कृताः । तत् कृतार्थ शिरस्तेषां, व्यर्थ मिथ्यादृशां पुन्ः॥430॥ जघन्यतः कोटिसङ्ख्यास्त्वां सेवन्ते सुरा-'सुराः । भाग्यसम्भारलभ्येऽर्थे, न मन्दा अप्युदासते ॥ 431 ॥ __भगवन्तमिति स्तुत्वाऽपक्रम्य विनयक्रमात् । पृष्ठे मघवतस्तस्थौ, नर-नारीगणश्च सः ॥ 432 ॥ इत्थं समवसरणस्योर्द्धवप्रान्तरावनौ । तस्थौ चतुर्विधः सङ्घो, ध्यानस्थ इव भक्तितः ॥ 433 ॥ 15 द्वितीयवप्रमध्ये तु, भुजङ्ग-नकुलादयः । तिर्यञ्चोऽस्थुस्त्यक्तवैरा, मित्राणीव परस्परम् ॥ 434 ॥ तृतीयवप्रमध्ये च, खामिसेवार्थमेयुषाम् । सुरा-सुर-मनुष्याणां, वाहनान्यवतस्थिरे ॥ 435 ॥ अथाऽऽयोजनगामिन्या, सर्वभाषास्पृशा गिरा । भगवानजितस्त्रामी, प्रारेभे धर्मदेशनाम् ॥ 436 ॥ असावसारः संसारः, सारबुद्ध्याऽवबुध्यते । काचो वैडूर्यबुद्ध्येव, धिगहो! मुग्धबुद्धिभिः ॥ 437 ॥ प्रतिक्षणभवैदेहभाजां विविधकर्मभिः । संवर्ध्यते च संसारः, पादपो दोहदैरिव ॥ 438 ॥ कर्माभावेन संसाराभावो न्यायभवः खलु । कर्मध्वंसाय सुधिया, यतितव्यं ततः सदा ॥ 439 ॥ कर्मध्वंसः शुभध्यानात्, तच्च ध्यानं चतुर्विधम् । आज्ञा-पाय-विपाकानां, संस्थानस्य च चिन्तनात् ॥ 440 ॥ आज्ञा स्यादाप्तवचनं, सा द्विधैव व्यवस्थिता । आगमः प्रथमा तावद्धेतुवादोऽपरा पुनः ॥ 441 ॥ शब्दादेव पदार्थानां, प्रतिपत्तिकृदागमः । प्रमाणान्तरसंवादाढेतुवादो निगद्यते ॥ 442 ॥ द्वयोरप्यनयोस्तुल्यं, प्रामाण्यमविगानतः । अदुष्टकारणारब्धं, प्रमाणमिति लक्षणात् ॥ 443 ॥ 25 दोषा राग-द्वेष-मोहाः, सम्भवन्ति न तेऽर्हति । अदुष्टहेतुसम्भूतं, तत् प्रमाणं वचोऽर्हताम् ॥ 444 ॥ नय-प्रमाणसंसिद्ध. पौर्वापर्याविरोधि च । अप्रतिक्षेप्यमपरैर्बलिप्रैरपि शासनैः ॥ 145 ॥ अङ्गोपाङ्ग-प्रकीर्णादिबहभेदापगाम्बुधि । अनेकातिशयप्राज्यसाम्राज्यश्रीविभपितम ॥ 446 ॥ सुदुर्लभं दूरभव्यैर्भव्यैस्तु सुलभं भृशम् । गणिपिटकतयोचैर्नित्यं स्तुत्यं नरा-'मरैः ॥ 447 ॥ इमामाज्ञां समालम्ब्य. स्याद्वादन्याययोगतः । द्रव्य-पर्यायरूपेण, नित्या-'नित्येषु वम्तए ॥ 448 ॥ स्वरूप-पररूपाभ्यां, सदसद्पशालिषु । यः स्थिरप्रत्ययो ध्यानं. तढाजाविचयायम ॥ 449 ॥ अस्पृष्टजिनमार्गाणामविज्ञातपरात्मनाम । अपरामष्टायतीनामपायाः स्यः shsrshH॥ 450 ॥ माया-मोहा-'न्धतमसविवशीकृतचेतसा । किं किं नाऽकारि कलुपं?, कस्कोऽपायोऽप्यवापि न ? ॥ 451 ॥ यद् यद् दुःखं नारकेषु, तिर्यक्षु मनुजेषु च । मयाऽप्रापि प्रमादोऽयं, ममैव हि विचेतसः ॥ 452 ॥ प्राप्यापि परमां बोधि, मनो-चाकायकर्मजैः । दुश्चेष्टितर्मयवाऽऽन्मशिरसि ज्यालितोऽनलः ॥ 453 ॥ 1सूर्यस्य । 2 वृद्धिरहितम् । 3 इन्द्रिय्विस्स्याः। 4 हे जगापूज्य ! / 5 प्र्तिकूल्वृत्त्य्ः। प्र्तिपाद्क्ः। 7 अविरोधित्या। 8 अबाध्य्म्। 9 अविचारितोत्तरकालानाम् । Page #58 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 199 खाधीने मुक्तिमार्गेऽपि, कुमार्गपरिमार्गणैः । अहो! आत्मंस्त्वयैवैष, स्वात्माऽपायेषु पातित्ः॥454॥ यथा प्राप्तेऽपि सौराज्ये, भिक्षां भ्राम्यति vaalishH। आत्मायत्ते तथा मोक्षे, भवाय भ्रान्तवानसि ॥ 455 ॥ एवं राग-द्वेष-मोहैर्जायमानान् विचिन्तयेत् । यत्राऽपायांस्तदपायविचयध्यानमिष्यते ॥ 456 ॥ विपाकः फलमानातः, कर्मणां स शुभा-'शुभः । द्रव्य-क्षेत्रादिसामग्र्या, चित्ररूपोऽनुभूयते ॥ 457 ॥ शुभस्तबाङ्गना-माल्य-खाद्यादिद्रव्यभोगतः । अशुभस्त्वहि-शस्त्रा-'ग्नि-विषादिभ्योऽनुभूयते ॥ 458 ॥ 5 क्षेत्रे सौध-विमानोपवनादौ वसनाच्छुभः । श्मशान-जाङ्गला-'रण्यप्रभृतावशुभः पुन्ः॥ 459 / / काले त्वशीतला-'नुष्णे, वसन्तादौ रतः शुभः । उष्णे शीते ग्रीष्म-हेमन्तादौ भ्रमणतोऽशुभः ॥ 460 ॥ मनःप्रसाद-सन्तोषादिभावेषु शुभो भवेत् । क्रोधा-'हङ्कार-रौद्रत्वादिभावेष्वशुभः पुनः ॥ 461 ॥ सुदेवत्व-भोगभूमिमनुष्यादिभवे शुभः । कुमर्त्य-तिर्यग्नरकादिभवेष्वशुभः पुन्ः॥ 462 ॥ अपि च-u~daya-क्षय-क्षयोपशमोपशमाः कर्मणां भवन्त्यत्र । द्रव्यं क्षेत्रं कालं, भावं च भवं च स्म्प्राप्य्॥463॥ 10 इति द्रव्यादिसामग्रीयोगात् कर्माणि देहिनाम् । खं खं फलं प्रयच्छन्ति, तानि त्वष्टैव तद्यथा ॥ 464 ॥ ___ जन्तोः सर्वज्ञरूपस्य, ज्ञानमात्रियते सदा । येन चक्षुः पटेनेव, ज्ञानावरणकर्म तत् ॥ 465 ॥ मति-श्रुता-'वधि-मनःपर्यायाः केवलं तथा । पञ्चाऽऽत्रियन्ते ज्ञानानीत्येता ज्ञानावृतेर्भिदः ॥ 466 ॥ पञ्च निद्रा दर्शनानां, चतुष्कस्याऽऽवृतिश्च या । दर्शनावरणीयस्य, विपाकः कर्मणः स तु ॥ 467 ॥ यथा दिदृक्षुः स्वामी खं, प्र्तीहार्निरोध्त्ः। न पश्यति तथाऽऽत्माऽपि, येन दृष्ट्यावृतिस्तु तत् ॥ 468 ॥ 15 मधुलिप्तासिधारामास्वादाभं वेद्यकर्म यत् । सुख-दुःखानुभवनखभावं तत् प्रकीर्तितम् ॥ 469 ॥ सुरापाणसमं प्राज्ञा, मोहनीयं प्रचक्षते । यदनेन विमूढात्मा, कृत्या-'कृत्येषु मुह्यति ॥ 470 ॥ तत्रापि दृष्टिमोहाख्यं, मिथ्यादृष्टिविपाककृत् । चारित्रमोहनीयं तु, विरतिप्रतिषेधकम् । / 471 ॥ नृ-तिर्यमारका-'मर्त्यभेदादायुश्चतुर्विधम् । स्वखजन्मनि जन्तूनां, धारकं गुप्तिसन्निभम् ॥ 472 ॥ गति-जात्यादिवैचित्र्यकारि चित्रकरोपमम् । नामकर्म विपाकोऽस्य, शरीरेषु शरीरिणाम् ॥ 473 ॥ 20 उच्चैर्नीचर्भवेद् गोत्रं, कर्मोच्चैर्नीचगोत्रकृत् । क्षीरभाण्ड-सुराभाण्डभेदकारि कुलालवत् ॥ 474 ॥ दानादिलब्धयो येन, न फलन्ति विबाधिताः । तदन्तरायं कर्म स्याद् , भाण्डागारिकसन्निभम् ॥ 475 ॥ इति मूलप्रकृतीनां, विपाकांस्तान् विचिन्वतः । विपाकविचयं नाम, धर्मध्यानं प्रवर्तते ॥ 476 ॥ अनाद्यन्तस्य लोकस्य, स्थित्युत्पत्ति-व्ययात्मनः । आकृति चिन्तयेद् यत्र, संस्थानविचयः स तु ॥ 477 / / कटिस्थकरवैशाखस्थानकस्थनराकृतिः । द्रव्यैः पूर्णः स तु लोकः, स्थित्युत्पत्ति-व्ययात्मकैः ॥ 478 ॥ 25 वेत्रासनसमोऽधस्तान्मध्यतो झल्लरीनिमः । अग्रे मुरजसङ्काशो, लोकः स्यादेवमाकृतिः ॥ 479 ॥ स च त्रिजगदाकीर्णो, भुवः सप्तात्र वेष्टिताः । घनाम्भोधि-धनवात-तनुवातैर्महाबलेः ॥ 480 ॥ जगत्रयं त्वधस्तिर्यगूर्द्धलोकविभेदतः । अधस्तिर्यगूर्द्धभावो, रुचकापेक्षया पुनः ॥ 481 ॥ मेर्वन्तर्गोस्तनाकारचतुर्योमप्रदेशकः । रुचकोऽधस्तादृगूर्द्धमेवमष्टप्रदेशकः ॥ 482 ॥ तिर्यग्लोकस्तु रुचकस्योपरिष्टादधोऽपि च । योजनानां नव नव, शतानि भवति स्फुटम् ॥ 483 ॥ 30 तिर्यग्लोकस्य त्वधस्तादधोलोकः प्रतिष्ठितः । नवयोजनशत्यूनसप्तरजुप्रमाणकः ॥ 484 ॥ तत्राऽधोभागमासाद्याधोऽधःस्थाः सप्त भूमयः । यासु नारकपण्डानां, निवासाः सन्ति भीस्स्न्नाः॥ 485 / / rtnshkraavaalukaapngkdhuumtmHprbhaaH| महातमाप्रभा चाऽऽसां, बोहल्ये लक्षयोजनी ॥ 486 ॥ मूर्खः । 2 क्थित्ः। 3 सुदेवत्वे भोगस्थानभूते मनुष्यादिभवे च । " इदं आर्यावृत्तम् । 4 ज्ञानावरणस्य भेदाः। 5 दर्शनावरणम् । 6 कारागृहसमानम् । 7 कोशागारिकतुल्यम् । 8 द्धिम्थ्क्स्यास्न्भेद्ः। 9 मृदङ्गसदृशः । 10 ताक् चतुःप्रदेश इत्यर्थः । 11 जैनागमेपु नारकाणां नपुंसकत्वं स्वीकृत मित्येवं प्रयोगः । 12 स्थूलत्वे । Page #59 -------------------------------------------------------------------------- ________________ 10 200 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीयं पर्व अशीतित्रिंशदष्टाविंशतिर्विंशतिस्तथा । अष्टादश षोडशाऽष्टौ, सहस्राश्च क्रमेण तु ॥ 487 ॥ रत्नप्रभाभुवोऽधोऽधः, क्रमात् पृथुतराश्च ताः । त्रिंशल्लक्षाणि नरकावासानां प्रथमावनौ ॥ 488 ॥ पञ्चविंशतिलक्षाणि, द्वितीयनरकावनौ । तृतीयायां पञ्चदश, तुरीयायां पुनर्दश ॥ 489 ॥ पञ्चम्यां त्रीणि पञ्चोनं, लक्षं षष्ठ्यां पुनर्भुवि । पञ्चैव नरकावासाः, सप्तम्यां नरकावनौ ॥ 490 ॥ भुवां रत्नप्रभादीनामधस्ताच्च घनाब्धयः । मध्योत्सेधे योजनानां, सहस्राणि तु विंशतिः ॥ 491 ॥ तदधस्ताद् धनवाता, मध्योत्सेधे भवन्ति तु । योजनानामसङ्ख्यानि, सहस्राणि घनाब्धितः । / 492 ॥ तनुवातास्त्वसङ्ख्यानि, तानि स्युर्घनवाततः । आकाशं तनुवातेभ्योऽप्यसवयेयानि तानि च ॥ 493 ॥ मध्योत्सेधादमुष्मात् तु, हीयमानाः क्रमेण च । घनाम्भोध्यादयः प्रान्ते, वलयाकारधारिणः ॥ 494 ॥ रत्नप्रभाया मेदिन्याः, pridhisthitishaalinH| धनाम्भोधिवलयस्य, विष्कम्भो योजनानि पट् ॥ 495 ॥ महावातस्य वलयविष्कम्भे योजनानि तु । सार्धानि चत्वारि तनुवायोः सार्धं तु योजनम् ॥ 496 ॥ रत्नप्रभाया वलयमानस्योपरि जायते । शर्कराया घनाम्भोधौ, त्रिभागो योजनस्य तु ॥ 497 ॥ महावाते च गव्यूतमेकं भवति निश्चितम् । gavya'tasya तृतीयांशस्तनुवातेऽपि वर्धते ॥ 498 ॥ शर्करावलयमानस्योपरि क्षेप एष च । तृतीयपृथ्वीवलयविष्कम्भेष्वपि जायते ॥ 499 ॥ एवं च प्राक्प्राग्वलयमानोर्बु क्षेप एप च । सप्तमी पृथिवीं यावद्, वलयेषु विधीयते । / 500 ॥ 15 घनाम्भोधि-महावाता-'ल्पवातवलयानि तु । स्वस्त्रपृथ्वीगतोत्सेधसमोत्सेधानि सर्वतः ॥ 501 ॥ इत्थं च भृमयः सप्त, धनाम्भोध्यादिधारिताः । तास्वेव नरकावासा, भोगस्थानं कुकर्मणाम् ॥ 502 ॥ यातना-रुक्शरीरा-'ऽयु-र्लेश्या-दुःख-भयादिकम् । वर्षमानं विनिश्चयमधोऽधावत्र भूमिषु ॥ 503 ॥ __ अथ रत्नप्रभाभूमेहल्ये जायते खलु । योजनानां लक्षमेकं, सहस्राशीतिसंयुतम् ॥ 504 ॥ त्यक्त्वा योजनसहस्रमेकमूर्द्धमघोऽपि च । तदन्तः सन्ति भवनपतीनां भवनानि तु ॥ 505 ॥ 20 ते च भवनपतयो, दक्षिणोत्तरयोर्दिशोः । श्रेणीद्वयेन तिष्ठन्ति, राजमार्गेऽट्टपतिवत् ॥ 506 ॥ तत्र चूडामणिचिह्ना, असुरा भ्व्नाधिपाः|नागाः पुनः फणाचिह्ना, विद्युतो वज्रलाञ्छनाः ॥ 507 ॥ सुपर्णा गरुडचिह्ना, घटचिह्नाश्च वह्नयः । अश्वाङ्का वायवो वर्धमानाङ्काः स्तनिताः पुन्ः॥508॥ मकराङ्का उदधयो, हीपाः केसरिलाञ्छनाः । भवन्ति दिकुमारास्तु, सर्वे कुञ्जरलाञ्छनाः ॥ 509 ॥ तत्राऽसुराणां द्वाविन्द्रौ, चमरो बलिरित्यपि । धरणो भूतानन्दश्च, नागानां तु पुरन्दरौ ॥ 510 ॥ 25 इन्द्रो विद्युत्क्रुमाराणां, हरिहरिसहस्तथा । वेणुदेवो वेणुदारी, सुपर्णानां तु वासवौ ॥ 511 ॥ ईशावनिकमाराणामग्निशिग्वा-निमाणवी । इन्द्रो वायुमाराणां, वेलम्योऽथ प्र्भ्न्य्ज्ञ्ः॥512 सुघोपोऽथ महाघोषः, स्तनितानां तु वास्वौ। इन्द्रावधिकुमाराणां, ज्ल्कान्त्-ज्ल्प्र्भो॥513॥ पूर्णो वशिष्ठश्च द्वीपकुमाराणामधीधरौ । अधिओ दिमाराणाममिता-अमितवाहनौ ॥ 514 ॥ रत्नप्रभाया उपरि, योजनानां महत्तः । उपरिष्टादधस्ताच, त्यक्त्वैकां शतयोजनीम् ॥ 515 ॥ 30 वसन्ति योजनशतेष्वष्टवष्टविधाः खलु । दक्षिणोत्तरयोः श्रेण्योर्व्यन्तराणां निकायकाः ॥ 516 ॥ पिशाचव्यन्तरास्तत्र, कदम्बतरुलान्छनाः । भूताः सुलसवृक्षाङ्का, यक्षास्तु वटलाञ्छनाः ॥ 517 ॥ राक्षसास्तु खाजाका, अशोकाङ्कास्तु किन्नराबिम्पकाङ्काः किम्पुरूषा, नागढुङ्गा महोरगाः ॥ 518 ॥ गन्धर्वव्यन्तराश्चारुतुम्बुरुगुमलाञ्छनाः । तत्र काल-महाकालौ, पिशाचानामधीश्वरौ ॥ 519 ॥ सुरूपोऽप्रतिरूपश्च, भूतानामधिपो पुनः । यक्षाणां पूर्णभद्रश्च, माणिभद्रश्च वासवः ॥ 520 ॥ 1 र्ख्प्र्भाव्न्॥ 2 न्र्क्भूनिपु। 3 वर्द्धमानं सम्पुटकः पुरुषारूढपुरुषो वा। मेघकुमाराः । 5 नागद्रो. नागवृक्षस्य अङ्घ चिहं येषां ते नाग्द्काः। Page #60 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 201 राक्षसानां पुनीमो, महाभीमश्च नायकः । किन्नराणामधीशौ किन्नर-किम्पुरुषौ पुनः ॥ 521 ॥ तथा सत्पुरुष-महापुरुषौ किम्पुरुषपौ । अतिकाय-महाकायौ, महोरगपुरन्दरौ ॥ 522 ॥ गन्धर्वाणां प्रभुर्गीतरतिईतयशा अपि । इत्थङ्कारं व्यन्तराणां, तत्रेन्द्राः सन्ति षोडश ॥ 523 ॥ रत्नप्रभायाः प्रथमे, योजनानां शते तथा । योजनानि परित्यज्य, दशाऽधो दश चोपरि ॥ 524 ॥ सन्त्यशीतौ योजनेषु, व्यन्तराष्टनिकायकाः । तत्राप्रज्ञप्तिकः pshcprjnyptiRssivaaditH|| 525 // 5 भूतवादितः क्रन्दितो, महाक्रन्दित एव च । कूष्माण्डः पवकश्चेति, तेषु द्वौ द्वौ पुरन्दरौ ॥ 526 ॥ सन्निहितः समानश्च, तथा धातृ-विधातृको । ऋषिश्च ऋषिपालच, तथेश्वर-महेश्वरौ ॥ 527 ॥ सुवत्सक-विशालौ च, हास-हासरती त्था। तथा श्वेत-महाश्वेतो, पवकः प्व्काधिप्ः॥528॥ रत्नप्रभातलादू , योजनानां शतेषु च । अष्टासु दशहीनेषु, ज्योतिष्काणामधस्तलम् ॥ 529 ॥ तदूर्द्ध दशयोजन्यां, सूर्यः सूर्यस्य चोपरि । भवत्यशीतियोजन्याः, प्रान्ते तुहिनदीधितिः ॥ 530 ॥ 10 ततो विंशतियोजन्याः, प्रान्ते तारा ग्रहा इति । बाहल्ये योजनशतं, ज्योतिर्लोको दशोत्तरम् ॥ 531 ॥ एकविंशैर्योजनानामत्रैकादशभिः शतैः । द्वीपस्य जम्बूद्वीपस्य, मेरुशैलमसंस्पृशत् ॥ 532 ॥ आस्थितं मण्डलिकया, दिक्षु सर्वासु सन्ततम् । ज्योतिश्चक्रं बम्भ्रमीति, ध्रुव एकस्तु निश्चलः ॥ 533 ॥ योजनानामेकादशशतैरेकादशोत्तरैः । लोकान्तमस्पृशत् तद्धि, मण्डलेनाऽवतिष्ठते ॥ 534 ॥ अत्र सर्वोपरि स्वातिः, सर्वेषां भरणी त्व्ध्ः। सर्वेभ्यो दक्षिणो मूलोऽभीचिः सर्वोत्तरः पुन्ः॥ 535 ॥ 15 तत्र जम्बूद्वीपेऽमुष्मिन्, द्वौ चन्द्रौ द्वौ च भास्करौ । लवणोदे च चत्वारश्चन्द्रा दिनकरास्तथा ॥ 536 ॥ द्वादश धातकीखण्डे, चन्द्रा द्वादश भानवः । कालोदे द्विचत्वारिंशचन्द्रा दिनकरास्तथा ॥ 537 ॥ द्वासप्ततिः पुष्कराधे, चन्द्राश्च वयोऽपि च । एवं द्वात्रिंशमिन्दुनां, शतं दिनकृतां तथा ॥ 538 ॥ एकस्सैकस्य चन्द्रस्य, जायते च परिग्रहः । अष्टाशीतिग्रहाश्चैव, भान्यष्टाविंशतिस्तथा । / 539 ॥ षट्रपष्टिश्च सहस्राणि, तथा नव शतानि च । तारकाकोठिकोटीनां, पञ्चसप्ततिरेव च ॥ 540 ॥ 20 इन्दोर्विमानं विष्कम्भा-'ऽयामयोर्योजनस्य तु । एकपटयंशीकृतस्य, स्युः षट्पञ्चाशदंशकाः ॥ 541 ॥ अष्टचत्वारिंशदंशा, विमाने तु विवस्वतः । योजना ग्रहाणां तु, भानां गव्यूतमेककम् । / 542 ॥ सर्वोत्कृष्टायुपस्तारकायाः क्रोशाधमेव तु । सर्वजघन्यायुष्कायाः, पञ्च धन्वशतानि तु ॥ 543 ॥ पिण्डः सर्वत्र दैयाध, मत्यक्षेत्रे भवन्ति ते । पञ्चचत्वारिंशल्लक्षयोजनप्रमिते खलु ॥ 544 ॥ पुरः सिंहा दक्षिणतो, गजा अपरतो वृषाः । उत्तरतोऽश्वाश्चन्द्रादिविमानवाहनान्यमी ॥ 545 ॥ 25 ते चाऽऽभियोगिकाश्चन्द्रांश्वोः सहस्राणि षोडश । ग्रह-नक्षत्र-ताराणामष्टौ चत्वायुभे कमात् ॥ 546 ॥ चन्द्रादीनां गतिजुषां, वरसेनैव सन्ततम् । वाहनत्वेनाऽवतिष्ठन्त्याभियोग्येन कर्मणा ॥ 547 ॥ मानुषोत्तरपरतो, योजनानां सहस्रकैः । पञ्चाशतेन्दवोऽश्चि, तिष्ठन्त्यन्तरिता मिथः ॥ 548 ॥ मनुष्यक्षेत्रचन्द्रा-'कमानादर्धप्रमाणकाः । क्रमशः क्षेत्रपरिधिवृद्ध्या वर्धिष्णुसङ्ख्यकाः ॥ 549 ॥ सुलेश्या ग्रह-नक्षत्र-तारकापरिवारिताः । सङ्ख्या विवर्जिता एवं, घण्टाकारमनोहराः ॥ 550 ॥ खयम्भूरमणाम्भोधिमवधीकृत्य ते सदा । तिष्ठन्ति योजनलक्षान्तरिताभिश्च पतिभिः ॥ 551 ॥ मध्यलोके जम्बूद्वीप-लवणाद्याः shubhaabhidhaaH| द्विगुणद्विगुणाभोगा, असङ्ख्या द्वीप-सागराः ॥ 552 ॥ पूर्वपूर्वपरिक्षेपकृतो वलयसन्निभाः । अन्त्यः स्वयम्भूरमप्यो, नाम तेषां महोदधिः । / 553 ॥ जम्बूद्वीपान्तरे मेरुः, काश्चनस्थालवर्तुलः । अधो योजनसहस्रमवगाढो महीतले ॥ 554 ॥ 1 च्न्द्र्ः। 2 प्रिवार्ः। 3 नक्षत्राणि । 4 सूर्यस्य । 5 नक्षत्राणाम् । 6 स्थूलत्वम् । 7 च्न्द्र्-सूर्य्योः। 8 पूर्व. पूर्वद्वीप-समुद्रपरिवृताः एकान्तरिता द्वीप्-स्मुद्राः। 30 Page #61 -------------------------------------------------------------------------- ________________ 202 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीयं पर्व नवनवतिं योजनसहस्राणि समुच्छ्रितः । योजनानां सहस्राणि, भूतले दश विस्तृतः ॥ 555 ॥ एकं योजनसहस्रमुपरिष्टाच्च विस्तृतः । त्रिकाण्डश्च त्रिभिलोकः, प्रविभक्तवपुश्च सः ॥ 556 ॥ शुद्धपृथ्वी-ग्राव-वज्र-शर्कराबहुलं खलु । एकं योजनसहस्रं, सुमेरोः काण्डमादिमम् ॥ 557 ॥ जातरूप-स्फटिका-'ङ्क-रजतैर्बहुलावनि । योजनानां सहस्राणि, त्रिषष्टिस्तु द्वितीयकम् ॥ 558 ॥ षत्रिंशच्च तृतीयं तु, जाम्बूनदशिलामयम् । वैडूर्यरत्नबहुला, चूलिका तस्य शोभना ॥ 559 ॥ चत्वारिंशद्योजनानि, पुनस्तस्याः समुच्छूये । मूलविष्कम्भमाने तु, तस्या द्वादशयोजनी ॥ 560 ॥ अष्टौ तन्मध्यविष्कम्भे, चत्वार्युपरिविस्तृतौ । मेरोर्मूले भद्रशालं, वनं वलयसन्निभम् ॥ 561 ॥ भद्रशालात् पञ्चशतयोजन्यामधिमेखलम् । नन्दनं विस्तृतं पञ्च, योजनानां शतानि तु ॥ 562 ॥ सार्धद्विषष्टिसहस्रयोजनेष्वथ तादृशम् । मेखलायां द्वितीयस्थां, तावत् सौमनसं वनम् ॥ 563 ॥ वनात् सौमनसात् sstttriNshdyojnshsrtH| भवेदूद्ध तृतीयस्थां, मेखलाभुवि सुन्दरम् ॥ 564 ॥ चतुर्नवत्यग्रचतुःशतयोजनविस्तृतम् । वलयाकारमुद्यानं, मेरोः शिरसि पाण्डकम् ॥ 565 ॥ जम्बूद्वीपे त्विह द्वीपे, सप्त वर्षाणि भारतम् । हैमवतं हरिवर्ष, विदेहं रम्यकं तथा ॥ 566 ॥ हैरण्यवतैरवते, अमून्या दक्षिणोत्तरम् । विभागकारिणोऽमीपाममी वर्षधराद्रयः ॥ 567 ॥ हिमवन्महाहिमवन्निषधा नील-रुक्मिणौ । शिखरी चेति मूलोद्धृतुल्यविस्तारशालिनः ॥ 568 ॥ तत्राऽवगाढो मेदिन्यां, पञ्चविंशतियोजनीम् । हेममयोऽद्रिर्हिमवानुच्छ्रितः शतयोजनीम् ॥ 569 ॥ महाहिमवदद्रिस्तद्विगुणोऽर्जुननिर्मितः । ततोऽपि द्विगुणस्तापनीयो निषधपर्वतः ॥ 570 ॥ नीलस्तु निषधतुल्यो, गिरिवैडूर्यनिर्मितः । महाहिमवता तुल्यो, रुक्मी रजतनिर्मितः ॥ 571 ॥ तापनीयस्तु शिखरी, समो हिमवदद्रिणा । सर्वेऽपि पार्श्वभागेषु, विचित्रमणिशालिनः ॥ 572 ॥ ___ सहस्रयोजनायामस्तदर्धेन तु विस्तृतः । अद्रौ क्षुद्रहिमवति, पद्मनामा महाहूदः ॥ 573 ॥ महाहिमवदद्रौ तु, महापद्माभिधो ह्र्द्ः। विद्यते पद्मदतो, द्विगुणायाम-विस्तृतिः ॥ 574 ॥ महापद्मात् तु द्विगुणस्तिङ्गिच्छिनिषधे ह्र्द्ः। तिङ्गिच्छितुल्यो नीलाद्रौ, हृदः केस्रिस्ण्ज्ञ्य्क्ः॥575॥ महापुण्डरीको महापद्मतुल्यस्तु रुक्मिणि । पातुल्यः पुण्डरीकहदः शिवरिपर्वते ॥ 576 ॥ विकस्वराणि तिष्ठन्ति, पद्मादिषु ह्रदेषु तु । कमलान्यवगाढानि, जलान्तर्दशयोजनीम् ॥ 577 / / श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्यायुषोऽत्र तु । सामानिकपार्पद्याऽऽत्मरक्षानीकयुताः क्रमात् ॥ 578 ॥ 25 तत्र च भरतक्षेत्रे, गङ्गा-सिन्धू महापगे । रोहिता-रोहितांशे तु, क्षेत्रे हैमवताभिधे ॥ 579 ॥ हरिरिकान्ता नद्यौ, वर्षे तु हरिवर्षके । महाविदेहेषु गीता-शीतोदे सरिदुत्तमे ॥ 580 ॥ नरकान्ता-नारीकान्ते, क्षेत्रे रम्यकनामनि । स्वर्णकला-रूप्यकूले, हैरण्यवतवर्षके ॥ 581 ॥ नद्यौ तु रक्ता-रक्तोदे, क्षेत्र ऐरवताभिधे । आद्याः पूर्वाब्धिगामिन्यो, द्वितीयाः pshcimaabdhigaaH||582|| आपगानां सहस्रेस्तु, चतुर्दशभिरुत्तमः । गङ्गा-सिन्धु महानद्यौ, प्रत्येकं परिवारिते ॥ 583 ॥ 30 द्विगुणद्विगुणनदीवृते द्वे द्वे परे अपि । यावच शीता-शीतोद, उत्तरा दक्षिणोपमाः ॥ 584 ॥ प्रत्येकं ते पुनः शीता-शीतोदे परिवारिते । द्वात्रिंशत्सहस्राधिकर्नदीलक्षस्तु पञ्चभिः ॥ 585 ॥ भरतोरुत्वे Sar3अविंशा, पञ्चयोजनशत्यथ । एकोनविंशत्यंशस्य, योजनस्य पडंशकाः ॥ 586 ॥ ततो द्विगुणद्विगुणविष्कम्भाश्च यथोत्तरम् । विदेहान्ता वर्षधराचल-वर्षा भवन्ति तु ॥ 587 ॥ उत्तरे वर्षधराद्रि-वर्यास्तुल्यास्तु दक्षिणैः । वर्षधराद्रि-वर्षाणां, प्रमाणमिदमेव हि ॥ 588 ॥ 1 उच्चत्वे । 2 मेखलायाम् । 3 shvetsuvrnnnirmitH| 4 suvrnnmyH| 5 jalamadhye दशयोजनपर्यन्तमवगाह्य स्थितानि । 6 म्हान्द्यौ। 7 भरतस्य पृथुत्वे । Page #62 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । निषधानेरुत्तरतो, मेरोदक्षिणतोऽपि च । विद्युत्प्रभ-सौमनसौ, गिरी पश्चिम-पूर्वकौ ॥ 589 ॥ गजदन्ताकृती मूनों, स्तोकादस्पृष्टमेरुको । अनयोरन्तरे देवकुरवो भोगभूमयः ॥ 590 ॥ तद्विष्कम्भो योजनानामेकादश shsrkaaH। द्विचत्वारिंशदधिका, योजनाष्टशती तथा ॥ 591 ॥ तत्र च शीतोदाभिन्नहदपश्चकपार्श्वतः । स्वर्णशैला दश दश, ते मिथो मीलनाच्छतम् ॥ 592 ॥ तत्र नद्याः शीतोदायाः, पूर्वापरतटस्थितौ । शैलौ विचित्रकूटश्च, चित्रकूटश्च नामतः ॥ 593 ॥ 5 तयोः सहस्रमुत्सेधे, योजनानामधोऽपि च । तावानेव हि विस्तारस्तदर्थं चोर्द्धविस्तृतौ ॥ 594 ॥ मेरोरुत्तरतो नीलगिरेर्दक्षिणतो गिरी । गजदन्ताकृती गन्धमादनो माल्यवानपि ॥ 595 ॥ तयोरन्तः शीताभिन्नहदपञ्चकपार्श्वगैः । स्वर्णशैलैः शतेनाऽतिरम्याः कुरव उत्तराः ॥ 596 ॥ तेषु नद्या, शीतायास्तटयोर्यमकाभिधौ । सौवर्णों विचित्रकूट-चित्रकूटसमौ गिरी ॥ 597 ॥ देवोत्तरकुरुभ्यः प्राक्, प्राग्विदेहाः स्मृताश्च ते । पश्चिमेऽपरविदेहा, मिथः क्स्सेत्रान्त्रोप्माः॥598॥ 10 परस्परमसञ्चारा, विभक्ताः सरिदद्रिभिः । चक्रिविजेया विजयास्तेषु षोडश पोडश ॥ 599 ॥ तत्र कच्छो महाकच्छः, सुकच्छः कच्छवानपि । आवर्तो मङ्गलावर्तः, पुष्कलः पुस्स्क्लाव्ती॥ प्राग्विदेहोत्तरा ह्येते, दक्षिणास्त्वथ वत्सकः । सुवत्सोऽथ महावत्सो, रम्यवान् रम्य रम्यकौ ॥ रमणीयो मङ्गलवानथाऽपरविदेहगाः । पद्मः सुपद्मोऽथ महापद्मः पद्मावती तथा ॥ 602 ॥ शङ्ख कुमुद-नलिने, नलिनवांश्च दक्षिणाः । वप्रः सुवप्रोऽथ महावप्रो वप्रावती तथा ॥ 603 ॥ 15 अथ वल्गुः सुवल्गुश्च, गन्धिला गन्धिलावती । अपरेषु विदेहेषूत्तरस्था विजया अमी ॥ 604 ॥ मध्ये च भरतस्याऽपागुत्तरार्धविभागकृत् । वैताड्याद्रिः प्रोगपरपयोधी यावदायतः ॥ 605 ॥ षड् योजनानि सक्रोशान्युआ मग्नः स विस्तृतः । पश्चाशतं योजनानि, तदर्धं पुनरुच्छ्रितः ॥ 606 ॥ भूमितो दशयोजन्यां, दक्षिणोत्तरपार्श्वयोः । तत्र विद्याधरश्रेण्यौ, दशयोजनविस्तृते ॥ 607 ॥ तत्राऽपाच्यां सराष्ट्राणि, पञ्चाशनगराणि तु । उत्तरसां पुनः पष्टिविद्याधरमहीभुजाम् ॥ 608 ॥ 20 ऊर्द्ध विद्याभृच्छ्रेणिभ्यां, दशयोजन्यनन्तरम् । उभे च व्यन्तरश्रेण्यौ, व्यन्तरावासशोभिते ॥ 609 ॥ उपरि व्यन्तरश्रेण्योर्योजनेषु तु पञ्चसु । कूटानि नव वैताट्य, ईगैरवतेऽपि हि ॥ 610 ॥ प्राकारभूता द्वीपस्य, जम्बूद्वीपस्य तिष्ठति । जगती वज्रमय्यष्टौ, योजनानि समुच्छ्रिता ॥ 611 ॥ तस्याश्च मूले विष्कम्भमाने द्वादशयोजनी । मध्यभागे योजनानि, चाऽष्टौ चत्वारि मूर्धनि ॥ 612 ॥ तदृर्द्ध जालकटको, गव्यूतद्वितयोच्छ्रयः । विद्याधराणामाक्रीडस्थानमेकं मनोहरम् ॥ 613 ॥ 25 ततोऽपि जालकटकादूर्द्ध पद्मवराभिधा । विद्यते वेदिका रम्या, भोगभूमिर्दिवौकसाम् ॥ 614 ॥ तस्या जगत्याः पूर्वादिदिक्षु द्वाराणि च क्रमात् । विजयं वैजयन्तं च, जयन्तमपराजितम् ॥ 615 ॥ अस्ति च क्षुद्रहिमवन्महाहिमवदन्तरे । शब्दापातीनामधेयाद्, वृत्तवैताठ्यपर्वतः ॥ 616 ॥ शैलस्तु विकटापाती, मध्ये शिवार-रुक्मिणोः । गन्धापाती पुन्र्म्हाहिम्व्न्निस्स्धान्त्रे॥617॥ माल्यवानन्तराले च, शैलयोनील-रुक्मिणोः । सर्वेऽपि पल्याकृतयः, shsryojnocchryaaH||618|| 30 जबूद्वीपपरिक्षेपी, विस्तारे द्विगुणस्ततः । अवगाहो योजनानां, सहस्रमवनीतले ॥ 619 ॥ पश्चनवतियोजनसहलीं च क्रमात् कमात् । उभयतोऽप्युच्छ्रयेण, वर्धमानजलस्तथा ॥ 620 ॥ मध्ये च योजनदशसहनीप्रमविस्तृतौ । योजनानां सहस्राणि, पोडशोच्छ्रयवच्छिवः ॥ 621 ॥ कालद्वये तदुपरि, गव्यूतद्वितयावधि । हास-वृद्धिधरो नाम्ना, लवणोदः पयोनिधिः ॥ 622 ॥ ॥ चतुर्भिः कलापकम् ॥ 35 5 उञ्चन्ये । 2 पूर्वस्यां दिशि । 3 पूर्वविदेहाः । 4 चक्रिणा विजेतुं योग्याः । 5 पूर्वपश्चिमसमुद्रौ । 6 दक्षिणस्याम् । Page #63 -------------------------------------------------------------------------- ________________ 204 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीयं पर्व पूर्वादिदिक्षु तत्रान्तः, प्रमाणे लक्षयोजनाः । वडवामुख-केयूप-यूपकेश्वरसंज्ञकाः ॥ 623 ॥ सहस्रयोजनीमानवनिर्मितकुड्यकाः । योजनानां सहस्राणि, दशाऽधोऽन्ते च विस्तृताः ॥ 624 ॥ वायुधृतव्यंशजला, महालिञ्जरसन्निभाः । पातालकलसाः सन्ति, चत्वारः प्राक् क्रमादमी ॥ 625 ॥ तेषु कालो महाकालो, वेलम्बोऽथ प्रभञ्जनः |.व्स्न्ति क्रीडावासेषु, क्रमेणैव दिवौकसः ॥ 626 ॥ 5 सहस्रयोजनाश्चाऽन्ये, दशयोजनकुड्यकाः । अधस्ताच ba~dane च, शतयोजनसम्मिताः ॥ 627 ॥ vAyU~tkSiptamadhyamizrApAH शतान्यष्टसप्ततिः । चतुरशीतिश्च क्षुद्रपातालकलसा इह ॥ 628 ॥ द्विचत्वारिंशत्सहस्रसङ्ख्या नागकुमारकाः । अन्तर्वेलाधारिणोऽस्मिनायुक्ता इव सर्वदा ॥ 629 ॥ बाह्यवेलाधारिणां तु, सहस्राणि द्विसप्ततिः । तथा पष्टिः सहस्राणि, शिखावेलाप्रधारिणाम् ॥ 630 ॥ गोस्तूप उदकाभासः, शङ्खोऽप्युदकसीमकः । हैमा-'ङ्क-रौप्य-स्फाटिका, वेलाधारीन्द्रपर्वताः 631 10 गोस्तूप्-shivk-shngkh-mnohRdsuraashryaaH| द्विचत्वारिंशत्सहस्रयोजन्यां दिग्भवाश्च ते ॥ 632 ॥ एकविंशसप्तदशशतयोजनिकोच्छ्याः । ते द्वाविंशयोजनानां, सहस्रं विस्तृतास्त्वधः ॥ 633 ॥ उपरिष्टाच्चतुर्विंशां, योजनानां चतुःशतीम् । तेषामुपरि सर्वेषां, प्रासादाः सन्ति शोभनाः ॥ 634 ॥ कर्कोटकः कार्दमकः, कैलाशश्चाऽरुणप्रभः । सर्वरत्नमयाचाणुवेलाधारीन्द्रपर्वताः ॥ 635 ॥ कर्कोटको विद्युजिह्वः, कैलाशोथारुणप्रभः । वसन्ति देवतास्तेषु, सर्वदैव यथाक्रमम् ॥ 636 ॥ 15 सहस्रेषु द्वादशसु, योजनानां विदिक्षु च । प्राच्यामिन्दुद्वीपौ तावद्विस्तारा-'ऽयामशोभितौ । / 637 ॥ विद्येते सवितद्वीपावपरेण च तावति । तथाऽस्ति गौतमद्वीपस्तावति susthitaashryH॥ 638 // अन्तर्बाह्यलावणकचन्द्रा-अर्काणां तथाऽऽश्रयाः । प्रासादास्तेषु लवणरसस्तु ल्व्न्नोद्धिः॥ 639 ॥ लवणोदपरिक्षेपी, ततो द्विगुणविस्तृतिः । धातकीखण्ड इत्यस्ति, नाना द्वीपो द्वितीयकः ॥ 640 ॥ जम्बूद्वीपे च ये मेरु-वर्ष-वर्षधराद्रयः । धातक्यां द्विगुणास्ते तु, ख्यावासरेव नाममिः ॥ 641 ॥ 20 इष्वाकारपर्वताभ्यां, दीर्घाभ्यामुदग्याम्ययोः । विभक्ता जम्बूद्वीपस्थसझनाः पूर्वापरार्धयोः ॥ 642 ॥ चक्राराभा निषधोच्चाः, कालोद-लवणस्पृशः । वर्षधराः सेष्वाकारा, वर्षास्त्वरान्तरखिताः ॥ 643 ॥ धातकीखण्डद्वीपस्य, परिक्षेपी पयोनिधिः । कालोदाख्यो योजनानामष्टौ लक्षाणि विस्तृतः ॥ 644 ॥ धातक्यां सेष्वाकाराणां, मेर्वादीनाममापि यः । सङ्ख्याविषयनियमः, पुष्कराधै स एव हि ॥ 645 ॥ धातकीखण्डक्षेत्रादिविभागाद् द्विगुणः पुनः । क्षेत्रादिकविभागोऽत्र, पुष्करार्धे प्रकीर्तितः ॥ 646 / / 25 चत्वारो मेरवः क्षुद्रा, धातकी-पुष्करार्धयोः । योजनानां पञ्चदशसहरूया मेरुतोऽणवः ॥ 647 ॥ मेरोर्योजनषट्शत्या, हीनविष्कम्भकाः क्षितौ । तेषां च प्रथम काण्डं, महामेरोरेनूनकम् ॥ 648 ॥ द्वितीयं सप्तभिन्यूनं, योजनानां सहस्रकैः । तृतीयमष्टभिर्मेरुवद् भद्रशाल-नन्दने ॥ 649 ॥ सहार्धपञ्चपञ्चाशसहस्रयोजनोपरि । पश्चयोजनशत्या च, पृथु सौमनसं वनम् । / 650 ॥ अष्टाविंशतिसहरूया, योजनानामथोपरि । पडूनयोजनपञ्चशतविस्तारि पाण्डकम् ॥ 651 ॥ 30 उपरिष्टादधस्ताच, विष्कम्भोऽथाऽवगाहनम् । लहामेरुगिरेस्तुल्यं, तत्तुल्या चूलिकाऽपि च ॥ 652 ॥ तदेवं मानुषं क्षेत्रं, द्वीपावर्धतृतीयको । द्वावब्धी पश्चत्रिंशञ्च, वर्षाः पञ्च च मेरवः ॥ 653 ॥ त्रिंशद् वर्षधरा देवकुरवः पञ्च पञ्च च । उत्तराः कुरवः पष्ट्युत्तरं च विजयाः शतम् ॥ 654 ॥ ततः परं पर्वतोऽस्ति, नामतो मानुषोत्तरः । मर्त्यलोकपरिक्षेपी, पुरप्राकारवर्तुलः ॥ 655 / / 1 उप्रि। 2 तृतीयभागो वायुपूरितो भागद्वये च जलमस्तीति तात्पर्यम् । 3 अलिअरो मृद्भाण्डविशेषः । 4 उपरि । 5 प्र्मान्नाः। 6 वायुनोक्षिप्ता मध्ये मिश्रा आपो येषां ते। 7 स्मुद्रे। नियुक्का इव । 9 सुस्थिताभिधानस्य devsthaashryH। 1. ल्घ्व्ः। 11 समानम् । * शत्सह सङ्घ 2 ॥ Page #64 -------------------------------------------------------------------------- ________________ .. तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 205 निविष्टः पुष्करस्याऽर्धे, सौवर्णः सैकविंशतिम् । योजनानां सप्तदशशतीं यावत् समुच्छ्रितः ॥ 656 ॥ चतुःशतीं योजनानां, त्रिंशां क्रोशं च भूमिगः । योजनानां सहस्रं द्वाविंशं विस्तीर्णवानधः ॥ 657 ॥ योजनानां सप्तशती, त्रयोविंशां च मध्यतः । उपरिष्टाच्चतुर्विशां, योजनानां चतुःशतीम् ॥ 658 ॥ नोत्पद्यन्ते न म्रियन्ते, मास्तत्परतः क्वचित् । न म्रियन्ते चारणाद्या, अपि तत्परतो गताः ॥ 659 ॥ मानुषोत्तरनामा च, तेनाऽयं परतोऽस्य च । बादराग्नि-मेघ-विद्युन्नदी-कालादयो न हि ॥ 660 ॥ 5 पञ्चत्रिंशति वर्षेषु, चैष्वर्वागू मानुषोत्तरात् । मनुष्याः सान्तरद्वीपेषूत्पद्यन्ते हि जन्मतः ॥ 661 ॥ संहार-विद्य-द्धियोगान्मेर्वादिशिखरेषु च । द्वीपेष्वर्धतृतीयेषु, समुद्रद्वितये च ते ॥ 662 ॥ ते च भारतका जम्बूद्वीप्या लावणका अपि । इत्येवमादयः क्षेत्र-द्वीपा-'म्भोधिविभागतः ॥ 663 ॥ द्विधाऽऽर्य-म्लेच्छभेदात् ते, तत्राऽऽर्याः षड्विधा iha । kssetr-jaati-kul-krm-shilp-भास्साविभेद्त्ः॥664॥ क्षेत्रार्याः पञ्चदशसु, जायन्ते कर्मभूमिषु । तत्रे भारते सार्धपश्चविंशतिदेशजाः ॥ 665 ॥ 10 ते चाऽऽयंदेशा नगरेरुपलक्ष्या इमे यथा । राजगृहेण मगधा, अङ्गदेशस्तु चम्पया ॥ 666 ॥ वङ्गाः पुनस्ताम्रलिप्त्या, वाराणस्या च kaashyH। काञ्चनपुर्या कलिङ्गाः, साकेतेन च कोस्लाः॥ कुरवो गजपुरेण, शौर्येण च kushaartkaaH। काम्पील्येन च पश्चाला, अहिच्छत्रेण जान्ग्ग्लाः॥ विदेहास्तु मिथिलया, द्वारवत्या सुरास्स्त्त्र्काः। वत्साश्च कौशाम्बीपुर्या, मलया भद्रिलेन तु ॥ नान्दीपुरेण सन्दर्भा, वरुणाः पुनरच्छया । वैराटेन पुनर्मत्स्याः , शुक्तिमत्या च चेद्य्ः॥670॥ 15 दशार्णा मृत्तिकावत्या, वीतभयेन सिन्ध्व्ः। सौवीरास्तु मथुरया, सूरसेनास्तु पापया ॥ 671 ॥ भङ्गयामासपुरीवर्ताः,श्रावस्त्या च कुन्नाल्काः। कोटीवर्षेण लाटाच, श्वेतव्या केतकाधकम् ॥ आर्यदेशा अमी एभिर्नगरैरुपलक्षिताः । तीर्थकृच्चक्रभृत्कृष्ण-बलानां जन्म येषु हि ॥ 673 ॥ इक्ष्वाकवो ज्ञात-हरि-विदेहाः कुरवोऽपि च । उग्रा भोजा राजन्याश्च, जात्यार्या एव्माद्य्ः॥674 ॥ कुलार्यास्तु कुलकराश्चक्रिणो विष्णवो बलाः । तृतीयात् पञ्चमात् सप्तमाद् वा ये शुद्धवंशजाः ॥ 675 ॥ 20 यजनैर्याजनैः शास्त्राध्ययना-'ध्यापनैरपि । प्रयोगैर्वार्तया वृत्तिमन्तः कार्यकाः स्मृताः ॥ 676 ॥ शिल्पार्याः स्वल्पसावद्यवृत्तयस्तन्तुवायकाः । तुन्नवायाः कुलालाच, नापिता देवलादयः ॥ 677 ॥ . भाषार्या नाम ते शिष्टभाषानियतवर्णकम् । पञ्चानामपि चाऽऽर्याणां, व्यवहारं वदन्ति ये ॥ 678 ॥ म्लेच्छास्तु शाका यवनाः, शबराबर्बरा अपि । काया mu~ruNDA उड्राथ, गोड्राः पक्कणका अपि ॥ अरपाकाचहणाश्च, रोमकाः पारसा अपि । खसाश्च खासिका डउम्बिलिकाश्च लकुसा अपि ॥ 25 भिल्ला अन्ध्रावुकसाश्च, पुलिन्दाः क्रौञ्चका अपि । भ्रमररुताः कुञ्चाश्च, ciin-cnyck-माल्वाः॥ द्रविडाश्च कुलक्षाश्च, किराताः कैकया अपि । ह्यमुखा गजमुखास्तुरगा-जमुखा अपि ॥ 682 ॥ हयकर्णा गजकर्णा, अनार्या अपरेऽपि हि । म, येषु न जानन्ति, धर्म इत्यक्षराण्यपि ॥ 683 ॥ ॥प्न्य्च्भिः कुलकम् ॥ dharmAH'dharmojjhitA म्लेच्छा, अन्तरद्वीपश्2A अपि । भवन्ति चाऽन्तरद्वीपाः, षट्पश्चाशदमी यथा ॥ 684 ॥ 30 तेऽर्धे क्षुद्रहिमवतः, पूर्वा-'परविभागयोः । पूर्वोत्तराप्रभृतिषु, विदिक्षु चतसृष्वपि ॥ 685 ॥ पूर्वोदीच्यां दिशि तत्राऽवगाढो लवणोदधिः । त्रियोजनशतीं तावानायामे विस्तृतावपि ॥ 686 ॥ प्रथमोऽस्त्यन्तरद्वीप, एकोरुरिति नामतः । पुरुषा द्वीपनाम्नेह, स्र्वान्ग्गोपान्ग्ग्सुन्द्राः॥ 687 ॥ न खल्वेकोरुका एव, द्वीपेष्वित्यपरेष्वपि । ज्ञातव्या वक्ष्यमाणेषु, द्वीपनाम्नैव पूरुषाः ॥ 688 ॥ आग्नेय्यादिषु त्न्मात्राव्गाहा-'ऽयाम्-विस्तृताः। द्वीपा आभाषिको लाङ्गुलिको वैषाणिकः क्रमात् । / 35 1 देवाजीवाः। * मुरण्डा सङ्क 2 ॥ लकुला सङ्ग 3 ॥ त्रिषष्टि, 27 Page #65 -------------------------------------------------------------------------- ________________ 10 206 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं । द्वितीयं पर्व ततः परं योजनानामवगाह्य चतुःशतीम् । तावदायामसहितास्तावद्विष्कम्भशोभिनः ॥ 690 ॥ ऐशान्यादिविदिक्ष्वन्तीपाश्च हयकर्णकः । गजकर्णश्च गोकर्णः, शष्कुलीकर्णकः क्रमात् ॥ 691 ॥ ततः परं योजनानां, पञ्चशत्यवगाहिनः । तावदायाम-विष्कम्भा, अन्तरद्वीपका इमे । / 692 ॥ तत्राऽऽदर्शमुखो मेषमुखो यमुखस्तथा । गजमुखश्च चत्वार, ऐशान्यादिषु पूर्ववत् ॥ 693 ॥ ततः SaDyojanasa~tAvagAhA-'ऽयाम-विस्तृताः । अश्वमुखो हस्तिमुखः, सिंह-व्याघ्रमुखावपि ॥ 694 ॥ योजनानां सप्तशतावगाहा-'ऽयाम-विस्तृताः । अश्व-सिंह-हस्तिकर्णाः, कर्णप्रावरणः क्र्मात्॥695॥ ततोऽष्टयोजनशती, लवणोदेऽवगाहिनः । तावदायामसहितास्तावद्विष्कम्भशालिनः ॥ 696 ॥ द्वीपा उल्कामुखो विद्युजिह्वो मेषंमुखोऽपि च । विद्युद्दन्तश्च चत्वार, ऐशान्यादिविदिक्क्रमात् ॥ 697 योजनानां नवशतीं, ततोऽपि लवणोदधेः । अवगाह्य स्थितास्तावद्विष्कम्भा-'ऽयामशालिनः ॥ 698 ॥ नाम्ना गूढदन्तो घनदन्तकः shresstthdntkH। शुद्धदन्तश्च चत्वारोऽन्तरद्वीपा विदिक्क्रमात् ॥ 699 ॥ अष्टाविंशतिरेवं च, शिखरिण्यपि पर्वते । एकत्र मेलिताः सर्वे, षट्पञ्चाशद् भवन्ति ते ॥ 700 ॥ . मानुषोत्तरपरतः, पुष्कराधे द्वितीयकम् । पुष्करस्य परिक्षेपी, द्विगुणः पुस्स्क्रोद्क्ः॥701॥ ततोऽपि वारुणिवरौ, नाम्ना द्वीप-पयोनिधी । ततः परं क्षीरवरौ, नामतो द्वीप-सागरौ ॥ 702 ॥ ततो घृतवरौ द्वीपा-'म्बुधी इक्षुवरौ ततः । ततो नन्दीश्वरो नाम्नाऽष्टमो द्वीपो घुसन्निभः ॥ 703 ॥ एतद्वलयविष्कम्भे, लक्षाशीतिश्चतुर्युता । योजनानां त्रिषष्टिश्च, कोट्यः कोटिशतं तथा ॥ 704 ॥ असौ विविधविन्यासोद्यानवान् देवभोगभूः । जिनेन्द्रपूजासंसक्तसुरसम्पातसुन्दरः ॥ 705 ॥ अस्य मध्यप्रदेशे तु, क्रमात् पूर्वोदिदिक्षु च । अञ्जनवर्णाश्चत्वारस्तिष्ठन्त्यानपर्वताः ॥ 706 ॥ दशयोजनसहस्रातिरिक्तविस्तृतारतले । सहस्रयोजनाचोद्ध, क्षुद्रा मेरूच्छ्याश्च ते । / 707 ॥ तत्र प्राग् देवरमणो, नित्योद्योतश्च दक्षिणः । स्वयम्प्रभः प्रतीच्यस्तु, रमणीय उद्क्स्थित्ः॥708॥ 20 शतयोजन्यायतानि, तदर्धं विस्तृतानि च । द्विसप्ततियोजनोचान्यर्हचैत्यानि तेषु च ॥ 709 ॥ पृथग्द्वाराणि चत्वार्युचानि षोडशयोजनीम् । प्रवेशे योजनान्यष्ट, विस्तारेऽप्यष्ट तेषु तु ॥ 710 ॥ तानि देवाऽसुर-नाग-सुपर्णानां दिवौकसाम् । समाश्रयास्तेषामेव, नामभिर्विश्रुतानि च ॥ 711 ॥ पोडशयोजनायामास्तावन्मान्यश्च विस्तृतौ । अष्टयोजनिकोत्सेधास्तन्मध्ये मणिपीठिकाः ॥ 712 ॥ सर्वरत्नमया देवच्छन्दकाः पीठिकोपरि । पीठिकाभ्योऽधिकायामोच्छ्रयभाजश्व तेषु तु ॥ 713 ॥ 25 ऋषभा वर्धमानाच, तथा चन्द्राननाऽपि च । वारिषेणा चेति नाना, प्र्य्न्ग्कास्न्स्ण्स्थिताः॥714॥ रत्नमय्यो युताः खस्वपरिवारेण हारिणा । शाश्वताहत्प्रतिमाः प्रत्येकमष्टोत्तरं शतम् ॥ 715 ॥ द्वे द्वे नाग-यक्ष-भूत-कुण्डभृत्प्रतिमे पृथक् । प्रतिमानां पृष्ठतस्तु, च्छत्रभृत्प्रतिमैकिका ॥ 716 ॥ तेषु धूपघटी-दाम-घण्टा-'ष्टमङ्गली-ध्वजाः । छत्र-तोरण-चङ्गेयः, पटलान्यासनानि च ॥ 717 ॥ षोडश पूर्णकलसादीन्यलङ्करणानि च । सुपर्णरुचिररजोवालुकास्तलभूमयः ॥ 718 ॥ 30 आयतनप्रमाणेन, रुचिरा मुखमण्डपाः । प्रेक्षार्थमण्डपा अक्षवाटिका मणिपीठिकाः ॥ 719 ॥ रम्याश्च स्तूप-प्रतिमाचैत्यवृक्षाच सुन्दराः । इन्द्रध्वजाः पुष्करिण्यो, दिव्याः सन्ति यथाक्रमम् ॥ 720 ॥ प्रत्येकमञ्जनाद्रीणां, ककुप्सु चतसृष्वपि । क्रमादमूः पुष्करिण्यो, मानतो लक्षयोजनाः ॥ 721 ॥ नन्दिषेणा चाऽमोघा च, गोस्तृपाऽथ सुदर्शना । तथा नन्दोत्तरा नन्दा, सुनन्दा नन्दिवर्धना भद्रा विशाला कुमुदा, पुण्डरीकिणिका तथा । विजया वैजयन्ता च, जयन्ता चाऽपराजिता 35 प्रत्येकमासां योजनपञ्चशत्याः परत्र च । योजनानां पञ्चशती, यावत् विस्तारमाञ्जि तु ॥ 724 ॥ * शत्यव सङ्घ 1 ॥ + meghamudeg ddhNsN0|| 1 पुष्करार्धाद् द्विगुन्न्ः। 2 svrgsrshH। Page #66 -------------------------------------------------------------------------- ________________ 207 तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । लक्षयोजनदीर्घाणि, महोद्यानानि तानि तु । अशोक-सप्तच्छदक-चम्पक-चूतसंज्ञया ॥ 725 ॥ मध्ये पुष्करिणीनां च, स्फाटिकाः पल्यमूर्तयः । ललाम-वेद्युद्यानादिचिह्ना दधिमुखाद्रयः ॥ 726 ॥ चतुःषष्टिसहस्रोच्चाः, सहस्रं चाऽवगाहिनः । विस्तृता दशसहस्त्रीं, योजनानामुपर्यधः ॥ 727 ॥ अन्तरे पुष्करिणीनां, द्वौ द्वौ रतिकराचलौ । ततो भवन्ति द्वात्रिंशदेते रतिकराचलाः ॥ 728 ॥ शैलेषु दधिमुखेषु, तथा रतिकरादिषु । शाश्वतान्यर्हचैत्यानि, सन्त्यञ्जनगिरिष्विव ॥ 729 ॥ चत्वारो द्वीपविदिक्षु, तथा रतिकराचलाः । दशयोजनसहस्रायाम-विष्कम्भशालिनः ॥ 730 ॥ योजनानां सहस्रं तु, यावदुच्छ्रयशोभिताः । सर्वरत्नमया दिव्या, झल्लाकारधारिणः ॥ 731 ॥ तत्र द्वयो रतिकराचलयोर्दक्षिणस्थयोः । शक्रस्पैशानस्य पुनरुत्तरस्थितयोः पृथक् ॥ 732 ॥ अष्टानां महादेवीनां, राजधान्योऽष्टदिक्षु ताः । लक्षाबाधा लक्षमाना, जिनायतनभूषिताः ॥ 733 ॥ सुजाता सौमनसा चार्चिमाली च प्रभाकरा । पद्मा शिवा शुच्याने, भूता भूतावतंसिका 10 गोस्तूपा-सुदर्शने अप्यमला-अप्सरसौ त्था। रोहिणी नवमी चाऽथ, रत्ना रत्नोचयापि c॥735॥ सर्वरत्ना रत्नसश्चया वसुर्वसुमित्रिका । वसुभागाऽपि च वसुन्धरानन्दोत्तरे अपि ॥ 736 ॥ नन्दोत्तरकुरुर्देवकुरुः कृष्णा ततोऽपि च । कृष्णराजी-रामा-रामरक्षिताः प्राक्क्र्माद्मूः॥737॥ सर्वर्द्धयस्तासु देवाः, कुर्वते सपरिच्छदाः । चैत्येष्वष्टाह्निकाः पुण्यतिथिषु श्रीमदर्हताम् ॥ 738 ॥ नन्दीश्वरपरिक्षेपी, ततो नन्दीश्वरोर्णवः । ततः परोऽरुणद्वीपोऽस्त्यरुणोदश्च सागरः ॥ 739 ॥ 15 ततोऽरुणवरो द्वीपस्तन्नामा च पयोनिधिः । ततः परोऽरुणाभासोऽरुणाभासश्च साग्र्ः॥ 740 ॥ ततश्च कुण्डलद्वीपः, कुण्डलोदश्च वारिधिः । ततश्च रुचकद्वीपो, रुचकश्च पयोनिधिः ॥ 741 ॥ एवं प्रशस्तनामानो, द्विगुणद्विगुणाः क्रमात् । द्वीपाः समुद्रास्तेष्वन्त्यः, स्वयम्भूरमणोऽम्बुधिः ॥ 742 ॥ द्वीपेष्वर्धतृतीयेषु, देवोत्तरकुरून् विना । भरतैरावत-महाविदेहाः कर्मभूमयः । / 743 ॥ कालोदः पुष्करोदश्च, स्वयम्भूरमणस्तथा । पानीयरसा लवणरसस्तु ल्व्न्नोद्धिः॥ 744 ॥ 20 वारुणोदश्चित्रपानहृयः क्षीरोदधिः पुनः । खण्डमिश्र-घृतचतुर्भागगोक्षीरसन्निभः ॥ 745 ॥ घृतोदः सद्यःक्वथितगोघृताभोऽपरे पुनः । चतुर्जातकवत्पर्वान्तच्छिन्नेक्षुरसोपमाः ॥ 746 ॥ लवणोदोऽथ कालोदः, स्वयम्भूरमणोऽपि च । मत्स्य-कूर्मादिसङ्कीर्णाः, सागरा नाऽपरे पुनः ॥ 747 ॥ चत्वारस्तत्र तीर्थेशाश्चक्रिणो विष्णवो बलाः । सदा भवन्ति द्वीपेऽसिन्, जम्बूद्वीपे जघन्यतः ॥ 748 ॥ उत्कर्षेण चतुस्त्रिंशजिनास्त्रिंशच्च पार्थिवाः । भवन्ति द्विगुणाश्चैते, धातकी-पुष्करार्धयोः ॥ 749 ॥ 25 तिर्यग्लोकादितश्चोर्द्धमूर्द्धलोको महर्द्धिकः । नवयोजनशत्यूनसप्तरजुप्रमाणकः ॥ 750 ॥ तत्र सौधर्म ईशानः, सनत्कुमार इत्यपि । माहेन्द्रो ब्रह्मलोकश्च, लान्तकः शुक्रसंज्ञकः ॥ 751 ॥ सहस्रारा-'ऽनत-प्राणता-'ऽरणा अच्युतोऽपि च । कल्पा इति द्वादशाऽमी, नवौदेयका इमे॥752॥ आदौ सुदर्शनं नाम, सुप्रबुद्धं मनोरमम् । सर्वभद्रं सुविशालं, सुमनश्च ततः परम् ॥ 753 ॥ सौमनसं प्रीतिकरमादित्यमथ तत्परम् । अनुत्तराभिधानानि, पञ्च सन्ति ततः परम् ॥ 754 ॥ 30 विजयं वैजयन्तंच, जयन्तं चाऽपराजितम् । प्राक्क्रमेण विमानानि, मध्ये सर्वार्थसिद्धकम् ॥ 755 ॥ ततो द्वादशयोजन्या, ऊर्दू सिद्धिशिलाऽस्ति तु । पञ्चचत्वारिंशल्लक्षयोजनायाम-विस्तृता ॥ 756 ॥ ततोऽप्युपरि गव्यूतत्रितयात् समनन्तरम् । तुर्यगव्यूतषष्ठांशे, सिद्धा लोकाग्रतावधि ॥ 757 ॥ __ आ सोधर्मेशानकल्पं, साधो रसुः स्माव्नेः। सनत्कुमार-माहेन्द्री, साधे रज्जुद्वयं पुनः ॥ 758 ॥ पल्याकृतयः । * योजनानि दशाधस्तादुपरिष्टाच विस्तृताः सङ्घ 3 विना ॥ 2 र्तिक्राल्क्स्स्योज्ञ्दूरे। 1 चूता चूता स स ॥ 3 राजधानीषु । 4 देव्लोकाः। सिद्धिकम् सङ्घ 2 ॥ धर्मेशा सङ्घ 2 ॥ Page #67 -------------------------------------------------------------------------- ________________ 208 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ द्वितीयं पर्व रजवश्वा'' सहस्रारं, पञ्च षट् चाऽच्युतावधि । लोकान्तमवधीकृत्य, जायन्ते सप्त रजवः ॥ 759 ॥ सौधर्मेशानकल्पौ तु, चन्द्रमण्डलवर्तुलौ । दक्षिणार्धे तत्र शक्र, ऐशानश्चोत्तरार्धके ॥ 760 ॥ सनत्कुमार-माहेन्द्रावप्येवं तत्समाकृती । सनत्कुमारोऽपाच्याथै, माहेन्द्रस्तूत्तरार्धके ॥ 761 ॥ लोकपुंस्कूर्परसमप्रदेशेऽतः परं पुनः । लोकमध्यभागे ब्रह्मलोको ब्रह्मा च तत्प्रभुः ॥ 762 ॥ प्रान्ते सार्ख्ता-'ऽदित्या-'न्य्रुन्न्-ग्र्द्तोय्काः। तुषिता-'व्यावाध-मरुद्रिष्टा लोकान्तिकाम्राः॥ तदूद्धं लान्तकः कल्पस्तन्नामा तत्र वासवः । तस्योपरि महाशुक्र, इन्द्रस्तन्नामकोऽत्र च ॥ 764 ॥ तदूद्धं च सहस्रारस्तन्नामा तत्र वासवः । सौधर्मेशानंसंस्थानावानत-प्राणतो ततः ॥ 765 ॥ तयोः प्राणतकल्पस्थः, प्राणताख्यः पुर्न्द्र्ः। तदूर्द्ध च तदाकारी, द्वौ क्ल्पावार्न्नाऽच्युतौ॥766॥ तयोरच्युतवास्तव्य, एक इन्द्रोऽच्युताभिधः । ग्रैवेयका-'नुत्तरेषु, त्वहमिन्द्रा दिवौकसः ॥ 767 ॥ 10 घनोदधिप्रतिष्ठानौ, कल्पौ तु प्रथमाविह । वायुकृतप्रतिष्ठानास्त्रयः कल्पास्ततः परम् ॥ 768 ॥ घनोदधि-धनवातप्रतिष्ठानास्ततस्त्रयः । ततस्तदूर्द्धमाकाशप्रतिष्ठानाः सुराल्याः॥ 769 ॥ इन्द्राः सामानिकास्त्रायस्त्रिंशाः पार्षद्य र्क्स्स्काः। लोकपाला अनीकानि, प्रकीणों आभियोगिकाः ॥ 770 ॥ किल्विपिकाश्चेति तेषु, दशभेदा दिवौकसः । इन्द्राः सामानिकादीनामधिपाः सर्वनाकिनाम् ॥ 771 ॥ सामानिकाश्चेन्द्रसमाः, परमिन्द्रत्ववर्जिताः । त्रायस्त्रिंशा मत्रि-पुरोहितप्राया हरेः पुनः ॥ 772 ॥ 15 वयसप्रायाः पार्षद्या, आत्मरक्षास्तु रक्षकाः । आरक्षकओण्र्थनृचरस्थानीया लोकपालकाः ॥ 773 ॥ तत्रप्रायाण्यनीकानि, प्रकीर्णा ग्राम्य-पौरवत् । दासप्राया आभियोग्याः, किल्विषाश्चान्त्यजोपमाः ॥ 774 ॥ ज्योतिष्क-व्यन्तरास्त्रायस्त्रिंश-लोकपवर्जिताः । विमानलक्षाः सौधर्म, द्वात्रिंशत् त्रिदिवौकसाम् ॥ 775 ॥ ऐशान-सनत्कुमार-माहेन्द्र-ब्रह्मणामपि । अष्टाविंशतिद्वादशाऽष्टौ चत्वारः क्रमेण तु ॥ 776 ॥ लक्षार्धं लान्तके शुक्रे, चत्वारिंशत् सहस्रकाः । षट् सहस्राः सहस्रारे, युगले तु चतुःशती ॥ 777 ॥ 20 त्रिशत्यारणा-'च्युतयोराद्ये ग्रैवेयकत्रिके । शतमेकादशाग्रं तु, मध्ये सप्तोत्तरं पुनः ॥ 778 ॥ विमानानां शतं त्वेकमन्त्यग्रैवेयकत्रिके । अनुत्तरविमानानि, पश्चैव हि भवन्ति तु ॥ 779 ॥ एवं देवविमानानां, लक्षाशीतिश्चतुर्युता । सप्तनवतिः सहस्रास्त्रयोविंशतिरेव च ॥ 780 ॥ अनुत्तरविमानेषु, चतुषु विजयादिषु । देवा द्विचरमा एकचरमाः पञ्चमे पुन्ः॥ 781 ॥ सौधर्मकल्पादारभ्य, सर्वार्थ यावदेषु च । स्थित्या दीप्त्या प्रभावेण, विशुद्ध्या लेश्यया सुखैः ॥ 782 ॥ 25 इन्द्रियाणां विषयेणाऽवधिज्ञानेन चाऽमराः । भवन्ति पूर्वपूर्वेभ्योऽभ्यधिका उत्तरोत्तराः । / 783 ॥ परिग्रहा-अभिमानाभ्यां, वपुषा गमनेन च । हीनहीनतरा एते, भवन्ति तु यथाक्रमम् ॥ 784 ॥ जायते सर्वजघन्यस्थितीनां त्रिदिवौकसाम् । सप्तस्तोकान्त उच्छास, आहारस्तु चतुर्थतः ॥ 785 ॥ पल्योपमस्थितीनां तु, भवति त्रिदिवौकसाम् । दिवसस्यान्तरुच्छास, आहारोहःपृथक्त्वतः ॥ 786 ॥ यावन्तः सागरा यस्य, तावन्मासार्धकैः पुनः । उच्छासस्तस्य तावद्भिराहारोऽब्दसहस्रकैः ॥ 787 ॥ 30 देवाः सवेदनाः प्रायो, यद्यसवेदनाः पुनः । अन्तर्मुहर्त्तकालं स्युर्मुहूर्तात् परतो न हि ॥ 788 ॥ आ ऐशानात् समुत्पत्तिर्देवीनां गतिराऽच्युतात् । उत्पद्यन्ते तापसास्तु, ज्योतिष्कत्रिदशावधि ॥ 789 ॥ आ ब्रह्मलोकाचरक-परिव्राजां तु सम्भवः । पञ्चेन्द्रियतिरश्थामा, सहस्रारं पुन्र्ज्ञिः॥ 790 ॥ श्राद्धानामाऽच्युतं मिथ्यादृशां तु जिनलिङ्गिनाम् । सामाचारीपालकानामन्त्यप्रैवेयकावधि ॥ 791 ॥ ब्रह्मलोकादिसर्वार्थसिद्धान्तं पूर्णपूर्विणाम् । साधु-श्राद्धानां सौधर्मे, संद्वतानां जघन्यतः ॥ 792 ॥ __ * धर्मशा सङ्घ 2 ॥ + ईशा सङ्घ 2 ॥ 1 सौधर्मशानकल्पसदृशौ । / कार्थचरपुंस्था सङ्घ 3 ॥ 2 आरक्षकार्य caarpurusssaashaaH| 3 सेनासदृशानि । 4 लोक्पालाः। 5 मनुष्यभवदयेन सिद्धिगामिन्ः। 6 cturdshpuurvinnaam| सबता sk॥ Page #68 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 209 आ ऐशानाच्च भवनवास्याद्यास्त्रिदिवौकसः । भवन्त्यङ्गप्रवीचारास्ते हि सङ्किष्टकर्मकाः ॥ 793 ॥ तीव्रानुरागाः सुरते, लीयमाना मनुष्यवत् । सर्वाङ्गीणस्पर्शसुखात्, प्रीतिमासादयन्ति तु ॥ 794 ॥ युग्मम् ॥ शेषाः स्पर्श-रूप-शब्दप्रवीचारा द्वयोर्द्वयोः । मनःप्रवीचारभृतश्चतुषु चाऽऽनतादिषु ॥ 795 ॥ अमरेभ्यः प्रवीचारवट्योऽनन्तसुखात्मकाः । अपरेष्वप्रवीचारा, देवा अवेयकादिषु ॥ 796 ॥ इत्यधस्तात्तिर्यगूर्द्धभेदो लोकोऽस्य मध्यतः । वसनाड्यस्ति च चतुर्दशरज्जुप्रमाणिका ॥ 797 ॥ 5 ऊर्धा-'धोभागयो रज्जुप्रमाणायाम-विस्तृतिः । अन्तस्त्रसाः स्थावराश्च, स्थावरा एव तद्वहिः ॥ 798 ॥ विस्तारेऽधः सप्तरज्जुरेकरज्जुश्च मध्यतः । ब्रह्मलोके पञ्चरज्जुः, पर्यन्ते चैकरज्जुकः । / 799 ॥ सुप्रतिष्ठाकृतिर्लोको, न केनापि कृतो धृत्ः। स्वयंसिद्धो निराधारो, व्योनि तिष्ठति किन्त्वसौ ? ॥ 800 ॥ ॥युग्म्म् ॥ अमुं लोकं समस्तं वा, व्यस्तं वाऽपि हि चिन्तयेत् । धीमान् शुभेतरध्यानप्रतिषेधनिबन्धनम् ॥ 801 ॥ 10 धर्मध्याने भवेद् भावः, क्षायोपशमिकादिकः । लेश्याः क्रमविशुद्धाः स्युः, पीत-पद्म-सिताः पुनः ॥ 802 ॥ असिन् नितान्तवैराग्यव्यतिषङ्गतरङ्गिते । जायते देहिनां सौख्यं, स्वसंवेद्यमतीन्द्रियम् । / 803 / / त्यक्तसङ्गास्तनुं त्यक्त्वा, धर्मध्यानेन योगिनः । अवेयकादिस्वर्गेषु, भवन्ति त्रिदशोत्तमाः ॥ 804 ॥ महामहिमसौभाग्य, शरच्चन्द्रनिभप्रभम् । प्राप्नुवन्ति वपुस्तत्र, स्रग्भूषा-'म्बरभूषितम् ॥ 805 ॥ विशिष्टवीर्यबोधाढ्यं, कामार्तिज्वरवर्जितम् । निरन्तरायं सेवन्ते, सुखं चाऽनुपमं चिरम् ॥ 806 ॥ 15 इच्छासम्पन्नसर्वार्थमनोहारिसुखामृतम् । निर्विनमुपभुञ्जाना, गतं जन्म न जानते ॥ 807 ॥ दिव्यभोगावसाने च, च्युत्वा त्रिदिवतस्ततः । उत्तमेन शरीरेणाऽवतरन्ति महीतले ॥ 808 ॥ दिव्यवंशे समुत्पन्ना, नित्योत्सवमनोरमान् । भुञ्जते विविधान् भोगानखण्डितमनोरथाः ॥ 809 ॥ ततो विवेकमाश्रित्य, विरज्याऽशेषभोगतः । ध्यानेन ध्वस्तकर्माणः, प्रयान्ति पदमव्ययम् ॥ 810 ॥ एवं विश्वजनीनेन, तीर्थनाथेन निर्ममे |-त्रिज्ग्त्कुमुदान्न्द्कौमुदी धर्मदेशना ॥ 811 ॥ 20 श्रुत्वा च देशनां भर्तुः, प्रतिबुद्धाः सहस्रशः । नरा नार्यश्च जगृहुर्दीक्षां मोक्षैकमातरम् ॥ 812 ॥ तदानीं च सुमित्रोऽपि, पिता सगरचक्रिणः । पुरा भावयतिर्दीक्षामाददे स्वामिनोऽन्तिके ॥ 813 ॥ ततश्च पश्चनवतेर्गणभृन्नामकर्मणाम् । संयतानां सिंहसेनप्रभृतीनां सुमेधसाम् ॥ 814 ॥ उत्पत्ति-विगम-ध्रौव्यरूपामूचे पदत्रयीम् । सर्वागमव्याकरणप्रत्याहारोपमा प्र्भुः॥815 ॥ तत्रिपद्यनुसारेण, द्वादशाङ्गी सपूर्विकाम् । रेखानुसारेणाऽऽलेख्यमिव तेऽरचयन्नथ ॥ 816 ॥ 25 चूर्णपूर्णमथ स्थालमादायोत्थाय वासवः । स्वामिनः पादपद्मान्ते, तस्थौ सुर्ग्न्नावृत्ः॥ 817 ॥ अथोत्थाय गणभृतां, चूर्ण मूर्धसु निक्षिपन् । क्रमेण सूत्रेणाऽर्थेन, तथा तदुभयेन च ॥ 818 ॥ द्रव्यैर्गुणैः पर्ययैश्च, नयैरपि जगत्पतिः । ददावनुयोगानुज्ञां, गणानुज्ञामपि खयम् ॥ 819 ॥ उपरिष्टाद् गणभृतां, वासक्षेपं दिवौकसः । नरा नार्यश्च विदधुर्दुन्दुभिध्वानपूर्वकम् ॥ 820 ॥ पीयूषनिःस्यन्दमिव, रचिताञ्जलिसम्पुटाः । स्वामिवाचं प्रतीच्छन्तस्तस्थुर्गणधरा अपि ॥ 821 ॥ 30 भेजे सिंहासनं पूर्वाभिमुखः पूर्ववत् पुनः । अनुशिष्टिमयीं तेभ्यो, देशनां विदधे विभुः ॥ 822 ॥ __ अत्रान्तरे च प्रथमा, पर्यपूर्यत पौरुपी । पारयामास भगवानपि तां धर्मदेशनाम् ॥ 823 ॥ तदा विशालस्थालस्थश्चतुःप्रस्थप्रमाणकः । आपूर्णः शालिभिः शुद्धः, पद्मसौरभशालिभिः ॥ 824 ॥ उपसंवर्गितामोदो, दिविषद्गन्धमुष्टिभिः । कारितः सगरराजेनोत्क्षिप्तो वरपूरुषैः ॥ 825 ॥ 1 स्म्ब्न्ध्ः। 2 वैराग्यं प्राप्य्। 3 vishvhitkaarinnaa| 4 सर्वागमानां स्पष्टीकरणे प्रत्याहारसदशीम् । 5 सूत्राआम्याम् । shikssaamyiim| 7 संमिश्रित Amodo masin sH। Page #69 -------------------------------------------------------------------------- ________________ 210 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ द्वितीय पर्व उद्दामदुन्दुभिध्वानध्वनिताशेषदि खः । उलूलुमुखरैश्वाऽनुगम्यमानो वधूजनैः ॥ 826 ॥ विष्वक् परिवृतः पौरैः, पद्मकोश इवालिभिः । बलिः समवसरणं, पूर्वद्वाराध्वनाऽविशत् ॥ 827 ॥ ततः प्रदक्षिणीकृत्य, जगत्रयपतिं बलिः । तैः पुरश्चिक्षिपे दिव्यपुष्पवृष्टिविडम्बकः ॥ 828 ॥ नभस्तः पततस्तस्याऽगृह्णन्नधं दिवौकसः । सगरो भूगतस्याऽधं, तच्छेषमपरे जनाः ॥ 829 ॥ बलेस्तस्य प्रभावेण, नश्यन्ति प्राग्भवा अपि । नोत्पद्यन्ते नूतनाच, षण्मासान यावदामयाः ॥ 830 ॥ सिंहासनात् समुत्थायाऽथोत्तरद्वारवर्मना । निर्वाणवर्त्मनोऽग्रेगूर्निर्जगाम जगत्पतिः ॥ 831 ॥ ऐशानदिश्यूद्ध-मध्यवप्रयोरन्तरस्थिते । देवच्छन्दे देवदेवो, विशश्राम ततः किल ॥ 832 ॥ सगरेणोपनीतेऽथ, तत्र सिंहासने स्थितः । अकरोद् देशनां सिंहसेनो गणधराग्रणीः ॥ 833 ॥ भगवत्स्थानमाहात्म्यात्, स तत्र गणभृद्वरः । सङ्ख्यातीतान् भवानाख्यद्, यच पप्रच्छ कश्चन ॥ 834 ॥ खामिपर्षदि तस्यां तं, सन्देहापोहकं तथा । छद्मस्थ इति नाऽज्ञासीद्, विना केवलिनं जनः ॥ 835 ॥ गुरोः खेदविनोदच, प्रत्ययश्च द्वयोरपि । गुरु-शिष्यक्रमश्चेति, गणभृद्देशनागुणाः ॥ 836 ॥ पौरुष्यां च द्वितीयायां, सम्पूर्णायां गणाग्रणीः । व्यरंसीद् देशनातः स, पथिको गमनादिव ॥ 837 ॥ देशनाविरते तसिन्, प्रणम्य परमेश्वरम् । चेलर्निजनिजस्थानं, प्रति सर्वे दिवौकसः ॥ 838 ॥ गत्वा नन्दीश्वरद्वीपं, पर्वतेष्वञ्जनादिषु । शाश्वतार्हत्प्रतिमानां, चक्रुस्तेऽष्टाह्निकोत्सवम् ॥ 839 ॥ 15 भूयो भूयोऽपि भूयान्नो, यात्रेदृगिति भाषिणः । ययुर्निजनिजं धाम, स्वर्धामानो यथागतम् ॥ 840 ॥ भगवन्तं नमस्कृत्य, सगरश्चक्रवर्त्यपि । पुरं जगाम साकेतं, श्रीसङ्केतनिकेतनम् ॥ 841 ॥ ततश्च तीर्थे तत्रैवोत्पन्नो यक्षश्चतुर्मुखः । श्यामवर्णो गजरंथो,महायक्षोभिधानतः ॥ 842 ॥ वरदेन मुद्गरिणा, साक्षसूत्रेण पाशिना । चतुर्भिर्दक्षिणैर्हस्तैर्वामैस्तावद्भिरेव च ॥ 843 ॥ वीजपूरधरेणाऽभीदायिनाऽङ्कुशधारिणा । सशक्तिना शोभितोऽभूत्, स्वामिनः पारिपार्श्विकः ॥ 844 ॥ 20 देवताजितबला च, तदोत्पन्ना सुवर्णरुक् । भान्ती दक्षिणबाहुभ्यां, वरदेनाऽथ पाशिना ॥ 845 ॥ बीजपूरा-'ङ्कुशभृद्भयां, वामदोभ्यां च शोभिता । लोहासनस्था पार्श्वेऽस्थान, भर्तुः शासनदेवता ॥ 846 ॥ चतुस्त्रिंशदतिशयशोभितो भगवानपि । व्यहार्षीत् सिंहसेनादिपरिवारवृतो महीम् ॥ 847 ॥ बोधयन् भव्यभविनः, प्रतिग्राम-पुरा-'ऽकरम् । कृपारत्नाकरः प्राप, कौशाम्बी प्रभुरन्यदा ॥ 848 ॥ तस्याः पूर्वोत्तरदिशि, क्षेत्रे योजनमात्रके । प्रभोः समवसरणं, पूर्ववद् विदधे सुरैः ॥ 849 ॥ 25 तत्राऽशोकतले सिंहासनासीनो जगत्पतिः । ससुरा-'सुर-मायां, देशनां पर्षदि व्यधात् ॥ 850 ॥ एकं द्विजन्ममिथुनमथैत्य त्रिजगद्गुरुम् । प्रदक्षिणीकृत्य नत्वा, यथास्थानमुपाविशत् ॥ 851 ॥ कथान्तरे जगन्नाथ, द्विजन्ममिथुनाद् द्विजः । पप्रच्छ साञ्जलिरिदं, कथं नु भगवन्निति ॥ 852 ॥ शशंस प्रभुरप्येवं, सम्यक्त्वमहिमा ह्ययम् । सर्वानर्थनिषेधा-'र्थसिद्ध्योरेकं निवन्धनम् ॥ 853 / / तेन शाम्यन्ति वैराणि, वृष्ट्येव दववह्नयः । नश्यन्ति व्याधयोऽशेषाः, सर्पा इव गरुत्मता ॥ 854 ॥ 30 दुष्कर्माणि विलीयन्ते, हिमानीवाहिमांशुनी । सिध्यत्यभीप्सितं चिन्तामणिनेव क्षणादपि ॥ 855 ॥ वार्येवं कुञ्जरवरो, देवायुःकर्म वध्यते । देवताः सन्निधीयन्ते, मत्रेणेव महौजसा ॥ 856 ॥ अथवा सर्वमप्येतत्, सम्यक्त्वफलमल्पकम् । महाफलं सिद्धिरपि, तीर्थकृत्त्वं च जायते ॥ 857 ॥ श्रुत्वेति मुदितो विप्रः, प्रणम्योचे कृताञ्जलिः । भगवन्नेवमेवेदं, न सर्वज्ञगिरोऽन्यथा ॥ 858 ॥ इत्युक्त्वा तत्र तूष्णीके, स्थिते गणधराग्रणीः । जाननपि जनज्ञानकृतेऽपृच्छजगद्गुरुम् । / 859 ॥ गीतादिध्वनिः । 2 रोगाः । 3 अग्रगामी । 4 सन्देहनाशकम् । 5 देवाः । 6 ग्ज्वाह्न्ः। 7 phlvishessH। 8 अभय. मुद्राहितेन । 9 वार्ताप्र्स्तावे। 10 महद् हिमम् । 11 सूर्येण । 12 गजबन्धनरजुना । 13 विप्रे। Page #70 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 211 किमनेन प्रभो ! पृष्टं ?, प्रभुणा कथितं च किम् ? / सङ्केतवार्तासदृशमिदं बोधय नः स्फुटम् ॥ 860 ॥ ___ आचख्यौ प्रभुरप्यस्याः, पुर्या अनतिदूरतः । अग्रहारो महानस्ति, शालिग्रामाभिधानकः ॥ 861 ॥ तत्र दामोदरो नाम, वसति ब्राह्मणाग्रणीः । सधर्मचारिणी चाऽस्ति, तस्य सोमेति नामतः ॥ 862 ॥ शुद्धभट्टोऽभिधानेन, तयोश्च तनयोऽभवत् । दुहिता सिद्धभट्टस्य, तेन वोढा सुलक्षणा ॥ 863 ॥ सुलक्षणा-शुद्धभदौ, प्रतिपद्य च यौवनम् । बुभुजाते यथाकामं, भोगान् खविभयोचितान् ॥ 864 ॥ 5 कालक्रमेण पितरौ, विपेदाते तयोरथ । परिक्षयमुपेयाय, विभवः सोऽपि पैतृकः ॥ 865 ॥ क्षपायां क्षुधितोऽशेत, सुभिक्षेऽपि कदाऽप्यसौ । निर्धनस्य सुभिक्षेपि, दुर्भिक्षं पारिपार्श्विकम् ॥ 866 ॥ जीर्णवासःखण्डधारी, पर्याट च कदाचन । पुरि राजपथे देशान्तरकेपटिकोपमः ॥ 867 ॥ कदाचिच्चातक इव, चिरं तस्थौ पिपासितः । कदाचिन्मलमलिनः, पिशाच इव दुर्वपुः ॥ 868 ॥ लजितः सहवासिभ्योऽपीदृशेनाऽऽत्मना च सः । भार्याया अप्यनाख्याय, दूरं देशान्तरं ययौ ॥ 869 ॥ 10 देशान्तरगतिं तस्य, भार्या कतिपयैर्दिनैः । वज्रपातसोदरया, जनश्रुत्याऽशृणोत् ततः ॥ 870 ॥ पितृक्षया-'र्थक्षयाभ्यां, पत्युर्विगमनेन च । चिरं निर्लक्षणम्मन्या, ताम्यति स्म सुलक्षणा ॥ 871 ॥ उद्विग्ना यावदस्थात् सा, तावदागात् तपात्यये । गणिनी विपुला नाम, तद्गृहे वसतीच्छया ॥ 872 ॥ अर्पयामास वसति, विपुलायाः सुलक्षणा । शुश्राव च प्रतिदिनं, तन्मुखाद् धर्मदेशनाम् ॥ 873 ॥ ययौ तस्याश्च मिथ्यात्वं, धर्मदेशनया तया । अम्लस्य मधुरद्रव्यसम्बन्धेनाऽम्लता यथा ॥ 874 ॥ 15 ततः परं साऽनवद्यं, सम्यक्त्वं प्रत्यपद्यत । कृष्णपक्षमतिक्रम्य, नैर्मल्यमिव शर्वरी । / 875 ॥ जीवा-'जीवादिपदार्थान्, सर्वानपि यथास्थितान् । वैद्यो दोषानिवाङ्गोत्थान्, यथावत् प्रत्यपद्यत ॥ 876 ॥ धर्म जैनं च जग्राह, संसारोल्लञ्चनक्षमम् । सांयात्रिकः पोतमिव, सागरोत्तारणोचितम् ॥ 877 ॥ तस्या विषयवैराग्यमुपशान्तकपायता । निवेदो जन्म-मरणेष्वविच्छिन्नेषु चाऽभवत् ॥ 878 / / साध्वीशुश्रूषया सैवं, वर्षाकालमजीगमत् । रसाढ्यया जागरूकः, कथया रजनीमिव ॥ 879 ॥ 20 तस्या दत्त्वाऽणुव्रतानि, गणिनी साऽन्यतो ययौ । प्रायः प्रावृष ऊर्द्ध न, तिष्ठन्त्येकत्र संयताः ॥ 880 ॥ अर्जितद्रविणः सोऽपि, शुद्धभद्दो दिगन्तरात् । प्रियाप्रेमसमाकृष्टः, पारापत इवाऽऽययौ ॥ 881 ॥ ___ ऊचे विप्रः प्रियामेवमसहिष्ठाः कथं प्रिये ! / असोढपूर्विणी मद्वियोगं हिममिवाऽजिनी 1 ॥ 882 ॥ सुलक्षणाऽप्याचचक्षे, श्रूयतां जीवितेश्वर ! / मरुस्थले मरालीव, शफरीवाऽल्पवारिणि ॥ 883 ॥ राहुवके चन्द्रलेखेवैणिकेव दवानले । मृत्युद्वारे त्वद्विरहे, दुःसहे पतिताऽस्म्यहम् ॥ 884 ॥ 25 अन्धकारे दीपिकेव, नौरिवाऽपारवारिणि । मरुस्थले वृष्टिरिव, दृष्टिरान्ध्य इवाऽनघा । / 885 ॥ मम त्वद्विरहे तस्मिन्, पतितायाः समाययौ । गणिनी विपुला नाम, विपुलैकदयानिधिः ॥ 886 ॥ तदर्शनेन मे दुःखं, भवद्विरहजं ययौ । मया प्राप्तं च सम्यक्त्वं, फलं मानुषजन्मनः ॥ 887 ॥ शुद्धभट्टोऽप्यभाषिष्ट, सम्यक्त्वं किं नु भट्टिनि ! / जन्मनो मानुषस्याऽस्य, फलभूतं यदुच्यते ? ॥ 888 ॥ सुलक्षणाऽप्युवाचैवमार्यपुत्र ! निशम्यताम् । कथनीयं तदिष्टानामभीष्टः प्राणतोऽप्यसि ॥ 889 ॥ 30 या देवे देवताबुद्धिमुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुद्धा, सम्यक्त्वमिदमुच्यते । / 890 ॥ अदेवे देवबुद्धिर्या, गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्च, मिथ्यात्वं तद्विपर्ययात् ॥ 891 ॥ सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च, देवोऽर्हन् परमेश्वरः ॥ 892 ॥ ध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं, शासनं चेतनाऽस्ति पेत् ॥ 893 ॥ ये स्त्री-शस्त्रा-'क्षसूत्रादिरागाद्यङ्ककलङ्किताः । निग्रहा-'नुग्रहपरास्ते देवाः स्युन मुक्तये ॥ 894 ॥ - समीपस्थम् । 5 भिक्स्सुक्ः। 3 साध्वीसमूहानेसरा । * देग्पूर्विणं मद्वि सङ्घ 1 ॥ 4 ज्ञानम् । Page #71 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीयं पर्व नाट्या-अट्टहास-सङ्गीताद्युपप्लवविसंस्थुलाः । लम्भयेयुः पदं शान्तं, प्रपन्नान् प्राणिनः कथम् 1 ॥ 895 ॥ महाव्रतधरा धीरा, भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो म्ताः॥ 896 ॥ सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥ 897 ॥ परिग्रहाऽऽरम्भमन्नास्तारयेयुः कथं परान् ? / स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥ 898 ॥ दुर्गतिप्रपतत्प्राणिधारणाद् धर्म उच्यते । संयमादिर्दशविधः, सर्वज्ञोक्तो विमुक्तये ॥ 899 ॥ अपौरुषेयं वचनमसम्भवि भवेद् यदि । न प्रमाणं भवेद् वाचां, ह्याप्ताधीना प्रमाणता । / 900 ॥ मिथ्यादृष्टिभिराम्नातो, हिंसाद्यैः कलुषीकृतः । स धर्म इति वित्तोऽपि, भवभ्रमणकारणम् ॥ 901 ॥ सरागोऽपि हि देवश्चेद्, गुरुरब्रह्मचार्यपि । कृपाहीनोऽपि धर्मः स्यात् , कष्टं नष्टं हहा ! जगत् ॥ 902 ॥ शम-संवेग-निर्वेदा-'नुकम्पा-'ऽस्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वमुपलक्ष्यते ॥ 903 ॥ 10 स्थैर्य प्रभावना भक्तिः, कौशलं जिनशासने । तीर्थसेवा च पञ्चाऽस्य, भूषणानि प्रचक्षते ॥ 904 ॥ शङ्का काङ्क्षा विचिकित्सा, मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवश्व पश्चापि, सम्यक्त्वं दृषयन्त्यलम् ॥ 905 ॥ __व्याजहार ब्राह्मणोऽपि, दयिते ! भाग्यवत्यसि । उपलब्धवती सम्यक्, सम्यक्त्वं यन्निधानवत् ॥ 906 ॥ शुद्धभट्टोऽपि तत्कालं, सम्यक्त्वं प्रत्यपद्यत । धर्मे धर्मोपदेष्टारः, साक्षिमात्रं शुभात्मनाम् ॥ 907 ॥ तौ सम्यक्त्वोपदेशेन, श्रावस्यभवतामुभौ । स्वीस्यातां सिद्धरसात् , सीसक-त्रपुणी अपि ॥ 908 ॥ 15 तत्र ह्यग्रहारे साधुसंसर्गाभावतस्तदा । लोकोऽश्रावकधर्मोऽभूमिथ्यादृष्टिः क्रमेण च ॥ 909 ॥ कुलक्रमागतं धर्ममिमौ सन्त्यज्य दुर्धियौ । श्रावक्यभूतामित्यासीदपवादो जने तयोः ॥ 910 ॥ अपवादमवज्ञाय, श्राद्धत्वे तस्थुषोस्तयोः । जज्ञे कालक्रमात् पुत्रो, गाईमेध्यतरोः फलम् ॥ 911 ॥ शिशिरे ब्राह्मणोऽन्येयुः, प्रातरादाय तं सुतम् । विप्रपर्षत्परिवृतां, धर्मार्थाग्निष्टिकां ययौ ॥ 912 ॥ श्रावकोऽसीति परतो, गच्छ गच्छेति सक्रुधः । प्रचण्डाश्चण्डालमिव, तं समाचुक्रुशुर्द्विजाः ॥ 913 ॥ 20 तां धर्माग्निष्टिका ते च, वेष्टयित्वा समन्ततः । तस्थुर्द्विजातयो जातिधर्मस्तेषां हि मत्सरः ॥ 914 ॥ ततो विलक्षः सङ्घद्धो, विलक्षैर्वचनैः स तैः । समक्षं पर्षदस्तस्याश्चक्रे सत्यापनामिति ॥ 915 ॥ जिनादिष्टो न चेद् धर्मः, संसाराम्भोधितारणः । आप्ता यदि न चाहन्तः, सर्वज्ञास्तीर्थकारिणः ॥ 916 ॥ ज्ञान-दर्शन-चारित्राण्यध्वा यदि न निवृतेः । सम्यक्त्वं भुवि चेन्नास्ति, तन्मे सूनुः प्रदह्यताम् ॥ 917 ॥ अथाऽस्ति सर्वमप्येतज्वलनः प्रज्वलन्नपि । जलवच्छीतलस्तर्हि, मत्पुत्रस्य भवत्वसौ ॥ 918 ॥ 25 इत्युदित्वा स रोषेण, ज्वलनोऽन्य इव ज्वलन् । ज्वलने तत्र चिक्षेप, पुत्रं राभैसिको द्विजः ॥ 919 ॥ अनार्येणाऽमुना बालो, दग्धो दग्धो हहा ! स्वकः । एवमाक्रोशिनी पर्षत, तमाचुक्रोश सा तदा ॥ 920 ॥ तत्रस्था देवता चैका, सम्यग्दर्शनशालिनी । सद्यश्चिक्षेप तं बालं, मध्येपनं द्विरेफवत् ॥ 921 ॥ ज्वालाजालकरालस्य, ज्वलतो ज्वलनस्य च । दाहशक्तिं जहाराऽऽशु, चित्रस्थमिव तं व्यधात् ॥ 922 ॥ पुरा विराद्धश्रामण्या, मृत्वा व्यन्तर्यभूद्धि सा । बोधिलाभं तया पृष्टो, व्याजहारेति केवली ॥ 923 ॥ 30 भवत्याः सुलभा बोधिर्भवितव्यं त्वयाऽनघे ! / सम्यक्त्वभावनोद्योगनिष्ठया सुष्टु तत्कृते ॥ 924 ॥ तद्वचो बिभ्रती नित्यं, हृदये हारयष्टिवत् । सम्यक्त्वमाहात्म्यकृते, सा जुगोप तमर्भकम् ॥ 925 ॥ प्रभावं तं तु सम्प्रेक्ष्य, विसयमेरचक्षुषः । जज्ञिरे ते द्विजन्मान, आजन्मादृष्टपूर्विणः ॥ 926 ॥ गत्वा वेश्मन्याचचक्षे, ब्राह्मण्यै ब्राह्मणः स तम् । जातप्रमोदः सम्यक्त्वानुभावानुभवं तदा ॥ 927 ॥ विपुलागणिनीगाढसंसर्गेण विवेकिनी । ब्राह्मणीत्यब्रवीद् धिग्धिक्, किमिदं विदधे त्वया ? ॥ 928 ॥ 35 सम्यक्त्वभाजः कस्याश्चिद्, देवताया हि सनिधेः । vakramapya'jutAM प्राप्तमिदं ते कोपचापलम् ॥ 929 ॥ हातोऽपि। 2 श्रावको जातौ। 3 प्रतिज्ञाम् । 4 साह्सिक्ः। 5 स्ण्य्म्विराधिनी। Page #72 -------------------------------------------------------------------------- ________________ 213. तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । बदा हि देवता काऽपि, सम्यक्त्वैकप्रभाविका । सन्निधौ नाऽभविष्यचेत्, तदधक्ष्यत ते सुतः ॥ 930 ॥ जिनप्रणीतो धर्मोऽयं, न प्रमाणं तदा किमु । न प्रमाणमिति ब्रूयुस्ते तु पापा विशेषतः ॥ 931 ॥ वालिशोऽपीदृशं किंखित्, कुर्याद् यद् भवता कृतम् । ईदृग् नाऽतः परं कार्य्मार्य्पुत्राविचारित्म्॥932॥ अभिधायेति सम्यक्त्वस्थिरीकरणहेतवे । इमं भर्तारमेषा स्वमनैपीदसदन्तिके ॥ 933 ॥ तदेतन्मनसिकृत्याऽनेन पृष्टं द्विजन्मना । सम्यक्त्वस्य प्रभावोऽयमित्यमाभिश्च कीर्तितम् ॥ 934 ॥ 5 आकर्ण्य तच्च भगवद्वचनं बहवोऽपरे । प्राणिनः प्रत्यबुध्यन्त, स्थिरधर्माश्च जज्ञिरे ॥ 935 ॥ शुद्धभट्टस्तु भट्टिन्या, समं भगवदन्तिके । परिव्रज्यामुपादत्त, क्रमेणाऽऽप च केवलम् ॥ 936 ॥ तां देशनां स भगवानपि पारयित्वा, स्थानात् ततो जगदनुग्रहणैकतानः । चक्रेण चक्रभृदिवाऽग्रचरेण धर्मचक्रेण भान् वसुमती विजहार नाथः ॥ 937 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये 10 पर्वणि अजितस्वामिदीक्षाकेवलज्ञानवर्णनो नाम तृतीयः srgH॥ 1 shobhmaanH| त्रिषष्टि. 28 Page #73 -------------------------------------------------------------------------- ________________ . 214 [द्वितीयं पर्व कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं चतुर्थः सर्गः 15 इतश्च सगरस्याऽस्नमन्दिरे मेदिनीभुजः । सुवर्णमयनेमीकं, लोहिताक्षमयारकम् ॥ 1 ॥ विचित्र-स्वर्णमाणिक्यघण्टिकाजालमालितम् । सनान्दीघोपैममलमणि-मौक्तिकमण्डितम् ॥ 2 ॥ वज्रनिर्मितनामीकं, किङ्किणीश्रेणिशोभितम् । सर्वर्तुकुसुमस्रग्भिरर्चितं सविलेपनम् ॥ 3 ॥ अन्तरिक्षस्थितं यक्षसहस्रसमधिष्ठितम् । नाम्ना सुदर्शन चक्ररत्नं समुदपद्यत ॥ 4 ॥ चतुर्भिः कलापकम् ॥ ज्वालामालाकरालं तच्चण्डांशोरिव मण्डलम् । आविर्भूतं प्रेक्ष्य चक्रमायुधागारिकोऽनमत् ॥ 5 ॥ अथ तचक्रमर्चित्वा, विचित्रैः पुष्पदामभिः । शशंस मुदितो गत्वा, सत्वरं सगराय स्ः॥6॥ सिंहासनं पादपीठं, पादुके अपि तत्क्षणम् । उज्झाञ्चकार सगरो, गुरुसन्दर्शनादिव ॥ 7 ॥ पदानि कतिचिद् दत्त्वा, चक्र मनसिकृत्य सः । ननाम देवतीयन्ति, यदस्त्राण्यस्त्रजीविनः ॥ 8 ॥ 10 सिंहासने स आसित्वा, चक्रोत्पत्तिनिवेदिने । सर्वं ददौ खाङ्गलग्नं, भूषणं पारितोषिकम् ॥ 9 ॥ ततश्च पावनै रौबंधाय स्नानमङ्गलम् । दिव्यालङ्कार-वस्त्राणि, पर्यधत्त महीपतिः ॥ 10 ॥ पद्भयां चचाल भूपालश्चक्ररत्नमथाऽर्चितुम् । पादचारेणोपस्थानं, पूजातोऽप्यतिरिच्यते ॥ 11 ॥ धावद्भिः प्रस्खलद्भिश्च, पतद्भिश्चाऽतिसम्भ्रमात् । सोऽन्वगामिनृपैः पादचारिभिः किङ्करिव ॥ 12 ॥ सोऽनुसरोऽप्यनाहूतैः, पूजाद्रव्यकरैर्नरैः । स्वाधिकारप्रमादित्वं, भीतये ह्यधिकारिणाम् ॥ 13 ॥ विमानमिव देवेन, दीव्यदुद्दामतेजसा । सनाथं तेन चक्रेणाऽस्त्रागारं सगरो ययौ ॥ 14 ॥ ननामाऽऽलोकमात्रेऽपि, पञ्चाङ्गस्पृष्टभूतलः । चक्ररत्नं नभोरत्नतुल्यं वसुमतीपतिः ॥ 15 ॥ सोऽमार्जद्धस्तविन्यस्तरोमहस्तस्तदञ्जसा । ha~styAroho हस्तिवरमिव तल्पसमुत्थितम् ॥ 16 ॥ आनीयाऽऽनीय पानीयकुम्भैः पुम्भिः समर्पितैः । स चक्रं नपयामास, देवताप्रतिमामिव ॥ 17 ॥ चन्दनस्थासकांस्तत्र, स्थापयामास पार्थिवः । तदूरीकारदत्तस्वहस्तलक्ष्मीविडम्बिनः ॥ 18 ॥ 20 नृपतिश्चक्ररत्नस्य, विचित्रैः पुष्पदामभिः । जयलक्ष्मीपुष्पगृहोपमा पूजां चकार च ॥ 19 ॥ गन्धांश्च चूर्णवासांश्च, चक्रे चिक्षेप चक्रभृत् । प्रतिमायामिवाऽऽचार्यः, प्रतिष्ठासमये स्वयम् ॥ 20 ॥ देवताहमहामूल्यैर्वस्त्रालङ्करणैरपि । अलञ्चके चक्ररत्नमात्मानमिव पार्थिवः ॥ 21 ॥ लिलेखाऽष्टौ मङ्गलानि, पुरोऽष्टाशाजयश्रियाम् । आकर्षणायाऽभिचारमण्डलानीव भूपतिः ॥ 22 ॥ अकरोदग्रतस्तस्य, कुसुमैः पञ्चवर्णकैः । सारगन्धैरुपहारं, राजर्तुरिव सप्तमः ॥ 23 ॥ 25 घनसारा-गुरुसारं, धूपं तस्याऽग्रतोऽदहत् । धूमैर्नरेन्द्रः कस्तूरी विलेपनमिवाऽऽदधत् ॥ 24 ॥ तत्रिः प्रदक्षिणीकृत्य, सोऽपसृत्य च किञ्चन । चक्रं चक्री नमश्चक्रे, जयश्रीजन्मसागरम् ॥ 25 ॥ विदधेष्टाह्निकां तस्य, चक्ररत्नस्य तत्र सः । देवताया इव नवप्रतिष्ठाया महीपतिः ॥ 26 ॥ ऋद्ध्या महत्या चक्रस्य, चक्रे पूजामहोत्सवः । पौरैरपि पुरीपद्रदेवताया इवाऽखिलैः ॥ 27 ॥ ततो वसुमतीनाथः, स्खं जगाम निकेतनम् । चक्रेणाऽऽमत्रित इव, दिग्यात्रायै समुत्सुकः ॥ 28 ॥ 30 गत्वा स्नानगृहे स्नानं, पानीयैः पावनैरथ । चकार सगरो गङ्गास्रोतसीवेन्द्रकुञ्जरः ॥ 29 ॥ रत्नस्तम्भ इवोन्मुष्टदेहो दिव्येन वाससा । पर्यधाद् वसुधाधीशो, विशदे दिव्यवाससी ॥ 30 ॥ गोशीर्षचन्दनरसैरच्छर्योत्स्नारसैरिव । अङ्गरागं नरपतेर्विदधुर्गन्धकारिकाः ॥ 31 ॥ अलङ्कारानलञ्चक्रे, स्वाङ्गसङ्गेन भूपतिः । प्रयान्ति ह्युत्तमस्थाने, भूषणान्यपि भूष्यताम् ॥ 32 ॥ 1 सुवर्णमयधारम् । 2 रनविशेषः । 3 द्वादशतूर्यशब्दोपेतम् । 4 सम्मुखगमनम् । 5 सूर्यतुल्यम् । 6 हस्तशृतमयूरपिच्छमार्जनिकः । 7 ह्स्तिप्क्ः। 8 सुप्तोत्थितम् । 5 अष्टदिन्जयलक्ष्मीणाम् । Page #74 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 215 राजा मुहूर्ते मङ्गल्ये, पुरोधाकृतमङ्गलः । दिग्यात्रायै गजरत्नमालरोहाऽसिरत्नभृत् ॥ 33 ॥ अश्वरतं समारुह्य, दण्डरत्नं च पाणिना । विभ्रत् सेनापती रत्नं, प्रतस्थे भूपतेः पुरः ॥ 34 ॥ सर्वोपद्रवनीहारहरणे दिनरत्नवत् । पुरोधोरत्नमवनीनाथेन सह चाऽचलत् । / 35 ॥ भोज्यदानक्षमः सैन्ये, प्रत्यावासं गृहाधिपः । सहाञ्चलचित्ररसकल्पद्रुरिव जङ्गमः ॥ 36 ॥ सद्यः पुरादिनिर्माणालङ्कर्मीणपराक्रमः । सहाऽगाद् विश्वकर्मेव, रत्नभूतोऽस्य वर्धकिः ॥ 37 ॥ विस्तारिणी करस्पर्शाद्, रत्ने च च्छत्र-चर्मणी । अनुकूलानिलस्पर्शादभ्रवत् सह चेलतुः ॥ 38 ॥ रले च मणि-काकिण्यौ, तमिस्रक्षपणक्षमे । सहेयतुर्लघूभूती, जम्बूद्वीपरवी इव ॥ 39 ॥ बहुदासीपरीवारं, स्त्रीराज्यत इवाऽऽगतम् । अन्तःपुरं सहाऽचालीद्, देहच्छायेव च्क्रिन्न्ः॥40॥ ककुभो द्योतयद् दूरादूरीकृतककुब्जयम् । पुरोगात् प्रामुखं चक्रं, प्रताप इव भूपतेः ॥ 41 ॥ पुष्करावर्तकाम्भोदघटानिनदसोदरैः । यात्रातूर्यनिनादैदिग्गजानुत्कर्णतालयन् ॥ 42 ॥ चक्र विक्रममाणाश्वखुरोत्खातैश्च पांसुभिः । एकीकुर्वन् द्यावा-भूमी, द्राक् सम्पुटपुटाविव ॥ 43 ॥ स्थ-द्विप-ध्वजाग्रस्थपाठीन-मकरादिभिः । विदधानः सयादस्कमिव व्योममहार्णवम् ॥ 44 ॥ सप्तधाप्रक्षरदानजलासारविराजिभिः । मतङ्गजघटास्तोमैर्दुर्दिनं दर्शयन्निव ॥ 45 ॥ उत्साहादुत्प्लवमानामिवाऽध्यारुरुक्षुभिः । पदातिभिः कोटिसङ्घयैस्तिरयन्नमितो भुवम् ॥ 46 ॥ अविषयप्रतापेन, सर्वत्राऽकुण्ठशक्तिना । सेनान्येव पुरोगेण, चक्ररत्नेन राजित्ः॥47॥ 15 सेनान्या दण्डरत्नेन, स्थलादिस्थपुटोमपि । मतेनेव क्षेत्रमहीं, वसुधां कारयन् समाम् ॥ 48 ॥ एकयोजनमानेन, प्रयाणेन दिने दिने । भद्रद्विप इवाऽध्वानमात्रामन् गतिलीलया ॥ 49 ॥ दिनैः कतिपयैः प्राच्या, तुल्यः प्राचीनबर्हिषा । गङ्गामुखैकतिलकं, मागधक्षेत्रमासदत् ॥ 50 ॥ ॥ नवभिः कुलकम् ॥ abhrNlihemshaalaabhirvishaalaabhirnekshH| महागुहासोदराभिर्मन्दुराभिः shsrshH॥51॥ 20 विमानमानिभिर्हम्घ मन्यैश्च मण्डपैः । अझैः समानसंस्थानैरेकविम्बकृतैरिव ॥ 52 ॥ शृङ्गाटकादिरचनाराजिराजपथस्थितिम् । नवयोजनविस्तार, दैर्य द्वादशयोजनम् ॥ 53 ॥ स्कन्धावारं चक्रभृतः, सगरस्याऽऽज्ञया ततः । चकार वर्धकीरनं, विनीताया इवाऽनुजम् ॥ 54 ॥ ॥ चतुर्मिः कलापकम् ॥ तत्र पौषधशालायां, चक्रेऽष्टमतपस्ततः । मागधतीर्थकुमार, कृत्वा मनसि भूपतिः ॥ 55 ॥ स मुक्ताशेषनेपथ्यः, कुशसंस्तरसंश्रयः । मुक्तशस्त्रो ब्रह्मचारी, प्रतिजाग्रदवास्थित ॥ 56 ॥ महीपतिः परिणमत्यष्टमे च तपस्यथ । निर्गत्य पौषधगृहात् , सनौ पुण्येन वारिणा ॥ 57 ॥ सपाण्डुरध्वज-च्छत्रं, नानाप्रहरणाकुलम् । सहडिण्डीर-यादस्कमधिपं सरितामिव ॥ 58 ॥ दिव्यघण्टाचतुष्केण, लम्बमानेन पार्श्वतः । चन्द्रा-'ऽदित्यचतुष्केण, सुमेरुमिव शोभितम् । / 59 ॥ उच्चैरुच्चैःश्रवकल्पैरश्वैरुद्धरकन्धरैः । सनाथं पृथिवीनाथोऽध्यारोह महारथम् ॥ 60 ॥ 30 ॥ त्रिभिर्विशेषकम् ॥ सेनया hstyshv-rth-pdaaticturnggyaa| विराजमानो नीत्येव, खया चतुरुपायया ॥ 61 ॥ राजश्छत्रेण शिरसि, चामराभ्यां च पार्श्वतः । जगत्रयव्यापियशोवल्लीकन्दैरिव त्रिभिः ॥ 12 ॥ आततज्यधनुःपाणिः, सगरः सागरं ततः । रथचक्रनाभिदनं,जलं यावदगाहत ॥ 63 ॥ हिमम् । 2 सूर्य्व्त्। * 0र्णतां नयन् सझ3 मत्स्यविशेषः । 4 छादयन् । 5 विषमाम् । इन्ग्रेण । abshaalaabhiH| स्मानाकृतिभिः। 9 पूर्णे सति । 10समुद्रफेनजलचरजन्तुसहितम् । राजनीत्या सामदामदण्डमेदरूपवारा । Page #75 -------------------------------------------------------------------------- ________________ 216 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ द्वितीय पर्व जयश्रीनाटिकानान्दी, पाणिना ज्यामवीवदत् । निषङ्गाच्च चकर्षे, राजा रत्नं निधेरिव ॥ 64 ॥ निदधे च धनुर्मध्ये, तमिपुं पृथिवीपतिः । धातकीखण्डमध्यस्थेष्वाकाराद्रिविडम्बकम् ॥ 65 ॥ आचकर्षे तमाकर्ण, यान्तं कर्णावतंसताम् । काञ्चनं निजनामाई, भूपति णमुल्वणम् ॥ 66 ॥ सूत्कारिपक्षमुखरं, नवं ताक्ष्यमिवाम्बरे । अधिमागधतीर्थेशं, विससर्ज शरं नृपः ॥ 67 ॥ 5 योजनानि द्वादशाब्धेः, समुल्लङ्य निमेषतः । मागधतीर्थकुमारसभायां निपपात स्ः॥ 68 ॥ तडिद्दण्डमिवाऽकाण्डे, काण्डं तं प्रेक्ष्य तत्क्षणात् । चुकोप मागधपतिर्भृकुटीमङ्गभीषणः ॥ 69 ॥ किश्चिद् विमृश्य तं शरमुत्थाय स्वयमाददे । तत्रेक्षाश्चक्रे सगरचक्रिनामाक्षराणि च ॥ 70 ॥ आसाश्चक्रे धृतशरो, भूयः सिंहासने निजे । गिरा गम्भीरया स्वस्थां, पर्षयेवमुवाच च ॥ 71 ॥ द्वीपस्य जम्बूद्वीपस्य, क्षेत्रे भरतनामनि । द्वितीयश्चक्रभृजज्ञे, सगरो नाम सम्प्रति ॥ 72 ॥ 10 अवश्यकृत्यं भूतानां, भाविनां च संतां तथा । मागधाधिपतीनां हि, प्राभृतं चक्रवर्तिषु ॥ 73 ॥ स इत्युदीर्य निभृतं, प्राभृतैर्भूतकायितः । उपतस्थे सविनयः, सगरं चक्रवर्तिनम् ॥ 74 ॥ तं शरं हार-केयूर-ताडक-कटकादिकम् । नेपथ्यं देवदूष्याणि, राज्ञेऽदात् स न्म्ःस्थित्ः॥75 ॥ अम्भो मागधतीर्थीयं, स मागधकुमारकः । नरेन्द्रस्याऽर्पयामास, रसेन्द्रमिव वार्तिकः ॥ 76 ॥ अञ्जलिं रचयित्वोच्चैः, पद्मकोशविडम्बकम् । उवाच मागधपतिर्वसुधाधिपतिं ततः ॥ 77 ॥ 15 एतसिन् भरतक्षेत्रे, प्राच्यां दिशि तवाऽस्म्यहम् । प्रान्तव]कसामन्त, इवाऽऽदेशकरः सदा ॥ 78 ॥ भृत्यत्वेन प्रतीयेष, ततस्तमवनीपतिः । विससर्ज च सत्कृत्य, दुर्गपालमिव स्वकम् ॥ 79 ॥ उदयन्निव मार्तण्डः, सगरः सागराम्भसः । निर्जगाम निजेनोचइ, रुन्धानस्तेजसा dishH॥8॥ गत्वा च शिबिरं स्नान-देवार्चनपुरःसरम् । विदधे सपरीवारः, पारणं राजवारणः ॥ 81 ॥ अथ मागधतीर्थाधिपतेरष्टाह्निकोत्सवम् । चक्रे चक्री स्वामिदत्तमाहात्म्याः खलु सेवकाः ॥ 82 ॥ 20 सर्वदिग्विजयश्रीणामर्पणप्रतिभूसमम् । चक्ररत्नं चक्रिणोऽथ, प्रतस्थे दक्षिणां प्रति ॥ 83 ॥ अपाक्पश्चिममार्गेण, चक्री चक्रानुगस्ततः । प्रचचालाऽचलां सैन्यैः, साचलां चलयन्निव ॥ 84 ॥ कानप्युन्मूलयन् राज्ञस्तरूनिव समीरणः । शालिस्तम्बानिवोत्खाय, कानपि प्रतिरोपयन् ॥ 85 ॥ नवानारोपयन् कांश्चित् , कीर्तिस्तम्भानिवोच्चकैः । कांश्चिन्मुञ्चन् नमयित्वा, नद्योघो वेतसानिव ॥ 86 ॥ कुर्वन् कृत्ताङ्गुलीन् कांश्चित् , कांश्चिद् रत्नानि दण्डयन् । हस्त्यश्वं त्याजयन् कांश्चित,कांश्चिच्छत्राणि मोच्य्न्॥ क्रमादासादयामास, रोधो दक्षिणवारिधः । सर्वदिग्जयनिर्माणे, सगरो दृढसङ्गरः ॥ 88 ॥ * अवतीर्य करिस्कन्धात् , स्कन्धावारे क्षणात् कृते । विमाने वज्रभृदिवोवास वेश्मनि चक्रभृत् ॥ 89 ॥ तत्र पौषधशालायां, कृताष्टमतपा नृपः । उद्दिश्य वरदामानं, तस्थौ स्वीकृतपौषधः ॥ 9 ॥ सगरोऽष्टमभक्तस्य, प्रान्ते पारितपौषधः । आच्छिन्नमिव मार्तण्डादारुरोह महारथम् ॥ 91 ॥ नाभिदनो रथो यावदगाहत महोदधिम् । रथेन सगरस्तेन, मथेव दधिमन्थनीम् ॥ 92 ॥ 30 अधिरोप्य धनुर्मूर्ध्नि, ज्यां टङ्कारमकारयत् । आकर्ण्यमानं न्यत्कर्णैर्यादोभित्रासविह्वलैः ॥ 93 ॥ अथेषुमिपुंधेर्मध्याद्, भीषणेभ्योऽपि भीषणम् । अग्रहीदवनीनाथो, वओण्र्तिकोऽहिं बिलादिव ॥ 14 ॥ विधाय la~stakanyastaM, तं कर्णाभ्यर्णमानयत् । विज्ञप्तिकार्थिनमिव, सेवकं सायकं नृपः ॥ 95 ॥ वरदामपतेधाम, प्रतीषु विससजे तम् । चक्रभृद् वज्रभृदिव, वज्रं प्रति शिलोचयम् ॥ 96 ॥ वादयामास । 2 तूणीरात् । 3 वर्तमानानाम् । 4 भृत्य इवाच्रित्ः। 5 सिद्धरसम् । 6 सिद्ध्पुरुस्स्ः। साक्स्सी। वसुधाम् । 9पर्वतसहिताम् । 10 छिन्नाङ्गुलीन् । 11 दृढप्रतिज्ञः । * इतोऽने चतुर्भिः कलापकम् इति स्न्ग्घ्3॥12 इन्द्र्ः। 13 गृहीतम् । 14 तूणीरस्य । 15 गारुद्दिक्ः। 16 dhnurmdhydeshH| 17 विज्ञापनाचिकीर्षुम् । Page #76 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ] त्रिषष्टिशलाकापुरुषचरितम् । वरदामकुमारस्य, सभायां तस्थुषः पुरः । निपपात शरोऽकाण्डमुद्गराघातसन्निभः ॥ 97 ॥ अकाले कस्य कालेनोत्क्षिप्तं पत्रमिति ब्रुवन् । वरदामपतिर्बाणमुत्थाय स्वयमाददे ॥ 98 ॥ दृष्ट्वा सगरराजस्य, तत्र नामाक्षराणि सः । शशाम नागदमनीमवलोक्येव पन्नगः ॥ 99 ॥ आख्यच्च पर्षदे स्वस्यै, जम्बूद्वीपस्य भारते । चक्रभृत् सगरो नाम, द्वितीय उदपद्यत ॥ 100 ॥ वस्त्रैश्वित्रैर्महामूल्यै, रत्नालङ्करणैरपि । ततश्च पूजनीयोऽयं, देवतेव गृहागतः । / 101 / / सोऽभिधायैवमुपदेआमुपादाय च सत्वरम् । उपतस्थेऽन्तरिक्षस्थो, रथस्थं पृथिवीपतिम् ॥ 102 ॥ किरीट- रत्न- मुक्तास्रकेयूर-कटकादि सः । कोशागारिकवद् राज्ञेऽर्पयामास शरं च तम् ॥ 103 ॥ वरदामाधिपोऽथैवमूचे स्थास्याम्यतः परम् । तवाऽऽदेशकरः शक्रदेश्यदेशे निजेऽपि हि ॥ 104 ॥ तत्प्राभृतमुपादाय तद्वचः प्रतिपद्य च । तं सत्कृत्य च कृत्यज्ञो, विससर्ज महीपतिः । / 105 ॥ ततश्च ववले चक्री, चक्रमार्गानुगस्तथा । हेषमाणस्यन्दनाश्रो, जलवाजिविलोकनात् ॥ 106 ॥ स्कन्धावारमुपेत्याऽथ, स रथादवरुह्य च । स्नात्वा कृत्वा जिनाच च चकाराऽष्टमपारणम् । / 107 ॥ वरदामकुमारस्योद्दाममष्टाहिकोत्सवम् । चकार सगरो भक्तेष्वीशा हि प्रतिपत्तिदाः ॥ 108 ॥ ततः प्रतस्थे पृथ्वीशचक्ररत्नपथानुगः । पश्चिमाभिमुखं मुष्णन्नुष्णांशुं सैन्यरेणुभिः । / 109 / / पन्नगानिव पक्षीन्द्रो, द्रविडान् द्रावयन् द्रुतम् । तेजसाऽन्धान्धीकुर्वन्नुलूकानिव भास्करः ॥ 110 ॥ त्याजयन् राज्यलिङ्गानि, tri~kaliGgairasaniva / कुर्वन् विदर्भान् निःसवान, दर्भसंस्तरणानिव । / 111 / / 15 त्यक्तराष्ट्रान् महाराष्ट्रान् कुर्वन् कर्पटिकानिव । कुर्वाणः कौङ्कणान् वाणैरङ्कितांस्तुरगानिव ॥ 112 ॥ ललाटस्थाञ्जलींल्लादान्, घटयन् सातपानिव । विष्वक् सङ्कोचयन् कच्छानतुच्छान् कच्छपानिव ॥ 113 ॥ सुराष्ट्रान् नांष्ट्रवत् क्रूरान् विदधानो वशंवदान् । पश्चिमाम्भोनिधे रोधः क्रमेण प्राप पार्थिवः ॥ 114 ॥ ॥ पञ्चभिः कुलकम् ॥ स्कन्धावारमधिष्ठाय, प्रभासमधिकृत्य सः । कृताष्टमोऽथ जग्राह, पौषधं पौषधौकसि ॥ 115 ॥ अष्टमान्ते रविरिवाऽऽरुह्य राजा महारथम् । नाभिदघ्नं जलं यावज्जगाहे लवणोदधिम् ॥ 116 ॥ तत्राधिज्यं धनुः कृत्वा, ज्यानिर्घोषं ततान सः । बाणप्रयाणकल्याणजयातोद्यरवोपमम् ॥ 117 ॥ अधिप्रभासतीर्थेशनिवासमथ सायकम् । खनामाङ्कं स सन्देशहरं दूतमिवाऽमुचत् ॥ 118 ॥ अन्ते द्वादशयोजन्याः, प्रभाससुरसद्मनि । स तत्र न्यपतत् पंत्री, पतंत्रीव महाद्रुमे ॥ 119 ॥ सोऽपि तं पत्रिणं प्रेक्ष्य, प्रेक्षापूर्वकृतां वरः । अवाचयत् तत्र नामवर्णान् सगरचक्रिणः । / 120 / / उपात्तोपायनः सोऽथ, तमुपादाय सायकम् । भक्त्याऽतिथिं गुरुमिवाऽभ्यागमत् सगरं नृपम् ॥ 121 ॥ चूडामणि निष्कोरस्के, कटकान् कटिसूत्रकम् । केयूरे चाऽऽर्पयद् राज्ञे, तं चेषु स नभः स्थितः ॥ 122 ॥ स विनीतो विनीतेशमित्यूचे विषयेऽत्र हि । चक्रवर्तिस्त्वदादेशवर्ती वत्स्याम्यतः परम् ॥ 123 ॥ उपायनमुपादाय, समालप्य च सादरम् । विससर्जाऽऽयुक्तमिव, प्रभासं भूमिवासवः ॥ 124 ॥ सगरः शिबिरं गत्वा, स्नात्वा कृतजिनार्चनः । चकाराऽष्टमभक्तान्ते, पारणं सपरिच्छदः ॥ 125 ॥ प्रभासतीर्थाधिपतेर्वरदामपतेरिव । अष्टाह्निकोत्सवं चक्रे, प्रीतो वसुमतीपतिः । / 126 ॥ 25 अनुचक्रं ततश्चक्री, सिन्धोर्दक्षिणरोधसा । प्रतीपगामिसिन्ध्वेव सेनया प्राङ्मुखो ययौ ॥ 127 ॥ सिन्धुदेवसद्मनश्चाऽदूरतः शिविरं न्यधात् । सद्योऽवतीर्णगन्धर्वपुरोपममिलापतिः ॥ 128 ॥ सिन्धुदेवीं च मनसि कृत्वाऽष्टमतपो नृपः । चकार सिन्धुदेव्याश्व, रत्नासनमकम्पत ॥ 129 ॥ भिक्षुकानिव । 7 1 ओषधिभेदः । 2 प्राभृतम् । 3 इन्द्रददेशे । 4 गौरवकारिणः । 5 सूर्यम् । 6 देशविशेषैः । 8 राक्षसवत् । 9 शरः । 10 पक्षीव । 11 भृत्यमिव । 217 5 10 20 30 Page #77 -------------------------------------------------------------------------- ________________ 15 218 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीयं पर्व विदाकाराऽवधिना, सा च चक्रिणमागतम् । उपायनकरा भक्तिपराऽथ तमुपाययौ ॥ 130 ॥ अष्टोत्तरं रत्नकुम्भसहस्रं निधिसोदरम् । मणि रत्नविचित्रं च, स्वर्णभद्रासनद्वयम् ॥ 131 ॥ केयूर-कटकादीनि, रत्नालङ्करणानि च । देवदूष्याणि च ददौ, भूभुजे सा नभस्थिता ॥ 132 ॥ युग्मम् ॥ इत्यभाषिष्ट सा देवी, नरदेववराऽधुना । भवद्विषयवास्तव्या, किङ्करीवाऽसि शाधि माम् ॥ 133 ॥ अतिपीयूषगण्डूषैर्वचोभिः प्रतिभाष्य ताम् । विससर्ज महीनाथश्चक्रे चाऽष्टमपारणम् ॥ 134 ॥ विदधे सिन्धुदेव्याच, प्राग्वदष्टाह्निकोत्सवम् । महात्मनां महीनामुत्सवा हि पदे पदे ॥ 135 ॥ चक्रमायुधशालायाः, स्वशालाया इव द्विपः । निर्जगाम श्रियां धाम, ककुभोत्तरपूर्वया ॥ 136 ॥ नृपस्तदनुगच्छंश्च, दिनैः कतिपयैरपि । नितम्ब दक्षिणं प्राप, वैताट्यस्य महागिरेः ॥ 137 ॥ निधाय तत्र शिबिरं, विद्याधरपुरोपमम् । अधिवैतात्यकुमारं, सोऽष्टमं विदधे तपः ॥ 138 ॥ 10 महीपतेः परिणमत्यष्टमे च तपस्यथ । वैताठ्याद्रिकुमारस्य, सिंहासनमकम्पत ॥ 139 ॥ वैताठ्याद्रिकुमारोऽपि, बुबुधेऽवधिना त्त्ः। भरतार्धावधावभ्युपेतं सगरचक्रिणम् ॥ 140 ॥ सोऽभ्येत्य राज्ञे रत्नानि, दिव्यानि वसनानि च । ददौ नमास्थितो भद्रासन-वीरासनानि च ॥ 141 ॥ चिरं जीव चिरं नन्द, चिरं जय जयेति च । सौवस्तिक इव माऽऽह, स हृष्टः पृथिवीपतिम् ॥ 142 ॥ खं बान्धवमिवाऽभीष्टं, तमाभाष्य सगौरवम् । सगरो विससर्जाऽथ, चकाराऽष्टमपारणम् ॥ 143 ॥ वैताख्याद्रिकुमारस्य, चक्रे चाऽष्टाह्निकोत्सवम् । निजप्रसादप्रासादसुवर्णकलसोपमम् ॥ 144 ॥ ततश्चक्रानुगो गत्वा, तमिस्रा निकषा गुहाम् । पञ्चानन इवोवास, निधाय शिबिरं नृपः ॥ 145 / / कृतमालाभिधं तत्र, देवं मनसिकृत्य सः । चक्रेऽष्टमतपः कृत्यं, महान्तो न त्यजन्ति हि ॥ 146 ॥ राज्ञोऽष्टमे परिणमत्यकम्पत तदासनम् । तादृशामभियोगे हि, कम्पन्ते पर्वता अपि ॥ 147 ॥ ज्ञात्वाऽवधिप्रयोगेण, कृतमालोऽपि चक्रिणम् । उपस्थितं प्रभुमिवोपतस्थे गगनस्थितः ॥ 148 ॥ 20 स्त्रीरत्नयोग्यं तिलकचतुर्दशमदत्त सः । नेपथ्यजातं वस्त्राणि, गन्ध-चूर्ण-स्रगादि च ॥ 149 ॥ देवो जय जयेत्युक्त्वा, स सेवा प्रत्यपद्यत । सेवनीयाश्चक्रिणो हि, देवैरपि नरैरिव ॥ 150 ॥ प्रसादपूर्वमालप्य, नृपतिर्विससर्ज तम् । चक्रे च सपरीवारोऽष्टममक्तान्तपारणम् ॥ 151 ॥ देवस्य कृतमालस्य, सादरः सगरस्ततः । अष्टाह्निकोत्सवं चक्रे, देवानां प्रीतिदं यदः ॥ 152 ॥ अष्टाह्निकान्ते सगरः, पश्चिमं सिन्धुनिष्कुटम् । *विजेतुमर्धसैन्येन, सैन्यनाथं समादिशत् ॥ 153 ॥ 25 अथ तन्मेदिनीभर्तुः, शासनं र्चितान्य्ज्लिः। शिरसा प्रतिजग्राह, मालामिव चमूपतिः ॥ 154 ॥ विख्यातो भारते वर्षे, महाबल-पराक्रमः । नभस्त्रानिव विवेवानिव चोग्रेण तेजसा ॥ 155 ॥ समस्तम्लेच्छभाषाज्ञः, समस्तलिपिपण्डितः । विचित्रचारुभाषी च, सरखत्या इवाऽऽत्मजः ॥ 156 ॥ निष्कुटानामशेषाणां, भरतक्षेत्रवर्तिनाम् । जल-स्थलजदुर्गाणां, विज्ञाताऽऽगम-निर्गमौ ॥ 157 ॥ अत्रवेदः शरीरीव, सर्वायुधविचक्षणः । कृतस्नानः कृतप्रायश्चित्त-कौतुकमङ्गलः ॥ 158 ॥ सितपक्ष इव स्वल्पनक्षत्रमणिभूषणः । शरासनधरो धीरः, सेन्द्रचाप इवाम्बुदः ॥ 159 ॥ सविद्रुमवितानोऽब्धिरिव चर्माख्यरत्नभृत् । सरोवत् पुण्डरीकेणोद्दण्डेनोपरि शोभितः ॥ 16 ॥ भांश्चामराभ्यां shriikhnnddsthaaskaamyaamivaaNsyoH| तूर्यनादैनादयन् यां, स्तनितैरिव वारिद्ः॥ 161 ॥ सैन्येन चतुरङ्गेण, सेनानीः परिवारितः । आरुह्येभवरं सिन्धुप्रवाहाभ्यर्णमाययौ ॥ 162 ॥ ॥ अष्टभिः कुलकम् ॥ त्वद्देशवासिनी । 2 दिशया । 3 पूर्न्ने। 4 भरतार्धस्य सीमनि । 5 स्वस्तिवाचको द्विज्ः। 6 उद्योगे। 7 स्वीकृतवान् । * निर्जेतु सङ्घ 2 ॥ 8 वायुः। 5 सूर्य्ः। 1. ध्नुर्वेद्ः। 11 shuklpkssH। 12 शोभमानः । Page #78 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 219 अथ पस्पर्श सेनानीश्चर्मरत्नं स्वपाणिना । तदन्तःसिन्धु ववृधे, नावाकारं बभूव च ॥ 163 ॥ तेनोत्ततार तां सिन्धु, सह चम्वा चमूपतिः । अपारमिव संसार, योगीन्द्रो योगलीलया । / 164 ॥ सिन्धुतीरादथ स्तम्भादिव मत्तमतङ्गजः । प्रससार महासारोऽस्खलितं पृतनापतिः ॥ 165 ॥ सिंहलकान् बर्बरकांष्टङ्कणानितरानपि । द्वीपं च यवनद्वीपमाचक्राम चमूपतिः ॥ 166 ॥ कालमुखान् जोनकांच, तथा vaitaavysNshritaaH| नानाविधा म्लेच्छजातीः, स स्वच्छन्दमदण्डयत् ॥ 167 5 समस्तदेशप्रवरं, कच्छदेशं च लीलया । महोक्ष इव सेनानीरुपदुद्राव विक्रमी ॥ 168 ॥ तदन्तात् प्रतिनिवृत्य, तस्यैवोर्वीतले समे । अवतस्थे चमूनाथोऽम्भ क्रीडोत्तीर्णहस्तिवत् ॥ 169 ॥ म्लेच्छा मडम्ब-नगर-ग्रामादीनामधीश्वराः । तं तत्रेयुः सर्वतोऽपि, पाशाकृष्टा इव द्रुतम् ॥ 170 ॥ भूषणानि विचित्राणि, रत्नानि वसनानि च । रजतं च सुवर्णं च, तुरङ्गान् कुञ्जरानपि ॥ 171 ॥ स्पन्दनान्यन्यदपि यत्, प्रकृष्टं वस्तु किश्चन । सेनान्ये तदुपनिन्युआसार्पितमिवाऽथ ते ॥ 172 ॥ 10 ॥युग्म्म् ॥ कुटुम्बिका इव वयं, करदा वशगाश्च वः । स्थास्यामोत्रेति सेनान्यं, ते बद्धाञ्जलयोऽवदन् ॥ 173 / / तत्प्राभृतमुपादाय, व्यसृजत् taaNshcmuuptiH। एत्योत्ततार सिन्धुं च, चर्मरत्नेन पूर्ववत् ॥ 174 ॥ गत्वोपनिन्ये तत्सर्व, सगराय स भूजे । कष्टावेव इवाऽऽयान्ति, शक्त्या शक्तिमतां श्रियः ॥ 175 ॥ दूरदूरादेत्य भूपैः, सरिद्भिरिव सागरः । उपास्यमानः सगरस्तत्राऽस्थाच्छिबिरे चिरम् ॥ 176 ॥ 15 तमिस्रादक्षिणद्वारकपाटोद्घाटनाय सः । सेनान्यमन्यदाऽऽदिक्षद्, बिभ्राणं दण्डकुश्चिकाम् ॥ 177 ॥ स गत्वोपतमिस्र च, कृतमालामरं प्रति । चक्रेऽष्टमतपः प्रायस्तपोग्राह्या हि देवताः ॥ 178 ॥ अष्टमान्ते कृतस्नानः, शुचिवस्त्रविलेपनः । उपात्तधूपदहनोऽगाद् गुहां देवतामिव ॥ 179 ॥ कृत्वा प्रणाममालोकमात्रेऽपि पृतनापतिः । तस्या द्वारे द्वाःस्थ इव, दण्डपाणिरवास्थित ॥ 180 ॥ विधायाऽष्टाह्निका तस्या, लिखित्वा चाऽष्टमङ्गलीम् । दण्डरत्नेन सेनानीस्तत्कपाटावताडयत् ॥ 181 ॥ 20 सैरत्सरिति संरावं, कुर्वाणौ तत्क्षणादथ । व्यघटेतां तत्कपाटौ, शुष्कशिम्बापुटाविव ॥ 182 ॥ कपाटोद्घाटनं तच्च, शशंस सगराय सः । सरत्सरिति निर्घोषकथितं पुनरुक्तवत् ॥ 183 / / हस्तिरत्नं समारुह्य, च्तुर्न्ग्ग्च्मूवृत्ः। दिक्पालानामेकतम, इव तत्राऽऽययौ नृपः ॥ 184 ॥ निदधे दक्षिणे कुम्मे, कुम्भिरत्नस्य भूपतिः । मणिरत्नं मल्लिकायां, प्रदीपमिव भासुरम् ॥ 185 ॥ ततश्चक्रानुगश्चक्री, केसरीवास्खलद्गतिः । पञ्चाशद्योजनायामां, तमिस्रां प्राविशद् गुहाम् ॥ 186 ॥ 25 गोमूत्रिकाक्रमेणाऽथ, गुहाभित्योर्द्वयोरपि । पञ्चधन्वशतीभाञ्जि, विस्स्क्म्भा-'ऽयाम्मान्योः॥187 ॥ योजनान्तरितान्येकहीनां पञ्चाशतं नृपः । ध्वान्तनाशाय काकिण्या, मण्डलान्यालिखन् ययौ ॥ 188 ॥ उद्घाटितं गुहाद्वारं, गुहान्तमण्डलानि च । तावत् तान्यपि तिष्ठन्ति, यावजीवति चक्रभृत् ॥ 189 ॥ मानुषोत्तरसीमस्थचन्द्र-सूर्यपरम्पराम् । विडम्बयद्भिरुयोतो, गुहान्तस्तैरजायत ॥ 190 ॥ निर्यान्त्यौ गुहाप्राग्भित्तेः, pratyagbhittezca mdhytH| प्रापोन्मना-निमग्नाख्ये, निम्नंगे सोऽथ सिन्धुगे॥191॥30 उन्मनायां विनिक्षिप्ता, प्रोन्मजति शिलापि हि । निमग्नायां पुनः क्षिप्तमलाब्वपि निमजति ॥ 192 ॥ सद्यो वर्धकिरत्नेन, बद्धया पद्यया च ते । अलङ्घत गृहस्रोतोलीलया सवलो नृपः ॥ 193 ॥ स क्रमेण तमिस्राया, उत्तरं द्वारमासदत् । व्यघटेतां तत्कपाटे, स्वयमेवाऽजकोशवत् ॥ 194 ॥ निर्जगाम guhAmadhyAdabdhimadhyAdivAya'mA / सगरः सपरीवारो, वारणस्कन्धमाश्रितः ॥ 195 ॥ . सेनाप्तिः। 2 दास्यः । * देग् पाणिरिवास्थि सङ्घ 1 ॥ 3 सर सर इतिरूपं शब्दम् । 4 दीपिकायाम् । 5 नयौ । वरति । 7 तुम्बिका । 8 न्यौ। Page #79 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं [ द्वितीयं पर्व न्यत्कारकारिणं भानोः, सर्वतोऽप्यस्त्रदीप्तिभिः । भूरजोभिः खेचरीणां दृग्निमेषविशेषदम् ॥ 196 ॥ सैन्यप्राग्भारभारेण, भूमिकम्पविधायिनम् । दिवस्पृथिव्योस्तुमुलध्वानैर्बाधिंर्यदायिनम् ॥ 197 ॥ अप्यकाण्डे काण्डपटमध्यादिव विनिर्गतम् । नभस्तलादिवाऽऽयातं, पातालादिव चोत्थितम् ॥ 198 ॥ अनन्तसैन्यगहनं, पुरवण भीषणम् । सगरं सागरमिवाऽऽपतन्तं प्रेक्ष्य तत्क्षणात् ॥ 199 ॥ आपाता नाम दुष्पाताः किराता दोर्मदोद्धुराः । सक्रोधं सोपहासं चाऽन्योऽन्यमेवं बभाषिरे ॥200॥ ॥ पञ्चभिः कुलकम् ॥ भो भोः सर्वेऽपि दोष्मन्तो, ब्रूत देशेऽत्र सम्प्रति । कोऽप्रार्थित प्रार्थकोऽयं, श्रीहीधीकीर्त्तिवर्जितः ॥ 209 ॥ निर्लक्षणो वीरमानी, मानेनान्धम्भविष्णुकः । कासरो हा ! प्रविशति, चने केसर्यधिष्ठिते 1 ॥ 202 ॥ ॥ युग्मम् ॥ 10 इत्युदीर्य महावीर्या, अग्रानीकमुपाद्रवन् । म्लेच्छराजाश्चक्रपाणेर्वज्रपाणेरिवाऽसुराः ॥ 203 ॥ नष्टद्विपं हतयं, भग्नाशस्यन्दनं तथा । क्षणात् परावृत्तमिव तदनीकमजायत ॥ 204 ॥ स्वसैन्यं चत्रिसेनानीः, किरातैः प्रेक्ष्य विद्रुतम् । वैवस्वत इव क्रुद्धोऽध्यारोहद् रत्नवाजिनम् ॥ 205 ॥ असिरत्नं समाकृष्य, धूमकेतुमिवोद्गतम् । प्रभञ्जन इवौजस्वी, प्रति म्लेच्छमधावत ॥ 206 ॥ कानप्युन्मूलयामास, निष्पिपेष च कानपि । कानप्यपातयन्म्लेच्छान् स वनेम इव द्रुमान् ॥ 207 ॥ 15 तेन भग्नाः किरातास्ते, निःस्थामानोऽपचक्रमुः । बहूनि योजनान्याशु, पवनोद्धृततूलवत् ॥ 208 ॥ दूरे गत्वासे सम्भूय, सिन्धुनद्यास्तटावनौ । वालुकास्त्रस्तरेष्वस्थुरुताना मुक्तवाससः ॥ 209 ॥ देवान् मेघमुखान् नागकुमारान् कुलदेवताः । उद्दिश्याऽष्टमभक्तानि, जगृहुस्तेऽत्यमर्षणाः । / 210 ॥ तदष्टमान्ते देवानामासनानि चकम्पिरे । दृशेवाऽवधिनाऽपश्यन्, किरातांस्ते तथास्थितान् ॥ 211 ॥ कृपया पितृवत् तेषामय जातार्त्तयोऽथ ते । तानुपेत्यान्तरिक्षस्थाः प्रोचुर्मेघमुखा इति ॥ 212 ॥ हे वत्सा ! हेतुना केन, यूयमेवं हि तिष्ठथ : / अविलम्बेन तं श्रुत, यथा वः प्रतिकुर्महे ॥ 213 ॥ ततः किराता इत्यूचुः कोऽप्यसौ विषयेऽत्र नः । प्राविशद् दुःप्रवेशेऽपि, पयोधाविव वाडवः ॥ 214 ॥ वयं तेन पराभूता, युष्मान् शरणमाश्रिताः । स यथा याति भूयोऽपि नाऽऽयाति च तथाऽस्तु नः ॥ 215 ॥ तेऽप्यभ्यधुः सुरा एवं, कृशांनोः शलभा इव । यूयमस्याऽनभिज्ञाः स्थ, तेनेदमभिधत्थ भोः ! ॥ 216 ॥ | 20 5 25 30 220 अयं हि सगरो नाम, चक्रवर्ती महाभुजः । सुराणामसुराणां चाऽविजय्यः शक्रविक्रमः ॥ 217 ॥ शस्त्राऽग्नि- विष-मन्त्राऽम्बु-तत्र - विद्याद्यगोचरः । उपद्रोतुं वज्र इव, न हि केनाऽपि शक्यते । / 218 / / तथापि वोऽनुरोधेन चक्रिणोऽस्य महौजसः । मशकाः कुञ्जरस्येव, करिष्याम उपद्रवम् ॥ 219 ॥ इत्युदित्वा तिरोभूय, ते मेघवदनाः सुराः । स्कन्धावारोपरि स्थित्वा तेनिरे घोरदुर्दिनम् ॥ 220 ॥ नीरन्ध्रेणान्धकारेणाऽपूर्यन्त केकुभस्तथा । अनुषाऽन्धलवद् रूपं, नोपलेभे यथा जनः ॥ 229 ॥ धाराभिस्तेऽथ मुसलमानाभिः शिबिरोपरि । सप्तरात्रं प्रववृपुरनिर्विण्णाः समीरवत् ॥ 222 ॥ अरिष्टवृष्टिमेच्छिन्नां, प्रेक्ष्य तां चक्रवर्त्यपि । स्वयं पाणिसरोजेन, चर्मरत्नं परामृशत् ॥ 223 ॥ स्कन्धावारप्रमाणेन, ववृधे तत् क्षणादपि । तच्च तिर्यक् समास्तीर्ण, ततार सलिलोपरि । / 224 ॥ महापोतमिवाऽऽरोहत्, ससैन्यस्तन्नरेश्वरः । छत्ररत्नं च संस्पृश्यास्तनियच्चर्मरत्नवत् ॥ 225 ॥ चक्रे चर्मोपरि च्छत्रं, सोऽभ्रं भुव इवोपरि । मणिरत्नं न्यधाच्छत्रदण्डान्ते द्योतहेतवे । / 226 ॥ छत्र-वर्मान्तरे तस्थौ, तद् राज्ञः शिबिरं सुखम् । असुर-व्यन्तरगण, इव रत्नप्रभान्तरे । / 227 / / 1 तिरस्कारकारिणम् । 2 बधिरत्वदायिनम् । 3 दुःखदः पातो येषां ते । 4 महिषः । 5 यमः । 6 वायुरिव । 7 पीडया । 8 भनेः । 9 दिशः । 10 जन्मान्धवत् । 11 मुसलप्रमाणाभिः । 12 अखण्डाम् । 13 परस्पर्श । 14 विस्तारितम् । 15 विस्तारयामास । Page #80 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ] त्रिषष्टिशलाकापुरुषचरितम् । 221 सर्वधान्यानि शाकांश्च, फलादि च गृहाधिपः । प्रातरुत्वा ददौ सायं, रत्नमाहात्म्यमीदृशम् । / 228 ॥ अखण्डिताभिर्धाराभिर्वर्षति स निरन्तरम् । तथैव ते मेघमुखा, दुर्वाग्भिरिव दुर्मुखाः ॥ 229 ॥ क एते मामुपद्रोतुं, प्रवृत्ता हन्त ! दुर्धियः । एवं सकोपः सगरश्चिन्तयामास चेतसि ॥ 230 ॥ सान्निध्यकारिदेवानां, सहस्राः षोडशापि ते । कुपिता वर्मिताः सास्त्रास्तानुपेत्यैवमभ्यधुः ॥ 231 ॥ अरे वराकाः! किमिमं, सगरं चक्रवर्तिनम् । देवादीनामप्यजय्यं, न जानीथाऽल्पमेधसः ? ॥ 232 ॥ 5 अपसर्पत तत् तूर्णं, चेदात्मकुशलेच्छवः । अन्यथा खण्डयिष्यामो, युष्मान् कूष्माण्डवद् वयम् ॥ 233 ॥ इत्युक्तास्तैर्मेघमुखा, मेघान् संहृत्य तत्क्षणम् । प्रस्तास्तिरोदधुः क्वापि, शंफरा इव वारिणि ॥ 234 ॥ तदापातकिरातानां, गत्वा मेघमुखाः सुराः । आदिशंश्चक्रवर्येष, न जय्योऽस्मादृशामिति ॥ 235 ॥ ततः किरातास्ते भीताः, स्त्रीवत् परिहितांशुकाः । रत्नोपायनमादाय, सगरं शरणं ययुः ॥ 236 ॥ पतित्वा पादयोश्चक्रवर्तिनो वशवर्तिनः । आवद्धाञ्जलयो मूर्भि, ते किराता व्यजिज्ञपन् ॥ 237 ॥ 10 खामिन्नसाभिरज्ञानात्, त्यां प्रतीदमनुष्ठितम् । शैरभैः प्रति पर्जन्यं, फाल्क्मेव् दुर्मदैः ॥ 238 ॥ अविमृश्यविधायित्वं, तत् तितिक्षख नः प्र्भो। प्रणिपातावसानो हि, कोपाटोपो महात्मनाम् ॥ 239 ॥ कुटुम्बिनः पत्तयो वा, सामन्ता वा त्वदाज्ञया । अतः परं भविष्यामस्त्वदधीना हि नः स्थितिः ॥ 240 ॥ चत्र्यप्युवाच तानेवं, मदीयीभूय तिष्ठत । अपारभरतवर्षार्धसामन्ता इव द्न्न्द्द्दाः॥ 241 ॥ एवमालप्य सत्कृत्य, किरातान् व्यसृजन्नृपः । सेनान्यं चाऽऽदिशजेतुं, सिन्धोः pshcimnisskuttm||242|| 15 चर्मणा पूर्ववत् सिन्धुमुत्तीर्य पृतनापतिः । गिरि-सागरमर्यादानजयत् सिन्धुनिष्कुटान् ॥ 243 ॥ म्लेच्छानां दण्डमादाय, दण्डेशश्चण्डविक्रमः । आययौ सगरं वारिसम्पूर्ण इव वारिदः ॥ 244 ॥ भोगान् विचित्रान् भुञ्जानः, so'ya'mAno mhiishvraiH| तत्रैवाऽस्थाचिरं नास्ति, विदेशः कोऽपि दोष्मताम् । __ अन्यदा चक्रिणश्चक्रं, निश्चक्रामाऽऽयुधौकसः । मार्गेणोत्तरपूर्वेण, ग्रीष्मे विम्बमिवोष्णगोः ॥ 246 ॥ गच्छंश्चक्रानुगो राजा, क्षुद्रस्य हिमवद्गिरेः । नितम्ब दक्षिणं प्राप, दत्तावासोऽध्युवास च ॥ 247 ॥ 20 उद्दिश्य क्षुद्रहिमवत्कुमारं तत्र सोऽकरोत् । तपोऽष्टमं पौषधं चोपाददे पौषधौकसि ॥ 248 ॥ पौषधान्ते रथारूढोऽगात् क्षुद्रहिमवगिरिम् । जघान च रथाग्रेण, स त्रिर्दन्तेन दन्तिवत् ॥ 249 ॥ नियम्य तुरगांस्तत्र, कृत्वाऽधिज्यं शरासनम् । निजनामाङ्कितं वाणं, विससर्ज नरेश्वरः ॥ 250 ॥ द्वासप्ततिं योजनानि, गत्वा कोशमिव क्षणात् । सोऽपतत् क्षुद्रहिमवत्कुमारस्य पुरो भुवि ॥ 251 ॥ क्षणं चुकोप बाणेन, बाणनामाक्षरैः पुनः । क्षणादशाम्यत् स क्षुद्रहिमाचलकुमारकः ॥ 252 ॥ 25 गोशीर्षचन्दनं सर्वोषधीः पद्महदोदकम् । देवदूष्याणि तं वाणं, रत्नालङ्करणानि च ॥ 253 ॥ देवेद्रुपुष्पमालाश्चोपनिन्ये सगराय सः । प्रत्यपद्यत सेवां च, जयेत्युक्त्वा नभःस्थितः ॥ 254 ॥ तं विसृज्य ततो राजा, वालयित्वा निजं रथम् । ययावृषभकूटाद्रिं, त्रिर्जघान तथैव तम् ॥ 255 ॥ अश्वान् नियम्य काकिण्या, प्राग्भागे तस्य भूभृत्ः। द्वितीयः सगरश्चक्रीत्यक्षराणि लिलेख सः ॥ 256 ॥ ततो रथं वालयित्वा, स्कन्धावारमुपेत्य च । विदधेष्टमभक्तान्तपारणं पृथिवीपतिः ॥ 257 ॥ 30 हिमाचलकुमारस्य, चक्रेऽथाऽष्टाह्निकोत्सवम् । ऋद्ध्या महत्या सगरः, पूर्णदिग्जयसङ्गरः ॥ 258 ॥ __ मार्गेणोत्तरपूर्वण, चक्ररत्नानुगस्ततः । गङ्गादेवीभवनाभिमुखं सुख्म्गानृप्ः॥ 259 ॥ निदधे शिबिरं गङ्गासमनोऽनतिदूरतः । विदधेऽष्टमभक्तं च, गङ्गामुद्दिश्य भूपतिः ॥ 260 ॥ सिन्धुदेवीव गङ्गापि, विज्ञायाऽऽसनकम्पतः । उपतस्थेऽन्तरिक्षस्थाऽष्टमान्ते चक्रवर्तिनम् ॥ 261 ॥ सहस्रं रत्नकुम्भानामष्टोत्तरमदत्त च । स्वर्ण-माणिक्यचित्रं च, रत्नसिंहासनद्वयम् ॥ 262 ॥ 35 1 astrshitaaH| 2 मत्स्याः । 3 अस्स्त्ताप्दैः। 4 सूर्य्स्य्। 5क्ल्प्वृक्स्स्पुस्स्प्मालाः। 6 प्र्तिज्ञ्या। त्रिषष्टि. 29 Page #81 -------------------------------------------------------------------------- ________________ 222 कलिकालसर्मनश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीय पर्व विसृज्य गङ्गां सगरो, विदधेऽष्टमपारणम् । अष्टाह्निकोत्सवं चाऽस्याः, प्रीतये प्रीतमानसः ॥ 263 ॥ चक्रादिष्टेन मार्गेण, दिशा दक्षिणया ततः । सोऽखण्डविक्रमः खण्डप्रपाताभिमुखं ययौ ॥ 264 ॥ आरात् खण्डप्रपातायाः, स्कन्धावारं न्यधत्त सः । नाट्यमालकमुद्दिश्याष्टमभक्तं चकार च ॥ 265 / / अष्टमान्ते नाव्यमालो, विज्ञ्यायाऽऽस्न्क्म्प्त्ः। सोपायन उपागच्छद्, ग्रामेश इव भूपतिम् ॥ 266 ॥ नानाविधानलङ्कारान्, स ददौ चक्रवर्तिनः । प्रत्यपद्यत सेवां च, विनीतो मण्डलेशवत् ॥ 267 ॥ विसृज्य तं च सगरः, पारणानन्तरं मुदा । अष्टाह्निकां तस्य चक्रे, कृतप्रतिकृतोपमाम् ॥ 268 ॥ अथ चक्रधरादेशात, सेनानीरर्धसेनया । सिन्धुनिष्कुटवद् गाङ्गं, प्राग्निष्कुटमसाधयत् ॥ 269 ॥ वैताढ्यपर्वतश्रेणिद्वयविद्याधरानथ । पर्वतीयानिव नृपान्, सगरस्तरसाऽजयत् ॥ 270 ॥ रत्नालङ्कार-वासांसि, हस्तिनस्तुरगांश्च ते । चक्रनाथस्य ददिरे, सेवां च प्रतिपेदिरे ॥ 271 ॥ 10 विद्याधरान् धराधीशः, सत्कृत्य विससर्ज तान् । तुष्यन्ति हि महीयांसः, सेवामय्या गिराऽपि हि ॥ 272 ॥ नृपादेशेन सेनानीरष्टमादिपुरःसरम् । तमिस्रावद् गुहां खण्डप्रपातामुदघाटयत् ॥ 273 ॥ सगरो गजमारुह्य, तत्कुम्भे दक्षिणे मणिम् । मेस्मृङ्ग इवाऽदित्यं, न्यस्य तां प्राविशद् गुहाम् ॥ 274 ॥ मण्डलान्यालिखन् प्राग्वत्, काकिण्या पार्श्वयोर्द्वयोः । उत्तीर्य प्राग्वदुन्मना-निमग्ने निम्नगे अपि ॥ 275 ॥ गुहाया मध्यतस्तस्या, अपारद्वारेण भूपतिः । स्वयमुद्घाटितेनाऽथ, नद्योघ इव निर्ययौ ॥ 276 ॥ गङ्गायाः पश्चिमे कूले, स्कन्धावारं न्यधान्नृपः । उद्दिश्य निधिरत्नानि, विदधे चाऽष्टमं तपः ॥ 277 ॥ तदन्ते नैसर्प-पाण्डू, पिङ्गालः srvrtnkH। महापद्मः काल-महाकालौ माणव-शङ्खको ॥ 278 ॥ इत्येते नव निधयः, कृतसन्निधयोऽमरैः । सहस्रसङ्ख्यैः प्रत्येकं, नरेन्द्रमुपतस्थिरे ॥ 279 ॥ इत्यूचुस्ते वयं गङ्गामुखमागधवासिनः । आगतास्त्वां महाभाग, त्वद्भाग्येन वशीकृताः ॥ 28 ॥ यथाकाममविश्रान्तमुपभुङ्ग प्रयच्छ च । अपि क्षीयेत पाथोऽब्धौ, न तु क्षीयामहे वयम् ॥ 281 ॥ 20 नैवभिर्यक्षसहस्रैः, किङ्करैरिव तावकैः । आपूर्यमाणाः सततं, चक्राष्टकप्रतिष्ठिताः ॥ 282 ॥ द्वादशयोजनायामा, न्व्योज्ञ्विस्तृताः। भूमध्ये सञ्चरिष्यामो, देव ! त्वत्पारिपार्श्विकाः ॥ 283 ॥ ॥च्तुर्भिः कलापकम् ॥ तद्वाचमनुमन्याऽथ, भूपतिः कृतपारणः । अष्टाह्निकोत्सवं तेषामकार्षीदातिथेयवत् । / 284 ॥ सेनानीः सगरादेशाद्, द्वितीयमपि निष्कुटम् । प्राचीनं जाह्नवीदेव्याः, साधयामास खेटवत् ॥ 285 ॥ 25 चतुर्भिनिष्कुटैगङ्गा-सिन्ध्वोर्मध्यस्थितेन च । खण्डद्वयेन षदखण्डं, भारतं वर्षमित्यदः ॥ 286 ॥ द्वात्रिंशताऽब्दसहस्रैः, सगरस्तदशात् सुखम् । अनुत्सुकानां शक्तानां, लीलापूर्वाः प्रवृत्तयः ॥ 28 ॥ चतुर्दशमहारत्नपतिर्नवनिधीश्वरः । द्वात्रिंशता सहस्रैश्च, सेव्यमानो महीभुजाम् ॥ 288 ॥ जायानां राजपुत्रीणां, वैः सहस्रैः स्म्न्वित्ः। सहस्रैर्जानपदीनां, स्त्रीणां ताव्द्भिर्न्वित्ः॥ 289 ॥ द्वात्रिंशतो जनपदसहस्राणामधीश्वरः । द्वासप्ततेः पुरवरसहस्राणां च शासिता ॥ 290 ॥ 30 एकसहस्रोनद्रोणमुखलक्षस्य चाऽधिपः । पत्तनाष्टचत्वारिंशत्सहस्राणामधीश्वरः ॥ 291 ॥ कबेटानां मडम्बानां, चतुविशिसहस्रपः । चतुदेशसहरूयाश्च, सम्बाधानामपीश्वरः ॥ 292 ॥ खेटकानां सहस्राणि, षोडशाऽपि च रक्षिता । तथाऽऽकरसहस्राणां, विंशतेरेक ईशिता ॥ 293 ॥ पश्चाशतः कुराज्यानामेकोनायाश्च नायकः । अन्तरोदकषट्पञ्चाशतश्च परिपालकः ॥ 294 ॥ प्राप्तः षण्णावतिघ्रामकोटीनां स्वामितां च ताम् । पत्तीनां षण्णवत्या च, कोटिभिः प्रिवारित्ः॥295॥ 35 कुञ्जराणां वाजिनां च, स्थानां च पृथक् पृथक् । लक्षाभिश्चतुरशीत्या, छादितावनिमण्डलः ॥ 296 ॥ * सहस्रैर्नवमिर्यक्षैः, किङ्क सङ्घ 3 ॥ 3 क्षुद्रग्रामवत् । 2 dvaatriNshtaa| 3 अन्तरद्वीपः । Page #82 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 223 ततो निववृते चक्री, चक्ररत्नपथानुगः । ऋद्ध्या महत्या सम्पूर्णः, पोतो द्वीपान्तरादिव ॥ 297 ॥ ॥dshbhiH कुलकम् । / ग्रामेशैर्दुर्गपालैश्च, मण्डलेशैश्च वर्त्मनि । क्रियमाणोचितार्थश्रीवितीयाचन्द्रमा इव ॥ 298 ॥ प्रसारिभिरभिव्योम, पुरतः सैन्यरेणुभिः । शस्यमानागमो दूराद्, वर्धापकनरैरिव ॥ 299 ॥ हेषितै हितैर्बन्दिघोषैस्तूर्यारवैरपि । स्पर्धयेव प्रसृमरैर्दिशो बधिरयन्निव ॥ 300 ॥ दिने दिने योजनिकैः, प्रयाणैः सुखमापतन् । सगरो नगरी प्राप, विनीतां दयितामिव ॥ 301 ॥ ॥ चतुर्भिः कलापकम् ॥ विनीतायाः परिसरे, सरित्पतिरिवावधौ । निवेश्य शिबिरं राजाऽवतस्थे स्थेमपर्वतः ॥ 302 ॥ तत्राऽपरेयुः सगरो, वाह्याल्यां वाहकेलये । एकं सूकलमारुह्य, ययौ सर्वकलानिधिः ॥ 303 ॥ तत्र विक्रमयामास, चतुरं तं तुरङ्गमम् । उत्तरोत्तरधारासु, क्रमेणाऽऽरोपयच्च सः ॥ 304 ॥ 10 आरूढः पञ्चमी धारामुत्पपात नभस्तले । वल्गादिसंज्ञानभिज्ञीभूतो भूतैरिवाश्रितः ॥ 305 ॥ सगरं सोऽपहृत्याऽश्वोऽश्वरूप इव राक्षसः । महारण्ये प्रचिक्षेप, कोलाक्षेपेण रंहसा ॥ 306 ॥ वलगां सामर्षमाकृष्योरुभ्यां चाऽऽक्रम्य पार्श्वयोः । दधार सगरोऽश्वं तं, झम्पां दत्त्वोत्ततार च ॥ 30 ॥ विधुरस्तुरगः सोऽपि, पपात पृथिवीतले । पृथ्वीनाथोऽपि पादाभ्यामेव गन्तुं प्रचक्रमे ॥ 308 ॥ यावत् किञ्चिद् ययौ तावद्, ददशैकं महासरः । आदित्यकरपर्यस्तां, भूभ्रष्टामिव चन्द्रिकाम् ॥ 309 ॥ 15 तत्र श्रमापनोदाय, सत्रौ वन्य इव द्विपः । स्वादु स्वच्छं पद्मगन्धि, शीतं च स पयः पपौ ॥ 310 ॥ निर्ययौ सरसस्तस्मात् , स तस्थौ तीरसीमनि । ददर्श चैकां युवति, जलदेवीमिवाऽग्रतः ॥ 311 ॥ तां नवाम्भोजवदनां, नीलोत्पलविलोचनाम् । तरङ्गायितलावण्यजलां चक्रयुगस्तनीम् ॥ 312 ॥ मेरकोकनदोद्दामपाणि-पादमनोरमाम् । शरीरिणी सरोलक्ष्मी, स पश्यन्नित्यचिन्तयत् ॥ 313 / / अप्सराः किं ? व्यन्तरी किं?, किमथो नागकन्यका । विद्याधरी वा किमियं ?, न सामान्येदृशी भवेत् । / 20 न तथा हृदयानन्दं, करोति सरसीजलम् । यथा दर्शनमतस्याः, सुधावृष्टिसहोदरम् ॥ 315 ॥ तयाऽपि ददृशे राजा, राजीवदलचक्षुषा । ततः संवरितेनेवाऽनुरागेण तदैव हि ॥ 316 ॥ सद्योऽपि कामविधुरा, सा सखीभिः क्थ्न्य्च्न्। संस्थाप्याऽऽनीयताऽऽवासे, म्लाना साय्मिवाजिनी॥317॥ सगरोऽपि सरस्तीरे, शनैर्गच्छन् स्मरातुरः । एत्य कञ्चुकिना नत्वा, चैवमूचे कृताञ्जलिः ॥ 318 ॥ खामिनिहैव भरतक्षेत्रवैताठ्यपर्वते । वल्लभं सम्पदामस्ति, पुरं गगनवल्लभम् ॥ 319 ॥ 25 विद्याधरपतिस्तत्र, ख्यातो नाम्ना सुलोचनः । त्रिलोचनसखः पुर्यामलकायामिवाऽभवत् ॥ 320 ॥ सहस्रनयनो नाम, तस्याऽस्ति तनयो नयी । सुकेशा दुहिता चेयं, विश्वस्त्रैणशिरोमणिः ॥ 321 ॥ नैमित्तिकेन चैकेन, जातमात्राऽपि वर्णिता । स्त्रीरत्नमेषा महिषी, भवित्री चक्रवर्तिनः ॥ 322 ॥ इतश्च पूर्णमेघेन, रथनूपुरभूभुजा । भूयो भूयो याचितेयमुद्वोढुमनुरागिणा ॥ 323 ॥ तां पितर्यददाने च, हतुकामो हठादपि । पूर्णमेघो मेघ इव, गर्जन् योद्धुमुपाययौ ॥ 324 ॥ 30 पूर्णमेघश्चिरतरं, योधयित्वा सुलोचनम् । चक्रे दीर्घभुजो दीर्घनिद्रामुद्रितलोचनम् ॥ 325 ॥ खधनं तद्धन इवोपादाय भगिनीमिमाम् । सहस्रनयनोत्राऽऽगान्महात्मन् ! सपरिच्छदः ॥ 326 ॥ सरोवरे तया चेह, क्रीडन्त्या त्वमसीक्षितः । शिक्षिता चाऽऽशु' कामेन, विकारं वेदनामयम् ॥ 327 ॥ - घाव स्वेदवती, स्तब्धा पाश्चालिकेव सा । शीतातेव सरोमाञ्चा, श्लेष्मलेव स्खलत्स्वरा ॥ 328 ॥ पराक्रमगिरिः । 2 अश्वक्रीडाभूमौ । 3 अश्वक्रीडायै । 4 उद्धताश्चम् । 5 अविलम्बेन । * देग्स्तभू सङ्घ 3 ॥ 6 रक्तकमलम् । क्म्ल्प्त्र्नेत्र्या। कामार्दिता। 9कुबेर्ः|10खीन्नां समूहः बैणम् । श्रेष्मवतीव । Page #83 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं [ द्वितीयं पर्व भीतेव वेपथुमती, विवर्णा रोगभागिव । उदथुः शोकमग्नेव, योगिनीव लयस्थिता ॥ 329 ॥ क्षणादवस्थावैचित्र्यं, प्रपेदे तव दर्शनात् । तत् त्रायस्व जगत्रातर्न यावत् सा विपद्यते ॥ 330 ॥ सौविदले वदत्येवं, सहस्रनयनोऽपि सः । आययौ नभसा तत्र, नमश्चक्रे च चक्रिणम् ॥ 331 ॥ सोऽनुमान्य निजावासेऽनैषीत् सगरचक्रिणम् । स्त्रीरत्नस्य सुकेशाया, दानाच्च तमतोषयत् ॥ 332 ॥ 5 ततश्च तौ विमानेन, सहस्रेक्षण - चक्रिणौ । वैताढ्यशैले ययतुः पुरं गगनवल्लभम् ॥ 333 ॥ निवेश्य पैतृके राज्ये, सहस्रनयनं ततः । सर्वविद्याधराधीशं व्यधत्त धरणीधवः ॥ 334 ॥ स्त्रीनं तदुपादाय, सगरचक्रवर्त्यथ । जगाम साकेतपुरं, पुरन्दरपराक्रमः ॥ 335 ॥ समुद्दिश्य विनीतां च, चक्रेऽष्टमतपो नृपः । पौषधं पौषधागारे, प्रपेदे च यथाविधि ॥ 336 ॥ अष्टमान्ते च निष्क्रम्य, पौषधागारतस्ततः । समं परिजनैश्चक्रे, पारणं धरणीधवः ॥ 337 ॥ 10 पदे पदे तोरणिनीं, भ्रूविकारवतीमिव । मुक्तास्वस्तिकसन्दोहकान्तिभिः सस्मितामिव ॥ 338 ॥ अट्टशोभापताकाभिर्नर्तनायोद्भुमिव । धूपघट्युत्थधूमाल्या, कृतपत्रलतामिव ॥ 339 ॥ मञ्चस्थरत्नपात्रीभिर्नेत्रविस्तारिणीमिव । मञ्चैर्विचित्रैरचितशयनीयामिवोच्चकैः । / 340 ॥ विमानकिङ्किणीक्काणैर्मङ्गलोद्वायनीमिव । पुरीं वासकसज्जां तां प्रविवेश विशांपतिः ॥ 341 ॥ ॥ चतुर्भिः कलापकम् ॥ 15 उत्तोरणमुत्पताकमुद्वैतालिकमङ्गलम् । विमानमिव शक्रः स्वं गृहाङ्गणमगानृपः ॥ 342 ॥ सान्निध्यभाजां देवानां स सहस्राणि षोडश । द्वात्रिंशतं सहस्राणि तथा वसुमतीभुजाम् ॥ 343 ॥ महारत्नानि सेनानी - पुरोध - गृहि-वर्धकीन् । त्रीणि त्रिषष्टियुक्तानि, सूपकारशतानि च ॥ 344 ॥ श्रेणिप्रश्रेणिका अष्टादश चाऽन्यानपि क्रमात् । दुर्गपाल -श्रेष्ठि- सार्थवाहादीन् व्यसृजत् स्वयम् ॥ 345 ॥ ॥ त्रिमिर्विशेषकम् ॥ 20 सान्तःपुरपरीवारः, स्त्रीरत्नेन समन्वितः । सतां मन इवोदारं, राजा वेश्माविशन्निजम् ॥ 346 ॥ तत्र स्नानगृहे स्नात्वा, देवतावसरौकसि । कृतदेवार्चनो राजा, बुभुजे भोजनौकसि ॥ 347 ॥ सङ्गीतकैर्नाटकैश्च, विनोदैरपरैरपि । ततश्चाऽरंस्त सगरः, साम्राज्यश्रीलताफलैः ॥ 348 ॥ एत्यास्परेद्युः सगरं, देवाद्या एवमभ्यधुः । विदधे भारतं क्षेत्र, वशंवदमिदं त्वया ॥ 349 ॥ युष्माकं चक्रवर्तित्वाभिषेकमधुना वयम् । करिष्यामो ऽर्हतो जन्माभिषेकमिव वासवाः ॥ 350 ॥ अनुजज्ञे च तांश्चक्री, लीलोन्नमितया भ्रुवा । महात्मानः प्रणयिनां प्रणयं खण्डयन्ति न ॥ 351 ॥ अथाऽऽभियोगिका देवाः पुर्या उत्तरपूर्वतः । विचक्रुरभिषेकाय, मण्डपं रत्नमण्डितम् ॥ 359 ॥ समुद्र-तीर्थ-हदिनी - हृदेभ्यः पावनीरपः । गिरिभ्यश्चौषधीर्दिव्यास्तत्राऽऽनिन्युर्दिवौकसः ॥ 353 ॥ अथ सान्तःपुरः सस्त्रीरत्नश्चक्रधरोऽविशत् । तं रत्नमण्डपं रम्यं, रत्नाचलगुहामिव ॥ 354 ॥ समृगेन्द्रासनं तत्र, स्नानपीठं मणीमयम् । नृपः प्रदक्षिणीकृत्याऽऽहिताग्निरिव पावकम् । / 355 / / सान्तः पुरस्तदारुह्य, पूर्वसोपानवर्त्मना । सिंहासनमलश्चक्रे, प्राङ्मुखः पृथिवीपतिः ॥ 356 ॥ द्वात्रिंशद्राजसहस्राण्युदक्सोपानवर्त्मना । आरुह्य तत्र न्यषदन्, हंसाः कमलपण्डवत् ॥ 357 ॥ स्वस्वभद्रासनासीना, बद्धाञ्जलिपुटाश्च ते । तस्थुः स्वामिनि दत्ताक्षाः शक्रे सामानिका इव ॥ 358 ॥ सेनापतिर्गृहपतिः, पुरोधा वर्धकिस्तथा । अपरे बहवः श्रेष्ठि- सार्थवाहादयोऽपि हि । / 359 / / स्नानपीठं तदारुह्याऽपाच्यसोपानवर्त्मना । निषेदुः स्वस्वस्थानेषु, ज्योतींषीव नभस्तले ॥ 360 ॥ युग्मम् ॥ तस्मिन् शुभे दिने वारे, नक्षत्रे करणेऽपि च । योगे चन्द्रे च लग्ने च, सर्वग्रहबलान्विते ॥ 361 ॥ 1 म्रियते । 2 क्रचुकिनि । * 'नुशाप्य निजा' सङ्घ 1 ॥ 3 प्रियसमागमवाखरे सज्जाम् । 25 30 35 224 Page #84 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ] त्रिषष्टिशलाकापुरुषचरितम् । 225 364 ॥ अभिषेकं महीभर्तुश्चक्रुर्देवादयः क्रमात् । सौवर्णै राजतै रातैः, कलशैः कमलाननैः ॥ 362 ॥ युग्मम् ॥ वाससा देवदुष्येण राज्ञो ममृजुश्च ते । हस्तेन मृदुना सौधभित्ति चित्रकरा इव ॥ 363 ॥ दर्दर-मलयमषैरथ गन्धैः सुगन्धिभिः । राज्ञोऽङ्गं छुरयामासुर्ज्योत्स्नयेव नभस्तलम् ॥ दिव्यं च सुमनोदामोदामगन्धर्द्धिबन्धुरम् । खानुरागमिव दृढं बबन्धुर्मूर्ध्नि भूपतेः ॥ 365 ॥ वासांसि देवदूष्याणि, रत्नालङ्करणानि च । ततस्तदुपनीतानि, पर्यधाद् वसुधाधवः ॥ 366 ॥ ततश्चक्रधरस्तत्र, मेघध्वनितधीरया । गिरा स्वनगराध्यक्षं समादिक्षदिति स्वयम् ॥ 367 ॥ अदण्ड-शुल्कामभटप्रवेशामकरामिमाम् । महोत्सवां कुरु पुरीं यावद् द्वादशवत्सरीम् ॥ 368 ॥ इत्याज्ञां नगराध्यक्षो, हस्त्यारूढैर्निजैर्नरैः । पुर्यामाघोषयामास, सद्यो डिण्डिमिकैरिव ॥ 369 ॥ इत्थं चत्रिपदाभिषेकपिशुनः षट्खण्डपृथ्वीपतेस्तस्य स्वर्नगरीविलासविभवस्तेयत्रतायां पुरि । प्रत्यङ्कं प्रतिमन्दिरं प्रतिपथं वाऽऽनन्दमुन्मुद्रयनुच्चैर्द्वादश वत्सराणि समभूत् तस्यां महानुत्सवः ॥ 370 ॥ 10 इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि सगरदिग्जयचक्रवर्तित्वाभिषेकवर्णनो नाम चतुर्थः सर्गः ॥ 5 Page #85 -------------------------------------------------------------------------- ________________ 226 कलिकालसर्पज्ञश्रीहेमचन्द्राचार्यप्रणीतं द्वितीय पर्व पञ्चमः srgH। atha साकेतनगरोद्यानेऽजितजिनेश्वरः । भगवान् समवासार्षीत् , सेव्यमानः सुरा-'सुरैः॥1॥ वासवादिषु देवेषु, सगरादिषु राजसु । आसीनेषु यथास्थानं, विदधे देशनां विभुः ॥ 2 ॥ तदा च वैतात्यगिरौ, पूर्णमेचं सहस्रदृक् । सरन् पितृवधं क्रुद्धोऽवधीत् तार्क्ष्य इवोरगम् ॥ 3 ॥ पूर्णमेघात्मजस्तमानष्टोऽथ घनवाहनः । तत्राऽऽजगाम समवसरणे शरणेच्छया ॥ 4 ॥ स त्रिः प्रदक्षिणीकृत्य, भगवन्तं प्रणम्य च । उपपादमुपाविक्षदुपवृक्षमिवाऽध्वगः ॥ 5 ॥ समाकृष्यापि पातालाद्, भ्रंशयित्वा दिवोऽपि तम् । बलीयसो वा शरणाद, कृष्ट्वा हन्मीति विघुवन् ॥ 6 ॥ तखाऽनुपदमेवाऽथ, सहस्राक्ष उदायुधः । आगात् समवसरणेऽपश्यञ्च घनवाहनम् ॥ 7 ॥ प्रशान्तकोपस्त्यक्तास्त्रः, प्रभावात् परमेशितुः । नत्वा प्रदक्षिणापूर्व, यथास्थानमुपाविशत् ॥ 8 ॥ सगरश्चक्रभृदथ, पप्रच्छ परमेश्वरम् । किं वैरकारणं खामिन्!, पूर्न्न्मेघ्-सुनेत्र्योः॥9॥ आचख्यौ भगवानेवमादित्याभे पुरे पुरा । अभवद् भावनो नाम, द्रव्यकोटीश्वरो वणिक् ॥ 10 ॥ खसूनोहरिदासस्य, सोऽर्पयित्वाऽखिलं धनम् । देशान्तरं वणिज्याय, जगाम श्रेष्ठिभावनः ॥ 11 ॥ विदेशेद्वादशाब्दानि, स्थित्वोपाज्ये महद् धनम् । आययो.भावनश्रेष्ठी, तस्थौ च नगराद् भिः॥12॥ तत्र मुक्त्वा परीवारमेकाक्यपि हि भावनः । निश्याययौ निजे समन्युत्कण्ठा हि बलीयसी ॥ 13 ॥ प्रविशन् हरिदासेन, चौरोऽसाविति शङ्कया । निहतः खड्गघातेन, विमर्शः काऽल्पमेधसाम् 1 ॥ 14 ॥ खस व्यापादकं ज्ञात्वा, तदानीमपि भावनः । तत्कालकलितद्वेषा, कालधर्ममुपाययौ ॥ 15 ॥ स ज्ञात्वा पितरं पश्चात् , पश्चात्तापकदर्थितः । चकार प्रेतकार्याणि, सशैल्यस्तेन कर्मणा ॥ 16 ॥ विपेदे हरिदासोपि, गते काले कियत्यपि । दुःखदान् द्वावपि ततो, प्रेमतुः कतिचिद् भवान् ॥ 17 ॥ किञ्चिच सुकृतं कृत्वा, जीवोऽभूद् भावनस्य तु । पूर्णमेघो हरिदासजीवस्त्वासीत् सुलोच्न्ः॥18॥ इति प्राग्जन्मसंसिद्धं, पूर्णमेघ-सुनेत्रयोः । वैरं प्राणान्तिकं राजनैहिकं त्वानुषङ्गिकम् ॥ 19 ॥ भूयोऽपि सगरोऽपृच्छत् , तत्सन्वोरनयोमिथः । को वैरहेतुः ? स्नेहश्च, सहस्राक्षे कुतो मम ॥ 20 ॥ खम्यूइचे दानशीलस्त्वं, परिव्राइ रम्भकाभिधः । प्राग्भवेऽभूस्तवाऽभूतां, शिष्यौ शश्यावली विमौ ॥ अभूच्चाऽतिविनीतत्वादावलिस्तेऽतिवल्लभः । गोधेनुमेकामक्रीणादन्यदा द्रविणेन सः ॥ 22 ॥ मैदं गोखामिनः कृत्वा, कठोरहृदयः शशी । अन्तराले पतित्वैव, तां क्रीणाति स धेनुकाम् ॥ 23 ॥ 25 केशाकेशि मुष्टामुष्टि, दण्डादण्डि तयोस्ततः । युद्धं प्रववृते घोरं, शशिना चाऽऽवलिर्हतः ॥ 24 ॥ शशी चिरं भवं प्रान्त्वा, जज्ञेऽसौ मेघवाहनः । आवलिस्तु सहस्राक्षस्तदिदं वैरकारणम् ॥ 25 ॥ प्रान्त्वा दानप्रभावेण, रम्भकोऽपि गतीः shubhaa'| चश्यभूस्त्वं सहस्राक्षे, स्नेहः प्राग्जन्मभूश्च ते॥26॥ ___ अथ रक्षापतिईमो, निषण्णस्तत्र पर्षदि । उत्थायाऽऽलिङ्ग्य रमसान्मेघवाहनमब्रवीत् ॥ 27 ॥ पुष्करद्वीपभरतक्षेत्रे वैताव्यपर्वते । प्राग्भवे काश्चनपुरे, विद्युइंष्ट्रो नृपोऽभवम् ॥ 28 ॥ सिन् भवे ममाऽभूस्त्वं, तनयो रतिवल्लभः । अत्यन्तवल्लभो वत्स, साधु दृष्टोऽसि सम्प्रति ॥ 29 ॥ तदेवं सम्प्रत्यपि मे, पुत्रोऽसि परिगृह्यताम् । सैन्यं मदीयं त्वदीयमथाऽन्यदपि यम्मम ॥ 30 ॥ लवणोदे पयोराशी, दुर्जेयो घुसदामपि । योजनानां सप्तशती, दिक्षु सर्वासु विस्तुतः ॥ 31 ॥ राक्षसदीप इत्यस्ति, सर्वद्वीपशिरोमणिः । तदन्तरे त्रिकूटाद्रि मिनाभौ सुमेरुवत् ॥ 32 ॥ महविलयाकारो, योजनानि नवोन्नतः । पञ्चाशतं योजनानि, विस्तीर्णोऽस्त्यतिदुर्गमः ॥ 33 ॥ समीपम् । 2 विचार्ः। / dukhshitH। - Page #86 -------------------------------------------------------------------------- ________________ 227 पञ्चमः सर्गः] त्रिषष्ठिशलाकापुरुषचरितम् । तस्योपरिष्टात् सौवर्णप्राकार-गृह-तोरणा । मया लङ्केति नाम्ना पूरघुनैवाऽस्ति कारिता ॥ 34 ॥ षड् योजनानि भूमध्यमतिक्रम्य चिरन्तनी । शुद्धस्फटिकवप्राङ्का, नानारत्नमयालया ॥ 35 ॥ सपादयोजनशतप्रमाणा प्रवरा पुरी । मम पाताललङ्केति, विद्यते चाऽतिदुर्गमा ॥ 36 ॥ पुरीद्वयमिदं वत्साऽऽदत्व तन्नृपतिर्भव । भवत्वयैव ते तीर्थनाथदर्शनजं फलम् ॥ 37 ॥ इत्युक्त्वा राक्षसपतिर्माणिक्यैवभिः कृतम् । ददौ तस्मै महाहारं, सद्यो विद्यां च राक्षसीम् ॥ 38 ॥ 5 भगवन्तं नमस्कृत्य, तदैव घनवाहनः । आगत्य राक्षसद्वीपे, राजाऽभूल्लङ्कयोस्तयोः ॥ 39 ॥ राक्षसद्वीपराज्येन, राक्षस्या विद्ययाऽपि च । तदादि तस्य वंशोऽपि, ययौ राक्षसवंशताम् ॥ 40 ॥ एवं स्थिते च सर्वज्ञो, विहरनन्यतो ययौ । खं खं स्थानं ययुस्तेऽपि, सुरेन्द्र-सगरादयः ॥ 41 ॥ इतः पुनश्चतुःषष्टिसहस्रस्त्रीभिरन्वितः । रंतिसागरनिमग्नो, नाकीवाऽरंस्त चक्रभृत् ॥ 42 ॥ तस्याऽन्तःपुरसम्भोगजन्मा म्लानिरपास्यैत । स्त्रीरत्नभोगादध्वन्यश्रमोऽपाच्यनिलादिव ॥ 43 ॥ 10 एवं सुखं वैषयिकं, तस्याऽनुभवतोऽनिशम् । जहुप्रभृतयः षष्टिसहस्रा जज्ञिरे सुताः॥ 44 ॥ धात्रीभिः पाल्यमानास्ते, क्रमाद् ववृधिरे सुताः । उद्यानपालीभिरिवोद्यानजाता महीरुहाः ॥ 45 ॥ ते कलाग्रहणं चक्रुः, शनै रेंजनिजानिवत् । वपुःश्रीवल्युपवनं, यौवनं च प्रपेदिरे ॥ 46 ॥ ते निजं दर्शयामासुरस्त्रविद्यासु कौशलम् । ददृशुः परकीयं च, न्यूनाधिकदिदृक्षया ॥ 47 ॥ वाह्याल्यां भ्रमिमानीय, समुद्रावर्त्तलीलया । दुर्दमानप्यदमयन् , शूकलांस्ते कलाविदः ॥ 48 ॥ 15 दुपत्रस्याऽप्यसहनान् , स्कन्धदेशविवर्तिनः । व्यालानपि वशीचक्रुः, कुञ्जरांस्तेऽतिनिर्जराः ॥ 49 ॥ उद्यानादिषु ते खैरं, रेमिरे सर्वयोवृताः । अवन्ध्यशक्तयो विन्ध्याटव्यां मदकला इव ॥ 50 ॥ अथ चक्रिणमन्येद्युः, सगरं सदसि स्थितम् । इति विज्ञपयामासुस्ते कुमारा महौजसः ॥ 51 ॥ अमरो मागधपतिः, प्राचीमुखविभूषणः । दक्षिणाशैकतिलको, वरदामपतिस्तथा ॥ 52 ॥ पश्चिमाशाकिरीटश्रीः, प्रभासाधिपतिः स च । भुजे इव भुवो गङ्गा-सिन्धू अपि सरिद्वरे ॥ 53 ॥ 20 वैताढ्याद्रिकुमारश्च, भरताम्भोजकर्णिका । कृतमालस्तमिस्राद्वा क्षेत्रपाल इवोचकैः ॥ 54 ॥ भरतावधिभूस्तम्भो, हिमाचलकुमारकः । खण्डप्रपाताधिष्ठानो, नाट्यमालः स चोत्कटः ॥ 55 ॥ नैसर्पप्रमुखास्ते च, नवाऽपि निधिदेवताः । दिवौकसोऽप्येवममी, नृवत् तातेन साधिताः ॥ 56 ॥ ॥ पञ्चभिः कुलकम् ॥ षट्खण्डमरिषड्वर्गवदिदं वसुधातलम् । स्वयमेव पराजिग्ये, तातेनाऽमिततेजसा । / 57 ॥ 25 कृत्यशेषं न ते किश्चिदस्ति दोर्विक्रमोचितम् । त्वत्पुत्रत्वं ज्ञापयामो, यत् कृत्वा देव ! सम्प्रति ॥ 58 ॥ तातेन साधितेऽमुष्मिन् , भूतले सकलेऽपि तत् । स्वेच्छाविहरणेनैव, तात ! पुत्रत्वमस्तु नः ॥ 59 ॥ ततस्तातप्रसादेन, भवनाङ्गणवद् भुवि । वयं विहर्तुमिच्छामः, स्वच्छन्दं वनहस्तिवत् ॥ 6 ॥ प्रणयप्रार्थनां तां च, स तेषां प्रत्यपद्यत । महत्सु याज्जाऽन्यस्यापि, न मुधा किं पुनस्तुकाम् ॥ 61 ॥ अथ ते पितरं नत्वा, निजावासानुपेत्य च । दुन्दुभीस्ताडयामासुर्यात्रामङ्गलसूचकान् ॥ 62 ॥ 30 धीराणामपि सङ्क्षोभदायीन्यशुभदानि च । उत्पाताशकुनान्येषां, तदानीमिति जज्ञिरे ॥ 63 ॥ मार्तण्डमण्डलं केतुशताकुलमजायत । रसातलद्वारमिव, महोरगकुलाकुलम् ॥ 64 ॥ सञ्जातमध्यच्छिद्रं च, रजनीकरमण्डलम् । अदृश्यत नवोत्कीर्णदन्तताडङ्कसन्निभम् ॥ 65 ॥ वातान्दोलितवल्लीव, चकम्पे च वसुन्धरा । शिलाशकलवृष्ट्यामा, जाताः करकवृष्टयः ॥ 66 ॥ काम्कीद्दास्क्ः। 2 देव्ः। 3ननाश । दक्षिणपवनात् । 5 चन्द्रवत् । 6 दुष्टान् । 7 देवेभ्योऽप्यधिकाः । मित्र्ताः। 9म्त्त्ग्जाः। 10 यत् कार्य कृत्वा वयं त्वत्पुना इति ज्ञापयामः । 11 अपत्यानाम् । Page #87 -------------------------------------------------------------------------- ________________ R28 कलिकालसर्वबानीहेमचन्द्राचार्यप्रणीत [द्वितीयं पर अजायत रजोवृष्टिः, शुष्काभ्रक्षोदसोदरा । सम्मुखो वायुरुद्दण्डो, रुष्टो रिपुरिवाऽभवत् ॥ 67 ॥ अशिवाश्च शिवाः कामं, दक्षिणस्था ववाशिरे । तत्स्पर्द्धयेव तत्रस्थाश्चक्रुशुः कौशिका अपि ॥ 68 ॥ चिल्लाश्च मण्डलीभूय, भ्रमुर्नभसि नीचकैः । उच्चकैरापतत्कालचक्रक्रीडापरिस्पृशः ॥ 69 ॥ अजायन्त च तत्कालं, गन्धेमा अपि निर्मदाः । स्रोतविन्य इव ग्रीष्मकाले निर्जलताजुषः ॥ 70 ॥ 5 हयानां हेषमाणानां, धूमलेखा मुखान्तरात् । निर्ययुभीषणतरा, बिलेभ्य इव पन्नगाः ॥ 71 ॥ तान्यवाजीगणन् सर्वाण्युत्पाताशकुनानि ते । तज्ज्ञानामपि हि नृणां, प्रमाणं भवितव्यता ॥ 72 ॥ कृतस्त्रानाः कृतप्रायश्चित्त-कौतुकमङ्गलाः । चक्रिणः सर्वसैन्येन, ते कुमाराः प्रतस्थिरे ॥ 73 ॥ स्त्रीरत्नवर्ज रत्नानि, सर्वाण्यपि महीपतिः । प्रजिंघाय सुतैः सार्धमात्मैव हि सुतत्वभाक् ॥ 74 ॥ केचिद् गजवरारूढा, दिक्पालाकारधारिणः । अश्वानधिष्ठिताः केचिदतिरेवन्तमूर्तयः ॥ 75 ॥ 10 अध्यासीना स्थान् केचिदादित्याद्या इव ग्रहाः । किरीटधारिणः सर्वेऽप्यधीशा धुसदामिव ॥ 76 ॥ वक्षःस्थललुलद्धाराः, ससरित्का इवाऽद्रयः । देवता इव भूप्राप्ता, विविधायुधपाणयः ॥ 77 ॥ छत्रलाञ्छितमूर्धानो, द्रुमाङ्का व्यन्तरा इव । आत्मरक्षैः परिवृता, वेलाधारैरिवाऽब्धयः ॥ 78 ॥ अविहस्तोदस्तहस्तैः, स्तूयमानाश्च मागधैः । वसुन्धरां दारयन्तस्तुरङ्गमखुरैः खरैः ॥ 79 ॥ तूर्यप्रणादैर्बधिरीकुर्वाणाः सर्वतो दिशः । अन्धीकुर्वन्त उत्क्षिप्तैर्भूरजोभिश्च भूरिभिः ॥ 8 ॥ 15 उद्यानेषु विचित्रेषूद्यानानामिव देवताः । गिरिप्रस्थेषु च गिरिकुमारा इव हारिणः ॥ 81 ॥ सरित्पुत्रा इव सरित्पुलिनेषु च चारुस्सु। स्वच्छन्दं रममाणास्ते, बभ्रमुर्भरतावनौ ॥ 82 ॥ अष्टमिः कुलकम् । / ग्रामा-'ऽकर-पुर-द्रोणमुख-खेटादिषु व्यधुः । जिनाचा विचरन्तस्ते, माला विद्याधरा इव ॥ 83 ॥ भुञ्जाना बहुधा भोगान्, ददाना बहुधा धनम् । सुहृजनान् प्रीणयन्तो, विनिघ्नन्तोऽसुहृजनान् ॥ 84 ॥ दर्शयन्तः पथि चलल्लक्षपातनकौशलम् । भृशमन्यापतच्छत्रग्रहणस्य च नैपुणम् ॥ 85 ॥ 20 शस्त्राशस्त्रिकथाचित्रास्तास्ता नर्मकथा अपि । यानाधिरूढैः कुर्वाणाः, सवयोभिः समं नृपैः ॥ 86 ॥ अप्यालोकनमात्रेण, क्षुत्तृषाहरणौषधम् । तेऽन्यदाऽष्टापदं प्रापुरास्पदं पुण्यसम्पदाम् ॥ 87 ॥ महासरोभिः पीयूषनिधानमिव नाकिनाम् । उपात्तनीलसंव्यानमिव सान्द्रार्द्र्पाद्पैः॥88॥ महापक्षधरमिव, पयोदैः पारिपार्श्विकैः । लम्बमानपताकाङ्कमिव निर्झरवारिभिः ॥ 89 ॥ विद्याधरविलासौको, वैताब्यमिव नूतनम् । गायन्तमिव मुदितमयूरादिकलस्वनैः ॥ 9 ॥ 25 चैत्यं सशालभञ्जीकमिव खेचर्यधिष्ठितम् । किरीटमिव मेदिन्या, रत्नोपलविनिर्मितम् ॥ 91 ॥ नन्दीश्वरद्वीपमिव, चैत्यवन्दनकाम्यया । अभीयमानं सततं, चारणश्रमणादिभिः ॥ 92 ॥ . तं दृष्ट्वा नित्यपर्वाणं, पर्वतं स्फाटिकोपलम् । ते पप्रच्छुः स्वसचिवान्, सुबुद्धिप्रभृतीनिति ॥ 93 ॥ वैमानिकानां स्वर्गस्थक्रीडाद्रिभ्य इवैककः । अवतीर्णो वसुमतीमयं को नाम पर्वतः ? ॥ 94 ॥ केन चाऽभ्रंलिहमिह, विदधे चैत्यमद्भुतम् । इदं हिमवदद्रिस्थशाश्वतायतनोपमम् ? ॥ 95 ॥ 30 अथ ते मत्रिणोऽप्यूचुः, पुराऽभूदृषभः प्रभुः । युष्मद्वंशस्याऽऽदिकरस्तीर्थस्थाऽप्यत्र भारते ॥ 96 ॥ तत्सनुर्नवनवतेमाऽणामग्रजोऽभवत् । भरतो नाम पट्खण्डभरतक्षेत्रशासिता ॥ 97 ॥ क्रीडागिरिरयं तस्य, चक्रिणोऽष्टापदाभिधः । अनेकाचर्यसदनं, सुमेरुरिव वज्रिणः ॥ 98 ॥ साधूनां दशसाहरुया, सहेह च महीधरे । भगवानृषभखामी, जगाम पदमव्ययम् ॥ 99 ॥ ऋषभखामिनिर्वाणानन्तरं भरतेश्वरः । चैत्यं सिंहनिषद्याख्यं, चक्रे रत्नोपलैरिह ॥ 10 ॥ bhshubhsuuckaaH| अवगणयामक माहिन्नोत्। सूर्य्पुत्राधिक्रूपाः। 5 अव्याकुलोईक्रैः। 6 क्त्थोरैः। 7 मनोहराः । शत्रून् । हाख्क्था॥ 1.उत्त्रीप्न्न्स्। अभिगम्यमानम् । 12 नित्योत्सवम् । Page #88 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः त्रिषष्टिशलाकापुरुषचरितम् । ऋषभस्वामिनो विम्यमर्हतां भाविनामपि । स त्रयोविंशते रत्नग्रावभिर्दोषवर्जितैः ॥ 101 ॥ स्वस्वप्रमाणसंस्थानवर्णलाञ्छनभाञ्जि तु । बिम्बानि भक्त्या परया, व्यधत्तेह यथाविधि ॥ 102 ॥ युग्मम् ॥ चारणभ्रमणैस्तानि, बिम्बानि प्रत्यतिष्ठिपत् । बाहुबल्यादिवन्धूनां स्तूपान् मूर्तीश्च सोऽकृत ॥ 103 ॥ स्थितोऽत्र वृषभस्वामी, तीर्थकुच्चक्रि - केशवान् । प्रतिकेशव - रामांश्च, भाविनस्तमजिज्ञपत् ॥ 104 ॥ सोपानभूतानि पदान्यष्टाऽमुं परितो व्यधात् । भरतो येन तेनाऽयमष्टापद उदीर्यते ॥ 105 ॥ असावस्मत्पूर्वजानामिति प्रादुर्भवन्मुदः । तं तेऽथाऽऽरुरुदुः शैलं कुमाराः सपरिच्छदाः ॥ 106 ॥ तत्र सिंहनिषद्यायां चैत्ये प्रविविशुश्च ते । दूरादालोकमात्रेऽपि, नेमुवाऽऽदिजिनेश्वरम् ॥ 107 ॥ अजितस्वामिबिम्बं च, चिम्बान्यन्यार्हतामपि । तुल्यया श्रद्धया नेमुर्गर्भश्राद्धा हि ते खलु ॥ 108 ॥ अथ गन्धोदकैः शुद्धैर्मत्राकृटैरिव क्षणात् । कुमाराः स्त्रपयामासुर्विम्बानि श्रीमदर्हताम् ॥ 109 ॥ केऽप्यद्भिर्विभराञ्चक्रुः, कलसान् केचिदार्पयन् । केचिच्च लोठयामासुः, प्रतीषुः केऽपि रेचितान् ॥ 110 ॥ 10 केऽपि स्नात्रविधिं पेटुर्जगृहुः केऽपि चामरान् । सौवर्णधूपदहनान्युपाददत चापरे । / 111 ॥ चिक्षिर्धपदहनेष्वपरे धूपमुत्तमम् । केऽपि शङ्खादितूर्याणि वादयामासुरुच्चकैः ॥ 112 ॥ स्नानगन्धोदकैस्तैश्च, पतद्भिस्तत्र वेगतः । अष्टापदगिरिर्जज्ञे, तदा द्विगुणनिर्झरः ॥ 113 ॥ पक्ष्मलैः कोमलै रूक्षैर्देवदूष्योपमैः पटैः । तेऽमार्जन् रत्नबिम्बानि तानि वैकैटिका इव ॥ 114 ॥ गोशीर्षचन्दनरसैश्चक्रुस्तेषां विलेपनम् । तेऽतिसैरन्धयः खैरं निर्भरं भक्तिशालिनः ॥ 115 ॥ अर्चयामासुरचस्ता, विचित्रैः पुष्पदामभिः । रत्नालङ्करणैर्दिव्यैर्वस्त्रैरपि मनोहरैः । / 116 ॥ पुरतः स्वामिबिम्बानामिन्दुरूपविडम्बिनः । अखण्डैस्तण्डुलैः पट्टेष्वालिखस्तेऽष्टमङ्गलीम् ॥ 117 ॥ आरात्रिकमथो चक्रुर्दिव्यकर्पूरवर्तिभिः । तेऽर्चित्वोत्तारयामासुर्दिवाकरसहोदरम् ॥ 118 ॥ शक्रस्तवेन वन्दित्वा, रचिताञ्जलयोऽथ ते । जिनेन्द्रान्नृषभस्वामिप्रभृतीनिति तुष्टुवुः ॥ 119 ॥ अपारघोरसंसारपारावारतरीसमाः । / निर्वाणकारणीभूता, भगवन्तः ! पुनीत नः ॥ 120 ॥ स्याद्वादवादप्रासादप्रतिष्ठासूत्रधारताम् । नय-प्रमाणैर्विद्भयो, युष्मभ्यमनिशं नमः ॥ 121 ॥ आयोजनं गामिनी भिर्वाणीसारणिभिर्भृशम् । अशेषजगदुद्यानाध्यायकेभ्यो नमोऽस्तु वः ॥ 122 ॥ युष्मद्दर्शनतोऽस्माभिरपि सामान्यजीविदैः । अवाप्तमापञ्चमारजीवितव्यफलं परम् ॥ 123 ॥ कल्याणकैर्गर्भ जन्म-प्रत्रज्या-ज्ञान- मुक्तिभिः । नारकाणामपि सुखप्रदेभ्यो वो नमो नमः ॥ 124 ॥ मेघानामिव वायूनामिव चन्द्रमसामिव । अर्काणामिव भवतां, साधारण्यं श्रियेऽस्तु नः । / 125 / / अष्टापदगिरावत्र, धन्यास्ते पक्षिणोऽपि हि । निरन्तरायाः पश्यन्ति, भवतो ये दिने दिने ॥ 126 ॥ जीवितं चरितार्थं नः, कृतार्थो विभवश्च नः । युष्मदालोकना -'र्चाभिश्चिररात्रीय सम्प्रति ॥ 127 ॥ इति स्तुत्वा नमस्कृत्य, भूयोऽपि श्रीमदर्हतः । प्रासादान्निर्ययुस्तस्मान्मुदिताः सगरात्मजाः ॥ 128 ॥ ववन्दिरे ते भरत भ्रातृस्तूपांश्च पावनान् । किञ्चिद् ध्यात्वा ततो जह्रुरुवाचाऽवरजानिति ॥ 129 ॥ 25 अष्टापदसमं स्थानं, मन्ये क्वाऽपि न विद्यते । कारयामो वयमत्र, चैत्यमेतदिवाऽपरम् । / 130 ॥ 30 मुक्तोऽपि भरतक्षेत्रं, भुङ्क्ते भरतचत्रयहो ! / गिरौ भरतसारेऽत्र, चैत्यव्याजादवस्थितः ॥ 131 ॥ एतदेव कृतं चैत्यमस्माभिश्चेद् विधीयते । भाविभिर्लुप्यमानस्य चैत्यस्याऽमुष्य रक्षणम् ॥ 132 ॥ प्रवृत्ते दुःषमाका, भविष्यन्ति नरा यतः । अर्थलुब्धा हीनसच्चाः, कृत्या कृत्या विचारकाः । / 133 / / प्रत्यग्रधर्मस्थानस्य करणादधिकं ततः । चिरन्तनानां हि धर्मस्थानानां परिरक्षणम् ॥ 134 ॥ आमित्युक्ते कनीयोभिर्दण्डरत्नमुपाददे । ततो जहुः सहस्रांशुरिव तेजोभिरुल्वणैः ॥ 135 ॥ 229 5 15 35 1 जगृहुः । 2 रिकान् । 3 मणिकारा इव । 4 प्रीणयन्त्रयः । 5 साम्यभावः । 6 निर्विज्ञाः । 7 चिरम् । 8 कक्षुभान् । त्रिषष्टि. 30 20 Page #89 -------------------------------------------------------------------------- ________________ 5 230 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीय पर्व अष्टापदं पुरमिव, परितः परिखाकृते । स मां खनितुमारेभे, दण्डरत्नेन सानुज्ः॥ 136 ॥ सहस्रयोजनां चोले, परिखां सगरात्मजाः । चख्नुस्तेऽथ तया नागसपानि च बभञ्जिरे ॥ 137 ॥ नागलोकोऽखिल उपद्रूयमाणेषु सद्मसु । चुक्षोभ यादसां चक्रं, मध्यमान इवाम्बुधौ ॥ 138 ॥ परचक्र इवाऽऽयाते, प्रदीपन इवोद्यते । महावात इवोद्भूते, नागास्नेसुरितस्ततः ॥ 139 ॥ आकुलं नागलोकं चाऽऽलोकयामास तं तथा । क्रुधा ज्वलन् ज्वलनवनागराड् ज्व्ल्न्प्र्भ्ः॥140॥ दारितां चाऽवनी प्रेक्ष्य, किमेतदिति सम्भ्रमात् । ततो निर्गत्य सगरकुमारानाजगाम सः ॥ 141 ॥ उद्दामभ्रकुटीभीम, उत्तरङ्ग इवाऽर्णवः । प्रकोपस्फुरदधर, उदर्चिरिव पावकः ॥ 142 ॥ तप्तायस्तोमरश्रेणीरिव ताम्रा दृशः क्षिपन् । स्फारयन् नासिकारन्ध्र, वनामिधमनीनिभे ॥ 143 ॥ कृतान्त इव सङ्घद्धो, दुरीक्षः प्रलयार्कवत् । ज्वलनप्रभनागेन्द्र, इत्यूचे सगरात्मजान् ॥ 144 ॥ 10 AH! किमेतदुपक्रान्तमहो! विक्रान्तमानिभिः । दुर्मदैर्दण्डरत्नाप्या, दुर्गाप्या शबरैरिव 1 ॥ 145 ॥ शाश्वतानामप्यधुना, भवनाधिपवेश्मनाम् । अकार्युपद्रवः कोऽयमप्रेक्षापूर्वकारिभिः ॥ 146 ॥ अजितस्वामिनो भ्रातुष्पुत्रैरपि किमीदृशम् । भवद्भिर्विदधे कर्म, पिशाचैरिव दारुणम् 1 ॥ 147 ॥ अथोचे जहना नागराजेदं युक्तमभ्यधाः । अमुना वेश्मभङ्गेनामदुपज्ञेन पीडितः ॥ 148 ॥ वेश्मनां युष्मदीयानां, भङ्गोऽस्त्विति मनीषया । वसुन्धरा न खातेयममाभिर्दण्डपाणिमिः ॥ 149 ॥ 15 किन्त्वष्टापदतीर्थस्याऽमुष्य रक्षणहेतवे । परिखारूपतोऽस्माभिरियं खाता वसुन्धरा ॥ 150 ॥ अत्र ह्यसद्वंशकन्दश्चक्रे भरतचक्रभृत् । चैत्यं रत्नमयं रत्नप्रतिमाश्चाऽर्हतां shubhaaH॥151 ॥ भविष्यत्कालदोषेण, लोकेभ्यस्तदुपद्रवम् । शङ्कमानः प्रयत्नोऽयममाभिर्विहितः खलु ॥ 152 ॥ भङ्गो युष्मद्वेश्मनां तु, दूरत्वान्न हि shngkitH। दण्डशक्तिरमोघेयं, हन्त ! तत्राऽपराध्यति ॥ 153 ॥ अविमृश्यविधायित्वेनार्हद्भक्त्या च यत् कृतम् । तत् सहखाऽतः परं तु, करिष्यामोन हीदृशम् ॥ 154 ॥ 20 एवं जहुकुमारेणाऽनुनीतो नागराडपि । शशाम सामवागम्भः, कोपाग्नेः शमनं सताम् ॥ 155 ॥ मा स कृढं पुन!यमीगित्यभिधाय सः । नागलोकं ययौ नागराजः सिंहो गुहामिव ॥ 156 ॥ नागराजे गते जहाजहे सोदरानिति । परिखा विहिता तावदष्टापदगिरेरियम् ॥ 157 ॥ किन्तु पातालगम्भीराऽप्यम्भोरिक्ता~ न भात्यसौ । बुद्धिशून्या देहभाजो, महत्यप्याकृतिर्यथा ॥ 158 ॥ किश्च सम्भाव्यतेऽमुष्या, रजोभिरपि पूरणम् । स्थलीभवन्त्येव गर्ता, अपि कालेन गच्छता ॥ 159 ॥ 25 पूरणीया ततोऽवश्यमियं नीरेण भूरिणा । उत्तरङ्गां विना गङ्गा, तच्च कर्तुं न पार्यते ॥ 160 ॥ साधु साध्विति सोदर्यइआहतो जहुरग्रहीत् । अमोघं दण्डरत्नं तद्, यमदण्डमिवाऽपरम् ॥ 161 ॥ दण्डरत्नेन तेनाऽथ, गङ्गातटमदारयत् । जलुर्वज्रीव वज्रेण, महाशिखरिणस्तटीम् ॥ 162 ॥ दण्डदारणमार्गेण, चचालाऽथ सरिद्वरा । नीयते यत्र तत्राऽम्भो, गच्छत्यृजुपुमानिव ॥ 163 ॥ उत्क्षिप्तशैलशिखरेवाऽभ्रंलिहमहोर्मिभिः । दृढास्फालिततूर्येव, तटास्फालननिखनैः ॥ 164 ॥ द्विगुणं दण्डभेदं च, कुर्वाणा वाम्बुरंहसा । अष्टापदाद्रिपरिखां, गङ्गा प्राप समुद्रवत् ॥ 165 ॥ ॥ युग्मम् ॥ योजनसहस्रदनी, पातालमिव भीषणाम् । सा प्रवृत्ता पूरयितुं, परिखां परितोऽपि ताम् ॥ 166 ॥ अष्टापदाद्रिपरिखापूरणार्थमकृष्यत । जहुना यत् ततो गङ्गा, ततः प्रभृति जाह्नवी ॥ 167 ॥ परिखां पूरयित्वा च, भूरिभिर्विवरैर्जलम् । धारायचैरिवाऽविक्षनागानां भवनेष्वथ ॥ 168 ॥ 1 परित इत्यर्थः । 2 जलजन्तूनाम् । 3 अग्निवत् । . अविचारितकारिभिः । 5 अमस्कृतेन । सावनगर्भा वाण्येव जलम् । *जकन्यायोजनसहलप्रमाणाम् । Page #90 -------------------------------------------------------------------------- ________________ पचमः सर्गः ] त्रिषष्टिशलाकापुरुषचरितम् । 171 ॥ पयोभिः पूर्यमाणेषु, बिलवत् फणिवेश्मसु । फूत्कुर्वन्तः प्रतिदिशं, फणिनस्त्रेसुराकुलाः ॥ 169 ॥ नागलोकस्य सङ्घोभं दृष्ट्वा भूयोऽपि सोऽहिराट् । अकुप्यद् विकटाकार, आरास्पृष्ट इव द्विपः ॥ 170 ॥ अवोचच्च सगरजाः, पितृवैभवदुर्मदाः । न सामयोग्यास्ते किन्तु, दण्डार्हा रासभा इव ॥ एकोऽपराधो भवनभ्रंशरूपो व्यपद्यत । मयाऽकारि न शिक्षा यत्, तैस्तन्मन्तूंयितं पुनः ॥ 172 ॥ आरक्ष इव दस्यूनां तेषां शिक्षां करोम्यहो ! / अहमित्युद्भटं जल्पन्ननल्पाटोपभीषणः ॥ 173 ॥ अकाल इव कालाग्निरूद्धान्तो दीप्तिदारुणः । जगद् दग्धुमना वाधेरौवैग्निरिव निर्गतः ॥ 174 ॥ वज्रानल इवोज्वालः, स निर्गत्य रसातलात् । तत्राऽऽजगाम वेगेन, समं नागकुमारकैः ॥ 175 ॥ ॥ त्रिभिर्विशेषकम् ॥ ईशाश्चक्रे च तान् मञ्जु, दृष्ट्या दृष्टिविषाधिपः । भस्मराशीबभ्रुवुस्ते, वह्निना तृणपूलवत् ॥ 176 ॥ जज्ञे हाहारवस्तत्र, रोदः कुक्षिम्भरिर्महान् । लोके स्यादनुकम्पायै, सागसामपि निग्रहः ॥ 177 ॥ षष्टिं सहस्रान् सगरात्मजानां स तान् कथाशेषतया विधाय । रसातलं नागपतिः सनागो, ययौ विवस्वानिव वासरान्ते ॥ 178 ॥ इत्याचार्य श्री हेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि सगरपुत्रनिधनो नाम पश्चमः सर्गः ॥ 1 शास्त्रविशेषः । 2 अपराखम् । 3 बढनाभिः । 231 5 10 Page #91 -------------------------------------------------------------------------- ________________ 232 [द्वितीयं पर्व कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं षष्ठः srgH। coccccccoo - - krisainye'tha सैन्यानामाक्रन्द उदभून्महान् । महाजलाशय इव, रिक्तीभवति यादसाम् ॥ 1 ॥ केऽप्याखादितकिम्पाका, इव पीतविषा इव । सर्पदष्टा इवोन्मूर्छाः, पेतुर्वसुमतीतले ॥ 2 ॥ केचिदास्फालयामासुः, स्वशिरो नालिकेरवत् । केचिदाजगिरे वक्षः, कृतागस्कमिवाऽसकृत् । / 3 ॥ 5 पादान् प्रसार्य केऽप्यस्थुः, कृत्यमूढाः पुरन्ध्रिवत् । भृगूण्यारुरुहुर्झम्पां, कपिवत् केऽपि दित्सवः ॥ 4 ॥ कूष्माण्डदारमुदराण्येके स्वानि दिदीर्षवः । चकृषुः क्षुरिका कोशाद्, यमजिह्वासहोदराम् ॥ 5 ॥ आत्मानं तरुशाखायामुद्भन्छुमनसोऽपरे । बबन्धुरुत्तरीयाणि, लीलादोलां यथा पुरा ॥ 6 ॥ शिरसोऽत्रोटयन् केऽपि, केशान् क्षेत्रात् कुशानिव । केऽप्यङ्गलग्नं नेपथ्य, चिक्षिपुः खेदबिन्दुवत् ॥ 7 ॥ हस्तन्यस्तकपोलाः केऽप्यस्थुश्चिन्तापरायणाः । प्रदत्तोत्तम्भनस्तम्भजर्जराकारकुड्यवत् ॥ 8 ॥ 10 असंवहन्तः केचिच्च, परिधानांशुकान्यापे । विशंस्थुलाङ्ग व्यलुठचुन्मत्ता इव भूतले ॥ 9 ॥ विलापोऽन्तःपुरस्त्रीणां, कुररीणामिवाऽम्बरे । हृदयाकम्पजनकः, पृथक् पृथगभूदिति ॥ 1 ॥ प्राणेशान् गृह्णताऽसाकं, प्राणानत्रैव मुञ्चता । किमर्धवैशंसमिदं, रे दैवाऽऽचरितं त्वया ? ॥ 11 ॥ प्रसीद विवरं देहि, स्फुटित्वा देवि काश्यपि! / अभ्रादपि पतितानां, शरणं धरणी खलु ॥ 12 ॥ अद्य च्न्द्न्गोधानामिवाऽस्माक्मुप्येहो॥ विद्युद्दण्डमकाण्डेऽपि, देव! पातय निदेयम ॥ 13 ॥ 15 प्राणाः! शिवा वः पन्थानः, सन्तु यात यथेप्सितम् । विमुश्चताऽमच्छरीरमवयकुटीमिव ॥ 14 ॥ समायाहि महातन्द्रे, सर्वदुःखापनोदिनि! / मन्दाकिनि! त्वमुत्प्लुत्य, जलमृत्युं प्रयच्छ वा ॥ 15 ॥ अस्यां गिरितलाटव्यां, प्रादुर्भव दवानल! / अनुयामः पतिगति, तव साहाय्यकाद् यथा ॥ 16 ॥ हा केशपाश! मुश्चाऽद्य, सुमनोदामसौहृदम् । युवाभ्यां दीयतां नेत्रे , कजलाय जलाञ्जलिः ॥ 17 ॥ पत्रलेखनकण्डूति, मा कृषाथां कपोलकौ! / अलक्तकव्यतिकरश्रद्धामधर! मा धर ॥ 18 ॥ 20 गीताकर्णनवत् कौ~', त्यजतं रनकर्णिकाम् । हे कण्ठ! कण्ठिकोत्कण्ठां, मा कार्षीस्त्वमतः परम् ॥ 19 ॥ वक्षोजावद्य वां हारो, नीहारोऽम्भोरुहामिव । सद्यो हृदय! भूयास्त्वं, पक्कैर्वारुकैवद् द्विधा ॥ 20 ॥ पाहू! कङ्कण-केयूरै रवि कृतं च वाम् । नितम्ब! रसनां मुञ्च, प्रातश्चन्द्र इव प्रभाम् ॥ 21 ॥ अनाप्तैरिव पर्याप्तं, हे पादौ! पादभूषणैः । अलमङ्गोऽङ्गरागैस्तैः, कपिकच्छूमयैरिव ॥ 22 ॥ एवमन्तःपुरस्त्रीणां, रुदितैः करुणवरैः । वनान्यपि प्रतिरवै, रुरुदुः सह बन्धुवत् ॥ 23 ॥ 25 सेनाधिपति-सामन्त-मण्डलेशादयोऽपि हि । शोक-ही-क्रोध-शङ्कादिविचित्रं प्रालपनिति ॥ 24 ॥ हा स्वामिपुत्राः! क गताः 1, न हि संविद्महे वयम् । ब्रूताऽनुयामोऽद्य यथा, svaamishaasnttpraaH||25|| किं तिरोधानविद्येह, भवतां काऽप्युपस्थिता । सा तु खेदाय भृत्यानां, प्रयोक्तुं न हि युज्यते ॥ 26 ॥ युष्मान् नष्टान् विनष्टान् वा, हित्वा गतवतां मुखम् । कथं द्रक्ष्यति नः स्वामी, ऋषिहत्याकृतामिव ? ॥ 27 ॥ युष्मान् विना गतान् नोऽद्य, लोकोऽप्युपहसिष्यति । हृदय! स्फुट रे! सद्यः, प्य्ःसिक्ताम्कुम्भ्व्त्॥28॥ 30 तिष्ठ तिष्ठाहिखेट! त्वं, छलेन श्वेव नः पतीन् । व्यग्रानष्टापदत्राणे, दग्ध्वाज्यासीः क रेऽधुना ॥ 29 ॥ खगः खड्गो धन्य धन्व, शक्तिः शक्तिर्गदा g2अदा । युद्धाय सजीभव रे !, कियचंष्ट्वा गमिष्यसि ? ॥ 30 ॥ अमी तावदिह त्यक्त्वा, ययुः स्वामिसूनवः । हहा! तत्र गतानद्य, त्यक्ष्यति खाम्यपि द्रुतम् ॥ 31 ॥ कृतापराधम् । 2 छिन्झटकानि अत्युचानि girishikhraanni| 3 दातुमिच्छ्व्ः। - शिथिलावं यथा स्वात्त्था। * पुरे स्त्री सहरसा 3 संता0 ॥ 5 अर्धमरणम् । 6 हे पृथ्वि । 7 भाटकगृहीतां कुटीमिव । 8 पुष्पमालामैत्रीम् । 9 स्म्ब्न्ध्ः। धिर संता0 सा ॥ हिमम् । पधिर्भटकवत् । 12 हे शरीर । / 15 अमान् । 4 अपकपडवत् । Page #92 -------------------------------------------------------------------------- ________________ पष्टः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 233 अगतानपि नस्तत्र, जीवतोऽत्रैव तिष्ठतः । श्रुत्वा लञ्जिष्यते स्वामी, यदि वा निग्रहीष्यति ॥ 32 ॥ ___ एवं रुदित्वा विविधं, भूयः सम्भूय ते मिथः । सहजं धैर्यमालम्ब्य, मन्त्रयामासुरित्यथ ॥ 33 ॥ पूर्वोदितविधानेभ्यः, परोक्तविधिवद् विधिः । सर्वेभ्यो बलवांस्तसान कोऽपि बलवत्तरः ॥ 34 ॥ तत्राऽशक्यप्रतीकारे, मुधा प्रतिचिकीर्षितम् । व्योम्नः प्रतिजिघांसेव, जिघृक्षेव नभवतः ॥ 35 ॥ एभिः प्रलापैस्तदलं, हस्त्यश्वायखिलं प्रभोः । इदानीमर्पयामः खं, वयं न्यासधरा इव ॥ 36 ॥ 5 उचितं रुचितं वाऽपि, यत्किञ्चन ततः परम् । विदधातु तदस्मासु, स्वामी किं नो विचिन्तया ? ॥ 37 ॥ __एवमालोच्य ते सर्वे, सर्वमन्तःपुरादिकम् । आदाय दीनवदनाः, प्रत्ययोध्यं प्रतस्थिरे ॥ 38 ॥ मन्दं मन्दमथोत्साहहीना म्लानाननेक्षणाः । अयोध्यासन्निधिभुवं, प्रापुः सुप्तोत्थिता इव ॥ 39 ॥ विषण्णास्तत्र च स्थित्वा, नीता वध्यशिलामिव । उपविश्य महीपीठेऽन्योऽन्यमेवं बभाषिरे ॥ 40 ॥ भक्ता बहुज्ञा दोष्मन्तो, दृष्टसाराः पुराऽपि च । इत्यादिष्टा वयं राज्ञा, सत्कृत्य तनयैः सह ॥ 41 ॥ 10 विना कुमारानभ्येत्य, स्वामिनोऽग्रे वयं कथम् । वदनं धारयिष्यामो, नासिकारहिता इव ॥ 42 ॥ कथं वा कथयिष्यामः, पुत्रवृत्तान्तमीदृशम् । अकाण्डाशनिसम्पातसदृशं वसुधापतेः 1 ॥ 43 ॥ अतः परमहो ! तत्राऽस्माकं गन्तुं न युज्यते । युज्यते किन्तु मरणं, शरणं सर्वदुःखिनाम् ॥ 44 ॥ सम्भावनायाः प्रभुणा, कृताया भ्रंशभाजिनः । पुंसोऽशरीरिकस्येव, जीवितव्येन किं ननु ? ॥ 45 ॥ किश्च पुत्रक्षयं श्रुत्वा, दुःश्रवं चक्रवर्त्यपि । चेद् विपद्येत तदपि, मृत्युरग्रेसरो हि नः ॥ 46 ॥ 15 मत्रयित्वेति ते सर्वे, मरणे कृतनिश्चयाः । यावत् तस्थुस्तावदागादेकः काषायभृद्विजः ॥ 47 ॥ ब्राह्मणग्रामणीः सोऽथ, प्रोरिक्षप्तकरपङ्कजः । जीवयंस्तानुवाचैवं, गिरा जीवातुकल्पया ॥ 48 ॥ भोः कृत्यमूढाः ! किं यूयमेवं स्थाऽस्वस्थचेतसः ? / उपर्यापतिते व्याधे, पतित्वा शशका इव ॥ 49 ॥ यदि षष्टिसहस्रा वः, स्वामिपुत्रा विपेदिरे । युगपद् युग्मिवत् तत्र, विषादेन कृतं ननु ॥ 50 ॥ सहजाता अपि क्वाऽपि, विपद्यन्ते पृथक् पृथक् । पृथग्जाता अपि वापि, विपद्यन्ते सहैव हि ॥ 51 ॥ 20 बहवोऽपि विपद्यन्ते, विपद्यन्तेऽल्पका अपि । सर्वेषामपि जीवानां, यन्मृत्युः पारिपार्श्विकः ॥ 52 ॥ न हि केनापि कस्यापि, मृत्युः शक्यो निषेधितुम् । अपि यत्नशतं कृत्वा, स्वभाव इव देहिनाम् ॥ 53 ॥ निषेधितुं शक्यते चेत्, स निषिद्धः कथं न हि । वज्रभृच्चक्रवक्थैः , स्वस वा स्वजनस्य वा ? ॥ 54 ॥ मुष्टिना शक्यते धर्तुमपि वजं पतद् दिवः । सेतुनाऽवस्खलयितुमप्युद्धान्तः पयोनिधिः ॥ 55 ॥ निर्वापयितुमुद्दामो, युगान्तज्वलनोऽपि वा । कल्पान्तोत्पातजातो वा, मन्दीकर्तुं समीरणः ॥ 56 ॥ 25 उत्तम्भनेनादिरपि, समुत्तम्भयितुं पतन् । न तूपायशतेनापि, शक्यो मृत्युनिषेधितुम् ॥ 57 ॥ ते नः सम्पश्यमानानां, विपन्नाः स्वामिसूनवः । इत्येवं मास खिद्यध्वं, धीरीभवत सम्प्रति ॥ 58 ॥ युष्माकं स्वामिनमपि, मजन्तं शोकसागरे । हस्तेनेव धरिष्यामि, प्रबोधवचसाऽञ्जसा ॥ 59 ॥ एवमाश्वास्य तान् सर्वान्, मृतं किश्चित् पथि स्थितम् । विप्रः सोऽनाथमादाय, विनीतां नगरीं ययौ ॥ 6 ॥ सगरस्य नरेन्द्रस्य, स गत्वा सदनाङ्गणे । ऊर्धीभूयोद्धदोर्दण्डः, पूच्चकारोच्चकैरिति ॥ 61 ॥ 30 चक्रवर्तिन् ! न्याय्व्र्तिन्ख्न्न्द्द्भुज्विक्र्म्!| अत्याहितमब्रह्मण्यमब्रह्मण्यमहो! इदम् ॥ 62 ॥ खर्गे पुरन्दरेणेव, क्षेत्रे भरतनामनि । यत् त्वया रक्षितेऽप्यसिन्, मुषितो मुषितोऽस्म्यहम् । / 63 ॥ शब्दमश्रुतपूर्व तं, श्रुत्वा सगरचयपि । सङ्क्रान्ततदुःख इव, जगाद द्वारपालकम् ॥ 64 ॥ केनैष मुषितः कोऽयं, कुतो वाऽयं समागतः । सर्व विज्ञायतामेतत्, स्वयं वात्र प्रवेश्यताम् ॥ 65 ॥ पूर्वविभिभ्यः परो विधिलवानिति व्याकरणशास्ने न्यायः । 2 दैवम् । 3 प्रतिहन्तुमिच्छा । 4 ग्रहीतुमिच्छा । 5. धनम् । सञ्जीवनौषधतुल्यया । 7 मृत्युः। 8 रोखुम् । 9 जीवितापहार्यनर्थसम्पातः । Page #93 -------------------------------------------------------------------------- ________________ 234 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ द्वितीयं पर्व द्वारपालोऽथ पप्रच्छ, विप्रं क्षिप्रमुपेत्य तम् । अनाकर्णितकं कुर्वन्, पूच्चकार तथैव स्ः॥66 ॥ व्याजहार प्रतीहारः, पुनरेवमहो द्विज! / किं दुःखबधिरोऽसि त्वं?, निसर्गबधिरोऽसि वा ॥ 67 ॥ अजितस्वामिनो भ्राता, खयमेष महीपतिः । दीना-'नाथपरित्राता, शरणं शरणार्थिनाम् ॥ 68 ॥ सादरः सोदरमिव, त्वां पृच्छति विराविणम् । मुषितः केन ? कश्चाऽसि ?, कुतस्त्योऽसीति शंस न्ः॥69॥ 5 यदि वा खयमागत्य, स्वकीयं दुःखकारणम् । वैद्यायेव रुगुत्थानं, निवेदय महीभुजे ॥ 70 ॥ इत्युक्तः प्रतिहारेण, स द्विजः साश्रुलोचनः । नीहारकणिकाकीर्णसरोरुह इव हृद्ः॥71॥ अम्लानवदनेन्दुश्च, निशीथ इव हैमनः । अच्छभल्ल इवातुच्छप्रविकीर्णशिरोरुहः ॥ 72 ॥ जरत्प्लवङ्गम इव, प्रिक्स्साम्क्पोल्क्ः। मन्दमन्दपदन्यासं, प्राविशञ्चक्रिणः sNdH॥73॥ त्रिभिर्विशेषकम् ॥ __ स्वयं कृपालुना सोऽथ, चक्रिणैवमपृच्छयत । कच्चित् ते काञ्चनं किञ्चिजहे कुत्रापि केनचित् 1 ॥ 74 ॥ 10 किंवारमानि केनापि, हृतानि वसनानि वा । किंवाऽपालापि केनापि, न्यासो विश्वस्तघातिना ॥ 75 ॥ ग्रामारक्षादिना किं वा, केनाऽप्यसि कदर्थितः ? / भाण्डसर्वखहरणात्, पीडितः शौल्किकेन वा ? ॥ 76 ॥ दायादेनाऽथ केनापि, प्रापितोऽसि पराभवम् ? / उपदुद्राव कोऽपि त्वां, जायोविद्रवणेन वा ? ॥ 77 ॥ बलवानथवा वैरी, त्वामास्कन्दति कश्चन ? / आधिर्वा बाधते कोऽपि, त्वां ? व्याधिरथवोत्कटः 1 ॥ 78 ॥ द्विजातिजातिसुलभं, दारिद्यं त्वां दुनोति वा । अन्यद्वा दुःखकृद् यत् ते, तदाख्याहि महाद्विज! ॥ 79 ॥ 15 सद्यो नट इवाऽलीकं, मुश्चन्नधान्तमश्रु सः । ब्राह्मणो व्याजहारैवं, राजानं र्चितान्य्ज्लिः॥ 8 ॥ द्यौरिवाऽमरराजेन, न्याय-विक्रमराजिना । त्वया राजन्वती राजन् !, स्स्द्ख्न्न्द्द्भ्र्ताव्निः॥81॥ नाऽऽच्छिन्ते कस्यचित् कोऽपि, स्वर्ण-रत्नादि किञ्चन । आढ्याः स्वगृहवद् ग्रामान्तरालेऽपि हि शेरते ॥ 82 / / न्यासं नाऽपहृते कोऽपि, निजं कुलमिवोत्तमम् । वपुत्रमिव रक्षन्ति, ग्रामारक्षादयः प्रजाम् ॥ 83 ॥ अर्थ लभ्येऽतिरिक्तेऽपि, शुल्कं भाण्डानुमानतः । गृह्णन्ति शौल्किका दण्डमिव मन्तुप्रमाणतः ॥ 84 ॥ 20 दीयमादाय दायादा, विवदन्ते पुनर्न हि । अवाप्तोत्तमसिद्धान्ताः, शिष्या इव गुरुं प्रति ॥ 85 ॥ भगिनीवद् दुहित्वत् , स्नुषावन्मावत् तथा । मन्यते परकीयाः स्त्रीयाऽयनिष्ठोऽखिलो जनः ॥ 86 ॥ नास्ति यत्याश्रम इव, त्वद्राज्ये वैरवागपि । सन्तोषशालिनि जने, नाऽऽधिः साऽम्भसि तापवत् ॥ 87 / / भुवि सर्वोषधीमय्यां, न व्याधिः प्रावृषीव तृट् । त्वयि कल्पद्रुम इव, दारियं च न कस्यचित् ॥ 88 ॥ अस्ति दुःखाकर लोके, न किञ्चिदपि कस्यचित् । किन्तूपनतमस्त्येतन्ममैव हि तपस्विनः ॥ 89 ॥ अवन्तिर्नाम देशोऽस्ति, स्वर्गदेश्यो महानिह । न्ग्रोद्यान्-न्द्याद्यैर्न्व्द्यैर्म्नोह्र्ः॥90॥ महासर:-कूप-चापी-विचित्रारामबन्धुरः । तत्राऽश्वभद्रो नामाऽस्ति, ग्रामस्तिलकवद् भुवः ॥ 91 ॥ तत्र ग्रामेऽसि वास्तव्यो, वेदाध्ययनतत्परः । अग्निहोत्ररतो नित्यं, शुद्धब्रह्मकुलोद्भवः ॥ 92 ॥ पल्याः प्राणप्रियं पुत्रमर्पयित्वाऽहमन्यदा । विशेषविद्याध्ययनहेतोआमान्तरं गतः ॥ 93 ॥ पठतस्तत्र चाऽन्येचुरुदभूदरतिर्मम । अनिमित्तं महदेतदित्यक्षुभ्यमहं ततः ॥ 94 ॥ भीतस्तेनानिमित्तेन, खं ग्रामं पुनरागमम् । अहं पूर्वाश्रितां जात्यतुरङ्ग इव मन्दुराम् ॥ 95 ॥ दूरादहमपश्यं च, श्रीविमुक्तं निजं गृहम् । किमेतदिति चित्ते च, चिरं यावदचिन्तयम् ॥ 96 ॥ अमन्दं स्पन्दितं तावद्, दक्षिणेतरचक्षुषा । शुष्कवृक्षे चटित्वोच्चै, रटितं कैरटेन च ॥ 97 ॥ इत्यादिभिर्दुनिमित्तैर्विद्धो हृदि शरैरिव । विमनाः प्राविशमहं, चश्चापुरुषवद् गृहम् ॥ 98 ॥ 1 पूत्कारिणम् । 2 रोगोत्पत्तिम् । 3 हेमन्ततौं रात्रिरिव । 4 यथा जीर्णकेशः भलूको भवति taadRshH। 5 सभाम् । 6 अप्झुत्ः। vishvaasghaatinaa| शुरुकाध्यक्षेण । 9 जायाया अपहारेण । 1.नापहरति । 11 यथापराधम् । 2 भागम् । 13 प्रासम् । 14 दुःखम् । 15 svrgsishH। 16 अपशकुनम् । 17 अश्वशालाम् । 18 वामनेत्रेण । काकेन । 30 Page #94 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः ] त्रिषष्टिशलाकापुरुषचरितम् । 235 मामापतन्तं सम्प्रेक्ष्य, ब्राह्मणी विलुलत्कच । सद्यो हा पुत्र ! हा पुत्रेत्याक्रन्दन्त्यपतद्भुवि ॥ 99 ॥ ध्रुवं विपन्नो मे पुत्र, इति निश्चित्य चेतसा । अहमप्यपतं सद्यो, गतप्राण इवाश्वनौ ॥ 100 ॥ मूर्च्छाविरामे भूयोऽपि, प्रलपन् करुणस्वरम् । अपश्यं गृहमध्येऽहं सर्पदष्टमिमं सुतम् ॥ 101 ॥ भोजनाद्यप्यकृत्वाऽस्थां, यावज्जाग्रदहं निशि । कुलदेवतया तावदिदमादेशि मे पुनः ॥ 102 ॥ भोः ! किमेवं समुद्विग्नोऽस्यमुना पुत्रमृत्युना ? / सम्पादयामि ते पुत्रं, यद्यादेशं करोषि मे ॥ 103 ॥ देव्याः प्रमाणमादेश, इत्यवोचमहं ततः । पुत्रार्थे शोकविधुरैः, किं वा न प्रतिपद्यते ? ॥ 104 ॥ कुलदेवतयाऽथोक्तं, विपन्नो यत्र कोऽपि न । ततोऽग्निं मङ्गलगृहात् कुतोऽप्यानय सत्वरम् ॥ 105 ॥ ततस्तनयलोभेन, प्रत्यहं प्रतिमन्दिरम् । तत् पृच्छन् हस्यमानोऽहं भ्रान्तोऽर्भक इवाऽभ्रमम् ॥ 106 ॥ पृच्छयमानो जनः सर्वोऽप्याचष्टे स्म गृहे गृहे । सङ्ख्यातीतान् मृतान् वेश्म, नाऽमृतं किञ्चिदप्यभूत् ॥ 107 ॥ तदप्राया च भग्नाशः, परासुरिव नष्टधीः । व्यजिज्ञपमहं दीनस्तत् सर्व कुलदेवताम् ॥ 108 ॥ आदिशद् देवताऽप्येवं, न मङ्गलगृहं यदि । अमङ्गलं कथमहं तव रक्षितुमीश्वरी 1 ॥ 109 ॥ तया च देवतावाचा, तोत्रेणेवं प्रवर्तितः । प्रतिग्रामं प्रतिपुरं भ्रमन्नहमिहाऽऽगमम् ॥ 110 ॥ अपि धात्र्याः समस्तायास्त्राता त्वमसि विश्रुतः । न कोऽपि प्रतिमल्लोऽस्ति दोष्मदग्रेसरस्य ते ॥ 111 ॥ वैतान्यगिरिदुर्गस्थश्रेणिद्वयगतास्तव । विद्याधरा अपि दधत्याज्ञां शिरसि माल्यवत् ॥ 112 ॥ देवा अपि तवाऽऽदेशं, सदा कुर्वन्ति भृत्यवत् । वाञ्छितार्थं प्रयच्छन्ति, निधयश्च तवाऽनिशम् ॥ 113 ॥ 15 ततस्त्वां शरणं प्राप्तो, दीर्नत्राणैकसत्रिणम् । तदग्निं मङ्गलगृहात् कुतोऽप्यानय मत्कृते ॥ 114 ॥ विपन्नमपि मे पुत्रं, सा यथा कुलदेवता । प्रत्यानयति येनाऽस्मि, दुःखितः पुत्रमृत्युना ॥ 115 ॥ भवस्वरूपं नृपतिर्जानन्नपि कृपावशात् । तद्दुःखदुःखितः किञ्चिच्चिन्तयित्वैवमब्रवीत् ॥ 116 ॥ एतस्यामवनौ तावद्, गृहेषु सकलेष्वपि । अस्माकं गृहमुत्कृष्टं, सुमेरुः पर्वतेष्विव ॥ 117 ॥ आसीदस्मिन्नसामान्यस्त्रिजगन्मान्यशासनः । प्रथमस्तीर्थनाथानां प्रथमः पृथिवीभुजाम् ॥ 118 ॥ लक्षयोजनमुत्सेधे, दण्डीकृत्यामराचलम् । दोर्दण्डेन समुत्क्षिप्य च्छत्रीकर्तुं क्षमः क्षमाम् ॥ 119 ॥ चतुःषष्टीन्द्र मुकुटोत्तेजिताङ्गिनखावलिः । भगवानृषभस्वामी, विपन्नः सोऽपि कालतः ॥ 120 ॥ ॥ त्रिभिर्विशेषकम् ॥ 20 तस्य च प्रथमः सूनुः, प्रथमश्चक्रवर्तिनाम् । सुरासुरैरपि सदा, शिरसोद्वाह्यशासनः ॥ 121 ॥ भरतो नाम सौधर्मपुरुहूतासनार्धभाक् । कालेन गच्छता सोऽपि समाप्तिं प्रापदायुषः ॥ 122 ॥ युग्मम् ॥ 25 तस्य चाऽवरजो धुर्यो, वर्यदोर्वीर्यशालिनाम् । अम्भोधीनामिवाऽम्भोधिः, स्वयम्भूरमणाभिधः ॥ 123 ॥ कण्डूयद्भिः सैरिभेभ~-शरभाद्यैरकम्पितः । वज्रदण्ड इव न्यस्तो, वत्सरं प्रतिमाधरः ॥ 124 ॥ महाबाहुर्बाहुबलिर्बाहुदन्तेयविक्रमः । नाऽधिकं किश्चिदप्यस्थात्, सम्पूर्ण पुरुषायुषे ॥ 125 ॥ ॥ त्रिभिर्विशेषकम् ॥ उग्रेण तेजसाऽऽदित्यो, नाम्नाऽऽदित्ययशा इति । समभूदोजसाऽनूनः सूनुर्भरत चक्रिणः ॥ 126 ॥ 30 आदित्ययशसः सूनुरासीन्नाम्ना महायशाः । दिगन्तसङ्गीतयशाः, सर्वदोष्मच्छिरोमणिः ॥ 127 ॥ तस्य चाऽतिबलो नाम, सूनुः समुदपद्यत । आखण्डल इवाऽखण्डशासनोऽवनिशासनः ॥ 128 ॥ बभूव तस्य तनयो, बलभद्रोऽभिधानतः । जगन्मद्रङ्करः स्थाम्ना, धाम्ना दीधितिमानिव ॥ 129 ॥ बलवीर्यो महावीर्यः, शौर्य- धैर्यभृदग्रणीः । ग्रामणीर्नरनाथानामभवत् तस्य चाऽऽत्मजः ॥ 130 ॥ 1 vikiirnnkeshaa| 2 जीवयामि । * 'थोचे, विपदेग् ढं0 ॥ 3 मृतः । 4 गतप्राणः । 5 गवादिताडनदण्डः । 6 दीनरक्षणकदीक्षितम् । 7 महिषगजाष्टापदप्रभृतिभिः । 8 इन्द्रसमपराक्रमः । 9 जगन्माङ्गल्यकारकः । 10 सूर्य इव । " 5 10 Page #95 -------------------------------------------------------------------------- ________________ 236 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं । द्वितीयं पर्व शोभितः कीर्ति-वीर्याभ्यां, कीर्तिवीर्यश्च विश्रुतः । उदभृदङ्गभूस्तस्माद् , दीपो दीपादिवोज्वलः ॥ 13 ॥ दन्तिभिर्गन्धदन्तीव, वज्रदण्ड इवाऽऽयुधैः । परैरवार्यवीर्योऽभूजलवीर्यश्च तत्सुतः ॥ 132 ॥ अखण्डदण्डशक्तिश्च, दण्डपाणिरिवाऽपरः । अभूदुद्दण्डदोर्दण्डो, दण्डवीर्यस्तदात्मजः ॥ 133 ॥ अपाच्यभरतार्थस्य, शासितारो महौजसः । इन्द्रोपनीतभगवन्महामुकुटधारिणः ॥ 134 ॥ सुरा-'सुरैरप्यजय्यास्तेऽपि लोकोत्तरौजसः । सर्वेऽपि कालधर्मेण, कालेधर्ममुपाययुः ॥ 135 ॥ युग्मम् ॥ ततः प्रभृति चाऽन्येऽपि, सङ्ख्यातीता महीभुजः । महाभुजा व्यपद्यन्त, कालो हि दुरतिक्रमः ॥ 136 ॥ सर्वकषः पिशुनवत् , सर्वभक्षी हुताशवत् । सर्वभेदी सलिलवत् , कृतान्तस्तदहो द्विज! ॥ 137 ॥ मदीयेऽपि गृहे कालान्नाऽवशिष्टोऽस्ति पूर्वजः । का वार्ताऽन्यगृहेष्वस्ति ?, तन्मङ्गलगृहं कुतः 1 ॥ 138 ॥ त्वत्पुत्रश्चेन्नियेतैकस्तदेवमुचितं तव । सर्वसाधारणे मृत्यौ, किं नाम द्विज! शोचसि? ॥ 139 ॥ अर्भके स्थविरे वाऽथ, दरिद्रे चक्रवर्तिनि । समं वर्तत इत्येष, कृतान्तः samavaya'ho! ॥ 14 // संसारस्य खभावोऽयं, न स्थिरः कश्चिदत्र यत् । तरङ्गवत् तरङ्गिण्यां, शरदभ्रवदम्बरे ॥ 141 ॥ किञ्चाऽसौ मे पिता माता, भ्राता पुत्रः वसा स्नुषा । इत्यादिरपि सम्बन्धो, न भवे पारमार्थिकः ॥ 142 ॥ केऽपि केपि कुतोऽप्येत्य, मिलन्त्येकत्र वेश्मनि । यतः शरीरिणः सर्वे, ग्रामकुंट्यामिवाऽध्वगाः ॥ 143 ॥ पृथक् पृथक् पथेनैव, स्वकर्मपरिणामतः । तेषु गच्छत्सु को नाम, सुधीः शोचेन्मनागपि ? ॥ 144 ॥ 15 मास शोकं कृथास्तेन, मोहचिह्न द्विजोत्तम । धेहि धैर्य महासत्व !, विवेके खं निधेहि च ॥ 145 ॥ अथावोचद् द्विजन्माऽपि,राजन् ! जानामि जन्मिनाम् । भवस्वरूपं किन्त्वद्य,व्यसाईं putrshoktH॥146|| तावत् सर्वोऽपि जानाति, तावत् सर्वोऽपि धैर्यभाक । यावदिष्टवियोगं नाऽनुभवत्यात्मना भवी ॥ 147 ॥ सदाऽहंदादेशसुधापाननिधौंतचेतसः । विरलास्त्वादृशाः स्वामिन् !, धैर्यवन्तो विवेकिनः ॥ 148 ॥ विवेकिन् ! भवता मुद्यन् , बोधितः साधु साध्वहम् । उपस्कार्यो विवेकोऽयमात्मनोऽपि कृते त्व्या॥149॥ 20 नश्यन्नयं रक्षणीयो, व्यसने समुपस्थिते । यतो विधुरैवेलायै, ध्रियते ध्रुवमायुधम् ॥ 150 ॥ अयं च कालो रङ्के च, समश्चक्रधरेऽपि च । प्राणान् पुत्रादि वाऽऽच्छिन्दन , विभेति न कुतोऽपि हि ॥ 151 ॥ हन्त ! पुत्रादि यस्याल्पमल्पं तस्य विपद्यते । भूयिष्ठं यस्य तत् तस्य, भूयिष्ठं हि विपद्यते ॥ 152 ॥ द्वयोरपि तयोः पीडा, तुल्यैव हि भवत्यहो! / अल्पा-'नल्पाहाराभ्यां, कुन्थु-कुञ्जरयोरिव ॥ 153 ॥ नाशेनैकस्य पुत्रस्य, न शोचिष्याम्यतः परम् । मद्वत् त्वमपि मा शोचीः, सर्वपुत्रक्षयेऽपि हि ॥ 154 ॥ 25 षष्टिसहस्रसङ्ख्यास्ते, दोर्विक्रमविराजिनः । राजन् ! विपन्नास्तनया, युगपत् कालयोगतः ॥ 155 ॥ __अत्रान्तरे च सामन्ता-'मात्य-सेनाधिपादयः । अपरेऽपि कुमाराणां, जना आसन्नवर्तिनः ॥ 156 ॥ उत्तरीयच्छन्नमुखाः, शालीना इव लज्जया । विवर्णदेहाः खेदेन, दवदग्धा इव द्रुमाः ॥ 157 ॥ अत्यन्तशून्यमनसः, पिशाच-किन्नरा इव । उदश्रुलोचना दीना, मुषिताः कृपणा इव ॥ 158 ॥ प्रस्खलचरणन्यासा, दष्टा इव भुजङ्गमैः । आस्थानं युगपद् राज्ञोऽविशन् सङ्केतिता इव ॥ 159 ॥ राजानं ते नमस्कृत्य, यथास्थानमुपाविशन् । विविक्षव इव क्षोणी, ते च त्स्थुर्धोमुखाः॥160॥ तां विप्रवाचमाकये, दृष्ट्वा तांश्च तथाविधान् । कुमारवर्जमायाताननिषादिद्विपानिव ॥ 161 ॥ लिखितो नूल्लिखितो नु, सुप्तो नूत्तम्भितो नु वा । शून्यो निष्पन्दनयनो, द्राग्भूद्व्नीप्तिः॥ 162 ॥ ॥ युग्मम् ॥ आतमूर्च्छमधैर्येण, धैर्येण च तथास्थितम् । पुनर्बोधयितुं विप्रः, प्रोवाच पृथिवीपतिम् ॥ 163 ॥ .. अलौकिकपराक्रमवन्तः । 2 मृत्युम् । 3 नद्याम् । धर्मशालायाम् । 5 विवेक्ः। 6 दुःखवेलायै । सभाम् । प्र्वेस्स्त्तुमिच्छ्व्ः। 9 हतिपकरहितगजानिव । * यथा सा॥1.स्व्स्थ्म् । 30 Page #96 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 237 त्वमसि मापते ! vishvmohnidraavivsvtH| ऋषभस्वामिनो वंश्यो, भ्राता चास्य्जित्प्र्भोः॥164॥ इत्थं पृथग्जन इव, भवन् मोहवशंवदः । तयोः कलङ्कमाधत्सेऽधुना किं धरणीधव! ? ॥ 165 ॥ राजाऽपि दध्यौ विप्रोऽयं, स्वपुत्रान्तापदेशतः । मत्पुत्रक्षयनाट्यस्य, जगौ प्रस्तावनामिमाम् ॥ 166 ॥ व्यक्तं च शंसत्यधुना, कुमाराणामसौ क्षयम् । कुमारवर्ज चाऽऽयाताः, प्रधानपुरुषा अमी ॥ 167 ॥ कुतः सम्भाव्यते तेषां, क्षयश्च मनसापि हि । भुवि सञ्चरतां खैरं, वने केसरिणामिव ? ॥ 168 ॥ 5 महारत्नपरीवारा, दुराः स्वौजसाऽपि हि । केन शक्या निहन्तुं ते, हन्ताऽस्खलितशक्तयः ? ॥ 169 ॥ चिन्तयित्वेति किमिदमिति पृष्टाः क्षमाभुजा । ज्वलनप्रभवृत्तान्तं, शशंसुः सचिवादयः ॥ 170 ॥ ताडितः कुलिशेनेव, तेनोर्दैन्तेन भूपतिः । पपात मूञ्छितः पृथ्व्यां, पृथिवीमपि कम्पयन् ॥ 171 ॥ मातरश्च कुमाराणां, निपेतुर्मूर्च्छया क्षितौ । पितुर्मातुश्च तुल्यं हि, दुःखं सुतवियोगजम् ॥ 172 ॥ / राजवेश्मनि लोकानामाक्रन्दोऽथ महानभूत् । समुद्रतटगर्तान्तर्गतानां यादसामिव ॥ 173 ॥ 10 मन्यादयोऽपि ते स्वामिपुत्रव्यापत्तिसाक्षिणम् । आत्मानमतिनिन्दन्तो, रुरुदुः करुणवरम् ॥ 174 ॥ तादृशीं स्वामिनोऽवस्थां, तां वीक्षितुमिवाऽक्षमाः । अञ्जलिच्छन्नवदनाः, पूचक्रुर्वेत्रपाणयः ॥ 175 ॥ प्राणप्रियाण्यप्यस्त्राणि, त्यजन्तश्चाऽऽत्मरक्षकाः । प्रलपन्तोऽलुठन् भूमौ, वातभग्ना इव द्रुमाः ॥ 176 ॥ खकञ्चकान् कञ्चुकिना, स्फाटयन्तोऽरटन् भृशम् । दवानलान्तः पतिता, इव तित्तिरिपक्षिणः ॥ 177 ॥ हृदयं कुट्टयन्तः खं, चिरात् प्राप्तमिव द्विषम् । चेव्यश्चेटाश्च चक्रन्दुर्हताः स इति भाषिणः ॥ 178 ॥ 15 तालवृन्तानिलेनाऽम्बुसेकेन च म्हीप्तिः। राज्यश्च संज्ञामासेदुर्दुःखशल्यप्रतोदनीम् ॥ 179 ॥ मलिनीभूतवासस्का, नेत्रास्रजलकजलैः । छाद्यमानकपोला-'क्ष्यो, लुलितालकवल्लिभिः ॥ 180 ॥ उरःस्थलकराधातप्रत्रुटद्धारयष्टयः । निर्भरं भूमिलठनस्फुटत्कङ्कणमौक्तिकाः ॥ 181 ॥ धूमं शोकानलस्येवोज्झन्त्यो निःश्वासमुच्चकैः । शुष्यत्कण्ठा-'धरदला, राजपत्न्योऽरुदन्नथ ॥ 182 ॥ ॥tribhirvishesskm // 20 धैर्य लां विवेकं च, विहायैकपदेऽपि हि । राजीवच्छोकविधुरो, विललापेति भूपतिः ॥ 183 ॥ ___ हे कुमाराः! क यूयं स्थ?, निवर्तध्वं विहार्त्ः। राज्यायाऽवसरो वोऽद्य, व्रताय सगरस्य तु ॥ 184 ॥ कथं न कोपि ब्रूते कः 1, सत्यमुक्तं द्विजन्मना । दस्युनेव च्छलज्ञेन, देवेन मुषितोऽसि hI! ॥ 185 / / are re daiva! कुत्राऽसि ?, कुत्राऽसि ज्वलनप्रभ!? / अक्षत्रमिदमाचर्य, क्वाऽयासी गपांशन! 1 ॥ 186 ॥ सेनापते ! क्व तेऽगच्छद्दण्डदोर्दण्डचण्डिमा ? / क्षेमङ्करत्वमगमत् , व पुरोहितरत्न ! ते ? ॥ 187 ॥ 25 गलितं वर्धके किं ते, दुर्गनिर्माणकौशलम् । गृहिन् ! सञ्जीवनौषध्यः, किं ते कुत्रापि विस्मृताः? ॥ 188 ॥ गजरत्न ! किमाप्तस्त्वं, तदा गजनिमीलिकाम् ? / अश्वरत्न ! समुत्पन्नं, शूलं किं भ्व्त्स्त्दा?॥ 189 ॥ चक्र-दण्डा-'सयो! यूयं, किंतदानीं तिरोहिताः|अभूतां मणि-काकिण्यौ!, निष्प्रभौ किं दिनेन्दुवत्?190 आतोद्यपुटवद् भिन्ने, किं युवां छत्र-चर्मणी !? / नवाऽपि निधयो! यूयं, ग्रस्ताः किमनया भुवा ? ॥ 191 ॥ युष्मद्विश्वासतोऽशक्, रममाणाः कुमारकाः । सर्वैरपि न यत् त्रातास्तस्मात् पन्नगपांसनात् । / 192 ॥ 30 करोम्येवं विनष्टे किमिदानीं ज्वलनप्रभम् ? / सगोत्रमपि चेद्धन्मि, न हि जीवन्ति मे सुताः॥193॥ ऋषभखामिनो वंशे, नैवं कोऽप्यासदन्मृतिम् । त्रपाकरमिमं मृत्यु, हा वत्साः! कथमामुत ? ॥ 194 ॥ पूर्वे मदीयाः सर्वेऽपि, पुरुषायुषजीविनः । दीक्षामाददिरे वर्गमपवर्ग च लेभिरे ॥ 195 ॥ खेच्छाविहारश्रद्धापि, भवतां न ह्यपूर्यत । अरण्यानीसमुत्पन्नभूरुहामिव दोहदः ॥ 196 ॥ साधारणजनः । 2 ऋषभाजितस्वामिनोः । 3 स्वपुत्रमरणमिषात् । 4 वृत्तान्तेन । 5मरणम् । * नेत्राथुजल सा॥ 6 चौरेणेव । 7 खेदे। नागाध्म्!| 9गजवद् नेत्र्निमीलिकाम्। 10 म्ह्द्र्न्न्य्म्र्न्न्यानी। त्रिषष्टि, 31 Page #97 -------------------------------------------------------------------------- ________________ 238 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं द्वितीयं पर्व उदियाय च पूर्णेन्दुर्दैवाद् ग्रस्तश्च राहुणा । फैलेग्रहिश्च सञ्जज्ञे, तरुर्भग्नश्च कुम्भिना ॥ 197 ॥ आगता च तरी तीरं, भग्ना च तटभूभृता । उन्नतश्च नवाम्भोदो, विकीर्णश्च नभस्वता ॥ 198 ॥ निष्पन्नं च व्रीहिवणं, दग्धं च दववह्निना । धर्मा-'र्थ-कामयोग्याश्च, जाता यूयं हताश्च हा ! ॥ 199 ॥ ॥ त्रिभिर्विशेषकम् ॥ प्राप्याऽपि मद्गृहं वत्सा!, अकृतार्था गता हहा! / आत्यस्य कृपणस्येव, वेश्मोपेत्य ब्नीप्काः॥200 ॥ तदद्य किं मे चक्राद्यै, रनैनिधिभिरप्यलम् । युष्मान् विना विरहिणो, ज्योत्लोद्यानादिकैरिव ॥ 201 ॥ षट्खण्ड भरतक्षेत्रराज्येन यदि वाऽसुमिः । असुभ्योऽपि प्रियैः पुत्रैर्विनाभूतस्य किं मम ? ॥ 202 ॥ ___ एवं विलापिनमथो, भूनाथं श्रावकद्विजः । स बोधयितुमित्यूचे, सुधामधुरया गिरा ॥ 203 ॥ धान्याः परित्राणमिव, प्रबोधोऽपि तवाऽन्वये । मुख्याधिकारसम्प्राप्तो, सुधाऽन्यैर्देव! बोध्यसे ॥ 204 ॥ 10 जगन्मोहार्यमा यस्य, साक्षाद् भ्राताजितप्रभुः । अन्येन बोध्यमानस्य, तस्य लज्जा न किं तव ? ॥ 205 ॥ असावसारः संसारो, ज्ञाप्यतेऽन्यस्य ते पुनः । जन्म प्रभृति सर्वज्ञसेवकस्य किमुच्यते ? ॥ 206 ॥ पितरो मातरो जायास्तनयाः सुहृदोऽपि च । स्वप्नदृष्टोपमं राजन्!, संसारे सर्वमप्यदः ॥ 207 ॥ यत् प्रातस्तन्न मध्याह्ने, यन्मध्याह्ने न तनिशि । निरीक्ष्यते भवेऽस्मिन् ही!, पदार्थानामनित्यता ॥ 208 ॥ तत्त्ववित् स्वयमेवाऽसि, खं धैर्ये स्थापय स्वयम् । रविणा द्योत्यते विश्वं, नाऽपरो द्योतको वः ॥ 209 ॥ 15 लवणोद इवाऽम्भोधिर्मणिभिर्लवणेन च । पक्षमध्यतमिस्रवाऽऽलोकेन तिमिरेण च ॥ 210 ॥ राकानिशाकर इव, ज्योत्स्नया लाञ्छनेन च । हिमाद्रिरिव दिव्याभिरोषधीभिर्हिमेन च ॥ 211 ॥ तद् विप्रवचनं शृण्वन् , पुत्रान्तं च मुहुः स्मरन् । बोधेन च विमोहेन, चाऽऽनशे पृथिवीपतिः ॥ 212 ॥ ॥tribhirvishesskm // यथा नैसर्गिकं धैर्य, महत् तस्य महीपतेः । मोहोऽप्यागन्तुको जज्ञे, पुत्रक्षयभवस्तथा ॥ 213 ॥ 20 एककोश इव खड्गावेकस्तम्भ इव द्विपौ । प्रबोध-मोहौ युगपत् , तदा राज्ञि बभूवतुः ॥ 214 ॥ अथ बोधयितुं भूपं, सुबुद्धिर्नाम बुद्धिमान् । बाचा पीयूषसध्रीच्येत्युवाच सचिवाग्रणीः ॥ 215 ॥ अम्भोधयोऽपि मर्यादां, लयेयुः कदाचन । आसादयेयुः कम्पं च, कदाचन कुलाचलाः ॥ 216 ॥ अवाप्नुयात् तरलतां, कदाचिदपि मेदिनी । अपि जर्जरतां वज्रमश्रुवीत कदाचन ॥ 217 ॥ त्वादृशास्तु महात्मानो, व्यसनेषु महत्स्वपि । उपस्थितेषु वैधुर्य, न भजन्ते मनागपि ॥ 218 ॥ ॥ त्रिभिर्विशेषकम् ॥ क्षणाद् दृष्टं क्षणान्नष्टं, कुटुम्वाद्यखिलं भवे । विवेकिन इति ज्ञात्वा, न मुह्यन्ति यथा शृणु ॥ 219 ॥ जम्बूद्वीप इह द्वीपे, क्षेत्रे भरतनामनि । कसिंश्चिन्नगरे कोऽपि, पुराऽभूत् पृथिवीपतिः ॥ 220 / जिनधर्मसरोहंसः, सदाचारपथाध्वगः । प्रजामयूरीजलदो, मर्यादापालनाम्बुधिः ॥ 221 ॥ सर्वव्यसनकक्षाग्निर्दयावयेकपादपः । कीर्तिकल्लोलिनीशैलः, शीलरत्नैकरोहणः ॥ 222 ॥ स एकसिन् दिने स्वस्यामास्थान्यां सुखमास्थितः । यथाक्षणं विज्ञपयाम्बभूवे वेत्रपाणिना ॥ 223 ॥ पुष्पदामकरो द्वारि, कलाविदिव कोऽपि ना । विज्ञीप्सुः किञ्चिदद्यैव, देवपादान दिदृक्षते ॥ 224 ॥ पण्डितः किं कविः किंवा, गन्धर्वः किं नटोऽथ किम् । छान्दसो वा नीतिविद् वाऽस्त्रविद् वाऽथेन्द्रजालिकः । / इति न ज्ञायते ज्ञातं, त्वाकृत्या गुणवानिति । यत्राऽऽकृतिस्तत्र गुणा, इत्यर्भा अप्यधीयते ॥ 226 ॥ आदिदेश विशामीशोऽप्येनमानय सत्वरम् । यथा विज्ञपयत्येष, यथेच्छं स्वमभीप्सितम् ॥ 227 ॥ फलवान् । 2 गजेन । 3 नौः। 4 याच्काः। 5 प्रान्नैः। 6 जगतां मोहनाशने सूर्य्स्म्ः। 7 पूर्णिमाचन्द्रः । 30 8 अमृत्स्मान्या। 9सर्वव्यसनतृणवह्निः । 1. सभायाम् । Page #98 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 239 नृपादेशादनुज्ञातो, वेत्रिणा स तदा पुमान् । बुधोऽर्कमण्डलमिव, नृपास्थानीमथाविशत् ॥ 228 ॥ रिक्तहस्तो न कुर्वीत, स्वामिदर्शनमित्यसौ । भूभुजे सुमनोदाम, मालाकार इवाऽऽर्पयत् ॥ 229 ॥ वेत्रिणा दर्शिते स्थाने, ततोऽसौ रचिताञ्जलिः । निषसादाऽऽसनायुक्तैर्दत्ते तदुचितासने ॥ 230 ॥ किञ्चिदुन्नमितैकभ्रूः, स्मितस्तबकिताधरः । सप्रसादमभाषिष्ट,तमेवं पृथिवीप्तिः॥ 231 ॥ विप्र-क्षत्रिय-विट्-शूद्रवर्णेभ्यः कतमोऽसि भोः! 1 / अम्बष्ठ-मागधादिभ्यो, मिश्रेभ्यो वाऽसि कश्चन ?232 5 तत्र किं श्रोत्रियोऽसि त्वमसि पौराणिकोऽथवा? / मार्तो वा ? मौहों वाऽसि ?, त्रिविद्याविदुरोऽसि वा ॥ चापाचार्योऽसि यदि वा ?,चर्मा-'सिचतुरोऽसि वा । किंवा प्रासे कृताभ्यासः?,शल्ये वा प्राप्तकौशलः 1234 यद्वा गदायुधज्ञोऽसि ?, यदि वा दण्डपण्डितः? / प्रकृष्टशक्तिः शक्तौ वा?, मुसले कुशलोऽसि वा ? ॥ 235 ॥ निरर्गलो लाङ्गले वा?, चक्रे वा प्राप्तविक्रमः ? / कृपाण्यां निपुणो वाऽसि ?, वाहुयुद्धेऽथ वा पटुः? ॥ 236 ॥ यद्वाऽश्वहृदयज्ञोऽसि ?, गजशिक्षाक्षमोऽसि वा । किं व्यूहरचनाचार्यः?, किं वाऽसि व्यूहभेदकः? ॥ 237 / / 10 किं वा स्थादिकर्ताऽसि ?, स्थादिप्राजकोऽसि वा ? / रजत-स्वर्ण-शुल्वादिधातूनां घटकोऽसि वा ? ॥ 238 ॥ चैत्य-प्रासाद-हादिनिर्माणनिपुणोऽसि वा? / विचित्रयन्त्र-दुर्गादिरचनाचतुरोऽसि वा ? ॥ 239 ॥ सांयात्रिककुमारः किं 1, सार्थवाहसुतोऽथवा ? / किं वा सौवर्णिकोऽसि त्वमसि वैकटिकोऽथवा ? ॥ 240 ॥ किंवा वीणाप्रवीणोऽसि ?, किं वेणुनिपुणोऽसि वा ? / पटुः पटहवाद्ये वा?, मर्दले वाऽसि दुर्म्द्ः॥241॥ यता वाग्गेयकारोऽसि ?.किंशिक्षागायनोऽसि वारङ्गाचार्योऽथवाऽसि त्वं 1.किं नाटकनटोऽसि वा 1 ॥ 15 अथ वैतालिकोऽसि त्वं ?, ननाचार्योऽथवाऽसि किम् । संशप्तकोऽसि यदि वा ?, चारणो यदि वाऽप्यसि ॥ लिपिज्ञलेखको वा किमसि ? चित्रकरोऽथवा । अथ पुस्तकरो वा त्वमन्यो वा कोऽपि शिल्प्यसि ॥ 244 ॥ नदी-नद-नदीनाथतरणे वा कृतश्रमः । मायेन्द्रजाल-कुहकप्रयोगचतुरोऽसि वा ? ॥ 245 ॥ एवं वसुमतीनाथेनाऽनुयुक्तः स सादरम् । भूयोऽपि हि नमस्कृत्य, सप्रश्रयमदोऽवदत् ॥ 246 ॥ पाथसामिव पाथोधिरादित्यस्तेजसामिव । सर्वेषां पात्रभूतानां, त्वमाधारो धराधव ! ॥ 247 ॥ 20 वेदादिशास्त्रविज्ञेषु, सहाधीतीव तादृशः । धनुर्वेदादिविद्वत्सु, तदाचार्य इवाधिकः ॥ 248 ॥ प्रत्यक्षो विश्वकर्मेव, विश्वसिन् शिल्पकर्मणि । सरस्वतीव पुंरूपा, गीतादिककलासु च ॥ 249 ॥ रत्नादिव्यवहारेषु, पितेव व्यवहारिणाम् । बन्धादीनामुपाध्याय, इव वाग्मितयाऽसि च ॥ 250 ॥ नद्यादिवारितरणं, कलालेशः कियान् मम? / इन्द्रजालप्रयोगार्थ, किन्त्वमि त्वामुपागतः ॥ 251 ॥ अहं हि सद्य उद्यानवीथिकां दर्शयामि ते । मध्वादीनां परावर्तमृतूनां कर्तुमीश्वरः ॥ 252 ॥ 25 गन्धर्ववर्गसङ्गीतं, व्योमन्याविष्करोमि च । क्षणाददृश्यो दृश्यो वा, निमेषान्तर्भवाम्यहम् ॥ 253 ॥ भक्षयाम्यहमङ्गारान् , खादिरानपि सक्तुवत् । चर्वयामि मुकवत् , तप्तायस्तोमरानपि ॥ 254 ॥ अम्भश्चर-स्थलचर-खचराणां परेच्छया । भवामि रूपान्तरभृदेकधाज्ञेकधाऽप्यहम् ॥ 255 ॥ पदार्थमिष्टमाकृष्य, दूरादप्यानयामि च । सद्यो वर्णान्तराधानं, पदार्थानां करोमि च ॥ 256 ॥ आश्चर्यभूतान्यन्यानि, सद्यो दर्शयितुं क्षमः । कलाभ्यासप्रयास मे, तद् दृष्ट्वा सफलीकुरु ॥ 257 ॥ 30 एवमुच्चैः प्रतिज्ञाय, गर्जित्वेव बलाहकम् । तस्थिवांसं पुमांसं तं, व्याजहारेति भूप्तिः॥ 258 ॥ आखोराकर्षणकृते, मूलात् खात इवाञ्चलः । मत्स्यादिग्रहणायेव, शोषितं विपुलं सरः ॥ 259 ॥ सहकारोद्यानमिव, च्छिन्नमिन्धनहेतवे । चन्द्रकान्तोपल इव, निर्दग्धश्चूर्णमुष्टये ॥ 260 ॥ 1 shuunyhstH| 2 आसनाधिकारिभिः । * vidyavidu ddhN0|| 3 Rg-यजुः-सामवेदेषु निपुन्न्ः। 4 फलका-'सिविद्याप्रवीणः । 5 कुन्तविद्यायाम् । 6 सार्थिः। 7 ताम्रम् । 8 पोतवणिक्पुत्रः । 9 म्न्निकार्ः। 10 मुखेन गाय्क्ः। 11 स्तुतिपाठकः । 12 yuddhaadnivrtnprtijnyaakaarii| 13 mRnnmyruupghttkH| 14 shaadhyaayii| 15 srvsin| 16 puugphlvt| 17 अस्त्रविशेषान् । 18 मेघम् । Page #99 -------------------------------------------------------------------------- ________________ 240 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीयं पर्व पाटितं व्रणपट्टाय, devadUSyamivAM'zukam / उत्कीलितं देवकुलं, कीलिकार्थमिवोच्चकैः ॥ 261 ॥ शुद्धस्फटिकसङ्काशः, परमार्थार्जनोचितः । अहो ! त्वयाऽपविद्यायै, कियदात्मा कदर्थितः ॥ 262 ॥ ॥ चतुर्भिः कलापकम् ॥ तवाऽपविद्यामीक्षामवलोकयतामपि । धीभ्रंशो जायते प्राप्तसन्निपातरुजामिव ॥ 263 ॥ 5 याचकोऽसि गृहाणार्थमेवमेव यथेप्सितम् । आशाभङ्गो न कस्यापि, kriyate matkule ytH|| 264 // ___ एवं स राज्ञाभिहितः, परुपं पुरुषस्ततः । सदा पुरुषमानीति, गूढरोषमभाषत ॥ 265 ॥ अन्धोऽसि बधिरो वाऽसि, पङ्गुरस्म्यस्मि वा कुणिः । क्लीबो वालि दयापात्रमपरः कश्चिदसि वा ॥ 266 ॥ अदर्शयित्वा स्वगुणमकृत्वा च चमत्कृतिम् । त्यागं ते त्यागकल्पद्रोरपि गृह्णाम्यहं कथम् ? ॥ 267 ॥ खस्त्यस्तु तुभ्यं तुभ्यं च, नमस्कारो ममैषकः । अयमन्यत्र यास्यामीत्यभिधाय स उत्थितः ॥ 268 ॥ 10 भूभुजा स्वस्य कार्पण्यदोषारोपणभीरुणा । पुरुषैर्यमाणोऽपि, निर्ययौ पुरुषोऽथ स्ः॥ 269 ॥ खामिनाथ दीयमानमसौ नाऽऽदत्त koptH। दातैवाऽसीति राज्ञो हीरपजहे स्व्पूरुस्स्ः॥ 270 ॥ विप्रवेषमुपादाय, स एव पुरुस्सोऽन्य्दा। उपायनकरस्तस्थौ, द्वारि तस्यैव भूपतेः ॥ 271 ॥ तथैव राज्ञे विज्ञप्तः, स द्वाःस्थेन तथास्थितः । धर्मोऽसौ प्रतिहाराणां, द्वारागतनिवेदनम् ॥ 272 ॥ आदेशाद् भूपतेस्तस्य, सभायां तत्र वेत्रभृत् । आयुक्तपुरुषैराशु, तं पुमांसमवीविशत् ॥ 273 ॥ 15 स स्थित्वा भूपतेरग्रे, samunnamita~pANikaH / आर्यवेदोदितान् मत्रानपठत् सपदक्रमम् ॥ 274 ॥ मत्रपाठावसाने च, वेत्रिसन्दर्शितासने । निषसाद प्रसादादृशा राज्ञा निरीक्षितः ॥ 275 ॥ कस्त्वं ? किमागतोऽसीति, पृष्टश्च पृथिवीभुजा । कृताञ्जलिरुवाचैवमग्रणीः सोऽग्रेजन्मनाम् ॥ 276 ॥ ज्ञानानामिव मूर्तानां, सद्गुरूणामुपासनात् । अवाप्तसम्यगाम्नायो, राजन् ! नैमित्तिकोऽस्म्यहम् ॥ 277 ॥ अष्टाधिकरणीग्रन्थान् , फलग्रन्थानथाखिलान् । जातकं गणितग्रन्थान् , जानामि निजनामवत् ॥ 278 ॥ 20 सन्तं भतं भविष्यन्तमर्थ सर्व नरेश्वर! / तपःसिद्धो मुनिरिवाऽव्याहतं कथयाम्यहम् ॥ 279 ॥ अन्वयुङ्क ततो राजा, यदस्मिन् समये द्विज्!| यद् भावि तत कथय भो,ज्ञानस्य प्रत्ययः फ्ल्म्॥28॥ द्विजोऽपि कथयामास, वासरे सप्तमेऽर्णवः । जगदेकार्णवीकृत्य, प्रलयं प्रापयिष्यति ॥ 281 ॥ तद्वाचा विस्मय-क्षोभौ, बिभ्राणो युगपन्नृपः । नैमित्तिकानामन्येषामीक्षाञ्चके मुखान्यथ ॥ 282 ॥ राज्ञा भ्रूसंज्ञया पृष्टा, रुष्टा दुर्घटया तया । द्विजवाचा सोपहासमूचुनैमित्तिकास्तु ते ॥ 283 ॥ असावभिनवः कोऽपि, जज्ञेज्योतिषिको य्दि|ज्योति शास्त्राण्यपि स्वामिन् !, जज्ञिरे नूतनानि किम्? ॥ 284 एष येषां प्रमाणेन, विश्वमेकार्णवं जगत् । करिष्यत्यर्णव इति, ब्रूते श्रवणदुःश्रवम् ॥ 285 ॥ बभूवुर्ग्रह-नक्षत्र-तारा अपि हि किं नवाः । येषां वक्रातिचारादिप्रमाणादेष वक्त्यदः ॥ 286 ॥ सर्वज्ञशिष्यगणभृद्रथितद्वादशाङ्गतः । ज्योति शास्त्राणि यानीह, नैवं तदनुमानतः ॥ 287 ॥ अमी तच्छास्त्रसंवादभाजो येऽर्कादयो ग्रहाः । तेषामप्यनुमानेन, मन्महे नेदृशं वयम् ॥ 288 ॥ जम्बूद्वीपपरिक्षेपी, यथाऽयं लवणार्णवः । सोऽपि त्वमिव मर्यादां, जातुचिन्न हि लवते ॥ 289 ॥ आकाशाद् भूमिमध्याद् वा, कश्चिदुत्पद्य नूतनः । करिष्यत्यर्णवो विश्वमिदमेकार्णवं यदि ॥ 29 ॥ अयं साहसिकः किं वा, पिशाचाधिष्ठितोऽथवा ? / मत्तो वा यदि वोन्मत्तो, वातूलो वा निसर्गतः ॥ 291 ॥ अकालं चाऽऽगमेऽधीती, किमपसारवानथ ? / यदीदृशमसम्बद्धमभिधत्ते निरर्गलः ॥ 292 ॥ युग्मम् ॥ स्थिरः मुमेरुवत् स्वामी, भूवत् सर्वसहश्च यत् । दुष्टैः प्रकटमीदृक्षं, स्वच्छन्दैस्तदुदीर्यते ॥ 293 ॥ 35 सामान्यस्याऽपि पुरतो, नेदृशं वक्तुमीश्यते । कोप-प्रसादशक्तस्य, किं पुनः स्वामिनः पुरः? ॥ 294 ॥ पापविद्याकृते । 2 हस्तरहितः । 3 दानम् । 4 अर्ध्वबाहुः । 5 प्राह्मणानाम् । 6 अस्खलितम् । * कुशलः । 30 Page #100 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः त्रिषष्टिशलाकापुरुषचरितम् । 241 वचसो दुर्वचस्याऽस्य, वक्ता धीरः किमेप वा । धीरः किमथवा श्रोता, यः श्रुत्वाऽपि न कुप्यति ॥ 295 ॥ ईदृक्षमपि चेत् स्वामी, श्रद्धत्ते श्रद्दधातु तत् । विना विप्रतिपत्तिं च, प्रत्येतव्यमदोऽपि हि ॥ 296 ॥ पर्वता उत्पतन्त्युच्चैराकाशे कुसुमानि च । वैश्वानरः शीतरुचिर्वन्ध्यायाश्च स्तनन्धयः ॥ 297 ॥ चक्रीवतो विषाणं च, दृषदस्तरणं ज्ले। अवेदना नारकाच, नो चेदस्याऽपि वाक् तथा ॥ 298 ॥ युग्मम् ॥ ततो युक्तमयुक्तं च, विदन्नपि म्हीप्तिः। तस्य नैमित्तिकस्याभिमुखमैक्षिष्ट कौतुकात् ॥ 299 ॥ 5 अथ नैमित्तिकः सोऽपि, सोपहासगिरा तया । नुन्नः प्रयणेनेव, सावष्टम्भमदोऽवदत् ॥ 30 ॥ राजन्! सभायां भवतः, किं नर्मसचिवा अमी? / वासन्तिकाः किमथवा ?, किमथ ग्राम्प्न्न्द्दिताः॥301॥ सभ्याः सभाया भवतोऽप्येवंप्रायाः प्रभो! यदि । निराश्रया सती हन्त !, तदा दग्धा विदग्धता ॥ 302 ॥ तव विश्वविदग्धस्य, मुग्धैरेभिः समं कथम् । गोष्ठी हा! मृगराजस्थ, मृग्धूतेरिवोचिता? ॥ 303 ॥ समं कुलक्रमेणैव, समायाता अमी यदि । स्त्रीवत् पोषणमात्रं तदर्हन्त्यल्पधियोऽपि हि ॥ 304 ॥ 10 न सभायामासयितुं, सभ्यत्वेनोचिता अमी । स्वर्ण-माणिक्यघटिते, किरीटे काचखण्डवत् ॥ 305 ॥ रहस्सं न हि जानन्ति, शास्त्रवाचां मनागपि । गर्विताः पाठमात्रेण, किन्त्वमी शुकवत् सदा ॥ 306 ॥ वाच उत्फुल्लगल्लानां, पल्लवग्राहिणामिमाः । ये जानन्ति रहस्साथ, परिभाव्य वदन्ति ते ॥ 307 ॥ उष्ट्रपृष्ठसमारूढः, कुतुपः सार्थवाहिनः । देशाद् देशान्तरं याति, पन्थानं किमु वेत्ति सः ॥ 308 ॥ तुम्बैः कक्षाविनिक्षिप्तैर्निम्नगायां सरस्यथ । तरत्यतारकोऽप्यम्भस्तरीतुं किं नु वेत्ति सः? ॥ 309 ॥ 15 गुरुवागनुवादेन, शास्त्राण्यतेऽप्यधीयते । रहस्यभूतमर्थ तु, न जानन्ति मनागपि ॥ 310 ॥ अश्रद्धेयं मम ज्ञानममीषां यदि दुर्धियाम् । मज्ज्ञानप्रत्ययाघाटः, किं दूरे सप्तवासरी ? ॥ 311 ॥ जगदेकार्णवीकृत्य, पर्यस्तैर्निजवारिभिः । सत्यापयति मद्वाचं, भगवांश्चन्महार्णवः ॥ 312 ॥ तदमी पारिषद्यास्ते, ज्योतिर्ग्रन्थार्थवेदिनः । उत्पतिष्णून् पक्षिवत् किं, दर्शयिष्यन्ति पर्वतान् ? ॥ 313 ॥ द्रुमवद् दर्शयिष्यन्ति,खे पुष्पाण्यग्निमम्बुवत् । किं नु स्प्रक्ष्यन्ति वन्ध्या या,लप्स्यन्ते धेनुवत् सुत्म्?॥314॥20 विषाणिनं महिषवत् , किमानेष्यन्ति रासभम् । तरीवत् तारयिष्यन्ति, किं पाषाणान् जलाशये? ॥ 315 ॥ अवेदनान् नारकांश्च, भाषमाणा इमे जडाः । किमन्यथा करिष्यन्ति, ग्रन्थान् सर्वज्ञभाषितान् ? ॥ 316 ॥ ॥ पञ्चभिः कुलकम् ॥ धृतस्त्वत्पुरुषैरत्राऽवस्थास्ये सप्त वासरान् । न खल्वेवमवष्टम्भ, कुर्वन्त्यनृतभाषिणः ॥ 317 ॥ सत्यं न चेन्मम वचः, सप्तमेऽह्नि भवेन्नृप । निग्राहणीयः श्वैपचैरहं तस्करवत् तदा ॥ 318 ॥ 25 राजाऽपि स्वानुवाचैवं, ब्राह्मणस्याऽस्य गीरियम् । अनिष्टा दुर्घटा वा संवादिन्यपि च यद्यपि ॥ 319 ॥ तथापि सप्ताहोरात्रान् , मनः सन्देग्धि हन्त! न्ः। भविष्यति तदन्तेऽस्य, सत्या-'सत्यविवेचनम् ॥ 320 ॥ ॥ युग्मम् । / इत्युक्त्वा न्यासमिव तं, नृपतिः स्वाङ्गरक्षिणाम् । द्विजं समर्पयामास, पर्षदं विससर्ज च ॥ 321 ॥ महत् कुतूहलमहो!, द्रष्टव्यं सप्तमे दिने । उन्मत्तभाषी विप्रोऽयं, तदहो ! निहनिष्यते ॥ 322 ॥ 30 ही! स्याद् युगान्तः को ह्येवमन्यथा मृत्यवे वदेत् ? / एवं तदानीमभवद् , विचित्रा नागरोक्तयः ॥ 323 / / ॥ युग्मम् ॥ आश्चर्य दर्शयिष्यामि, सम्प्राप्तेऽहनि सप्तमे । इत्युत्सुको द्विजः कष्टं, षड् दिनान्यत्यवाहयत् ॥ 324 ॥ राजाऽपि संशयच्छेदोत्कण्ठितो गणयन मुहुः । कथञ्चिदतिचक्राम, षण्मासानिव षड् दिनान् ॥ 325 ॥ 1 अग्निः । 2 पुत्र्ः। 3 गर्दभस्य । 4 प्रतोदेन प्रेरितः । 5 विदूषकाः । 6 shRgaalaiH। 7 पदलवग्राहिणाम् । 8 चर्मपानम् । *नशान sN॥ 9siimaa। 10 स्थिरताम् । 11 चान्न्द्दालैः। Page #101 -------------------------------------------------------------------------- ________________ 242 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ द्वितीयं पर्व चन्द्रशालास्थितो राजा, सप्तमेऽहन्युवाच तम् । पूर्णोऽवधिस्त्वदीयस्य, वचसो जीवितस्य च ॥ 326 ॥ प्रलयाय त्वयाऽऽख्यातः, समुद्भान्तो महार्णवः । स दूरे तावदद्यापि, जललेशोऽपि नेक्ष्यते ॥ 327 ॥ सर्वप्रलयशंसित्वात् , तव सर्वोऽपि वैर्यहो! / अनृतायां प्रतिज्ञायां, निग्रहाय यतिष्यते ॥ 328 ॥ भवता जन्तुमात्रेण, निगृहीतेन किं मम । इदानीमपि गच्छ त्वमुन्मत्तेन त्वयोदितम् ॥ 329 ॥ 5 वराको मुच्यतामेष, मेषवद् यात्वसौ सुखम् । इत्यात्मरक्षकानुच्चैरादिदेश विशाम्पतिः ॥ 330 ॥ विप्रोऽपि प्रत्युवाचैवं, सिंतविच्छुरिताधरः । युक्तं प्राणिषु कारुण्यं सर्वेष्वपि महात्मनाम् ॥ 331 ॥ किन्तु नाऽद्यापि करुणापात्रमसि महीपते । न यावदनृतीस्यान्मे, प्रतिज्ञा सा तदोदिता ॥ 332 ॥ अनृतायां प्रतिज्ञायां, मद्वधस्य त्वमीशिषे । वधाहें मां तदा मुञ्चन् , कृपावानुच्यसे नृपः ॥ 333 ॥ मुक्तोऽपि नाऽहं यास्यामि, स्थास्यामि धृतवत् पुनः । स्तोकमेवान्तरं विद्धि, प्रतिज्ञापूरणे मम । / 334 ॥ 10 क्षणमात्रं प्रतीक्षस्वाऽत्रैव प्रेक्षस्व च क्षणात् । उदस्तोदन्वदुल्लोलान् , यमस्येवाऽग्रसैनिकान् ॥ 335 ॥ नैमित्तिकसदस्यान् स्वान् , कुरुष्व क्षणसाक्षिणः । भविष्यामः क्षणादू , नाऽहं न त्वं न चापि ते ॥ 336 ॥ अभिधायेति तूष्णीकस्तस्थौ नैमित्तिकोऽथ सः । अव्यक्तः शुश्रुवे चोचैर्मृत्युगर्जिरिव ध्वनिः ॥ 337 ॥ आकसिकं महाध्वानं, तमातङ्कविधायिनम् । आकर्ण्य तस्थुरुत्कर्णाः, सर्वे वनमृगा इव ॥ 338 ॥ किश्चिदुन्नमितग्रीवः, किश्चिदुच्छस्य चाऽऽसनात् । किश्चिद् वक्रोष्ठिकां कुर्वन्नित्यूचे स पुन्र्द्विज्ः॥ 339 ॥ ध्वनिराकर्ण्यतां राजन् !, रोदसी पूरयन्नयम् । भम्भाध्वनिस्तवेवाम्भोनिधेः प्रस्थानसूचकः ॥ 340 ॥ यस्य वारिलवेनाऽपि, गृहीतेन घनाघनाः । प्लावयन्ति महीं सर्वा, पुष्करावर्तकादयः ॥ 341 ॥ स मर्यादां समुल्लङ्घय, स्वयं प्रचलितोऽधुना । अम्भोधिः प्लावयन्नुर्वीमवार्यः प्रेक्ष्यतामयम् ॥ 342 ॥ बिभर्ति गर्तान् मनाति, वृक्षान् स्थगयति स्थलीः । गिरीनप्यन्तरयति, दुर्वारो हन्त ! वारिधिः ॥ 343 ॥ वायोर्वेश्मप्रवेशादि, ज्वलनस्य पुनर्जलम् । प्रतीकारोऽस्ति जलधेश्चलितस्य पुनर्न हि ॥ 344 ॥ 20 इति ब्रुवाणं ब्रह्माणं, पश्यतस्तं महीपतेः । मृगतृष्णाम्बुवद् दूराद् , विष्वगाविरभूजलम् ॥ 345 ॥ सौप्तिकेनेव विश्वस्तं, विश्वं संहृतमब्धिना । हा हेत्याक्रोशिनो दीनाः, सर्वे ददृशुरुन्मुखाः ॥ 346 ॥ _ अथ राज्ञः पुरोभूय, सोऽङ्गुल्या दर्शयन् द्विजः । प्लाव्यमानं प्लाव्यमानं, शशंसेति नृशंसवत् ॥ 347 ॥ निरीक्षन्ताममी भो भोः, सर्वे प्रत्यन्तपर्वताः । पिधीयन्ते पयोराशेः, पयोभिस्तिमिरैरिव ॥ 348 ॥ मन्ये प्रोन्मूलितान्यद्भिः, सर्वाण्यपि वनानि तु । दृश्यन्ते यत् तरन्तोऽमी, तरवो नक्रचक्रवत् ॥ 349 ॥ अधुना प्लावयत्युच्चइआमा-'ऽकर-पुरादिकम् । इदमम्भोनिधेरम्भो, धिगहो! भवितव्यता ॥ 350 ॥ पुरीपरिसरोद्यानान्यपीदानी निरर्गलैः । पिहितान्यम्बुधेस्तोयैः, पिशुनैरिव सद्गुणाः ॥ 351 ॥ प्राकारवलयेऽमुष्मिन्नालवाल इवाऽधुना । धुंनीपतेर्खनन्नीरमास्फलत्युच्चकैप! ॥ 352 ॥ अयमुल्लङ्घयते वप्रः, क्षिप्रं प्रसृमराम्भसा । रभसादश्ववारेणाऽश्व इवाऽतितरविना ॥ 353 ॥ पश्यैतत् पूर्यते सर्व, सप्रासादं समन्दिरम् । अम्भोधेरेवमम्भोभिः, प्रचण्डैः कुण्डवत् पुरम् ॥ 354 ॥ 30 वेश्मद्वारे तवेदानीमश्वसैन्यमिवोल्ललत् । शब्दायमानमुद्दाम, देवाऽऽपतति वार्यदः ॥ 355 ॥ मनस्य पत्तनस्याऽस्याऽवशेषः पृथिवीपते! / अन्तरीप इवाऽयं ते, प्रासादः प्रेक्ष्यतेऽधुना ॥ 356 ॥ अध्यारोहति सोपानवीथीषु च पयोऽस्खलत् । तव प्रसाददुर्मत्तमिव सेवक-राजकम् ॥ 357 ॥ पूरिता प्रथमा भूमिर्द्वितीयाऽप्यद्य पूर्यते । तामापूर्य तृतीयाऽपि, पूर्यते भूमिरम्भसा ॥ 358 ॥ चतुर्थी पञ्चमी षष्ठी, चापि भूः पश्यतोऽपि हि । अहो! क्षणार्धमात्रेण, पूरिता वार्धिवारिभिः ॥ 359 ॥ हास्य्व्याप्ताध्र्ः। 2 महाकलोलान् । 3 पीडाकरम् । 4 मन्दहास्यम् । 5 रात्रियुद्धेन । 6 वारिभिः। 7 समुद्रस्य । भ्तिवेग्व्ता। 9 द्वीप इव । 25 Page #102 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 243 विषवेगैरिवाऽम्भोभिराक्रान्तस्याऽस्य समनः । शिरोगृहं शिर इव, शरीरस्याऽवशिष्यते ॥ 360 ॥ उपस्थितो युगान्तोऽयमुक्तपूर्वीदमस्म्यहम् । क ते' सदस्यास्ते राजन् !, ये मां हैसितपूर्विणः ? ॥ 361 ॥ / ततश्च विश्वसंहारशोकाद् राजाऽपि सत्वरम् । झम्पादानार्थमुत्थायाऽवधात् परिकरं दृढम् ॥ 362 ॥ प्लवङ्गम इवोत्पत्य, ददौ झम्पां महीपतिः । स्वं च सिंहासनासीनं, तं चाऽपश्यत् तथास्थितम् ॥ 363 ॥ ययौ च क्वचिदप्यम्भस्तदम्भोधेः क्षणादपि । तस्थौ च विस्मयस्मेरलोचनः स म्हीप्तिः॥ 364 ॥ 5 अभना(ग्नवृक्षा-द्रि-प्राकार-भवनादिकम् । ईक्षाञ्चके तथावस्थं, विश्वं विश्वम्भरापतिः ॥ 365 ॥ मायानैमित्तिकः सोऽपि, कट्यामावध्य मर्दलम् । आस्फालयन् वपाणिभ्यां, पपाटेति स्स्म्म्द्ः॥366॥ ___ इन्द्रजालप्रयोगादौ, नमामि चरणाम्बुजे । इन्द्रजालकलास्रष्टुर्वत्रिणः शम्बरस्य च ॥ 367 ॥ निजसिंहासनासीनस्ततः स पृथिवीपतिः । किमेतदिति साश्चर्यो, द्विजन्मानमभाषत ॥ 368 ॥ अवदद् ब्राह्मणोऽप्येवं, निःशेषाणां कलाविदाम् । गुणप्रकाशी राजेति, पुरामि त्वामुपस्थितः ॥ 369 ॥ 10 इन्द्रजालं मतिभ्रंशकारीति न्यकृतस्त्वया । प्रदीयमानमप्यर्थमनादाय गतोऽस्म्यहम् ॥ 370 ॥ अर्थे भूयस्यपि प्राप्ते, गुणार्जनभवः श्रमः । न याति गुणिनां किन्तु, गुणज्ञानेन गच्छति ॥ 371 ॥ अद्य नैमित्तिकीभूय, च्छलेनाऽप्यमुना मया । इन्द्रजालकलाभ्यासं, ज्ञापितोऽसि प्रसीद मे ॥ 372 ॥ सदस्या न्यकृतास्ते यचिरं यत् त्वं च मोहितः । राजन् ! सहख तत् सर्व, नाऽपराधोऽस्ति त्त्व्त्ः॥373॥ इत्युदित्वा स्थिते तस्मिन् , पार्थिवः परमार्थवित् । निजगादेति पीयूषस्यन्दसोदरया गिरा ॥ 374 ॥ 15 राजानं राजसभ्यांश्च, न्यकार्षमिति चेतसि । मास भैपीरहो! विप्रोपकारी परमोऽसि मे ॥ 375 ॥ इन्द्रजालमिदं ह्यय, दर्शयित्वा त्वया द्विज ! / तत्तुल्यमेतं संसारमसारं ज्ञापितोऽस्म्यहम् ॥ 376 ॥ दृष्टनष्टमिदं यद्वत् , त्वयाऽऽविर्भावितं जलम् । तद्वत् पदार्थाः सर्वेऽपि, संसारेऽद्यापि का रतिः ॥ 377 ॥ चिरमित्यादिसंसारदोषान् व्याहृत्य भूपतिः । कृतार्थीकृत्य तं विप्रं, प्रव्रज्यामाददे स्वयम् ॥ 378 ॥ * तदिन्द्रजालरूपोऽयं, भवोऽसाभिरनूयते । प्रभो ! वेत्सि स्वयं हि त्वं, सर्वज्ञकुलचन्द्रमाः ॥ 379 ॥ 20 वाचस्पतिमतिर्वाचा, शोकएण्शल्यविशल्यया । इत्युवाच द्वितीयोऽपि, मत्री नृपतिपुङ्गवम् ॥ 380 ॥ इहैव भरतक्षेत्रे, कमिन्नपि पुरे पुरा । बभूव नृपतिः कोऽपि, विवेकादिगुणाकरः ॥ 381 ॥ तमास्थानस्थमन्येद्युः, पार्थिवं कोऽपि पूरुषः । मायाप्रयोगनिष्णं खं, ज्ञापयामास वेत्रिणा ॥ 382 ॥ प्रवेशं नृपतिस्तस्य, नानुजज्ञे विशुद्धधीः । न मायिनामृजूनां चार्जर्य शाश्वतवैरिवत् ॥ 383 ॥ प्रतिषेधविलक्षः सन् , स नीत्वाऽहानि कानिचित् । चक्रे रूपपरावर्त, कामरूप इवाऽमरः ॥ 384 ॥ 25 स तमेवाऽन्यदा भूपमुफ्तस्थे विहायसा । कृपाणपाणिः फैलकी, वरनारीसमन्वितः ॥ 385 ॥ असि कस्त्वमियं का च ?, हेतुना केन चाऽऽगमः । इति राज्ञा स्वयं पृष्टः, स पुमानब्रवीदिति ॥ 386 ॥ __अहं विद्याधरो विद्याधरी चेयं मम प्रिया । विद्याधरेण केनापि, जातवैरोऽसि भूपते ॥ 387 ॥ इयं हि पूर्व तेन स्त्रीलम्पटेन दुरात्मना । सुधा विधुन्तुदेनेवाऽपहता च्छलकर्मणा ॥ 388 ॥ प्रत्याहार्षमहं तस्मादिमां प्राणप्रियां प्रियाम् । नारीपरिभवं राजन् !, सहन्ते पशवोऽपि न ॥ 389 ॥ 30 चरितार्थी प्रचण्डौ ते, दोर्दण्डौ क्षितिधारणात् । अर्थिनां दौस्थ्यघातेन, सम्पच्च सफला तव ॥ 390 ॥ भीतानामभयदानात् , कृतार्थो विक्रमश्च ते । विदुषां संशयच्छेदादमोघा शास्त्रवैदुषी ॥ 391 ॥ विश्वस्य कण्टकोद्धारात् , फलवच्छस्त्रकौशलम् । अन्येऽप्यन्योपकारेण, कृतार्थास्ते पृथग्गुणाः ॥ 392 ॥ परस्त्रीसोदरत्वं च, तवेदं विश्वविश्रुतम् । अस्तु मय्युपकारेण, विशिष्टफलवनृप ! ॥ 393 ॥ तव इत्य्र्थ्ः। 2 पूर्व हसितवन्तः । 3 अभुमा अन्ताः। देवविशेषः । 5 तिर्स्कृत्ः। 6 अमृत्र्स्स्मान्या। 7 शोक एव शल्यं तदर्थ vishlyaussdhitulyyaa| नानुमेने। 9 मैत्री। 1. फ्ल्क्ध्र्ः। राहुणा । Page #103 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ द्वितीयं पर्व प्रियया पार्श्ववर्तिन्या, सन्दानित इवाऽनया । नालम्भविष्णुर्योद्धुं हि, परैश्छलपरैरहम् ॥ 394 ॥ नाऽहं हस्तिबलं याचे, याचे वाजिबलं न वा । न वा रथवलं याचे, याचे पत्तिबलं न वा । / 395 / / आत्मसाहायिके त्वत्तः, किन्तु याचे नराधिपं । / एतस्या न्यासयत् त्राणं, परनारीसहोदर ! ॥ 396 ॥ स्वयं स्त्रीलम्पटः कोऽपि, परित्राणसहोऽपि सन् । कोऽप्यस्त्रीलम्पटः स्वेन, परित्राणासहः परम् ॥397॥ त्वमस्त्रीलम्पटस्त्राणसहश्चाऽसि महीपते । / तेन दूरादुपेत्याऽपि त्वमसि प्रार्थितो मया ॥ 398 ॥ अयं मत्प्रेयसीरूपो, न्यासश्चेत् स्वीकृतस्त्वया । ज्ञायतां हत एवाऽरिः, स मया बलवानपि । / 399 / / अथोल्लसत्स्मितज्योत्स्नापवित्रमुखचन्द्रमाः । उदारचरितः पृथ्वीपतिरेवमवोचत । / 400 ॥ कल्पद्रुरिव पत्राणि, रत्नाकर इवोदकम् । कामधेनुरिव क्षीरं, रोहणाद्रिरिवोपलम् ॥ 401 ॥ अन्नमात्रमिव श्रीदश्छायामात्रमिवाम्बुदः । दूरादुपेत्य भवता कियदस्मीदमर्थितः 1 ॥402 ॥ युग्मम् ॥ 10 तमेव दर्शय निजं, रिपुं येन निहन्म्यहम् । निर्विशङ्कं ततो भोगान्, भुङ्ग मञ्जु विचक्षण ! ॥ 403 ॥ नृपवागमृताप्लावपूर्ण श्रवणकोटरः । मुदितः पुरुषः सोऽपि, जगादेति महीपतिम् ॥ 404 ॥ रजतं जातरूपं च, समस्ता रत्नजातयः । पितरो मातरः पुत्राः, सर्व चाऽन्यद् गृहादिकम् ॥ 405 ॥ विश्वासेनाऽल्पकेनाऽपि, न्यासेऽर्पयितुमीश्यते । विश्वासेनाऽपि महता, न पुनः प्रेयसी क्वचित् ॥ 406 ॥ राजन्नीदृशविश्वासस्थानं त्वमसि नाऽपरः । चन्दनास्पदमेको हि, मलयः सानुमानिह । / 407 / / बिभ्राणेन त्वया न्यासे, मदीयां प्रेयसीमिमाम् । त्वयैव निहतो मन्ये, द्विषन्तप ! स मे द्विषन् ॥ 408 ॥ भार्यान्यासे त्वयोपात्ते, त्वद्विश्वाससमाहितः । विश्वस्तभार्यान् द्विषतः, करिष्याम्यधुना ननु ॥ 409 ॥ क्षोणीनाथ ! तवाऽत्रैव तिष्ठतो नैचिरादहम् । केसरीव समुत्पत्य दर्शयिष्यामि विक्रमम् ॥ 410 ॥ अनुमन्यख गच्छामि, स्वच्छन्दं पक्षिराडिव । एषोऽहमन्तरिक्षेण, क्षणादस्खलितस्यैदः ॥ 411 ॥ 5 15 20 244 30 राजास्प्यूचे व्रज खैरं, विद्याधर ! महाभट ! / तिष्ठत्वेषा तु ते भार्या, मद्धानि पितृधामवत् ॥ 412 ॥ अथोत्पपात स पुमान्, विहायोवद् विहायसा । निस्त्रिंशदण्ड - फलके, पक्षाविव विजृम्भयन् ॥ 413 ॥ तद्भार्या तु स्वदुहितृप्रतिपत्तिपुरःसरम् । राज्ञा सम्भाषिता तस्थौ, तत्रैव खस्थमानसा ॥ 414 ॥ तत्रैव तिष्ठन् नृपतिर्जायमानां नभस्तले । क्ष्वेडामाकर्णयामास, स्तनितं वार्मुचामिव ॥ 415 ॥ विचित्रखड्ग-फलकप्रहारध्वनितान्यपि । तडत्तडितिविस्फूर्जत्तडित्ताडानिवाऽशृणोत् । / 416 ॥ सोऽसि सोऽसि नासि नासि, तिष्ठ तिष्ठ व्रज व्रज । एष त्वां हन्मि हन्मीति, व्योम्नि शुश्रुविरे गिरः ॥ 417 ॥ 25 नृपतिः पर्षदासीनः, पार्षद्यैः सह विस्मितः । उपरागेक्षण इव तस्थौ सुचिरमुन्मुखः ॥ 418 ॥ इत्थं सम्पश्यमानस्य, भूपतेः पुरतो भुवि । भुजदण्डः पपातैको, रत्नकङ्कणभूषणः ॥ 419 ॥ उपलक्षयितुं तं च, बाहुदण्डं दिवश्रयुतम् । विद्याधरी पुरोभूय, साऽपश्यच्च जगाद च । / 420 / / गण्डयोरुपधानत्वं, कर्णयोरवतंसताम् । कण्ठे च निष्कंतां योऽगात्, सोऽयं मत्प्रेयसो भुजः ॥ 421 ॥ एवं वदन्त्यां पश्यन्त्यामेव तस्यां मृगीदृशि । भुवि पादः पपातैको, दोष्णः प्रीत्येव तस्य तु ॥ 422 ॥ सपादकटकं पादमुपलक्ष्य तमप्यथ । उदश्रुवदना पद्मवदना साऽवदत् पुनः ॥ 423 / / चिरमभ्यक्त उन्मृष्टः, क्षालितोऽथ विलेपितः । स्वहस्तेन मया यो हि स पादो मत्पतेरयम् ॥ 424 ॥ एवं तस्या बुवाणायाः, पुरो गीर्वाणवर्त्मनः । वातोद्धूतद्रुशाखेव, द्वितीयोऽपि भुजोऽपतत् ॥ 425 ॥ तमप्यालोक्य दोर्दण्डं, रत्नकेयूर - कङ्कणम् । सोवाच स्पन्दमानाक्षी, धारायत्रवधूरिव ॥ 426 ॥ सोऽयं सीमन्तस्वनाचतुरः केशकङ्कतः । विचित्रपत्रलतिकालीला लिपिकरः करः ॥ 427 ॥ 1 बज्र इव । 2 शत्रुभिः । * आत्मा साहा संता0 सङ्घ 3 ॥ 3 सद्यः । 4 गरुड इव । 5 वेगः । 6 पक्षिवत् । 7 मेघानामिव । 8 उपरागे ग्रहणे ईक्षणे नेत्रे यस्य सः । 9 हृदयाभूषणम् । 10 करस्य । 11 आकाशात् । 12 केशप्रसाधनसाधनम् । 1 Page #104 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 245 तस्यास्तत्रैव तिष्ठन्त्या, एवाग्रे गगनाङ्गणात् । पपातानिर्द्वितीयोऽपि, साऽपि भूयोऽब्रवीदिदम् ॥ 428 ॥ स एष मत्पतेः पादो, मत्कराम्भोजलालितः । अनारतं मदुत्सङ्गशय्यादुर्ललितो हहा! ॥ 429 ॥ अथ तत्रैव तत्कालं, मुण्ड-रुण्डौ निपेततुः । हृदयेन समं तस्याः, कम्पयन्तौ महीतलम् ॥ 430 ॥ अथ सा विललापैवं, बलिना च्छलिना द्विषा । हा! हतो मत्पतिरसौ, हा! हतासि तपस्विनी ॥ 431 ॥ एतत् तदेव वदनं, मत्पतेः पद्मसोदरम् । यन्मया परया प्रीत्या, कुण्डलाभ्यामभूष्यत ॥ 432 ॥ 5 तदेतत् तस्य हृदयं, विपुलं हन्त ! मत्पतेः । अन्तर्वहिश्च यद् वासस्थानमेकं ममैव हि ॥ 433 ॥ हा! नाथाऽहमनाथाऽस्मि, त्वां विना नन्दनाद् वनात् । पुष्पाण्यानीय को नाम, ममोत्तंसीकरिष्यति1434 एकासनसमासीना, विचरन्ती नभोऽङ्गणे । यथासुखं केन समं, वादयिष्यामि वल्लकीम् ? ॥ 435 ॥ वल्लकीमिव को वा मामुत्सङ्गे धारयिष्यति । शैय्याविशंस्थुलान् को वा, स्थापयिष्यति मेऽलकान् ? ॥ 436 ॥ कोपिष्यामि मुहुः कस्मै, प्रौढप्रणयलीलया? / मत्पादघातोऽस्तु मुदे, कस्याऽशोकतरोरिव ? ॥ 437 / / 10 हा प्रिय! स्तबकीभूतकौमुदीभिरिवाऽद्य मे । गोशीर्षचन्दनरसैः, कोऽङ्गरागं करिष्यति ? ॥ 438 ॥ कपोलपाल्योग्रीवायां, ललाटे कुचकुम्भयोः । कोऽद्य मे पत्ररचनां, सैरन्ध्रीर्वं विधास्यति ? ॥ 439 ॥ अप्यलीकव्यलीकेन, मानमौनधरां च माम् । आलापयिष्यत्यथ कः, क्रीडाराजशुकीमिव ? ॥ 440 ॥ प्रिये! प्रिये ! देवि! देवीत्यादिचाटुगिरा मुहुः । को वा केतकसुप्तां मां, स्वयमुद्रोधयिष्यति ? ॥ 441 / / विलम्वेनाऽद्य पर्याप्तममुनाऽऽत्मविडम्बिना । महापथमहापान्थं, नाथ ! त्वामनुयाम्यहम् ॥ 442 ॥ 15 प्राणनाथपथे गन्तुकामा कामं कृताञ्जलिः । सा पावकं यानमिव, ययाचे वसुधाधवात् ॥ 443 ॥ तामभाषिष्ट भूपोऽपि, वत्से ! स्वच्छाशये ! त्वया । पत्युः सम्यगविज्ञाय, कथां किमिदमुच्यते ? ॥ 444 ॥ रक्षो-विद्याधरादीनां, मायाऽपि भवतीदृशी । तन्मुहूर्त प्रतीक्षस्व, स्वाधीनं ह्यात्मसाधनम् ॥ 445 ॥ सा भूयो भूपतिं स्माऽऽह, साक्षादेष पतिर्मम । pa~dhane निधनं नीतः, पतितश्चेह दृश्यते ॥ 446 ॥ सन्ध्या सहोदयं याति, सहाऽस्तं च विवस्वता । जीवन्ति च म्रियन्ते च, समं पत्या प्तिव्र्ताः॥447॥ 20 पितुरम्लानवंशस्य, स्वस्य पत्युरपीटेशः । कुले कलङ्क किमहं, जीवन्त्यारोपयाम्यतः1 ॥ 448 ॥ धर्मपुत्रीं च मां पश्यन् , विना पतिमवस्थिताम् । न कि लजिष्यसे तात!, कुलस्त्रीधर्मकोविद ! 1 ॥ 449 ॥ विनेन्दुमिव कौमुद्या, विनाऽब्दमिव विद्युतः । विना नाथमवस्थानं, युक्तं नाऽतः परं मम ॥ 450 ॥ आयुक्तानादिशैधांसि, समानायय मत्कृते । समं पतिशरीरेण, वह्नौ वेक्ष्यामि वारिवत् ॥ 451 ॥ तया साग्रहमित्युक्तः, क्षमापतिः करुणापरः । शोकगद्गदया वाचा, पुनरेवमुवाच ताम् ॥ 452 ॥ 25 तिष्ठ तिष्ठ कियत्कालं, न मर्तव्यं पतङ्गवत । विमृश्य हि विधातव्यमल्पीयोऽपि प्रयोजनम् ॥ 453 ॥ कुपिता भामिनी साऽथ, भूनाथमिदमभ्यधात् । अतः परं धारयन् मां, ज्ञातं तातो न खल्वसि ॥ 454 ॥ परस्त्रीसोदर इति, नाम यत् प्रथितं तव । तद् विश्वविश्वासकृते, न पुनः परमार्थतः ॥ 455 ॥ तत् सत्यं यदि तातोऽसि, सत्वं स्वदुहितुस्ततः । पश्याऽनुयान्त्या भर्तारं, कृष्णवत्मैकवर्मना ॥ 456 ॥ राजाऽपि व्याजहारैवं, वत्से ! कुरु समीहितम् । नातः परं निरोद्धामि, पवित्रय सतीव्रतम् ॥ 457 ॥ 30 ततः प्रमुदिता राजादेशादुपनते रथे । भर्तुरङ्गानि सत्कृत्याऽऽरोपयामास सा स्वयम् । / 458 ॥ अङ्गे कृताङ्गरागा सा, संवीतविशदांशुका । सपुष्पकुन्तला पत्युः, पार्श्वमध्यास्त पूर्ववत् ॥ 459 ॥ अन्वीयमाना न्यग्ग्रीवं, सशोकेन महीभुजा । साश्चर्यैवीक्ष्यमाणा च, पौरैः सा सरितं ययौ ॥ 460 ॥ shiirss-क्र्ब्न्धौ। 2 वीणाम् । 3 शय्यायां विप्रकीर्णान् । 4 निपुणा दासीव । 5 अलीकप्ताम् । 6 मृत्युमार्गपथिकम् । 7 युद्धे। 8सूर्येन्न्। 9षध्वेकवचनमिदम् । 1. सेवकान् । 11 नृप्ः। 12 अग्निमार्गेण । 13 प्रिहित्स्व्च्छ्व्स्त्रा। 14 नम्रकन्धरं यथा स्यात् त्था। त्रिषष्टि, 32 Page #105 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं [ द्वितीय पर्व आजहुश्चन्दनैधांसि, तत्राऽऽयुक्ताः क्षणादपि । चितां च रचयाश्ञ्चकुस्तल्पं पितृपतेरिव ॥ 461 ॥ पित्रेव पृथिवीशेन, तेन सम्पूरितं वसु । याचकेभ्यो यथाकामं, ददौ कल्पलतेव सा । / 462 ॥ पयःपूर्णाञ्जलिपुटा, तत्र त्रिः साऽऽशुशुक्षणिम् । चक्रे प्रदक्षिणं जातदक्षिणावर्त्तरोचिषम् ॥ 463 ॥ सतीत्यापनां कृत्वा, पत्युरङ्गैः सहैव तैः । वासागार इव स्वैरं चितान्तः प्रविवेश सा ॥ 464 ॥ 5 प्राज्याभिराज्यधाराभिराहुतोऽथ हुताशनः । जज्वालाऽभ्यधिकं ज्वालाजालपल्लविताम्बरः । / 465 ॥ तानि विद्याधराङ्गानि सा चैधांसि च तत्क्षणम् । अभवद् भस्मसात् सर्व, जलं लवणसीदिव ॥ 466 ॥ तत्र तस्या निवापादि, कृत्वा शोकसमाकुलः । आजगाम निजं धाम, ततः स जगतीपतिः । / 467 ॥ यावत् सशोकः परिषद्यासाञ्चक्रे महीपतिः । आययौ स पुमांस्तावन्नभस्तः फलका- सिभृत् ॥ 468 ॥ भूभुजा पारिषद्यैश्व, वीक्ष्यमाणः सविस्मयम् । मायाविद्याधरः सोऽथ पुरोभूयेदमब्रवीत् ॥ 469 ॥ दिष्ट्या प्रवर्द्धसे देव !, परस्त्री - धननिःस्पृह ! / दुरोदर इव द्वन्द्वे, यथाऽजैषं तथा शृणु ॥ 470 ॥ तदा ह्यहमितः स्थानाच्छरण्य ! शरणे तव । विमुच्य दारान् निर्भर, इवोदपतमम्वरे ॥ 471 ॥ समापतन्तं साटोपं, तमपश्यं नभस्तले । दुष्टविद्याधरमहं, रुष्टो बभ्रुरिवोरगम् ॥ 472 ॥ ऋषभाविव गर्जन्तावर्जितं दुर्जयावुभौ । अहं च स च युद्धार्थमाह्वाखहि परस्परम् ॥ 473 ॥ दिया दृष्टोऽसि दो !, प्रहर प्रहरादितः । कौतुकं पूरयाम्यद्य, स्वदोष्णोर्युसदामपि ॥ 474 ॥ 15 नो वा शस्त्रं परित्यज्यास्स्दाय दन्तैर्दशाङ्गुलीः । भक्ष्यं रङ्क इवाऽशङ्को, व्रज जीवितकाम्यया । / 475 / / साक्षेपमिति जल्पन्तौ द्वावप्यावां परस्परम् । चर्मा - सिपक्षौ धुन्वन्तौ, मिलितौ कुक्कुटाविव ॥ 476 ॥ ॥ त्रिभिर्विशेषकम् ॥ चारी- प्रचारचतुरौ, रङ्गाचार्याविवाम्बरे । प्रहारान् वञ्चयमानौ, व्यचराव चिरं नृप ! ॥ 477 ॥ आवाभ्यां खड्गशृङ्गेण, प्रहरद्धयां मुहुर्मुहुः । खड्गिभ्यामिव विहिते, अभिसर्पा-पसर्पणे ॥ 478 ॥ 20 क्षणेनाऽपि मया तस्य, दोर्दण्डो दक्षिणेतरः । निकृत्य पातितो राजन्!, प्रवर्धक इवेह ते ॥ 479 / / युष्मदानन्दहेतोश्च कदलीस्तम्भलीलया । मया निकृत्य तस्यैकश्चरणः पातितो भुवि ॥ 480 ॥ दक्षिणोऽपि भुजस्तस्य, नलिनीनाललीलया । विलूय क्षितिपृष्ठेऽस्मिन् क्षिप्तः क्षितिपते ! मया । / 481 / / ततो द्वितीयस्तस्याङ्घ्रिरङ्घ्रिपस्य प्रकाण्डवत् । खड्गदण्डेन निष्कृत्य, तवाग्रे परिपातितः ॥ 482 ॥ ततो रुण्डश्च मुण्डश्च पृथक् कृत्वेह पातितः । तमित्यकार्ष षट्खण्ड, रिपुं भरतवर्षवत् ॥ 483 ॥ 25 कलत्रं त्रायमाणेन, न्यासीभूतमपत्यवत् । त्वयैव सोऽरिर्निहतो, हेतुमात्रमहं त्विह । 484 ॥ 10 246 त्वत्साहाय्यं विना सोऽरिर्न हन्तुं शक्यते मया । नाडलं दग्धुं कक्षमग्निर्विना वायुं ज्वलन्नपि । / 485 ॥ इयत्कालमहं स्त्री वाऽथवाऽभूवं नपुंसकः । पुंस्त्वं मेऽद्य त्वया दत्तं द्विषन्निग्रहहेतुना ॥ 486 ॥ ममाऽसि माता तातो वा गुरुर्वा देवताऽथवा । एवंविधोपकारी हि, नाऽन्यो भवितुमर्हति ॥ 487 ॥ द्योतनो द्योतयते, विश्वं प्रीणाति cohu~paH । काले वर्षति पर्जन्यः, प्रसूते भूमिरोषधीः ॥ 488 ॥ 30 मर्यादां लङ्घते नास्ब्धिर्मेदिनी चाऽवतिष्ठते । परोपकारनिष्ठानां, प्रभावेण भवादृशाम् ॥ 489 ॥ न्यासीकृतं कलत्रं मे, तत् सम्प्रति समर्पय । महीनाथ ! गमिष्यामि, स्वां क्रीडाभूमिकामहम् ॥ 490 ॥ वैताढ्य - जगतीजाल कटकादिषु सप्रियः । विहरिष्ये निराशङ्कस्त्वत्प्रसादाद्धतद्विषन् ॥ 491 ॥ आक्रान्तो युगपल्लज्जा-चिन्ता- निर्वेद - विस्मयैः । एवं वसुमतीनाथः, पुरुषं तमभाषत ॥ 492 ॥ न्यासीकृत्य कलत्रं स्वं तदानीं त्वयि जग्मुषि । अम्बरे शुश्रुवेऽस्माभिः, क्ष्वेडा 'सि - फलकध्वनिः ॥ 493 ॥ 1 शय्याम् । 2 यमस्य । 3 अग्निम् । 4 सतीत्वसत्यतां समर्थ्यं । 5 घृतधाराभिः । 6 लवणाधीनम् । 7 धृते । 8 नकुलः । 9 गण्डकाभ्याम् । 10 अभिगमनं दूरगमनं च । 11 वृक्षस्य । 12 सूर्यः । 13 चन्द्रः । Page #106 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 247 बाहु-पाद-शिरो-रुण्डं चाऽपतन्नभसः क्रमात् । मत्पतेरिदमित्युच्चैस्त्वत्पत्यकथयच्च नः ॥ 494 ॥ पत्युरङ्गैः समं वह्नौ, प्रवेक्ष्यामीति भाषिणीम् । अवारयाम सुचिरं, पुत्रीप्रेम्णा तव प्रियाम् ॥ 495 ॥ वह्निप्रवेशादमाभिर्वार्यमाणा तु ते प्रिया । अस्मान् सम्भावयामासाऽन्यथैवेतरलोकवत् ॥ 496 ॥ तूष्णीकेषु ततोऽस्मासु, सा साहसवती नदीम् । गत्वा लोकसमक्षं तैः, सहाऽङ्गैः प्राविशच्चिताम् ॥ 497 ॥ अधुनैव निवापादि, तस्याः कृत्वाऽहमागमम् । तस्याः शोके न्यषीदं च, त्वं चाऽगाः किमिदं ननु ? ॥ 498 ॥ 5 तान्यङ्गानि न किं ते वा ?, स वा त्वं नेति संशयः । अज्ञानमुद्रितमुखाः, किमिह ब्रूमहे वयम् ? ॥ 499 ॥ व्याजहार कृतव्याजकोपः सोऽपि पुमानिति । परस्त्रीसोदरो मिथ्या, जनश्रुत्या श्रुतोऽसि हा॥500॥ तेन नाम्ना वयं भ्रान्ताः, प्रियान्यासमकृष्महि । अयोवेत पुष्करैतिस्त्वं वृत्तैरीदृशैरसि ॥ 501 ॥ दुराचारस्य यत् कृत्यं, तस्य मद्विषतोऽभवत् । तच्चके भवता राजन् !, द्वयोर्हन्त ! किमन्तरम् 1 ॥ 502 ॥ नारीष्वलुब्धमन्यश्चेदपवादाद् विभेषि वा । तदर्पय प्रियां तां मे, न हि निह्नोतुमर्हसि ॥ 503 ॥ 10 अलुब्धपूर्वा लुभ्यन्ति, यद्येवं त्वादृशा अपि । ततः कृष्णोरग इव, कोऽस्तु विश्वासभाजनम् ? ॥ 504 ॥ भूयो बभाषे भूपालस्तवाङ्गान्युपलक्ष्य सा । त्वत्प्रेयस्यविशद् वह्निमत्र तावन्न संशयः ॥ 505 ॥ अत्राऽर्थे साक्षिणः सर्वे, पौरा जानपदा अपि । जगच्चक्षुरयं व्योम्नि, भगवांश्च दिवाकरः ॥ 506 ॥ लोकपालाश्च चत्वारो, ग्रह-नक्षत्र-तारकाः । इयं च भगवत्युर्वी, धर्मश्च त्रिजगत्पिता ॥ 507 ॥ तन्न भाषितुमीदृक्षं, रूक्षाक्षरमिहाऽर्हसि । अमीषां मध्यतः कश्चित् , प्रमाणीकुरु साक्षिणम् ॥ 508 ॥ 15 ___ अलीकरोषपरुषं, पुरुषः सोऽवदत् पुनः । न हि प्रमाणे प्रत्यक्षे, प्रमाणान्तरकल्पना ॥ 509 / / तव पश्चादियं का नु, स्थिताऽस्ति ? प्रेक्ष्यतां ननु । कक्षाप्रक्षिप्तलोख्रस्य, कोशपानमिदं नृप! ॥ 510 ॥ ततश्च वलितग्रीवो, यावत् पश्चाददौ दृशम् । ईक्षाञ्चके नृपस्तावत् , तत्प्रियां तां निषेदुषीम् ॥ 511 ॥ पारदारिकदोषेण, दूषितोऽसीति शङ्कया । ग्लानिं प्रपेदे नृपतिर्लानिं तापेन पुष्पवत् ॥ 512 / / नृपं ग्लानिं प्रपेदानं, निर्दोषं दोषशङ्कया । बद्धाञ्जलिः कथयितुं, पारेभे स पुमानिति ॥ 513 ॥ 20 कचित् स्मरसि भूनाथ!, चिरेणाभ्यस्य यन्मया । मायाप्रयोगचातुर्य, त्वं दर्शयितुमर्थितः ? ॥ 514 ॥ देवेन मेघवद् विश्वसाधारण्यजुषाऽप्यहम् । भाग्यदोषादपूर्णेच्छो, द्वारादपि निवारितः ॥ 515 ॥ ततो रूपं परावर्त्य, कृत्वा कपटनाटकम् । मयेदं दर्शितं देव!, कृतार्थोऽसि प्रसीद मे ॥ 516 ॥ यथा तथा वा महतां, दर्शनीयो निजो गुणः । गुणार्जनभवः केशः, प्रणश्यत्यन्यथा कथम ॥ 517 ॥ तदद्यामि गतक्लेशो, ब्रजिष्यामि समादिश । सर्वत्राऽपि महा! सि, त्वदग्रे गुणदर्शनात् ॥ 518 ॥ 25 कृतार्थीकृत्य भूयिस्स्त्थैर्थुस्त्म्व्नीप्तिः। विससर्ज ततः किश्चिचिन्तयित्वेदमब्रवीत् ॥ 519 ॥ ___ यादृग् मायाप्रयोगोऽस्य, संसारोऽप्येष तादृशः । दृष्टनष्टं वस्तु सर्वमस्मिन् बुद्धदवद् यतः ॥ 520 ॥ चिन्तयित्वा नैकधैवं, विरक्तो भववासतः । उत्सृज्य राज्यं प्रव्रज्यां, स जग्राह ततो नृपः ॥ 521 ॥ मायाप्रयोगसदृशे, संसारेऽसिंस्ततः प्रभो! / मा शोकविवशो भूस्त्वं, यतख स्वार्थसिद्धये ॥ 522 ॥ चक्रिणो भवनिर्वेदः, पदे शोकस्य तावतः । महाप्राण इव mahAprANasthAne'bhavat'tataH // 523 // 30 उदाजहार सगरो, गिरं तत्त्वगरीयसीम् । युष्माभिरभ्यधायीदं, साधु साधु विवेकिनः! ॥ 524 ॥ जीवन्ति च म्रियन्ते च, जन्तवः स्वस्वकर्मणा । बालो युवा वा वृद्धो वेत्यप्रमाणं वयः खलु ॥ 525 ॥ सङ्गमा बान्धवादीनां, स्वमसब्रह्मचारिणः । लक्ष्मीनिसर्गतो दन्तिकर्णतालचलाचला ॥ 526 ॥ *सक 3 विनाऽन्यत्र-रुण्डश्चाऽप सङ्घ सङ्घ 2 संता0 / रुण्डाश्चाऽपदेग् ddhN0॥ +tpatyakathayata ततः सङ्घ । 'त्पत्नी नः शशंस च 80 ॥ ' 1 विहित्क्प्त्त्क्रोध्ः। 2 लोहवत् । 3 कृत्रिमकोपकठोरम् । 4 लोत्रम् सेय्ध्न्म्। 5मूल्यवान् । 6 svmsdRshaaH| 7 च्ला। Page #107 -------------------------------------------------------------------------- ________________ 5 10 15 248 कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं [ द्वितीयं पर्व यौवनश्रीरपि गिरिनदीपूरसहोदरा । जीवितं च कुशाग्रस्थजलविन्दु विडम्बकम् ॥ 527 ॥ न यावद् यौवनं याति, वारीव मरुभूमिगम् । न यावदायाति जरा, राक्षसीवायुरन्तकृत् ॥ 528 ॥ भवतीन्द्रियवैकल्यं, न यावत् सन्निपातवत् । वेश्येवोपात्तसर्वस्खा, यावच्छ्रीर्न विरज्यति ॥ 529 ॥ छलयित्वा तावदमून्यखिलान्यपि हि स्वयम् । प्रव्रज्योपायलभ्याय, स्वार्थाय प्रयतामहे । / 530 / / 'काचखण्डेन स मणि, कृष्णकाकेन केकिनम् । मृणालमालया हारं, कदन्नेन च पायसम् ॥ 531 ॥ कालैसेयेन च क्षीरं, रासभेन च वाजिनम् । क्रीणाति योऽर्जयेन्मोक्षमसारेणेह वर्मणा ॥ 532 ॥ युग्मम् ॥ एवमाभाषमाणस्य, तदा सगरचक्रिणः । द्वार्याययुर्विषयिणोऽष्टापदाभ्यर्णवासिनः ॥ 533 ॥ अस्मांस्त्रायख त्रायस्वेत्युच्चैः पूत्कारकारिणः । आजूहवत् तान् सगरचक्रभृद् वेत्रपाणिना । / 534 ॥ हो ! किमिदमित्युच्चैर्भाषिताश्चक्रवर्तिना । कृतप्रणामाः सम्भूय, ग्रामीणास्ते व्यजिज्ञपन् ॥ 535 ॥ अष्टापदाद्रिपरिखापूरणाय सरिद्वरा । या कृष्टा दण्डरत्नेन, कुमारैस्तैर्नरेश्वर ! ॥ 536 ॥ पातालमिव दुष्पूरां, पूरयित्वा क्षणेन ताम् । साऽतिक्रामत्युभे कूले, कुलदेव कुलद्वयम् ॥ / 537 ॥ अष्टापदाभ्यर्णवर्ति, ग्रामाऽऽकर- पुरादिकम् । आप्लावयितुमारब्धा, पर्यस्त इव सागरः । / 538 ॥ अधुनाऽपि युगान्तोऽयमस्माकं समुपस्थितः । तदादिश वयं कुत्र, तिष्ठामो निरुपद्रवाः 1 / / 539 / / ततश्च सगरवक्री, निजं पौत्रं भगीरथम् । वात्सल्यसारया वाचा, समाहूयेदमादिशत् । / 540 ॥ पूरयित्वाऽष्टापदाद्रिपरिखां तां सरिद्वरा । उन्मत्तेव भ्रमन्त्यस्ति, सा ग्रामादिषु सम्प्रति । / 541 ॥ तां दण्डेन समाकृष्य, क्षिप पूर्वपयोनिधौ । अदर्शितपथं याति, पयो ह्यन्धवदुत्पथे ॥ 542 ॥ बाहुवीर्यम सामान्य मैश्वर्यं भुवनोत्तरम् । अत्युल्बणं हस्तिबलमश्वीयं विश्वविश्रुतम् ॥ 543 ॥ पादतमतिविक्रान्तं महद् रथवलं तथा । अत्युत्कटः प्रतापश्च निःसीमं शस्त्रकौशलम् ॥ 544 ॥ दैवतानामायुधानां, सम्पत्तिश्चेत्यमून्यलम् । दर्पं यथा द्विषां घ्नन्ति, जनयन्त्यात्मनस्तथा ॥ 545 ॥ ॥ त्रिभिर्विशेषकम् ॥ अग्रणीः सर्वदोषाणामापदामेकमास्पदम् । सम्पदामपहर्तेकः कर्ता दुर्यशसामपि ॥ 546 ॥ अपि वंशस्य संहर्ता, हर्ता निखिलशर्मणाम् । प्रहर्ता परलोकस्य, दर्पो वैरी शरीरजः ॥ 547 ॥ युग्मम् ॥ तद् दर्पः परिहर्तव्यः सर्पवत् सत्पथस्थितैः । सामान्यैरपि पुरुषैर्मत्पौत्रेण विशेषतः । / 548 ॥ यथापात्रं विनीतेन, भवितव्यं ततस्त्वया । गुणप्रकर्षो विनयादशक्तस्याऽपि जायते ॥ 549 ॥ 25 शक्तस्य पुंसो विनयः, सुवर्णस्येव सौरभम् । निष्कलङ्क पुष्टेव, पार्वणस्य हिमद्युतेः ॥ 550 ॥ 20 सुराणामसुराणां च नागादीनामपि त्वया । उपचारो यथाक्षेत्रं, कार्यः कार्ये सुखेऽपि हि । / 551 ॥ उपचारार्हणीयेषु, नोपचारो हि दोषकृत् । अपचारस्तु दोषाय, पित्तात्मन इवाऽऽतपः ॥ 552 ॥ ऋषभस्वामिपुत्रेण, भरतेनापि चक्रिणा । वशंवदा देव-दैत्या, उपचारेण चक्रिरे ॥ 553 ॥ शक्तेनापि सता तेनोपचारो देवतादिषु । दर्शितो यस्तथा कार्य:, स कुलाचार इत्यपि ॥ 554 ॥ 30 तथेति प्रतिपेदे स, महाभागो भगीरथः । निसर्गेण विनीतस्य, शिक्षा सद्भित्तिचित्रवत् । / 555 / / अर्पयित्वा दण्डरलं, स्वं प्रतापमिवोर्जितम् । चुम्बित्वा मूर्ध्नि सगरो, विससर्ज भगीरथम् ॥ 556 ॥ चक्रिणश्चरणाम्भोजे, प्रणम्याऽथ भगीरथः । सदण्डरत्नो निरगात्, सविद्युदिव वारिद: / / 557 ॥ महता चक्रिसैन्येन, वृतो जानपदैश्च तैः । रेजे भगीरथः शक्र, इवाऽनीकप्रकीर्णकैः ॥ 558 ॥ आससाद क्रमेणाथाष्टापदाद्रिं भगीरथः । मन्दाकिन्या वलयितं, त्रिकूटाद्रिमिवाऽन्धिना ॥ 559 ॥ 1 7 1 उपात्तं गृहीतं सर्वस्वं यया सा । 2 मयूरम् । 3 तक्रेण । 4 शरीरेण । 5 जनपदवासिनो जनाः । 6 अश्वसैन्यम् । पदातिसैन्यम् । 8 निष्कलङ्कशरीरता इव । 9 पित्तप्रकृतेर्जनस्य । 10 मङ्गचक्रे । Page #108 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः त्रिषष्टिशलाकापुरुषचरितम् । उद्दिश्य तत्र तं नागकुमारं ज्वलनप्रभम् । तपोऽष्टमं स विदधे, विधिवेदी भगीरथः ॥ 560 ॥ अष्टमे च परिणमत्युपतस्थे भगीरथम् । पतिर्नागकुमाराणां, प्रसन्नो ज्वलनप्रभः ॥ 561 ॥ गन्धैधूपैश्च माल्यैश्च, तेनोपचरितो भृशम् । स्वामी नागकुमाराणां, किं करोमीत्यभाषत ॥ 562 ॥ अथो भगीरथोऽप्यम्भोधरध्वानगभीरगीः । उवाच विनयेनापि, सप्रभो ज्वलनप्रभम् ॥ 563 ॥ अष्टापदाद्रिपरिखामापूर्येयं सरिद्वरा । निरर्गलं प्रसरति, पनगीव बुभुक्षिता ॥ 564 ॥ क्षेत्राण्येषा हि खनति, प्रोन्मूलयति पादपान् । सदृशीकुरुते सर्वान् , स्थेपुटानवटा पि ॥ 565 ॥ प्रभ्रंशयति वप्रांश्च, प्रासादान दलयत्यलम् । प्रपातयति हाणि, निगृह्णाति गृहाणि च ॥ 566 ॥ तां पिशाचीमिवोन्मत्तां, देशविध्वंसकारिणीम् । दण्डेनाऽऽकृष्य पूर्वाब्धौ, क्षिपामि त्वदनुज्ञया ॥ 567 ॥ ततः प्रसन्नो ज्वलनप्रभनागस्तमभ्यधात् । निजं समीहितं कुर्या, निर्विघ्नं भवतोऽस्त्विति ॥ 568 ॥ येऽमुष्मिन् भरतक्षेत्रे, नागास्ते मम शासने । मदनुज्ञाप्रवृत्तः सन् , मा भैषीस्तदुपद्रवात् ॥ 569 ॥ 10 अभिधायेति नागेन्द्रः, प्रविवेश रसातलम् । विदधेऽष्टमभक्तान्ते, पारणं च भगीरथः ॥ 570 ॥ वैरिणीमिव भिन्नक्ष्मां, स्वच्छन्दां स्वैरिणीमिव । मन्दाकिनीमथ क्रष्टुं, दण्डरनं स आददे ॥ 571 ॥ मालामङ्कुटकेनेव, दण्डेनाऽऽकर्षति स ताम् । निनदन्तीं नदी चण्डभुजदण्डो भगीरथः ॥ 572 ॥ कुरूणां मध्यभागेन, नगरं हस्तिनापुरम् । दक्षिणेन पश्चिमेन, पुनः koshlniivRtH॥ 573 // उत्तरेण प्रयागं च, कासीनां दक्षिणेन च । विन्ध्यान्तर्दक्षिणेनाङ्गान् , मगधानुत्तरेण च ॥ 574 ॥ 13 वात्येव तेण्याः कर्षन्ती, व्र्त्नीव्र्तिनीन्दीः। भगीरथेन पूर्वाम्भोनिधिं गङ्गाऽवतारिता ॥ 575 ॥ ततः प्रभृति तत् तीर्थ, गङ्गासागर इत्यभूत् । कृष्टा भगीरथेनेति, गङ्गा भागीरथीति च ॥ 576 ॥ यत्र यत्र वभञ्जाऽहिभवनानि व्रजन्त्यसौ । भगीरथस्तत्र तत्र, नागेभ्यः प्रददौ बलिम् ॥ 577 ॥ तेषां सगरपुत्राणां, शरीरास्थीनि तानि च । तेन गङ्गाप्रवाहेण, निन्यिरे पूर्वसागरम् ॥ 578 ॥ दध्यौ भगीरथश्चैवं, साधु जातमिदं यहो! / मत्पितॄणां यदस्थीनि, गङ्गयेयुः पयोनिधिम् ॥ 579 ॥ 20. गृध्रादिचञ्चू-चरणविलग्नान्यन्यथा पुनः । पतेयुरशुचिस्थानेष्वनिलोद्भूतपुष्पवत् ॥ 580 ॥ एवं विचिन्तयन् प्रीतैर्जलापातापदुज्झितैः । लोकैलोक्म्पृन्नोऽसीति, प्रशशंसे चिरं हि स्ः॥ 581 ॥ तदा पितॄणामस्थीनि, तेन क्षिप्तानि यजले । क्षिपत्यद्यापि तल्लोकः, सोऽध्वा यो mhdaashritH॥ 582 // ततः स्थानान्निववृते, रथारूढो भगीरथः । रथप्रचारेण भुवं, रोसयन् कांस्यतालवत् ॥ 583 ॥ स आगच्छन्नथ पथि, कल्पद्रुममिव स्थितम् । ददशैंकं भगवन्तं, केवलज्ञानिनं मुनिम् ॥ 584 ॥ 25 उदयाद्रेरियाऽऽदित्यो, गरुत्मानम्बरादिव । सानन्दः स्यन्दनवरात् , तसादवततार सः । / 585 ॥ आलोकमात्रे तं नत्वा, भक्त्या केवलिनं मुनिम् । स त्रिः प्रदक्षिणीचके, भक्तिदक्षोऽतिदक्षिणः ॥ 586 ॥ तं प्रणम्य पुरः स्थित्वा, पप्रच्छैवं भगीरथः । ममाऽम्रियन्त पितरो, युगपत् केन कर्मणा ? ॥ 587 ॥ त्रिकालवेदी भगवान् , करुणारससागरः । एवं गदितुमारेभे, मधुरोगारया गिरा ॥ 588 ॥ श्रावकैर्विपुलश्रीकैः, श्रीदश्रीसंश्रितैरिव । पूर्णः सङ्घश्चचालैकस्तीर्थयात्राकृते पुरा ॥ 589 ॥ 30 प्रत्यन्तग्राममेकं तु, सङ्घः सायमवाप सः । निशायां चाऽध्युवासोपकुम्भकारनिकेतनम् ॥ 59 ॥ सङ्घ समृद्धं तं दृष्ट्वा, हृष्टो ग्रामजनोऽखिलः । तल्लुण्टनार्थमुत्तस्थे, दण्ड-कोदण्ड-खड्गभृत् ॥ 591 ॥ प्रबोध्य वचनैश्चाटुगभैरमृतसोदरैः । संशूकः कुम्भकारस्तं, ग्रामलोकं न्यवारयत् ॥ 592 ॥ , पूजित्ः। 2 स्थपुटान् उच्चप्रदेशान् । 3 अवटान् nimnprdeshaan। 4 मालाकारप्रतिबद्धमणिकरूपाकोटकवत् । 5 तृन्न्स्मूहान्। 6 मार्गान्तर्वर्त्तमानाः । 7 नाग्भ्व्नानि। 8 जलस्य आपातस्तेन या आपत् त्दुझितैः। 9 रासक्रीडा कारयन् । 10 कुबेरलक्ष्म्याचितैरिव । 11 dyaashitH। Page #109 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं द्वितीय पर्व कुम्भकारस्य तस्योपरोधाद् ग्रामजनोऽखिलः । भूतः पात्रमिव प्राप्तं, तं सङ्घममुचत् तदा ॥ 593 ॥ अन्येधुरेकवास्तव्यदस्युदोषान्महीभुजा । सवाल-वृद्धः स ग्रामो, दाहितः परराष्ट्रवत् ॥ 594 ॥ मित्रेणाऽऽमत्रितः कुम्भकारो ग्रामान्तरं गतः । दाहात् तेनावशिष्टोऽभूत् , सर्वत्र कुशलं सताम् ॥ 595 ॥ ततः स कालयोगेन, कालधर्ममुपागतः । वणिग् विराटदेशेऽभूद् , द्वितीय इव यक्षराट् ॥ 596 ॥ स तु ग्रामजनो मृत्वा, विराटविषयेऽपि हि । जनो जानपदो जज्ञे, तुल्या भूस्तुल्यकर्मणाम् ॥ 597 ॥ मृत्वा च कुम्भकृजीवस्तत्राऽभूत् पृथिवीपतिः । ततोऽपि मृत्वा कालेन, देवोऽभूत् परमर्द्धिकः ॥ 598 ॥ च्युत्वा च देवसदनाजातोऽसि त्वं भ्गीर्थ्ः। ते च ग्राम्या भवं भ्रान्त्वा, झुप्र्भृत्योऽभ्व्न्॥599॥ मनस्कृतेन सङ्घोपद्रवरूपेण कर्मणा । युगपद् भरमसादासन् , निमित्तं ज्व्ल्न्प्र्भ्ः॥600॥ तन्निवारणरूपेण, त्वं पुनः शुभकर्मणा । तस्मिन्निव भवेत्रापि, न दग्धोऽसि महाशय ! ॥ 601 ॥ केवलज्ञानिनस्तसादाकयेत्थं भगीरथः । परं संसारनिर्वेद, विवेकोदधिरादधे ॥ 602 ॥ गण्डोपरि स्फोट इव, दुःखं दुःखोपरि प्रभोः । मा भूत् पितामहस्येति, न प्रात्राजीत् तदैव सः ॥ 603 / / केवलज्ञानिनः पादान, वन्दित्वाऽथ भगीरथः । रथमारुह्य भूयोऽपि, साकेतनगरं ययौ ॥ 604 ॥ आज्ञां कृत्वाऽभ्युपेतं तं, प्रणमन्तं पितामहः । मुहुः शिरसि जघौ चं, पृष्ठेऽस्पाक्षीच पाणिना ॥ 605 ॥ भगीरथमथोवाच, सगरः स्नेहगौरवात् । बालोऽप्यसि वयो-बुद्धिस्थविराणां त्वमग्रणीः ॥ 606 ॥ 15 बालोऽसीति स मा वादी, राज्यभारं गृहाण नः । तरामो येन निर्भाराः, सन्तः संसारसागरम् ॥ 607 ॥ मैवः स्वयम्भूरमणाधिवद् यद्यपि दुस्तरः । तीर्णस्तथापि मत्पूर्वैरिति श्रद्धा ममाऽप्यभूत् ॥ 608 ॥ वत्स ! तेषामप्यपत्यै, राज्यभार उपाददे । ततस्तद्दर्शितः पन्थाः, पाल्यतां ध्रियतां मही ॥ 609 ॥ नत्वा भगीरथोऽप्येवमभाषत पितामहम् । युक्तमादित्सते तातः, प्रवज्यां भवतारणीम् ॥ 610 ॥ खामिन् ! बतायाऽयमपि, जनः किन्तूत्सुकायते । राज्यदानप्रसादेनाऽप्रसादं मा कृथास्ततः ॥ 611 ॥ 20 चक्रवर्त्यप्युवाचैवं, युक्तमसत्कुले व्रतम् । ततोऽपि किन्त्वभ्यधिकं, गुर्वाज्ञापालनव्रतम् ॥ 612 ॥ गृह्णीयाः समये मद्वत् , परिव्रज्या महाशय ! / खापत्ये कवचहरे, निदधीथाश्च मेदिनीम् ॥ 613 ॥ श्रुत्वा भगीरथोऽप्येवं, गुर्वाज्ञाभङ्गकातरः । भवभीरुश्च मौन्यस्थाद्, दोलायितमनाविरम् ॥ 614 ॥ ततः सिंहासने स्वस्मिन्नुपवेश्य भगीरथम् । राज्येऽभ्यपिश्चत् सगरस्तदैव परया मुदा ॥ 615 ॥ तदानीं चक्रिणोऽभ्येत्य, शीघ्रमुद्यानपालकाः । शशंसुः समवसृतं, बाह्योद्यानेऽऽजितप्रभुम् ॥ 616 ॥ पौत्रराज्याभिषेकेणाऽजितस्वाम्यागमेन च । तदानीं चक्रिणो जज्ञे, हर्षोत्कर्षो यथोत्तरम् ॥ 617 ॥ तत्रस्थोऽपि स उत्थाय, नमश्चक्रे जगत्पतिम् । पुरःस्थमिव च शक्रस्तवेनोचैरवन्दत ॥ 618 ॥ तेषामुद्यानपालानां, स्वाम्यागमनशंसिनाम् । ददौ चक्री हिरण्यस्य, कोटीरर्धत्रयोदश ॥ 619 ॥ समं भगीरथेनाऽथ, सामन्तादिभिरावृतः । ययौ समवसरणं, सगरो गुरुसम्भ्रमः ॥ 620 ॥ उत्तरद्वारमार्गेण, तत्र च प्रविवेश सः । प्रविष्टमानी हर्षेण, सिद्धिक्षेत्र इवोच्चकैः ॥ 621 ॥ 30 तत्र प्रदक्षिणीचक्रे, त्रिश्चक्री धर्मचक्रिणम् । नमस्कृत्य पुरोभूय, स्तोतुं चेति प्रचक्रमे ॥ 622 ॥ __ मत्प्रसत्तेस्त्वत्प्रसादस्त्वत्प्रसादादियं पुनः । इत्यन्योऽन्याश्रयं भिन्द्धि, प्रसीद भगवन् ! मयि ॥ 623 ॥ निरीक्षितुं रूपलक्ष्मी, सहस्राक्षोऽपि न क्षमः । स्वामिन् ! सहस्रजिह्वोऽपि, शक्तो वक्तुं न ते गुन्नान्॥624॥ संशयान् नाथ! हरसेऽनुत्तरस्वर्गिणामपि । अतः परोऽपि किं कोऽपि, गुणः स्तुत्योऽस्ति वस्तुतः ॥ इदं विरुद्धं श्रद्धत्तां, कथमश्रद्दधानकः 1 / आनन्दसुखश(स)क्तिश्च, विरक्तिश्च समं त्वयि ॥ 626 ॥ कुबेर्ः। 2 अस्पृशत् । 3 स्ण्सार्ः। 4 ग्रहीतुमिच्छति । 5 म्हाह्र्स्स्ः। 6 आत्मानं प्रविष्टं मन्यते । 7 अजितस्वामिनम् । मम प्र्स्न्न्तायाः। 9 मम प्र्स्न्न्ता। 1.इन्द्रोऽपि । Page #110 -------------------------------------------------------------------------- ________________ सर्गः ] त्रिषष्टिशलाकापुरुषचरितम् । नाथेयं घट्यमानाऽपि दुर्घटा घटतां कथम् 1 / उपेक्षा सर्वसत्त्वेषु, परमा चोपकारिता ॥ 627 ॥ द्वयं विरुद्धं भगवंस्तव नाऽन्यस्य कस्यचित् । निर्ग्रन्थता परा या च, या चोच्चैश्चक्रवर्तिता ॥ 628 ॥ नारका अपि मोदन्ते, यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षमः 1 ॥ 629 ॥ मोऽद्भुतोऽद्भुतं रूपं, सर्वात्मसु कृपाऽद्भुता । सर्वाद्भुतनिधीशाय तुभ्यं भगवते नमः ॥ 630 ॥ इति स्तुत्वा जगनाथं, यथास्थानं निषद्य च । सुधानिस्यन्दसधीचीं, सोऽश्रौषीद् धर्मदेशनाम् ॥ 631 ॥ 5 देशनान्ते च सगरो, नमस्कृत्य पुनः प्रभुम् । रचिताञ्जलिरित्यूचे, गद्गदाक्षस्या गिरा । / 632 ॥ न खो न च परः कोऽपि, तीर्थेश ! तव यद्यपि । तथाप्यज्ञानतो नाथ !, मया पर्यनुयुज्यसे ॥ 633 ॥ विश्वमप्युत्तारयसि, भवाम्भोधेर्दुरुत्तरात् । नाथ ! तत्र निमज्जन्तं कथं मां त्वमुपेक्षसे ॥ 634 ॥ संसारगर्तपतनादनेकक्लेशसङ्कुलात् । रक्ष रक्ष जगन्नाथ !, दीक्षां देहि प्रसीद मे । / 635 ॥ संसारसुखमूढेन, मयाऽऽयुरियदात्मनः । निष्फलं क्षपितं स्वामिन् !, बालेनेवाऽविवेकिना ॥ 636 ॥ विज्ञाप्यैवं तस्थिवांसं, सगरं रचिताञ्जलिम् । भगवानप्यनुजज्ञे, दीक्षाग्रहणकर्मणि ॥ 637 ॥ 10 , अथोत्थाय नमस्कृत्य, भगवन्तं भगीरथः । एवमभ्यर्थयाञ्चक्रेऽभ्यर्थनाकल्पभूरुहम् ॥ 638 ॥ दीक्षां दास्यन्ति तातस्य, स्वामिपादाः परं क्षणम् । प्रतीक्षणीयं कुर्वेऽहं यावन्निष्क्रमणोत्सवम् ॥ 639 ॥ काप्यपेक्षा मुमुक्षूणां न यद्यप्युत्सवादिषु । तथापि मेऽनुरोधेन, तातोऽप्येवं करिष्यति ॥ 640 ॥ ततस्तदनुरोधेन, सगरोऽत्युत्सुकोऽपि सन् । जगाम नगरीं भूयः, प्रणिपत्य जगद्गुरुम् ॥ 641 ॥ सिंहासननिषण्णस्य, सगरस्य भगीरथः । दीक्षाभिषेकमकरोत् पुरुहूत इवाऽर्हतः ॥ 642 ॥ उन्मृष्टो गन्धकाषाय्या, लिप्तो गोशीर्षचन्दनैः । मङ्गल्ये पर्यधत्ताऽथ, सगरो दिव्यवाससी ॥ 643 ॥ ततो देवोपनीतानि, दिव्यालङ्करणानि च । अलश्चक्रे शरीरेण, गुणालङ्करणोऽपि सः ॥ 644 ॥ यथाकाममथाऽर्थिभ्यः, प्रदाय सगरो वसु । शिबिकामारुरोहोचैर्विशदच्छत्र-चामरः ॥ 645 ॥ प्रत्यापणं प्रतिगृहं, प्रतिरथ्यं च नागरैः । नगर्यां विदधे मञ्च - पताका-तोरणादिकम् ॥ 646 ॥ स्थाने स्थाने नागरैश्थ, जनैर्जानपदैरपि । पूर्णपात्रादिना हर्षात् प्रकृतानेकमङ्गलः ॥ 647 ॥ पुनः पुनः प्रेक्ष्यमाणः स्तूयमानः पुनः पुनः । पुनः पुनः पूज्यमानोऽन्वीयमानः पुनः पुनः ॥ 648 ॥ विनीतामध्यतश्चक्री, घुमेध्येनेव चन्द्रमाः । भृशायमानोऽपि जनोपरोधाच्छनकैर्ययौ ॥ 649 ॥ 251 15 // त्रिभिर्विशेषकम् ॥ भगीरथेन सामन्तैरमात्यैः सपरिच्छदैः । खेचरैवाऽन्वीयमानः, सगरोऽगाजिनान्तिकम् । / 650 / / 25 तत्र प्रदक्षिणीकृत्य, भगवन्तं प्रणम्य च । भगीरथोपनीतं स यतिवेषमुपाददे ॥ 651 ॥ समक्षं सर्वसङ्घस्य, स्वामिवाचनयोच्चकैः । पठन् सामायिकं दीक्षां चतुर्यामां स आददे । / 652 / / कुमारैः सह ये जग्मुर्नृप-सामन्त-मत्रिणः । सगरेण समं तेऽपि भवोद्विग्नाः प्रवव्रजुः ॥ 653 ॥ चक्रे चक्रमुनेस्तस्य, मनः कुमुदकौमुदीम् । अनुशिष्टिमयीं धर्मदेशनां धर्मसारथिः ॥ 654 ॥ पूर्णायामथ पौरुष्यां, देशनां विससर्ज ताम् । देवच्छन्दमलञ्चक्रे, ततश्चोत्थाय तीर्थकृत् ॥ 655 ॥ svAmya~GghripIThamadhyAsya, चक्रे गणधराग्रणीः । स्वामिप्रभावात् स्वामीव, देशनां संशयच्छिदम् ॥ 656 ॥ द्वितीयस्यां च पौरुष्यां, पूर्णायां सोऽपि देशनाम् । संवत्रे स्तनितमिव प्रवृष्टः प्रावृडम्बुदः । / 657 / / ततः स्थानादथाऽन्यत्र, विहर्तुं प्राचलत् प्रभुः । देवा भगीरथाद्याच, स्थानं निजनिजं ययुः ॥ 658 ॥ विहरन् स्वामिना सार्धं, सगरोऽपि महामुनिः । अध्यैष्ट द्वादशाङ्गानि, मातृकामिव लीलया । / 659 / / 1 एतावदायुष्यम् । 2 अनुज्ञां ददौ । 3 प्रार्थनापूरणे कल्पवृक्षसदृशम् । 4 आग्रहेण । 5 गगनमध्येन । 7 तीर्थकराध्यासितसिंहासन पादपीठमित्यर्थः । 8 प्रथमो गणधरः । 9 द्वादशाक्षरीवर्णानिव । 30 प्रभुः । 6 अजित 20 Page #111 -------------------------------------------------------------------------- ________________ 15 252 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [द्वितीयं पर्व स पञ्च समितीस्तिस्रो, गुप्तीश्चारित्रमातृकाः । सम्यगाराधयामास, प्रमादरहितः सदा ॥ 660 ॥ स नित्यं भगवत्पादशुश्रूषोद्भूतया मुदा । परीषहभवं क्लेशं, न विवेद मनागपि ॥ 661 ॥ त्रैलोक्यचक्रिणो भ्राता, चत्र्यसि स्वयमित्यपि । नाऽहश्चक्रे किन्तु चक्रे, विनयं संयतेषु स्ः॥662 ॥ पश्चादुपात्तदीक्षोऽपि, तपसाऽध्ययनेन च । चिरप्रव्रजितेभ्योऽपि, राजर्षिः सोऽत्यरिच्यत ॥ 663 ॥ घातिकर्मक्षयात् तस्य, केवलज्ञानमुज्ज्वलम् । उदभूद् दुर्दिनच्छेदात् , प्रताप इव भास्वतः ॥ 664 ॥ आरभ्य केवलोत्पत्तेरुआ विहरतः सतः । अजितस्वामिनः पश्चनवतिर्गणभृद्वराः ॥ 665 ॥ लक्षं मुनीनां साध्वीनां, पुनस्त्रिंशत्सहस्रयुक् । लक्षत्रयं पूर्वभृतां, सप्तत्रिंशच्छतानि तु ॥ 666 ॥ मनःपर्ययिसहस्राः, सहसार्धचतुःशताः । द्वादशाऽवधिमाजां तु, चतुर्णवतिशत्यथ ॥ 667 ॥ उत्पन्नकेवलानां तु, द्वाविंशतिसहस्यभूत् । द्वादश वादलब्धीनां, सहस्राः सचतुःशताः ॥ 668 ॥ 10 वैक्रियलब्धिसहस्रा, विंशतिः सचतुःशताः । ऊना द्वाभ्यां सहस्राभ्यां, श्रावकाणां त्रिलक्ष्यथ । / 669 ॥ पञ्चचत्वारिंशत्सङ्ख्यैः, सहस्रैरधिकानि तु । श्राविकाणां पञ्चलक्षाण्यजायन्त जगद्गुरोः ॥ 670 ॥ एकाङ्गोने पूर्वलक्षे, दीक्षाकल्याणकाद् गते । निर्वाणसमयं ज्ञात्वा, सम्मेतादि विभुर्ययौ ॥ 671 ॥ लोकाग्रस्येव सोपानं, सम्मेतमधिरूढवान् । द्वासप्ततिपूर्वलक्षसङ्ख्यायुरजितप्रभुः ॥ 672 ॥ श्रमणानां सहस्रेण, समं तत्र जगद्गुरुः । पादपोपगमं नामाऽनशनं प्रत्यपद्यत ॥ 673 ॥ ___ तदा युगपदिन्द्राणामासनानि चकम्पिरे । अनिलान्दोलितोद्यानवृक्षशाखा इवाऽभितः ॥ 674 ॥ प्रयुक्तावधयस्ते तु, निर्वाणसमयं प्रभोः । विदाञ्चक्रुरुपेयुश्च, सम्मेतगिरिमूर्धनि ॥ 675 ॥ तत्र प्रदक्षिणीचक्रुः, सामरास्ते जगद्गुरुम् । शुश्रूषमाणास्तस्थुश्च, पादान्तेऽन्तिपदो यथा ॥ 676 / / पादपोपगमस्याऽथ, मासे पूर्णे जगद्गुरुः । चैत्रस्य शुक्लपञ्चम्यां, चन्द्रे मृगशिरःस्थिते ॥ 677 ॥ पर्यङ्कस्थः काययोगे, बादरेऽवस्थितोऽरुणत् । बादरौ चित्त-वाग्योगी, रथस्थ इव वाजिनौ । / 678 ॥ 20 सूक्ष्मेण काययोगेन, काययोगं च वादरम् । ततो रुरोध भगवान् , दीपेन ध्वान्तपूरवत् ॥ 679 ॥ काययोगे स्थितः सूक्ष्मे, योगौ वाक्चित्तयोरपि । सूक्ष्मौ रुरोध भेजे च, ध्यानं सूक्ष्मक्रियं ततः ॥ 680 ॥ शुक्लध्याने चतुर्थे च, शैलेशीकरणं प्रभुः । पञ्चलघ्वक्षरोच्चारमात्रकालं समाश्रयत् ॥ 681 ॥ क्षीणावशिष्टकर्मा च, सिद्धानन्तचतुष्टयः । परमात्मा प्रभुः प्राप, लोकाग्रमृजुना पथा ॥ 682 ॥ ___ अष्टादश पूर्वलक्षी, कौमारेऽगाजगत्पतेः । पूर्वलक्षास्त्रिपश्चाशद्, राज्ये पूर्वाङ्गसंयुताः ॥ 683 ॥ 25. व्रते छद्मस्थभावेऽगाद् , द्वादशाब्यथ केवले । पूर्वलक्षं द्वादशाब्द्या, पूर्वाङ्गेण च वर्जितम् ॥ 684 ॥ ततश्चर्षभनिर्वाणानिर्वाणमजितप्रभोः । पञ्चाशत्कोटिलक्षेषु, सागराणां गतेष्वभूत् ॥ 685 ॥ सहस्रं मुनयस्तेऽपि, पादपोपगमस्थिताः । उत्पन्नकेंवला रुद्धयोगास्तद्वद् ययुः शिवम् ॥ 686 ॥ तत्र कृत्वा समुद्धातं, सगरोऽपि महामुनिः । स्वामिप्राप्तं पदं प्रापाऽनुपदीव क्षणादपि ॥ 687 ॥ तदा च स्वामिनिर्वाणपर्वणा समजायत । अदृष्टशर्मणां शर्म, नारकाणामपि क्षणम् ॥ 688 ॥ 30 अथाऽङ्गं स्वामिनः शक्रो, दिव्यैरस्नपयजलैः । गोशीर्षचन्दनरसैः, सशोको विलिलेप च ॥ 689 ॥ खाम्यङ्गं vA~sayAmAsa, वाससा हंसलक्ष्मणा । भूषयामास च हरिविचित्रैर्दिव्यभूषणैः ॥ 690 ॥ मुनीनामपरेषां तु, शरीरेषु दिवौकसः । स्नानाऽङ्गराग-नेपथ्या-'ऽच्छादनानि वितेनिरे ॥ 691 ॥ आरोग्य दिव्यशिविकां, स्वामिदेहं पुरन्दरः । गोशीर्षचन्दनमयीमानैपीदुचितां चिताम् ॥ 692 ॥ आरोग्य शिविकामन्यमुन्यङ्गान्यपरे पुनः । गोशीर्षकाष्ठरचितां, चितां निन्युर्दिवौकसः ॥ 693 ॥ न अहङ्कारं चकार । 2 मुनिस्सु। 3 एकपूर्वाङ्गोने इत्य्र्थ्ः। 4 shissyaaH। 5 अनुगामीव्। 6सुखम् । 7 आच्छादयामास । Page #112 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः] त्रिषष्टिसलाकापुरुषचरितम् । चितान्तश्चक्रिरे देवा, अग्निम्ग्निकुमार्काः। झगित्यज्वालयंस्ते च, देवा वायुकुमारकाः ॥ 694 ॥ शक्रादेशेन कर्पूर-कस्तूरी रशोऽमराः । सर्पिष्कुम्भांश्च शतशश्चितान्तः परिचिक्षिपुः ॥ 695 ॥ विमुच्याऽस्थीनि दग्धेषु, स्वामिनोऽन्येषु धातुषु । व्यध्यापयश्चितावति, देवा मेघकुमारकाः ॥ 696 ॥ शक्रेशानौ खामिदंष्ट्र, दक्षिण-दक्षिणेतरे । ऊर्द्धस्थे चमर-बली, त्वगृह्णीतामधःस्थिते ॥ 697 ॥ अपरानपरे विन्द्रा, दशनान् जगृहुः प्रभोः । विभज्य भक्तितस्त्वन्ये, कीकसानि दिवौकसः ॥ 698 ॥ 5 यत् किञ्चिदन्यदपि तत्र विधेयमासीत्, सर्व विधाय विधिवद् विबुधाधिपास्तत् । नन्दीश्वरं समधिगम्य च शाश्वतार्हदष्टाह्निकां विदधिरे महतोत्सवेन ॥ 699 ॥ जग्मुस्ततो निजनिजं सदनं सुरेन्द्रा, मध्येसुधर्ममथ माणवकाभिधेषु । / स्तम्भेषु वज्रमयवृत्तसमुद्रकान्तर्विन्यस्य ताश्च दधिरे जिननाथदंष्ट्राः ॥ 700 ॥ ताः पूजयन्ति सततं वरगन्धधूपैर्माल्यैश्च शाश्वतजिनप्रतिमावदिन्द्राः । अव्याहतं तदनुभाववशेन तेषां, सञ्जायते विजयमङ्गलमद्वितीयम् ॥ 701 ॥ सगरनृपचरित्रेणान्तरस्थेन कामं, सर इव रसपूर्ण पद्मखण्डेन हृद्यम् । चरितमजितनाथस्यैहिकामुष्मिकाणि, प्रवितरतु सुखानि श्रोत्सामाजिकानाम् ॥ 702 ॥ 10 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि अजितखामि-सगरदीक्षा-निर्वाणवर्णनो नाम षष्ठः सर्गः ॥ 15 ॥ समाप्तं चेदमजितस्वामि-सगरचक्रवर्तिप्रतिबद्धं द्वितीयं पर्वेति । / घृत्कुम्भान्। 2त्व्चादिस्सु। 3 निरवापयन् । 4 अस्थीनि। 5करणीयम् । 6 व्ज्र्निर्मित्वृत्ताकार्मस्सायाम्। त्रिषष्टि.33 Page #113 -------------------------------------------------------------------------- ________________ Page #114 -------------------------------------------------------------------------- ________________ // aham / / नमः श्रीधर्मकथानुयोगव्याख्याभ्यः विदेभ्यः । कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविनिर्मितं त्रिषष्टिशलाकापुरुषचरितम् । श्रीसम्भवजिनादिशीतलजिनपर्यन्तजिनाष्टकचरितप्रतिबद्ध तृतीयं पर्व । प्रथमः srgH। shriismbhvjincritrm| trailokyaprabhave पुण्यसम्भवाय भवच्छिदं । श्रीसम्भवजिनेन्द्राय मनोभवभिदे नमः ॥ 1 ॥ धात्रीपवित्रीकरणं लैवित्रं कर्मवीरुधाम् । चरित्रमथ वक्ष्यामि श्रीसम्भवजिनेशितुः ॥ 2 ॥ घातकीखण्डद्वीपस्य क्षेत्र ऐरावताभिधे । पुरी क्षेमपुरी नामा क्षेमधामाऽस्ति विश्रुतो ॥ 3 ॥ वस्थामासीत् समायात इवोव्यां मेषवाहनः । महीपतिर्विपुलधीर्नाम्ना विपुलवाहनः ॥ 4 ॥ आरामिक इवाऽऽराममविराममसौ प्रजाः । विधिवत् पालयामास च्छिन्दन शल्यानि सर्वतः ॥ 5 ॥ प्रीणयन्ती जनपदान् परितः पथिकानिव । नीतिकल्लोलिनी तस्स प्रससार निरन्तरम् ॥ 6 ॥ अपराधं परस्येव स्वस्यापि न्यायतत्परः । असह्यशासनधरः स न सेहे मनागपि ॥ 7 ॥ उपायं प्रायुक्त तुर्य दोषमानेन दोषिषु । सोऽगदं गदमानेनाऽऽतुरेष्विव चिकित्सकः ॥ 8 ॥ गुणानुरूपमकरोदर्चना गुणिनामसौ । विवेकिनां विवेकस्य फलं यौचित्यवर्तनम् ॥ 9 ॥ मदस्थानानि तस्याऽऽसन् न मदायाऽन्यलोकवत् । नदीवन्न नदीभर्तुरुत्सकीय धनागमः ॥ 10 ॥ 10 तस्य चिचे चैत्य इव सर्वज्ञो देवता सदा । वाचि जैनागम इव सर्वज्ञगुणशंसनम् ॥ 11 ॥ देवाय तीर्थनाथाय गुरवे च सुसाघवे । स शिरोऽनमयत् पृथव्यां सर्वोऽप्यन्यस्तमानमत् ॥ 12 ॥ जनार्त-रौद्रध्यानेन खाध्यायेन जिनार्चया । उपाददे स परमं मनो-चार-वपुषां फलम् ॥ 13 ॥ मदनविनाशकाय । 2 पृथ्वी|छेद्क्म् । 4 कर्मळतानाम् । * देग्मकरीना स्ण्वृ0॥5प्र्सिद्धा|इन्द्र्ः। सानि। न्ही। रमजाका . तुर्य उपायो द्न्न्द्द्ः। "अप्राध्म्नुसारेन्न्। 12 यथा वैद्यः रोयिषु रोगानुसारेण औषध प्र्यो। + पर्तिवाम गर्वाय वृद्धये 14 प्रशंसा । 15मानन्द्राल्याशुभध्यानयुगलबर्जितेन, धर्म-अध्यानसहितेने. अर्थ्ः। सूत्रातदुभयवाचना-प्रणमादिरूपेण । 17 leme । Page #115 -------------------------------------------------------------------------- ________________ 256 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्य प्रणीतं 14 ॥ तस्मिन् श्रावकधर्मोऽभूत् स द्वादशविधोऽपि हि । अनारतमपि स्थेयान् नीलीराग इवांशुंके ॥ राजच जागरूको यथा द्वादशधा स्थिते । तथा श्रावकधर्मेऽपि स बभूव महामनाः । / 15 / / धर्म प्ररोहबीजानि द्रविणानि यथोचितम् । सप्तक्षेत्र्यां पवित्रात्मा निरन्तरमुवाप सः ॥ 16 ॥ दीना नाथैकशरणादेक कारुणिक्रात् ततः । न रिक्को निर्ययार्वर्थी समुद्रादिव वारिदः ॥ 17 ॥ 5 याचकेषु ववर्षाऽर्थं स पर्जन्य इघोदकम् । केवलं निरहङ्कारो न जगर्ज मनागपि ॥ 18 ॥ कण्टकोच्छेदपरशौ त्यागकल्प महीरुहे । नाभवद् दुःस्थितः कोऽपि तस्मिन् शासति मेदिनीम् ॥ 19 ॥ तस्मिन्नपि महीनाथे कदाचिदथ भीषणम् ! महादुर्भिक्षेमभवद् दुर्लङ्घा भवितव्यता ॥ 20 ॥ अन्धकारीकृतदिशामम्भोदानामभावतः । वर्षाकालः समजनि, रौद्रो ग्रीष्म इवाऽपरः ॥ 21 ॥ शोषयन्तोऽशेषतो यान्यंहिपोन्मूलनोन्मदाः । कल्पान्तानिलसोदर्या नैरृता वायवो ववुः ॥ 22 ॥ 10 मेघा बभ्रुवुर्नभसि काकोदरसहोदराः । कांस्यतालसमान श्रीरदृश्यत दिवाकरः ॥ 23 ॥ 20 धान्याभावादजायन्त पौर- जनपदा जनाः । तापसा इव वृक्षत्वक् कन्द-मूल-फलाशिनः ॥ 24 ॥ कथञ्चिदपि लब्धेन ग्रओण्ंसेन महताऽपि हि । न तृप्यन्ति स्म सञ्जातभस्मका इव मानवाः । / 25 / / भिक्षैया लज्जमानः सन् भिक्षाग्रहणहेतवे । बभूव लोकः प्रायेण मायातापसवेषभृत् ॥ 26 ॥ पितरो मातरः पुत्रा मिथस्त्यक्त्वाऽनायया । अन्यतश्चाऽन्यतश्चाऽयुर्दिक्सम्मोहवशादिव ॥ 27 ॥ 15 अपि सम्पश्यमानस्य क्रन्दतोऽतिबुभुक्षया । लब्धं कथञ्चिदन्नादि पुत्रस्य न ददौ पिता ॥ 28 ॥ विक्रीणीते स्म चणकप्रसृत्या निजबालकम् । माता भ्रमन्ती रथ्यासु शूर्पादि श्रपची यथा ॥ 29 ॥ प्रातरीर्श्वरहर्म्याणां पतितानङ्गणे कणान् । वैरीकाश्चिक्यिरे रङ्का गृहपारापता इव ॥ 30 ॥ अपि कान्दविकादीनामापणेषु मुहुर्मुहुः । लब्ध्वा च्छलं श्वान इव भोज्यमाचिच्छिदुर्जनाः ॥ 31 ॥ अप्यहः सकलं भ्रान्त्वा कथञ्चिदहरत्यइये । ग्रासमात्रमपि प्राप्य सुदिनं मेनिरे नराः ॥ 32 ॥ रङ्कः कएण्रङ्कसङ्काशैर्लुठितैरतिभीषणैः । श्मशानादत्यरिच्यन्त पुरराजपथा अपि । / 33 / / रलैरोलैरविरलैः प्रसरद्भिः पदे पदे । अदूयन्त सतां कर्णाः क्षिप्ताभिरिव सूचिभिः ॥ 34 ॥ 25 [ तृतीयं पर्व कल्पान्तकल्पे दुष्काले तस्मिन् सङ्कं चतुर्विधम् । क्षीयमाणं नृपः प्रेक्ष्य, दध्याविति महामनाः ॥ 35 ॥ इयं खलु धरित्री मे त्रातव्या सकलाऽपि हि । किं करोमि परं ? पापः कालोऽयं नाऽस्त्रगोचैरः ॥36॥ तथाप्यवश्यं त्रातव्यः सङ्घोऽयमखिलोऽपि हि । पौत्रोपकारे प्रथमं महतां यदुपक्रमः ॥ 37 ॥ चिन्तयित्वैवमुर्वाशैः सूदौनिति समादिशत् । सङ्घभुक्तावशेषं भो ! भोक्ष्येऽहं खल्वतः परम् ॥ 38 ॥ मत्कृते कृतमन्नादि दातव्यं त्रैतिनामतः । श्रावका भोजयितव्याः पृथक् सिद्धौदनेनं तु ॥ 39 ॥ तथेति प्रतिपद्याऽऽज्ञां राज्ञस्ते सूदपुङ्गवाः । तथैव विदधुर्नित्यं स्वयं चैक्षिष्ट पार्थिवः ॥ 40 ॥ नासिकापेयसौरभ्याः कलमाः कएण्मला इव । स्थूला माषकणेभ्योऽपि मुद्रा रससमुद्रकाः ॥ 41 ॥ 1 अत्यन्तं स्थिरः । 2 वस्त्रे । 3 जागरणशीलः । 4 धर्माङ्कुरस्य बीजानि हेतव इत्यर्थः । 5 द्रव्याणि । 6 जिनचैत्यं जिन प्रतिमा पुस्तकं साधुः साध्वी श्रावकः श्राविका चेति सप्तक्षेत्री । 7 शून्यहस्तः । 8 अर्थी - याचकः । 9 मेघः । 10 अस्पमपि । 11 दानकल्पवृक्षे । 12 दुष्कालः । 13 वृक्षोन्मूलनोन्मत्ताः । 14 काकोदरसर्पसमानाः श्वेता इत्यर्थः । 15 कांस्य पृष्ठसमानकान्तिः पीत इत्यर्थः । 16 नगरवासिनो देशवासिनश्च । 17 कवलेन । 18 जात भस्मकाभिधानरोगा इव । * भिक्षाया संवृ0 ॥ 19 कृत्रिमतापसवेषधरः । 20 बुभुक्षया । 21 जग्मुः । 22 चणकाद्धाञ्जलिना । 23 चाण्डाली । 24 धनाढ्य गृहाणाम् । 25 दीनाः । 26 6हेषु । 27 दिनान्ते । 28.अस्थिपञ्जरसदृशैः । 29 प्रकृष्टरुदितकोलाहलैः, 'रडारोल' इति भाषायाम् । 30 कल्पान्तसदृशे । 31 अस्त्रघात्यः । 32 गुणवदुपकारे । 33 प्रारम्भः । 34 राजा । 35 पाचकान् । 36 मुनीनाम् । न च संवृ0 ॥ 37 पुं-नपुंसकोऽयं शब्दः । 38 समुङ्गकः सम्पुटः 'ढबो' इति भाषायां प्रसिद्धः । Page #116 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 257 घृतोदस्य पयांसीव प्रचुराणि घृतानि च । सुधाया इव मित्राणि चित्राणि व्यञ्जनानि च ॥ 42 ॥ मण्डकोः खण्डसम्मिना मोदकाच प्रमोदकाः । खाआनि स्वादहृद्यानि मण्डिकाः ख्न्न्द्द्म्न्न्द्दिताः॥43॥ सुकुमारा मर्मराला वटकाचाऽतिपेशलाः । tIma~naM च मनोहारि पिच्छिलानि दधीनि च ॥ 44 ॥ दुग्धानि क्वार्थसिद्धानि मार्जिता क्षुत्प्रमार्जनी । राजभोजनवत् तंत्राऽभवन् श्रावकभोजने ॥ 45 ॥ पञ्चभिः कुलकम् ॥ 5 एषणीय-कल्पनीय-प्रासुकानि पुनः स्वयम् । महामुनीनां स ददौ महाराजो महामनाः ॥ 46 ॥ दुर्भिक्षकालं सकलमेवं स वसुधाधवः । ददौ सकलसङ्घाय भोजनादि यथाविधि ॥ 47 ॥ वैयावृत्यं समाधिं च सर्वसङ्घस्य कुर्वता । अर्जितं तीर्थकुनाम कर्म तेन महीभुजा ॥ 48 ॥ निषण्णश्चन्द्रशालान्तरपरेवुः स उद्यतम् । नभस्यपश्यदम्भोदमातपत्रमिवाऽवनेः ॥ 49 ॥ नीलीरक्तांशुकमयः स व्योम्न इव कञ्चकः । तडिल्लतामण्डनभृत् समन्ताद् व्यानशे dishH॥50॥ 10 अत्रान्तरे समुत्तस्थावामूलान्दोलितद्रुमः । पातालकुम्भसर्वखमिवोचण्डः समीरणः ॥ 51 ॥ वातेन तेन महता स महानपि वारिदः । अबैतूलमिवोद्भूय दिशोदिशमनीयत ॥ 52 ॥ आविर्भूतं क्षणान्मेधं विनष्टं च क्षणादपि । तं प्रेक्ष्य स क्षमानाथः सुधीरेवमचिन्तयत् ॥ 53 ॥ असौ सम्पश्यमानानां दृष्टनष्टो यथाऽम्बुदः । ज्ञातं तथाऽन्यदपि हि संसारे सर्वमीदृशम् ॥ 54 ॥ __ तथाहि खेच्छया जल्पन गायन् नृत्यन् हसनथ । दीव्यन् विचित्रान् द्रविणार्जनोपायान् विचिन्तयन् ॥ 15 गच्छंस्तिष्ठन् शयानो वाऽधिरूढो वाहनेऽपि वा । कुप्यन् वा विलसन् वाऽपि गृहे वा बहिरेव वा ॥ 56 ॥ कालादिष्टेन सद्योऽपि दन्दर्शकेन दश्यते । विद्युद्दण्डेन चण्डेन विनिपत्य निपात्यते ॥ 57 ॥ मतगजेन मत्तेन पिष्यते वा रदौदिभिः । जीर्णवप्रादिभित्त्या वा विनिपत्य पिधीयते ॥ 58 ॥ व्याघेण भक्ष्यते वाऽपि बुभुक्षाक्षामकुक्षिणा । दोषेण वैक्रियेणाऽथ दुश्चिकित्सेन गृह्यते ॥ 59 ॥ अकस्मादुन्मदेनाऽथ पात्यते तुरगादिना । वैरि-चौरादिना वाऽपि हन्यते क्षुरिकादिना ॥ 60 ॥ 20 दह्यते वा प्रदीप्तेन प्रदीपनकवह्निना । कृष्यते वा महावृष्टिसरित्पूरादिरंहसा ॥ 61 ॥ बलवद्वातदोषेण सर्वाङ्गं भज्यतेऽथवा । आश्लिष्यते श्लेष्मणा वा शान्ताशेषतनूष्मणा ॥ 62 ॥ यदि वा पित्तदोषेण प्रबलेन विलुप्यते । सद्यस्कसन्निपातेन यदि वा परिभूयते ॥ 63 ॥ लूतया भक्ष्यते वाऽथ प्राप्यते रोंजयक्ष्मणा । विसूचिकोपद्रवेण यदि वापि कदर्थ्यते ॥ 64 ॥ आसाद्यते दुरन्तेनाऽर्बुदोख्येन व्रणेन वा । मोह्यते वा प्रवाहेण ग्रहेण्या गृह्यतेऽथवा ॥ 65 ॥ रुध्यते वाऽपि विद्ध्या कोसेन क्लिश्यतेऽथवा । श्वासेन पूर्यते वापि शूलेनोन्मूल्यतेऽथवा ॥ 66 ॥ सदा सन्निहितैर्दोषैरित्यादिभिरनेकशः । दूतैरिव कृतान्तस्य जन्तुः पञ्चत्वमाप्यते ॥ 67 ॥ ॥ त्रयोदशभिः कुलकम् ॥ तथापि शाश्वतम्मन्यः पशुवन्मन्दधीर्जनः । प्रवर्त्तते न ग्रहीतुं जीवितव्यतरोः फलम् ॥ 68 ॥ हा! दुःस्थिता भ्रातरो मे बाला मेऽद्यापि सूनवः । अनूढा कन्यका चेयं पाठ्यश्चायं कुमार्क्ः॥ 69 ॥ 30 25 1 तमाम्नः समुद्रस्य । 2 shaakaani। 3 भक्ष्यविशेषा भाषायां "मांडा" / 4 भक्ष्यविशेषा भाषायां "खाजा"| 5 mrmrshndvntH| 6 'वडा' इति भाषायां प्र्सिद्धिः। क्वथिका 'कढी' इति भाषायाम् । * पिच्छला संवृ0 mo0॥8चिक्न्नानि । + देग्थशुद्धा संवृ. संल. mo0 ॥ 9 रसाला 'श्रीखंड' इति भाषायां प्र्सिद्धिः। तत्र जाता श्राव सझा मो.॥ त्रिभिर्विशेषकम् सङ्घ. mo0 ॥ 1. निर्दोष साधुयोग्यमचित्तं च । 11 प्रासादतलं 'अगासी' इति लोके ख्यातम् । 12 अकम् । 13 छत्रम् । 14 प्र्च्न्न्द्द्ः। 15 वायुः|16 सण । 17 दन्तादिभिः । कापि संवृ0 स्ण्ल्.॥18 मत्तेन । 19 एते rogvishessaaH। 20 मृत्युः। सङ्घ प्रवाषेवेदं दृश्यते ॥ 21 अविवाहिता। Page #117 -------------------------------------------------------------------------- ________________ 258 कलिकालसर्वश्रीहेमचन्द्राचार्यप्रणीतं [स्तीयं पर्व नवोदैव हि भार्येयं वृद्धौ च पितराविमौ । दुःस्थितौ श्वशुरौ चैतौ विधका भगिनी त्वियम् ॥ 7 ॥ इत्यजस्रं जनं पाल्यं विचिन्तयति मुग्धधीः । हृदि बद्धशिलाकल्पं न तु वेत्ति भवार्णवे ॥ 71 ॥ न तृप्तोऽद्यापि दयितावपुराश्लेषशर्मणः । न धातः पयसश्चापि माल्येच्छा न ह्यपूर्यत ॥ 72 ॥ न चाऽपूरि मनोहारिपदार्थक्षामनोरथः । वीणा-वेण्वादिगीतानां न प्रीतोऽसि मनागपि ॥ 73 / / अद्यापि च कुटुम्बाय भाण्डागारं न पूरितम् । नवीकृतं समुद्धृत्य जीर्णमेतन्न मन्दिरम् ॥ 74 ॥ गमितेषु परां शिक्षा नाऽऽरूढोऽस्म्येषु वाजिषु । नोक्षाणो वाहिताश्चाऽमी सुखदाः स्यन्दनोत्तमैः ॥ 75 / / करोतीत्यन्तकालेऽपि पश्चात्तापं जडो जनः । धर्मश्चक्रे मया नेति नानूशेते मनागपि ॥ 76 ॥ ॥प्न्य्च्भिः कुलकम् ॥ इतः सदोद्यतो मृत्युरितो नानापमृत्यवः । व्याधयोऽवस्थिताश्चेत इतो बहव आधेयः ॥ 77 ॥ 10 राग-द्वेषादयश्चेतो द्विषन्तो नित्यमुद्यताः । इतः कषायाः प्रबलाः खला इन विप्त्प्र्दाः॥ 78 ॥ न किश्चन सुखायेह संसारे मरुदेशवत् । सुखवासेन तिष्ठामीत्याः! प्राणी न विरज्यति ॥ 79 ॥ सुखाभासविमूढस्य प्रसुप्तस्येव सौप्तिकम् । कालपाशः पतत्याशु सद्यः प्राणापहारकृत् ॥ 8 ॥ तदमुष्य शरीरस्य नश्वरस्य यथा तथा । फलं हि धर्माचरणं सिद्धान्नस्येव भोजनम् ॥ 81 ॥ नश्वरेण शरीरेणाऽविनश्वरपदार्जनम् । अहो! सुकरमप्येतद् विमूढः क्रियते न हि ॥ 82 ॥ 15 वपुषा तदनेनाऽद्य केतुं निर्वाणसम्पदम् । भृशमेषोऽहमुत्थास्ये निधास्ये राज्यमात्मजे ॥ 83 ॥ इति निश्चित्य rabhasAdAjUhavadilApa'tiH / द्वारपालेन विमलकीत कीर्तिप्रियं सुतम् ॥ 84 ॥ प्रकृष्टदैवतस्येव भक्त्या परमया पितुः । पादौ नत्वा कुमारः स बद्धाञ्जलिरदोऽवदत् ॥ 85 ॥ महताऽपि निदेशेन प्रसीदाऽनुगृहाण माम् । पुत्रभाण्डमसौ बाल इति शङ्कां च मा कृथाः ॥ 86 ॥ प्रत्यर्थिनः पार्थिवस्य कस्याऽऽच्छिन्देऽद्य मेदिनीम् । सपर्वतं पर्वतीयं नृपं के साधयामि चैं? ॥ 87 ॥ सजलं जलदुर्गस्थमन्तयामि रिपुं च कम्? / यो वः शैल्यायतेऽन्योऽपि तमप्याशूत्खनाम्यहम् ॥ 88 ॥ बालोऽपि तव पुत्रोऽसि क्षमो दुःसाधसाधने । तातस्यैव प्रभावोऽयं न भटम्मन्यताऽत्र मे ॥ 89 ॥ राजाऽपि व्याजहारैवं प्रत्यर्थी पार्थिवो न मे । पर्वतीयो न वा कोऽपि व्यतिक्रओण्मति मद्वचः ॥ 9 ॥ न च द्वीपाधिपः कोऽपि ममाज्ञां व्यतिलचन्ते । यत्साधनाय वत्स! त्वां प्रहिणोमि महाभुज! ॥ 91 ॥ एकः शल्यायते किन्तु भंववासो ममानिशम् । तदुद्धर कुलोत्स! धराभार धुरन्धरः ॥ 92 ॥ 25 मयेव गृह्यतामेतत् त्वया राज्यं क्रमागतम् । आत्तदीक्षो यथाऽभीक्ष्णं भववासं त्यजाम्यहम् ॥ 93 ॥ अलङ्घनीयां गुर्वाज्ञां स्वसन्धों चाऽधुना कृताम् । संसरन् वत्स! भक्त्याऽपि नाऽन्यथा कर्तुमर्हसि ॥ 94 ॥ दध्याविति कुमारोऽपि तातेनाऽऽज्ञां प्र्य्च्छ्ता। मत्सन्धां स्मारयता चहा! कृतोऽसि निरुत्तरः ॥ 95 ॥ इत्यादि चिन्तयन् राजपुत्रो राज्ञा खपाणिना । आदाय राज्ये निदधे साभिषेकमहोत्सवम् ॥ 96 ॥ राजाऽपि कृतदीक्षाभिषेको विमलकीर्तिना । शिविकाधिरूढश्चाऽगात् परि नाम्ना खयम्प्रभम् ॥ 97 ॥ 30 तस चाऽऽचार्यवर्यस समीपे स नृपाग्रणीः । प्राबाजीत् सर्वसावधप्रत्याख्यानपुरःसरम् । / 98 ॥ साम्राज्यवन् परिव्रज्यामन्तरङ्गद्विषजयात् । स संयमरथारूढो विधिवत् पर्यपालयत् ॥ 99 ॥ विशतेः स्थानकानां च स्थानकैरपरैरपि । स पुपोष निजं कर्म तीर्थकुनामनामकम् ॥ 100 ॥ उपसगैरनुद्विनो मोदमानः परीपहैः । स आयुःक्षपयामास स्वयाममिव यामिकः ॥ 101 ॥ 20 1 सततम् । 2 वृप्माः। 3 वेग्व्न्त्ः। 4 नानुतप्यते । 5 मानसिक्यः पीडाः । 6 रात्रियुद्धम् । 7 मोक्षपदोपार्जनम् । राजा । 9 shtroH। 1. गिरिवासिनम् । *वा संवृ0 संल. सङ्घ ॥ नाशयामि । 12 शल्यवदाचरति । 13 उवाच । "उछाते। 15 गृहवास इत्यर्थः । 16 गृहीतवीक्षः । 1. आत्मीयप्रतिज्ञाम् । Page #118 -------------------------------------------------------------------------- ________________ 15 प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 259 विहितानशनो मृत्वा कल्पं स प्रापदानतम् । nirvANaphala~dAyinyA दीक्षायाः स्तोकमीदृशम् ॥ 102 ॥ इतच जम्बूद्वीपेऽपाग्भरतार्धस्य भूषणम् । श्रावस्तीत्यस्ति विस्तीर्णा नगरी श्रीगरीयसी ॥ 103 ॥ बभूव तस्यामिक्ष्वाकुकुलक्षीरोदचन्द्रमाः । जितारिरित्यरिजयाद् यथार्थाख्यः क्स्स्माप्तिः॥ 104 ॥ मृगेष्विव मृगेन्द्रस्य पक्षीन्द्रस्येव पक्षिषु । न समो नाऽधिको वाऽपि तस्याऽभूत् कोपि राजसु ॥ 105 ॥ स रेजे राजभी राजा पचीकृत्य प्रवेशितैः । ग्रहैरिव ग्रहपतिमण्डलान्तःप्रवेशिभिः ॥ 106 ॥ 5 नाऽयम्यं किश्चिदप्यूचे नाऽऽचचार च तादृशम् । नाऽचिन्तयच्च तादृक्षं स धर्म इव मूर्तिमान् ॥ 107 ॥ विनेतरि दुराचारानर्थिभ्योऽर्थाश्च दातरि । अधार्मिको दुःस्थितो वा तस्मिन् राझि न कोऽप्यभूत् ॥ 108 ॥ सोऽसपाणिः कृपालुश्च शक्तिमांश्च क्षमापरः । विद्वांश्च गतमात्सर्यो युवा चाऽऽसीजितेन्द्रियः ॥ 109 ॥ बभूव महिषी तस्साऽनुरूपा रूपसम्पदा । सेनानीर्गुणसैन्यानां सेनादेवीति नामतः ॥ 110 ॥ अषाधमान इतरान् पुरुषार्थान् यथाक्षणम् । अरस्त स तया देव्या रोहिण्येव हिमद्युतिः ॥ 111 ॥ 10 इतश्च नवमे कल्पे खमायुः पर्यपूरयत् । जीवस्तदानीं विपुलवाहनस्य महीपतेः ॥ 112 ॥ फाल्गुनस सिताष्टम्यां चन्द्रे मृगशिरःस्थिते । आनतात् स परिच्युत्य सेनाकुक्षाववातरत् ॥ 113 ॥ क्षणं सुखं तदा जज्ञे नारकप्राणिनामपि । लोकत्रयेऽपि चोयोतो विद्युदुझ्योतसोदरः ॥ 114 ॥ शयानया रात्रिशेषे प्रविशन्तो मुखाम्बुजे । सेनादेव्या ददृशिरे महाखमाश्चतुर्दश ॥ 115 ॥ गर्जन् गजपतिऔरः शरन्मेघ इवोच्चकैः । वृषः स्फटिकशैलस्य गण्डशैल इवाऽमलः ॥ 116 ॥ केसरी केसरमरेणाऽतिकुङ्कुमकेसरः । क्रियमाणाभिषेका च करिभ्यां कमलालया ॥ 117 ॥ पञ्चवर्णप्रनसक् सन्ध्यानच्छवितस्करा । राजतो दर्पण इव सम्पूर्णो रजनीकरः ॥ 118 ॥ विमंत्रितान्धकारं च चण्डदीधितिमण्डलम् । प्रकणत्किङ्किणीजालपताकश्च महाध्वजः ॥ 119 ॥ तोपनीयः पयस्कम्मः पयोजपिहिताननः । विकासिभिः सयमानमिव प्बैर्म्हास्र्ः॥ 120 ॥ उद्वीचिहस्तकैर्नृत्यग्निव क्षीरमहोदधिः । अदृष्टप्रतिमानं च विमानं रत्ननिर्मितम् ॥ 121 ॥ रत्नपुञ्जो मणिगणः पातालफणिनामिव । विभावसुश्च निधूमः |त्यूषसपनोपमः ॥ 122 ॥ देवी प्रबुद्धा तान् स्वमान् नृपायाख्यपोऽपि च । व्याख्यात् त्रैलोक्यवन्यस्ते नूनं सनुर्भविष्यति ॥ 123 ॥ इन्द्राधासनकम्पेन विज्ञायोपेत्य तत्र च । सेनादेवीं नमस्कृत्य स्वमार्थ व्याचचक्षिरे ॥ 124 ॥ एतस्यामवसर्पिण्या तृतीयस्तीर्थनायकः । भविष्यति जगत्स्वामी तव स्वामिनि! नन्दनः ॥ 125 ॥ तेन खमविचारेण स्तनितेनेव केकिनी । मुदिता तं निशाशेषं देव्यनैषीत् प्रजाग्रती ॥ 126 ॥ 25 वजं वाकरोबीष कशानुमिव चारणिः । महासारं पवित्रं च गर्भ देवी बमार तम् ॥ 127 ॥ देव्याः स उदरे गर्मो निगूढं ववृधे ततः । गङ्गाया इव पानीये तपनीयपयोरुहम् ॥ 128 ॥ तदाऽभूतां दृशौ देव्याः सविकाशे विशेषतः । सरस्सा हि सरोजानि विशिष्यन्ते शरत्क्षणे ॥ 129 ॥ लावण्यमङ्गे कुचयोः पीनत्वं मन्दता गतौ । देव्याः प्रतिदिनं गर्भानुभावादत्यरिच्यत ॥ 130 ॥ फाल्गुनय सिताष्टम्यां धौरिवाम्भोदलक्षणम् । गर्भ तं बिभ्रती साऽभूजगतोऽपि मुदे तदा ॥ 131 ॥ 30 ततो नवसु मासेषु दिनपर्धाष्टमेषु च । मार्गशुक्लचतुर्दश्यां चन्द्रे मृगशिर स्थिते ॥ 132 ॥ "भूताया दी संव. mo0॥1द्क्स्सिन्न्भ्र्तार्ध्स् । 2 च्न्द्र्ः। 3 धर्मादनपेतं धर्म्यम् न तथा अधर्म्यम् । चन्द्रः । विरेण्यमा स्थ्लोप्का|6 ल्क्स्स्मीः। 7 पुस्स्प्माला। 8 सन्ध्यासमयाभ्रकान्तिलुण्टाका । 9 चन्द्रः । 10 कृतान्धक ममलम् । सौव्र्न्न्ः। नीयप संवृ0 स्ण्ल्.॥13 अग्निः। 14 प्रात्ःकालीन्सूर्य्स्मान्ः। 15प्तमानि kaalvishesse। 16मारी। हीरकखलिः । 14 गुप्तं यथा स्यात् त्था। 19 रक्तकमलम् । 20 व्वृधे। 1 सङ्घसं0 विनाऽन्यत्र-माघस्य सितसप्तम्यां संदू.ल. मो.॥ 20 -- Page #119 -------------------------------------------------------------------------- ________________ 260 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत [ तृतीयं पर्व जरायु-रक्तप्रभृतिवर्जितं वाजिलाञ्छनम् । प्राचीवाऽकं स्वर्णवर्ण सुखं सा सुषुवे सुतम् ॥ 133 ॥ ध्वान्तध्वंसकृदुझ्योतस्त्रैलोक्येऽपि तदा क्षणम् । क्षणं च सौख्यं सञ्जज्ञे नारकप्राणिनामपि ॥ 134 ॥ ग्रहाः स्त्रोचं ययुः स्थानं प्रसेदुः सकला दिशः । ववौ वायुः सुखं लोकश्चिक्रीड निखिलस्तदा ॥ 135 ॥ गन्धाम्बुवृष्टिरभवद् दिवि दध्वान दुन्दुभिः । रजोऽपनिन्ये पवनो मही चोच्छवासमासदत् ॥ 136 ॥ अथाऽधोलोकतो भोगङ्कराद्या दिक्कुमारिकाः । अष्टैयुः स्वामिसदनमर्हजन्मविदोऽवधेः ॥ 137 ॥ तास्त्रिः प्रदक्षिणीकृत्य जिनं तज्जननीमथ । नत्वा खं ज्ञापयामासुर्मा भैषीर्वार्दपूर्वकम् ॥ 138 ॥ दिश्यैशान्यां स्थिताः कृत्वा समुद्धातं च वैक्रियम् । जहुः संवर्तवातेनाऽऽयोजनं कण्टकादि च ॥ 139 ॥ भगवन्तं ततो नत्वा तदासन्ने निषद्य च । गायन्त्यस्तदणांस्तस्थर्गोत्रस्त्रिय इवोच्च्कैः॥ 140 ॥ अथोर्3अलोकतो मेघडराद्या दिवमारिकाः । अष्ट्रयस्तद्वदानेमः स्वामिनं स्वामिमातरम ॥ 141 ॥ 10 विकृत्याऽभ्राणि तद्वेश्मपार्श्वतो योजनावधि । रजांसि शमयामासुस्ता गन्धोदकवृष्टिभिः ॥ 142 ॥ जानुनी पञ्चवर्णपुष्पवृष्टिं विधाय ताः । नत्वा जिनं जिनगुणान् गायन्त्योऽस्थुर्यथोचितम् ॥ 143 ॥ दिक्कुमार्यः प्राग्रुचकादष्ट नन्दोत्तरादयः । एत्य नत्वा तथैवाऽस्थुर्गायन्त्यो धृत्द्र्प्न्नाः॥ 144 ॥ दिक्कमार्योऽपानचकात समहारादयोऽष्ट च । एत्य नत्वा दक्षिणेऽस्थः स्भृन्ग्गाराग्र्पान्न्य्ः॥145॥ प्रत्यग्रुचकतोऽष्टैयुर्दिकुमार्य इलादयः । नत्वाऽस्थुर्व्यजंनभृतो गायन्त्यः पश्चिमेन तु ॥ 146 ॥ 15 अष्टोदग्रुचकादेयुर्देव्यश्चाऽलम्बुसादयः । नत्वा चोत्तरतस्तस्थुर्गायन्त्यो धृत्चाम्राः॥ 147 ॥ एयुश्चतस्रश्चित्राद्या विदिग्रुचकतोऽप्यथ । नत्वा विदिक्षु तस्थुश्च गायन्त्यो दीप्पान्न्य्ः॥ 148 ॥ एयुश्चतस्रो रूपाद्या देव्यो रुचकमध्यतः । चतुरङ्गलवर्ज ता नालं निचकृतुः प्रभोः ॥ 149 ॥ ताः कृत्वा विदर भूमौ न्यधुर्नालं निधानवत् । वढ रनैश्च सम्पूर्य दुर्वया पीठिका व्यधुः ॥ 150 ॥ प्रत्यग्वज प्रतिदिशं जिनजन्मगृहस्य ताः। विचक्रुः कदलिगृहं चतुःशालसमन्वितम् ॥ 151 ॥ 20 पाणिभ्यां जिनमादाय जिनाम्बां दत्तबाहवः । अंपारम्भाचतुःशाले नीत्वा सिंहासने व्यधुः ॥ 152 ॥ उभावभ्यज्य तैलेन लक्षपाकेण तास्ततः । सुगन्धिनोद्वर्तनेनोद्वर्तयामासुराशुं च ॥ 153 ॥ नीत्वोभौ प्राक्चतुःशाले न्यस्य सिंहासने च ताः । गन्धोदकैरस्नपयन् देवदूष्येण चाऽमृजन् ॥ 154 ॥ गोशीर्षण व्यलिम्पंश्च देवदृष्यांशुकान्यथ । भूषणानि च दिव्यानि ता द्वाभ्यां पर्यधापयन् ॥ 155 ॥ उदगम्भाचतुःशाले जिनं तजननीं च ताः। नीत्वोपवेशयामाम् रत्नसिंहासनोपरि ॥ 156 ॥ ___ अर्थाभियोग्यैरानाय्य भूरि गोशीर्षचन्दनम् । समिन्धीकृत्य जुहुवुर्वतावरणिनिर्मिते ॥ 157 ॥ स्वामिनः स्वामिमातुश्च रक्षापोटएण्लिकामथ । तद्वहिभसना कृत्वा बबन्धुस्ता यथाविधि ॥ 158 ॥ पर्वतायुर्भवेत्युच्चैरुचारितगिरोऽथ ताः । कर्णाभ्यणे भगवतो ग्रांवगोलावताडयन् ॥ 159 ॥ शय्याजुषं सूतिगृहेऽहेन्तं तन्मातरं च ताः । कृत्वाऽवतस्थिरे तारं गायन्त्यो मङ्गलान्यथ ॥ 160 ॥ __ खामिपादाम्बुजाभ्यणे यियासूनीव सर्वतः । तदा च पुरुहूतानामासनानि चकम्पिरे ॥ 161 ॥ 30 जिनजन्मावधेत्विओत्थाय शक्रोऽपपादुकः । दत्त्वा पदानि सप्ताऽष्टान्यवन्दत जिनेश्वरम् ॥ 162 ॥ घण्टानिर्घोष-सेनानीघोषणामिलितैः सुरैः । परिवत्रे सुरेन्द्रोऽथ जिनजन्मोत्सवोत्सुकैः ॥ 163 ॥ आरुह्य पालकं शक्रः सामरः सपरिच्छेदः । मध्येनन्दीश्वरं गत्वा स्वामिवेश्माऽऽययौ त्त्ः॥164 ॥ *देग्लाञ्छितम् sNbR0॥ अन्धकारनाशकः prkaashH। 2 कथनपूर्वकम् । 3 योजनपर्यन्तम् । 4 जानुप्रमाणाम् । 5 ताल. वृन्त्ध्राः। 6 चिच्छिदुः। 7 गतम् । 8 स्थापयामासुः । 9 दक्षिणकदलिगृहे । 10 शीघ्रम् । 11 उत्तरदिस्थिते कदलीगृहे । 12 सेव्क्देवैः। 13 ज्वालयित्वा । 14 भाषायां 'रक्षापोटली' / 15 पास्सान्न्गोल्को। 16 उधःस्वरम् । 17 इन्द्राणाम् । 18 पादुकार्हित्ः। 19 एतमाम विमानम् । 20 देवैः सहितः । 21 सपरिवारः । Page #120 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । 261 स प्रदक्षिणयामास स्वामिवेश्म विमानगः । मुक्त्वा विमानं चैशान्यां ततो हरिरवातरत् ॥ 165 ॥ अथ तत् स्वामिनो वेश्म प्रविवेश पुरन्दरः । तमालोकनमात्रेऽपि प्रणनाम च भक्तितः ॥ 166 ॥ स त्रिः प्रदक्षिणीचक्रे भगवन्तं समातरम् । पश्चाङ्गस्पृष्टभूपीठो भूयोऽपि प्रणनाम च ॥ 167 ॥ अपखापनिकां दत्त्वा देव्याः पार्श्वे निधाय च । प्रतिच्छन्दं विभोः शक्रः पञ्चमूर्तिरभूत् स्वयम् ॥ 168 ॥ तत्र चेको दधौ नाथं शकछत्रमथाऽपरः । चामरे द्वावथैकोऽगाद् वज्रमुल्लालयन् पुर्ः॥169॥ 5 सुरैर्जयजयारावकारिभिः परिवारितः । गृहीत्वा स्वामिनं शक्रः क्षणान्मेरुशिरो ययौ ॥ 170 ॥ अतिपाण्डुकम्बलायां शिलायां तत्र वासवः । सिंहासने निषसाद कृत्वोत्सङ्गे जगद्गुरुम् ॥ 171 ॥ __ तदैवाऽऽसनकम्पेनाऽवधिज्ञानमनाहतम् । प्रयुज्य तत्क्षणादेवाऽच्युतेन्द्रः प्राणतोऽपि च ॥ 172 ॥ सहस्रारो महाशुक्रो लान्तको ब्र्ह्म्वास्व्ः। माहेन्द्रःसनत्कुमार ईशानश्चमरो ब्लिः॥17॥ धरणो भूतानन्दश्च हरिहरिसहस्तथा । वेणुदेवो वेणुदारी चाऽग्निशिखोऽग्निमाणवः ॥ 174 ॥ 10 वेलम्बः प्रभञ्जनश्च सुघोषाभिध एव च । महाघोषो जलैंकान्ताभिधानोऽथ ज्ल्प्र्भ्ः॥175॥ अथ puurnno'vaishissttshvaamito'thaamitvaahnH| तथा काल-महाकालौ सुरूप-प्रतिरूपकौ ॥ 176 ॥ पूर्णभद्रस्तथा माणिभद्रो भीमाभिधोऽपि च । महाभीमः किन्नरश्च तथा किम्पुरुषाभिधः ॥ 177 ॥ सत्पुरुषाभिधानश्च महापुरुष एव च । अतिकाय-महाकायावपि गीतरतिस्तथा ॥ 178 ॥ तथा गीतयशोनामा सन्निहितः स्मान्क्ः|त्था धातृ-विधाताराषिश्व ऋस्सिपाल्क्ः॥179॥15 ईश्वरो महेश्वरश्च सुवैत्सक-विशालको । हास-हासरती श्वेतो महाश्वेतस्तथैव च ॥ 180 ॥ पर्वक-पवर्कपती सूर्याचन्द्रमसावपि । इन्द्रास्त्रिषष्टिरेतेऽपि सर्वा सपरिच्छदाः ॥ 181 ॥ जिनजन्माभिषेकाय मेरुपर्वतमूर्धनि । त्वरमाणाः संहाऽऽजग्मुः प्रतिवेश्मस्थिता इव ॥ 182 ॥ ॥ekaadshbhiH कुलकम् ॥ अच्युतेन्द्राज्ञया कुम्भांत्रिदशा आभियोगिकाः । हैमान रूप्यमयान् रामान हेमरूप्यमयानपि ॥ 183 ॥ 20 हेमरत्नमयांश्चैव रूप्यरत्नमयानपि । हेमरूप्यरत्नान् भौमान् सहस्रं साष्टकं पृथक् ॥ 184 ॥ भडारान दर्पणांश्चापि सप्रतिष्ठान करण्डकान । स्थालानि paatriicdd'eriivickrstaavtiirpi||185|| क्षीरोदादिसमुद्रेभ्योऽन्यतीर्थेभ्योऽपि वारि ते । मत्स्नां पद्मादि चाऽऽनिन्युः शतमन्युमनोमुदे ॥ 18 ॥ हिमाद्रेरोषधी द्रशालादेस्तुवरानपि । गन्धद्रव्यमन्यदपि तत्राऽऽनिन्युर्दिवौकसः ॥ 187 ॥ गन्धद्रव्याणि सर्वाणि क्षिप्रं प्रक्षिप्य तानि ते । ततः सुरभयामासुस्तीर्थवारीणि भक्तितः ॥ 188 ॥ 25 अच्युतः पारिजातादिकुसुमाञ्जलिपूर्वकम् । स्वामिनं स्वपयामास तैः कुम्भैर्म्रार्पितैः॥ 189 ॥ चारुवाद्य-गीत-नृत्तप्रवृत्तमुदितामरम् । अजनि खामिनः स्नात्रमच्युतेन्द्रविनिर्मितम् ॥ 190 ॥ दिव्याङ्गराग-पूजादि भक्त्या jinapateya'dhAt / स औरणाऽच्युतपतिर्ववन्दे च यथाविधि ॥ 191 ॥ इन्द्रा द्वापष्टिरन्येऽपि शक्रवर्ज तथा व्यधुः । जगत्पवित्रीकरणं स्नात्रं त्रिभुवनेशितुः ॥ 192 ॥ भृत्वाऽथ पश्चधेशान एकोऽङ्के नाथमग्रहीत् । अन्यश्छत्रं चामरे द्वावन्योऽग्रेऽस्थाच्च शक्रवत् ॥ 193 ॥ 30 शक्रः प्रभोश्चतसृषु दिसूक्ष्णः स्फाटिकानथ । उत्तुङ्गशृङ्गांधतुरो भक्त्येकचतुरोऽकरोत् ॥ 194 ॥ तेषां ऋङ्गेभ्य उत्पेतुर्वारिधारा मनोरमाः । मूले भिन्नाः प्रान्ते मिश्राः पेतुश्च स्वामिमूर्धनि ॥ 195 ॥ जानुयुगं फरयुगं उत्तमाझं चेति पञ्चाङ्गम् । 2 प्रतिबिम्बम् । 3 अप्रतिहतम् । * समाऽजदेग् sh.॥ 4 भाषायां 'पडोश । सह. पुस्तकं विनाऽन्यत्र नास्ति ॥ 5 मृण्मयान् । 6 लघुपात्राणि । 7 पुष्पपात्राणि, भाषायाम् 'चङ्गेरी' / मृत्तिकाम् । nA-padeg mo0॥9indrH| 10 देवाः 11 अच्युतेन्द्र्ः। देग्वर्जास्तथा संवृ0 ॥ 12 बलिवान् । 13 भक्त्यामेक एवं च्तुर्ः। त्रिषष्टि.34 Page #121 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ तृतीयं पर्व अकरोदित्थमन्येन्द्रकृतस्नात्र विलक्षणम् । स्नात्रं सौधर्मकल्पेन्द्रो जिनेन्द्रस्यातिभक्तितः ॥ 196 ॥ उक्ष्णस्तानुपसंहृत्य चर्चा-'र्चादि जगद्गुरोः । चक्रे शक्रः सप्रमोदं प्रणम्यैवमथाऽस्तवीत् ॥ 197 ॥ नमो भगवते तुभ्यं विश्वनाथाय तायिने । तृतीयतीर्थनाथाय सनाथाय महर्द्धिभिः ॥ 198 ॥ ज्ञानैस्त्रिभिश्चतुर्भिश्रातिशयैः सहजन्मभिः । जगद्विलक्षणोऽस्यष्टसहस्रस्फुटलक्षणः ॥ 199 ॥ 5 सदैव हि प्रमत्तानां प्रमादच्छेदकारणम् । इदं त्वजन्मकल्याणं कल्याणायाऽद्य मादृशाम् ॥ 200 ॥ सकलाऽपि श्लाघनीया यामिनीयं जगत्पते ! / अकलङ्कतनुर्यस्यामुदगास्त्वं सुधाकरः ॥ 201 ॥ अमर्त्यलोकवन्मर्त्यलोकोऽप्यस्त्वधुना प्रभो ! / देवैस्त्वद्वन्दनाहेतोरेहिरे या हिरापरैः ॥ 202 ॥ देव ! त्वद्दर्शनसुधास्वादसन्तुष्टचेतसाम् । पर्याप्तं जीर्णसुधयाऽतः परेण su~dhAndhasAm ॥ 203 // भगवन्! भरतक्षेत्रसरोवरसरोरुह ! | भूयान्मधुव्रतस्येव त्वयि मे परमो लयः ॥ 204 ॥ मानवा अपि ते धन्या ये त्वां पश्यन्ति नित्यशः । त्वद्दर्शनोत्सवोऽधीश ! स्वाराज्य । दतिरिच्यते । 205 / स्तुत्वैवं पञ्चधा भूत्वेशानात् खामिनमाददे । मूल्यैकया परीभिश्व प्राग्वत् कर्माणि सोऽकरोत् ॥ 206 ॥ सेनादेव्याः क्षणात् पार्श्वे वस्त्रालङ्कारभूषितम् । मुमोच प्रभुमुलोऽवभाच्छ्रीदामगण्डकम् ॥ 207 ॥ कुण्डले च दुकूले च प्रभोरुच्छीर्षकेऽमुचत् । तामपखापनी महत्प्रतिबिम्बं च सोऽहरत् ॥ 208 ॥ trissfbhayogikAn देवान् दिवस्पतिरघोषयत् । कल्पवासिषु देवेषु भवनाधिपतिष्वपि ॥ 209 ॥ 15 व्यन्तरेषु ज्योतिष्केषु प्रभोर्देव्याश्च योऽशुभम् । चिन्तयिष्यति तन्मूर्धा सप्तधैव स्फुटिष्यति ॥ 210 ॥ युग्मम् सोऽथ सङ्क्रमयामासाङ्गुष्ठे भर्तुः सुधारसम् । अर्हन्तोऽस्तन्यपा यस्मात् क्षुधि स्वाङ्गुष्ठायिनः ॥ 211 ॥ सर्वाणि धात्रीकर्माणि सदा कारयितुं विभोः । समादिदेशाऽप्सरसः पञ्च धात्रीः सुरेश्वरः । / 212 / / एवमासूत्र्य सूत्रामा नत्वाऽर्हन्तं ततो ययौ । मेरुतः पुनरन्येन्द्राः द्वीपं नन्दीश्वराभिधम् ॥ 213 ॥ शाश्वतार्हत्प्रतिमानां तत्र चाऽष्टाह्निकोत्सवम् । कृत्वा निजनिजस्थानं ययुः सर्वे सुरासुराः ॥ 214 ॥ प्रातर्जितारिणा राज्ञा पुत्रं भूयमुपेयुषः । अर्हतो जगदर्हस्य चक्रे जन्मोत्सवो महान् ॥ 215 ॥ गृहे गृहे पथि पथि विपणौ विपणावपि । पुर्यां तत्रोत्सवो जज्ञे सर्वस्यां राजवेश्मवत् ॥ 216 ॥ यद्गर्भस्थेऽत्र सम्भूतं धान्यं 'शं चाऽभवत्ततः । सम्भवः शम्भवश्चेति पिता नाम विभोर्व्यधात् ॥ 217 ॥ मुहुर्मुहुरुदैक्षिष्टं बालरूपं जगत्पतिम् । सुधामग्नमिवाऽऽत्मानं मन्यमानो महीपतिः । / 218 ॥ भूपतिर्धारयामासोत्सङ्गे हृदि शिरस्यपि । प्रकृष्टमिव माणिक्यं प्रभुं तत्स्पर्शलालसः ॥ 219 ॥ धात्र्यः शक्रकृताः पञ्च ताः पञ्चितभक्तयः । कदाऽपि देहच्छायावत् पार्श्व न मुमुचुः प्रभोः ॥ 220 ॥ स धात्रीं खेदयामासाङ्कादुत्तीर्य परिभ्रमन् । अपेतसाध्वसः सिंहीमिव सिंहकिशोरकः ॥ 229 ॥ रत्नाईमभूमिसङ्क्रान्ते चन्द्रे स ज्ञानवानपि । करं चिक्षेप लोकस्य दर्शयन् बालचापलम् ॥ 222 ॥ आगतैः सवयोर्भूय मर्त्यरूपधरैः सुरैः । सहाक्रीडत् प्रभुः कोऽन्यस्तत्क्रीडायामपि क्षमः 1 / / 223 ॥ क्रीडा धावतो भर्तुर्वलद्रीवा दिवौकसः । प्रतिकारी इवेभस्य धावन्ति म पुरः पुरः ॥ 224 ॥ 30 लीलया पातितेष्वेषु रक्ष रक्षेति वादिषु । तदापि विदधे स्वामी परिणामोचितां कृपाम् ॥ 225 ॥ एवं विचित्रक्रीडाभिश्चित्रैः क्रीडनकैश्च सः । शैशवं व्यतिचक्राम प्रदोषमिव चन्द्रमाः ॥ 226 ॥ 10 20 25 262 1 चर्चा विलेपनम्, अर्चा पूजनम् । 2 रक्षणकर्त्री । 3 युक्ताय । 4 स्वर्गलोकवत् । 5 'रे आगच्छ रे गच्छ' इत्यादिभाषणतत्परैः । 6 देवानाम् । * "धुकरस्ये' संवृ0 ॥ 7 भ्रमरस्येव । 8 स्वर्गसाम्राज्यात् । 9 अन्याभिः मूर्तिभिः । 10 विताने । 11 पुष्पदामगुच्छकम् । 12 उपधाने, भाषायाम् 'ओशीकुं' / 13 इन्द्रः । 14 तन्मस्तकम् । 15 न मातुः स्तन्यपायिनः । + णि कर्माणि सदा तदा कार0 saM0 ॥ 16 इन्द्रः । 17 पुत्र रूपतां प्राप्तस्य । 18 सुखम् । 19 दृष्टवान् । 20 विखारितभक्तयः । 21 अपगतभयः । 22 खोपलनिबद्ध भूमिप्रतिबिम्बिते । 23 मित्राणि भूत्वा । 24 भटाः । Page #122 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 263 चतुर्धन्वशतोत्तुङ्गः स्वर्णवर्णो जगद्गुरुः । बभासे कौतुकान्मेरुरिव पुंस्त्वमुपागतः ॥ 227 / / छत्रवृत्तोनतोष्णीषः स्निग्ध-श्यामलकुन्तलः । अष्टमीन्दुललाटश्रीः कर्णविश्रान्तलोचनः ॥ 228 ॥ स्कन्धावलम्बिश्रवणो वृषस्कन्धो महाभुजः । विशालभुजमध्यश्च सिंहोदरकृशोदरः ॥ 229 ॥ करीन्द्रकरकल्पोरुरेणीजङ्घोऽल्पगुल्फकैः । कूर्मपृष्ठोन्नत-समतलांहिः सरलाङ्गुलिः ॥ 230 ॥ असम्पृक्तोद्गतश्याम-मृदुल-स्निग्धरोमकः । पद्मामोदिमुखश्वासः सदा मालिन्यवर्जितः ॥ 231 ॥ एवं निर्सर्गसर्वाङ्गसुभगोऽपि जगत्पतिः । पार्वणः शरदेवेन्दुयौवनेनाधिकं बभौ ॥ 232 ॥ पितृभ्यामुत्सवातृप्त्याऽपरेधुः प्रार्थितः प्रभुः । परिणेतुं नृपकन्याः सुरकन्यासहोदराः ॥ 233 ॥ जानन् भोगफलं कर्म पित्रोराज्ञां च पालयन् । कन्यानामुपइयमनं सोऽनुमेने महामनाः ॥ 234 ॥ - राज्ञा जितारिणा साक्षाच्छक्रेण च समेर्युषा । हाहा-हूहूप्रभृतिषु गायत्सु मधुरस्वरम् ॥ 235 ॥ गन्धर्वेषु मृदङ्गादि गम्भीरं वादयत्सु च । रम्भा-तिलोत्तमाद्यासु नृत्यन्तीष्वप्सरःसु च ॥ 236 ॥ 10 धवलानुगुणन्ती कुलनारीषु चोचकैः । कारितः सम्भवस्वामी कन्योद्वाहमहोत्सवम् ॥ 237 ॥ ॥ त्रिमिर्विशेषकम् ॥ नन्दनोद्यानकल्पासु कदाप्युद्यानैवीथिषु । रत्नाद्रिशृङ्गतुल्येषु क्रीडाद्रिषु कदापि च ॥ 238 ॥ सुधाकुण्डसदृक्षासु कदाचित् केलिवापिषु । कदाचिचित्रशालासु द्युविमानसनाभिषु ॥ 239 ॥ वैदग्ध्यरमणीयाभी रमणीमिः सहस्रशः । रेमे श्रीसम्भवखामी करिणीभिरिव द्विपः ॥ 240 ॥ 15 ॥ त्रिभिर्विशेषकम् ॥ भुञ्जानो विविधान् भोगान् कौमारे परमेश्वरः । गमयामास पूर्वाणां लक्षाणि दश पश्च च ॥ 241 ॥ राजाऽथ भवनिर्विण्णः सम्भवस्वामिनं तदा । उपरुध्य न्यधाद् राज्येऽङ्गुलीये वररत्नवत् ॥ 242 ॥ सद्गुरोः पादपद्मान्ते जितारिनृपतिः स्वयम् । उपादाय परिव्रज्यां निजमर्थमसाधयत् ॥ 243 ॥ तातोपरोधादादाय राज्यं प्राज्यपराक्रमः । ररक्ष सम्भवखामी पृथिवीं पुष्पदामवत् ॥ 244 ॥ 20 निरीतयो नि तङ्काः पुरुषायुषजीविताः । सम्भववामिनो राज्ये प्रभावादभवन् प्रजाः ॥ 245 ॥ न कस्याप्युपरि स्वामी ध्रुवमप्यध्यरोपयत् । चापारोपणवा या अवकाशोऽपि कीदृशः ॥ 246 ॥ भोग्यं कर्म क्षिपन् राज्ये सर्वाङ्गचतुष्टयम् । चतुश्चत्वारिंशत्पूर्वलक्षी स्वाम्यत्यवाहयत् ॥ 247 ॥ ज्ञानत्रयपरीतात्मा स्वयम्बुद्धो ज्ग्त्प्र्भुः। तदा च चिन्तयामास संसारस्थितिमीहशीम् ॥ 248 ॥ संसारे विषयावादसुखं सविषभोज्यवत् । आपातमात्रमधुरं परिणामे त्वनर्थदम् ॥ 249 ॥ 25 अस्मिन्नसारे संसारे कथञ्चिद्धि शरीरिभिः । अवाप्यते मानुषत्वमूरे स्वादुवारिवत् ॥ 250 ॥ मानुषत्वमवाप्याऽपि मूर्विषयसेवया । मुधा निर्गम्यते पादशौचेनेव सुधारसः ॥ 251 ॥ इति चिन्तयतो भ्र्तुरेयुलोकान्तिकाम्राः । नत्वा व्यज्ञपयंश्चैव स्वामिस्तीथं प्रवर्त्तय ॥ 252 ॥ गतेषु तेषु देवेषु दीक्षादानोत्सवोत्सुकः । सांवत्सरिकमारेभे दानं दातुं जगत्पतिः ॥ 253 ॥ देवाश्च जृम्भकाः शक्रादिष्टवैश्रवणेरिताः । क्षीणस्वामीनि निर्नष्टसेतून्यद्रिगतानि च ॥ 254 ॥ 30 / untmstkshikhH| 2 दीर्घलोचन इत्य्र्थ्ः। 3 अल्पौ गुल्फी घुटिके यस्य । 4 स्वभावसर्वाङ्ग-1 5 पूर्णिमाचन्द्रो यथा शरस्तुना तथा । * देग्तृभ्यां परया प्रीत्याऽपरेदेग् स्ण्वृ0॥ 6 समाना इत्यर्थः । 7 विवाहम् । 8 समागतेन । 5 भाषायां 'घोळ । 10 गायन्तीषु । 11 उद्यानराजिषु । 12 देवविमानसदृशासु । 13 चातुर्येण रमणीया-14 पदपंचाशसहनाधिक सप्ततिलक्षकोटिवर्षात्मकः कालविशेषः पूर्वम् । 15 मुद्रिकायाम् । 16 अङ्गीकृत्य । 17 पितुराग्र्हात्। 18 अतिप्रोडपराक्रमवान् । 19 अतिवृष्टि-अनावृष्टिप्रमुख-ईतिरहिताः । 20 रोगरहिताः । 2 ॥ चतुरशीतिलक्षवर्षपरिमितं पूर्वान्ग्ग्म्। 22 सुक्तास्मा । 21 मारम्भ एवं मधुरम् । 2. क्स्सार्भूमी। 25 वार्षिकम् । Page #123 -------------------------------------------------------------------------- ________________ कलिकालसर्वशश्रीहेमचन्द्राचार्यप्रणीतं [ तृतीयं पर्व श्मशानस्थानवर्तीनि निगूढानि गृहान्तरे । चिरभ्रष्टानि नष्टानि स्वर्णादीनि धनान्यथ ॥ 255 ॥ आनीय पुर्या श्रावस्त्यां चत्वरेषु त्रिकेषु च । अन्येष्वपि प्रदेशेषु राशींश्चक्रुर्गिरीन्द्रवत् ॥ 256 ॥ यो येनाऽर्थी स तद् द्रव्यं खैरमर्थयतामिति । आयुक्तैर्घोषणामुचैः श्रावस्त्यां स्वाम्यकारयत् ॥ 257 ॥ स्वामी कोटिं साष्टलक्षां हाटकस्याऽन्वहं ददौ । अर्थिनस्तावतोऽर्थस्य भवन्ति ददतोऽर्हतः ॥ 258 ॥ कोटीशतत्रयं स्वर्णस्याऽष्टाशीतिश्च कोटयः । लक्षाशीतिश्च ददिरे खामिना वत्सरेण तु ॥ 259 ॥ सांवत्सरिकदानान्ते वासवाश्चलितासनाः । सान्तःपुरपरीवाराः स्वामिवेश्म समाययुः ॥ 260 ॥ ततः प्रदक्षिणीकृत्य स्वामिवेश्म विमानतः । अवतेरुश्यास्पृशन्तः पृथिवीं चतुरङ्गुलम् ॥ 269 ॥ सन्नाथा जगन्नाथमथो विनयशालिनः । सर्वे प्रदक्षिणीचक्रुर्नमश्च भक्तितः । / 262 ॥ जन्माभिषेकवद् भर्तुरभिषेकमथाऽच्युतः । आभियोग्याहृतैस्तीर्थाम्भस्कुम्भैर्विधिवद् व्यधात् ॥ 263 ॥ क्रमेण तद्वदन्येऽपि विदधुर्विबुधाधिपाः । दीक्षाकल्याणकस्त्रात्रं भक्तिकल्या जगत्पतेः ॥ 264 ॥ सुरा - सुरेन्द्रवद् भक्त्या नरेन्द्रा अपि तत्क्षणम् । सम्भवखामिनचक्रुः पवित्रैः स्नात्रमम्बुभिः ॥ 265 ॥ वपुर्देवाधिदेवस्य देवदृष्यैर्दिवौकसः । ममृजुः स्नानतोयार्द्रमादर्शमिव काञ्चनम् ॥ 266 ॥ गोशीर्षचन्दनेनाऽथ नाथं विलिलिपुः सुराः । दिव्यानि च दुकूलानि भक्तितः पर्यधापयन् ॥ 267 ॥ किरीटं मूर्ध्नि सर्वस्वमिव वज्राकरावनेः । कुण्डले कर्णयोर मुक्तामणिमये इव ॥ 268 ॥ 15 कण्ठे हारं नीहाराद्रिभ्रश्यद्गङ्गानुहारकम् । केयूर- कङ्कणान् बाह्रोः सूर्यज्योतिर्मयानिव ॥ 269 ॥ कुण्डलीभूतनालाभान् कटकान् पादपद्मयोः । एवं निदधिरे देवा भूषणानि जगद्विभोः ॥ 270 ॥ ॥ त्रिभिर्विशेषकम् । / 5 10 सिद्धार्था नामतः सांह्निपीठसिंहासनां ततः । शिविकां रचयाञ्चक्रुर्भूर्भुजः स्वामिनः कृते ॥ 271 ॥ अच्युतेन्द्रोऽप्याभियोग्यैः शिबिकां तां व्यकारयत् । वैमानिक विमानानामधिदेवी मित्रोच्चकैः ॥ 272 ॥ 20 स्वयंकृतां तां शिबिकां नरेन्द्रशिबिकान्तरे । श्रीचन्दनेऽगरुमिवाऽच्युतेन्द्रोऽन्तरभावयत् ॥ 273 ॥ अथास्स्रुरोह भगवान् दत्तहस्तो बिडौजैसा । शिबिकायां तत्र सिंहासनं हंस इवाम्बुजम् ॥ 274 ॥ आदौ तदधुर्म या इव महारथम् । अनन्तरं दिविषदो घनवाता इवावनिम् ॥ 275 / / ध्वनत्सु तूर्यवर्येषु समन्ताद् वारिदेष्विव । गन्धर्वेषु च कुर्वत्सु गीतिं कर्णसुधोपमाम् ॥ 276 ॥ चित्राङ्गहरिकरणं नृत्यन्तीष्वप्सरःसु च । पठत्सु बन्दिवृन्देषु ब्रह्मसु ब्रह्मगेषु च । / 277 / / आशंसन्तीषु माङ्गल्यं कुलवृद्धासु चोच्चकैः । धवलांश्च कुलस्त्रीषु गायन्तीषु मनोरमम् ॥ 278 ॥ अग्रे पृष्ठे पार्श्वयोश्वाश्ववद् वल्गत्सु नकिषु । दृश्यमानः 'मेरनेत्रैर्दर्श्यमानोऽङ्गुलीदलैः ॥ 279 ॥ स्थाने स्थाने नागराणां प्रतीच्छन् मङ्गलानि च । पीयूषवृष्टिभिरिव दृग्भिरानन्दयन् जगत् ॥ 280 ॥ दोर्धूयमानचमरो धृतच्छत्रश्च नाकिभिः । श्रावस्तीमध्यतः स्वामी सहस्राम्रवणं ययौ । / 281 ॥ / / षड्भिः कुलकम् ॥ तस्माच्च शिबिकारत्नात् पादपादिव बैर्हिणः । दीक्षां हारमिवाऽऽदित्सुरुत्ततार जगद्गुरुः ॥ 282 ॥ मुमोच तत्र भगवान् माल्या- 'लङ्करणादिकम् । इन्द्रन्यस्तं देवदुष्यं स्कन्धदेशे दधार च । / 283 / / 25 264 80 I 1 चतुष्पथेषु । 2 मार्गत्रयसंयोगेषु । 3 सेवकजनैः । 4 सुवर्णस्य । 5 इन्द्राः । 6 आनीतैः । 7 भक्तिचतुराः । * मुकुटम् । 9 हिमगिरिपतद्गङ्गामनुकुर्वन्तम् । * नुकार' संवृ0 ॥ 10 सूर्यकान्तमणिमयानिव । 11 पादपीठेन सहितं सिंहासनं यस्यां वाम् । 12 इन्द्रेण । + 'मुद्दधु सङ्घ0 saM0 ॥ 13 अश्वाः । 14 एतन्नामानो वायवः । 15 चित्राभिनयाङ्गमोटनयुक्तं यथा स्वाद तथा । 16 देवेषु । 17 विकसितचक्षुर्भिः । 18 अतिशयेन वीज्यमाने चामरे यस्य । 19 बर्हिणशब्दस्य प्रथमैकवचनम् ॥ Page #124 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 265 मार्गशीर्षस्य राकायां चन्द्रे मृगशिरःस्थिते । अह्नश्च पश्चिमे भागे कृतषष्ठतपास्ततः ॥ 284 ॥ पञ्चभिर्मुष्टिभिर्मू! लीलयैव ज्ग्त्प्तिः। उत्पाटयामास केशान् क्लेशान् पूर्वार्जितानिव ॥ 285 ॥ युग्मम् ॥ शक्रस्तान् स्वामिनः केशान् खकीयवसेनाञ्चले । शेषामिव प्रतीयेष क्षीरोदे चाक्षिपत् क्षणात् । / 286 ॥ सुरा-'सुर-नृणामाशु तुमुलं मुष्टिसंज्ञया । निषिषेध द्वाःस्थ इव क्षीरोदादेत्य वासवः ॥ 287 ॥ सावधं योगमखिलं प्रत्याख्यामीत्युदीरयन् । देवादिपर्षत्प्रत्यक्षं चारित्रं शिश्रिये प्रभुः ॥ 288 ॥ 5 मनःपर्ययमुत्पेदे ज्ञानं तुर्य प्रभोरथ । ज्ञानस्य केवलस्येव सत्यङ्कार उपस्थितः ॥ 289 ॥ एकान्तदुःखदग्धानां प्रक्षिप्तानामिवानले । अपि नारकजन्तूनां तदा सुखमभूत् क्षणम् ॥ 290 / / उत्सृज्य तृणवद् राज्यं सहस्रं पृथिवीभुजः । सह त्रैलोक्यनाथेन दीक्षामाददिरे स्वयम् ॥ 291 ॥ अथ शक्रो नमस्कृत्य भगवन्तं कृताञ्जलिः । स्तोतुमेवं समारेभे भक्तिनिर्भरया गिरा ॥ 292 ॥ चतुर्ज्ञानधर! चतुर्यामधर्मप्रदर्शक! / चतुर्गतिप्राणिगणप्रीतिदायिन् ! जय प्रभो! ॥ 293 ॥ 10 धन्यास्तास्त्रिजगन्नाथ! भरतक्षेत्रभूमयः । तीर्थेश ! जङ्गमं तीर्थ यासु त्वं विहरिष्यसे ॥ 294 ॥ असिन् यससि संसारे संसारेण न लिप्यसे । पङ्कजं पङ्कजमपि याति पङ्किलतां न हि ॥ 295 ॥ तवाऽसिधारासोदय जयतीदं महाव्रतम् । कर्मपाशच्छेदनाय प्रभविष्णु जगत्प्रभो! ॥ 296 ॥ निर्ममोऽपि कृपालुस्त्वं निर्ग्रन्थोऽपि महर्द्धिकः । तेजस्व्यपि सदा सौम्यो धीरोऽपि भवकातरः । / 297 ॥ नितान्तं पूजनीयः स नाकिनां मानवोऽपि सन् । विहरन् कार्यसे येन पारणं विश्वतारण! ॥ 298 ॥ 15 महोपकारजनकं स्वामिन्नविरतस्य मे । औषधं व्याधितस्येव भवदर्शनमीदृशम् । / 299 ॥ त्रिजगन्नाथ! नाथामि त्वयि भूयान्मनो मम । अनुस्यूतमिबोत्कीर्णमिव श्लिष्टमिवाऽनिशम् ॥ 300 ॥ इति स्तुत्वा प्रभुं शक्रोऽन्येऽपीन्द्रा अच्युतादयः । स्थानं निजनिजं जग्मुः स्मरन्तः प्रभुसन्निधिम् ॥ 30 ॥ द्वितीयसिन् दिने पुर्या तस्यामेव जगत्पतिः । राज्ञः सुरेन्द्रदत्तस्य गृहेऽगात् पारणेच्छया ॥ 302 ॥ सोऽभ्युत्थाय जगन्नाथं नमस्कृत्य च भक्तितः । परमान्नमुपादाय गृह्यतामित्यभापत ॥ 303 ॥ 20 एषणीयं कल्पनीयं प्रासुकं पायसं च तत् । पाणिपात्रेण विश्वैकपात्रं प्रभुरुपाददे ॥ 304 ॥ कल्याणकारणं दातुः प्राणमात्रकधारणम् । चकार पारणं तेन वादाऽगमनाः प्रभुः ॥ 305 ॥ तदाऽभूद् दुन्दुभे दो दिग्गजस्येव गर्जितम् । वसुधाराऽपतद् दिव्या दिवः शीर्णव कण्ठिका ॥ 306 / / नन्दनस्येव सर्वस्वं पुष्पवृष्टिः पपात खोत् । गन्धाम्बुवृष्टिरभवद् दिग्दन्तिमदसोदरा ॥ 307 ॥ एंकरश्मिभृतानीव चेलीन्युचिक्षिपुः सुराः । अहो! दानं महादानं सुदानं चेति गीरभृत् ॥ 308 ॥ 25 भगवान् पारयामास यत्र तत्र तदैव हि । सुरेन्द्रदत्तो विदधे पीठं स्वर्ण-मणीमयम् । / 309 ॥ त्रिसन्ध्यं पूजयामास तत् पीठं खामिपादवत् । सुरेन्द्रदत्तोऽसम्पूज्य बुभुजे जातुचिन्न हि ॥ 310 ॥ स्थानात् ततश्च भगवान् ग्रामे द्रोणमुखे पुरे । आकरे कपटे खेटे मैडम्बे पत्तने वने ॥ 311 ॥ नवे नवेऽनैवस्थानो विविधाभिग्रहोद्यतः । द्वाविंशतिमनुद्विग्नः सहमानः परीपहान् ॥ 312 ॥ पूर्न्निमायाम्। 2 व्स्त्र्प्रान्त्भागे। 3 कोलाहलम् । 4 हिंसा-असत्यप्रभृतिदोषरूपं सपापं व्यापारम् । 5 चतुर्थम् चतुर्वतात्मकधर्मप्रदर्शक! / 7 कमलम् । 8 पङ्के जातमपि । 9 मलिनताम् । 10 सदृशम् । 11 smrthm। 12 prigrhrhitH| 11 स्ण्सार्भीरुः। 14 देवानाम् । * रणम् सङ्घ0 ॥ 15 व्रतप्रत्याख्यानरहितस्य । 16 याचे। 17 प्रोतम् । 18 खचितम् । 19 अचित्तम् । 20 क्स्सीरान्न्म्। 21 रसलोलुपतारहितचित्तः । / 22 आकाशात् । 23 एकरज्जुबद्धानीव । 24 वस्त्राणि । 25 जलपथ-स्थलपथोपेतम् । 26 लोहाधुत्पत्तिस्थानम् । 27 कुनगरम् । 28 धूलीप्राकारम्, अथवा "खेटः पुरार्धविस्तरः" अभिधानचिन्ता काण्ड 4 lo0 38 ॥ 29 सर्वतो दूरवर्ति सधिवेशान्तरम् । 30 विविधदेशागतपण्यस्थानम् । तच्च द्विधा-जलपत्तन स्थलपत्तनं च । अथवा "रणभूमिः" इति व्याख्यामज्ञप्तिवृत्तौ श्रीअभयदेवसूरयः । 31 नित्यविहरणशीलः । चमः sNv0मो। Page #125 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं [ तृतीयं पर्व त्रिगुप्तिः पञ्चसमितिमनभाग् निर्भयः स्थिरः । एकाग्रहग् विजहार वत्सराणि चतुर्दश ॥ 313 ॥ तदानीं च सहस्राम्रवणे सालत रोस्तले । द्वितीयशुक्लध्यानस्थस्तस्थौ प्रतिमया प्रभुः ॥ 314 ॥ ध्यानान्तरे तिष्ठतश्च घातिकर्मचतुष्टयम् । सम्भवस्वामिनोऽत्रुट्यच्छाखिनः शुष्कपत्रवत् । / 315 / / ततश्च कार्तिके मासि पक्षे च धवलेतरे । पञ्चम्यां च तिथौ शीतैरैमौ मृगशिरः स्थिते ॥ 316 ॥ - स्वामिनः कृतषष्ठस्योत्पेदे केवलमुज्ज्वलम् । सद्-भावि भूतवस्तूनां दर्शनप्रतिर्भूरिव ॥ 317 ॥ परमाधार्मिककृत-क्षेत्रजाऽन्योऽन्यजन्मनः । दुःखस्यान्तात् क्षणं सौख्यं तदा निरंयिणामभूत् ॥ 318 / / सुरा - सुरेन्द्राः सर्वेऽपि तदानीं चलितासनाः । केवलज्ञानमहिम कर्तुं तत्र समाययुः । / 319 ॥ ततः समवसरणकृते क्ष्मामेकयोजनाम् । ममृजुर्वायुकुमाराः सिषिचुश्च पयोमुचः ॥ 320 ॥ चबन्धुर्व्यन्तरास्तां च स्वर्ण-रत्ना-श्मभिः शुभैः । पञ्चवर्णानि पुष्पाणि विकिरन्ति स्म तत्र च । / 321 ॥ श्वेतच्छत्र-ध्वज-स्तम्भ- मकरास्यादिभूषितान् । प्रत्याशं चतुरस्तत्र तोरणांस्ते विचक्रिरे ॥ 322 ॥ रत्नपीठं विकृत्यान्तः परितस्तं विचक्रिरे । रौप्यं वप्रं भवनेशाः सौवर्णकपिशीर्षकम् ॥ 323 ॥ ज्योतिष्का मध्यमं वप्रं सरत्नकपिशीर्षकम् । तोपनीयं विदधिरे भूवधूवलयोपमम् ॥ 324 ॥ अथ रत्नमयं वप्रं माणिक्यकपिशीर्षकम् । तत्रोपरितनं चक्रुर्विमानपतयोऽमराः । / 325 / / बभूव प्रतिवप्रं च गोपुराणां चतुष्टयम् । द्वितीयवप्रे चैशान्यां देवच्छन्दं व्यधुः सुराः ॥ 326 ॥ 15 ऊर्द्धवप्रान्तरावन्या मध्ये चैत्यतरुं व्यधुः । साष्टधन्वशतक्रोशद्वयोच्चं व्यन्तरास्ततः ॥ 327 ॥ 10 20 25 30 266 तस्याऽधो मणिभिर्बद्धे पीठे ते च्छन्दकं व्यधुः । तन्मध्ये ग्राकू सांहिपीठं रत्नसिंहासनं ततः । / 328 ॥ छन्दकोपरि चक्रुश्च ते च्छत्रत्रितयं शुभम् । दधाते पार्श्वयोर्यक्षौ चामरे चेन्दुपाण्डुरे ॥ 329 ॥ चक्रे समवसृत्यग्रे धर्मचक्रं च भासुरं । व्यन्तरैर्धर्मचक्रित्वसूचकं परमेशितुः ॥ 330 ॥ I सुरैः सञ्चार्यमाणेषु सौर्वर्णेष्वम्बुजन्मसु । नवस्वारोपयन् पादौ सुरकोटीभिरावृतः ॥ 331 ॥ प्रातः समवसरणं पूर्वद्वाऽविशद् विभुः । त्रिः प्रदक्षिणयामास तत्र तं चैत्यपादपम् ॥332॥ नमस्तीति जल्पंश्छन्दकान्तर्निवेशितम् । सिंहासनमथाऽध्यास्त प्राङ्मुखः परमेश्वरः ॥ 333 ॥ * प्रभावात् स्वामिनः स्वामिप्रतिविम्बानि चक्रिरे । रत्नसिंहासनस्थानि व्यन्तरा अन्यदिक्ष्वपि ॥ 334 ॥ शिरसः पश्चिमे भागेऽभवद् भामण्डलं प्रभोः । इन्द्रध्वजः पुरस्ताच्च दुन्दुभिश्चाऽध्वनद् दिवि । / 335 / / प्रविश्य प्राग्द्वाराऽर्हन्तं नत्वाऽऽग्नेय्यामुपाविशन् । साधवोऽथ वैमानिक्यः साध्व्यर्द्धा वितष्ठिरे ॥336 ॥ पारद्वारा प्रविश्याऽर्हत्पादान् नत्वा च नैरृते । अतिष्ठन् भवनपति - ज्योतिष्क-च्यन्तरस्त्रियः ॥ 337 ॥ प्रत्यग्द्वारेण प्रविश्याऽर्हन्तं नत्वा मरुद्दिशि । तस्थुः क्रमाद् भवनेश- ज्योतिष्क-व्यन्तराः सुराः ॥ 338 ॥ उदग्द्वारा प्रविश्याऽथ जिनं नत्वा क्रमेण तु । वैमानिका नरा नार्य ऐशान्यामवतस्थिरे । / 339 / / आद्यवप्रेऽवास्थितैवं श्रीमान् सङ्घचतुर्विधः । वत्रे द्वितीये तिर्यञ्चस्तृती. वाहन तु ॥ 340 ॥ अथ शक्रो नमस्कृत्य स्वामिनं रचिताञ्जलिः । इति प्रचक्रमे स्तोतंताचा भक्तिसनाथया । / 341 ॥ अनाहूतसहायस्त्वं त्वमकारणवत्सलः । अनभ्यर्थितसाधुस्त्वं त्वमसम्बन्धबाधवः ॥ 342 ॥ अनक्तस्निग्धमनसममृजोज्वलवाक्पथम् । अधौतामलशीलं त्वां शरण्यं शरणं श्रये ॥ 343 ॥ रण्डवीरव्रतिनाशमिना समवर्त्तिना । त्वया काममकुट्यन्त कुटिलाः कर्मकण्टकाः ॥ 344 ॥ 1 कृष्णे । 2 चन्द्रे । 3 केवलज्ञानम् । 4 साक्षिभूतः । 5 नारकाणाम् । 6 महिमानम् । 7 समवसरणार्थम् । 8 पृथ्वीम् । 9 खनितकुमाराभिधानादेवा इत्यर्थः । 10 प्रतिदिशम् । 11 भवनपतिदेवाः । 12 सुवर्णमयम् । 13 सुवर्णमयेषु कमलेषु । 14 पूर्वद्वारेण । * चोईमवस्थिताः संल0 सङ्घ0 ॥ 15 दक्षिणद्वारेण । 16 वायव्यां दिशि । + च सङ्घ0 mo0 ॥ 10 सक्तियुक्तया । + स्वन्धवा' saM0 ॥ 18 अभ्यङ्गरहितमपि । 19 मार्जनरहितमपि । Page #126 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः ] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 267 अभवाय महेशायाऽगदाय नरकच्छिदे । अराजसाय ब्रह्मणे कस्मैचिद् भवते नमः ॥ 345 ॥ अनुक्षितफलोदग्रादनिपातगरीयसः । असङ्कल्पितकल्पद्रोस्त्वत्तः फलमवाप्नुयाम् ॥ 346 ॥ असङ्कास्य जिनेशस्य निर्ममस्य कृपात्मनः । मध्यस्थस्य जगत्रातरनस्तेऽस्मि किङ्करः ॥ 347 ॥ अगोपिते रत्ननिधाववृते कल्पपादपे । अचिन्त्यचिन्तारत्ने च त्वय्यात्माऽयं मयाऽर्पितः ॥ 348 ॥ फलानुध्यानवन्ध्योऽहं फलमात्रतनुर्भवान् । प्रसीद यत्कृत्यविधौ किङ्कर्तव्यजडे मयि ॥ 349 ॥ 5 _स्तुत्वैवं विरते शके विश्वस्योपचिकीर्षया । भगवान् सम्भवस्वामी विदधे देशनामिमाम् ॥ 350 ॥ अनित्यं सर्वमप्यस्मिन् संसारे वस्तु वस्तुतः । मुधा सुखलवेनापि तत्र मूर्छा शरीरिणाम् ॥ 351 ॥ खतोऽन्यतश्च सर्वाभ्यो दिग्भ्यश्चाऽऽगच्छदापर्दः । कृतान्तदन्तयत्रस्थाः कष्टं जीवन्ति ज्ञ्त्व्ः॥352 / / वज्रसारेषु देहेषु यद्यास्कन्दत्यनित्यता । रम्भागर्भसगर्भेषु का कथा तर्हि देहिनाम् ॥ 353 ॥ असारेषु शरीरेषु स्थेमानं यश्चिकीर्षति । जीर्ण-शीर्णपलालोत्थे चञ्चापुंसि करोतु सः । / 354 ॥ 10 न मत्र-तन्त्र-भैषज्यकरणानि शरीरिणाम् । त्राणाय मरणव्याघ्रमुखकोटरवासिनाम् ॥ 355 ॥ प्रवर्द्धमानं पुरुषं प्रथमं ग्रसते जरा । ततः कृतान्तस्त्वरते धिगहो! जन्म देहिनाम् ॥ 356 ॥ यद्यात्मानं विजानीयात् कृतान्ते वशवर्तिनम् । को ग्रासमपि गृह्णीयात् ? पापकर्मसु का कथा ? ॥ 357 ॥ समुत्पद्य समुत्पद्य विपद्यन्तेऽप्सु बुद्बुदाः । यथा तथा क्षणेनैव शरीराणि शरीरिणाम् ॥ 358 ॥ आढ्यं निःस्वं नृपं रकं ज्ञं मूर्ख सज्जनं खलम् । अविशेषेण संहतुं समवर्ती प्रवर्तते ॥ 359 ॥ 15 न गुणेष्वस्य दाक्षिण्यं द्वेषो दोषेषु वाऽस्ति न । दावाग्निवदरण्यांनी विलुम्पत्यन्तको जनम् ॥ 360 ॥ इदं तु मास शङ्कवं कुशास्त्रैरपि मोहिताः । कुतोऽप्युपायतः कायो निरपायो भवेदिति ॥ 361 ॥ ये मेरुं दण्डसात् कर्तुं पृथ्वीं वा छत्रसात् क्षमाः । तेऽपि त्रातुं स्वमन्यं वा न मृत्योः प्र्भ्विस्स्न्न्व्ः॥362॥ आ कीटादा च देवेन्द्रात् प्रभावन्तकशासने । अनुन्मत्तो न भाषेत कथञ्चित् कालवचनाम् ॥ 363 ॥ पूर्वेषां चेत् क्वचित् कश्चिजीवन दृश्येत कैश्चन । न्यायपथातीतमपि स्यात् तदा कालवञ्चनम् ॥ 364 ॥ 20 अनित्यं यौवनमपि प्रतियन्तु मनीषिणः । बल-रूपापहारिण्या जरसा जर्जरीभवत् ॥ 365 ॥ यौवने कामिनीभिर्ये काम्यन्ते कामलीलया । निकामकृतथूत्कारं त्यज्यन्ते तेऽपि वार्द्धके । / 366 ॥ यदर्जितं बहुक्लेशैरभुक्त्वा यच्च पालितम् । तद् याति क्षणमात्रेण निधनं धनिनां धनम् ॥ 367 ॥ उपमानपदं किं स्यात् फेन-बुद्बुद-विद्युती? / धनस्य नश्यतोऽवश्यं पश्यतामपि तद्वताम् ॥ 368 ॥ समागमाः सापगमाः सुहृद्भिबन्धुभिर्जनः । स्वस्य वाऽन्यस्य वा नाशे विकृतेऽपकृतेऽपि वा । / 369 ॥ 25 ध्यायनित्यतां नित्यं मृतं पुत्रं न शोचति । नित्यताग्रहमूढस्तु कुड्यभङ्गेऽपि रोदिति ॥ 37 ॥ शरीर-यौवन-धन-बान्धवादि न केवलम् । अनित्यं किन्तु भुवनमप्येतत् सचराचरम् ॥ 371 ॥ इत्यनित्यं विदन् सर्व शरीरी निष्परिग्रहः । नित्याय नित्यसौख्याय पदाय प्रयतेत तत् ॥ 372 ॥ श्रुत्वा तां देशनां भतुः पादपद्मान्तिके ततः । नरा नार्यश्च बहवो दीक्षामाददिरे तदा ॥ 373 ॥ तदा चारप्रभृतीनां गणभृन्नामकर्मणाम् । वाम्युद्दिदेश त्रिपदी स्थित्युत्पाद-व्ययात्मिकाम् ॥ 374 ॥ 30 द्वयग्रं शतं गणधरास्ते त्रिपद्यनुसारतः । असूत्रयन् द्वादशाङ्गी सचतुर्दशपूर्विकाम् ॥ 375 ॥ उत्थायाऽऽदाय शक्रोपनीतं चूर्ण क्षिपन् प्रभुः । अनुयोग-गणानुज्ञे तेषां द्रव्यादिभिर्ददौ ॥ 376 ॥ संसारवर्जिताय । 2 रजोगुणरहिताय । 3 जलसेकवजितोऽपि फले: सम्भृतः तस्मात् ॥ 4 पत्राद्यगलनाद् गुरुतमः तस्मात् ॥ 5 trishuulaadicihrhitH| 6 आगच्छन्त्यः आपदः येषां ते आगच्छदापदो जन्तवः ॥ 7 रम्भा कदली, सगर्भः समानः ॥ 8पलाल: बुसम्, 'भूसु' इति प्रसिद्धम् ॥ 9 चञ्चा तृणमयः पुरुषः, स च क्षेत्रे धान्यादिरक्षणार्थं लोकै स्थाप्य्ते। चाडियो' इति प्रसिद्धम् ॥ 10 बुहूदाः जलस्फोटाः, परपोटा इति प्रसिद्धम् ॥ 11 समवर्ती-समं सर्वेः सह वत्तेते इत्येवं शीलः समवर्ती यमः यमराज इति याव्त्॥ 12 विशालम् अरण्यम् अरण्यानी ॥ 1 देग्ञ्चनम् संबृ0 mo0॥ 13 जर्जरीभवत् वर्तमानकृदन्तम् । न जर्जरम् अजर्जरम्, अजर्जरं जर्जरं भवति इति जर्जरीभवत् ॥ 14 वृद्धस्य भावः वार्द्धकं-वृद्धत्वमिति ॥ 1 द्युताम् संबृ0 s0॥15 कुड्यं भित्तिः॥16भ्नुयोग्ः मासवाचवा ॥ Page #127 -------------------------------------------------------------------------- ________________ 268 [तृतीयं पर्व कलिकालसर्वज्ञत्रीहेमचन्द्राचार्यप्रणीतं वासान् सुरादयस्तेषु ध्वनदुन्दुभि चिक्षिपुः । स्वामिवाचं प्रतीच्छन्तस्तस्थुर्गणभृतश्च ते ॥ 377 ॥ दिव्यसिंहासनं भूयोऽप्यध्याय प्रामुखः प्रभुः । अनुशिष्टिमयीं तेषां विदधे धर्मदेशनाम् ॥ 378 ॥ पूर्णायामथ पौरुष्यां व्यसाक्षीद देशनां विभुः। शाल्याकबली राजभवनादाजगाम च ॥ 379 ॥ क्षिप्तस्य तस्य खाद् भ्रश्यदर्धं देवैश्श्युतस्य तु । नृपैर) जनैरधं विभज्य जगृहे मुदा ॥ 380 ॥ अथोत्थायोत्तरद्वारा विनिर्गत्य जगद्गुरुः । देवच्छन्दे विशश्रामाऽश्रान्तोऽपि स्थितिरीदृशी ॥ 381 ॥ खाम्यद्धिपीठमध्यास्य चारुर्गणधराग्रणीः । स्वामिप्रभावाद् विदधे देशनां संशयच्छिदम् ॥ 382 ॥ द्वितीयस्यां स पौरुष्यां पूर्णायां देशनाविधेः । व्यरंसीत् कालवेलायामागमाध्ययनादिव । / 383 ॥ . ततश्च स्वामिनं नत्वा सुरा-'सुर-नृपादयः । स्व स्व इव ॥ 384 ॥ तीर्थे तत्र समुत्पन्नस्त्रिमुखो नाम यक्षराट् । त्रिनेत्रस्त्रिमुखः श्यामः षड्बाहुबर्हिवाहनः ॥ 385 ॥ 10 दक्षिणैर्नकुलधर-गदाभृदभयप्रदैः । युतो वामैर्भुजैर्मातुलिङ्ग-नागा-'क्षत्रिभिः । / 386 ॥ तीर्थे तत्रैव चोत्पन्ना दुरितारिरभिख्यया । चतुर्भुजा गौरवर्णा मेषवाहनगामिनी ॥ 387 ॥ दक्षिणाभ्यां भुजाभ्यां तु वरदेनाऽक्षसूत्रिणा । वामाभ्यां शोभमाना तु फणिनाऽभयदेन च ॥ 388 ॥ त्रिमुखो दुरितारिश्च ततः शासनदेवते । सन्निधाने सदा भर्तुरभूतामात्मरक्षवत् ॥ 389 ॥ ततः स्थानात् प्रभुरपि साधुभिः परिवारितः । चतुस्त्रिंशदतिशयान्वितो vyhrdnytH॥390 // 15 विभोर्विहरतोऽभूवन् द्वे लक्षे वतिनामथ । व्रतिनीनां तु षट्त्रिंशत् सहस्राणि त्रिलक्ष्यपि ॥ 391 ॥ सर्वपूर्वभृतां सार्धा शतानामेकविंशतिः । शतानि च षण्णवतिरवधिज्ञानशालिनाम् ॥ 392 ॥ तुर्यज्ञानिनां द्वादश सहस्राः सार्धकं शतम् । सहस्राणि पश्चदश केवलज्ञानिनां पुनः । / 393 ॥ वैक्रियलब्धिसहस्रा विंशतिद्विशतोनिता । द्वादशैव सहस्राणि वादलब्धिमतां पुन्ः॥ 394 ॥ सहजैः सप्तभिन्यूना श्रावकाणां त्रिलक्ष्यथ । श्राविकाणां च षड्लक्षी सट्त्रिंशत्सहस्रिका ॥ 395 ॥ 20 आरभ्य केवलात् पूर्वलक्षं व्यहरत प्रभुः । चतुर्दशाब्द्या च चतुःपूर्वाझ्या चे विवर्जितम् ॥ 396 ॥ ज्ञात्वाऽऽत्मनो मोक्षकालं सर्वज्ञो भगवानथ । सम्मेतशैलशिखरं जगाम सपरिच्छदः ॥ 397 ॥ समं मुनिसहस्रेण तत्र च प्रत्यपद्यत । पादपोपगमं नामानशनं सम्भवप्रभुः ॥ 398 ॥ सुरा-'सुराणामधिपास्तदानीं सपरिच्छदाः । तत्रैत्य भक्तितस्तस्थुः सेवमाना जगत्प्रभुम् ॥ 399 ॥ मासान्ते सम्भवस्वामी सर्वयोगनिरोधिनीम् । शैलेशी शैलनिष्कम्पः प्रपेदे ध्यानमन्तिमम् ॥ 400 ॥ 25 चैत्रस्य सितपञ्चम्यां विधौ मृगशिरःस्थिते । सिद्धानन्तचतुष्कोऽगादव्याबाधं पदं प्र्भुः॥ 401 ॥ सहस्रं मुनयस्तेऽपि khAminoM'zA इवामलाः । तेनैव विधिना प्रापुस्तदेव परमं पदम् ॥ 402 ॥ पूर्वलक्षाः कुमारत्वे ययुः पञ्चदश प्रभोः । चतुश्चत्वारिंशद् राज्ये स्पूर्वान्ग्ग्च्तुस्स्त्त्याः॥ 403 ॥ प्रव्रज्यायां पूर्वलक्षं चतुष्पूर्वाङ्गवर्जितम् । इत्यायुः पूर्वलक्षाणि षष्टिः shriismbhvprbhoH||404|| अजितस्वामिनिर्वाणात् कोटिलक्षेषु त्रिंशति । सागराणां गतेष्वासीनिर्वाणं स्म्भ्व्प्र्भोः॥405॥ तत्राऽथ सम्भवजिनाधिपतेः शरीरसंस्कारमन्यदपि कर्म यथावदिन्द्राः । चक्रुर्विभज्य जगृहुश्च यथार्हमेते, दंष्ट्रा रदान् दिविषदः पुनरस्थिजातम् ॥ 406 ॥ खं स्खं स्थानं जग्मुरिन्द्राः सुराश्च, स्वाम्यस्थीनि स्थाप्यामासुरुच्चैः। अर्चाहेतोर्माणवस्तम्भमूर्ध्नि, तीर्थेशानामर्चनीयं न किं वा ? ॥ 407 ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि श्रीसम्भवस्वामिचरितवर्णनो नाम प्रथमः सर्गः ॥ 30 रादू vi0 sNvR0॥1vyrNsiid विरराम ॥ *8ङ्गना-गावा-क्ष. * मुखो विभुः sngk0॥degddhke badeg sNbR0|| संल. mo0 सह ॥ 2 तुर्य चतुर्थ मनःपर्यायज्ञानम् ॥ Page #128 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः] 269 त्रिषष्टिशलाकापुरुषचरितम् । द्वितीयः srgH। श्रीअभिनन्दनजिनचरितम् । गुणदुनन्दनं श्रीमत्संवरोर्वीशनन्दनम् । जगदानन्दनं वन्दे जिनेन्द्रमभिनन्दनम् ॥ 1 ॥ तस्य प्रभोभव्यजनमोहनिद्रादिवासुखम् । तत्त्वज्ञानसुधाकुम्भं वक्ष्ये चरितमुज्वलम् ॥ 2 ॥ अस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु सुन्दरी । अस्ति श्रीमङ्गलकुलं विजयो मङ्गलावती ॥ 3 ॥ 5 तस्यामस्ति समस्तानां रत्नानामाकरोऽब्धिवत् । वसुन्धराशिरोरत्नं पूरनं रत्नसञ्चया ॥ 4 ॥ तस्यामासीन्महाराजो राजराज इव श्रिया । महाबलो नाम बलान्महाबल इवाऽपरः ॥ 5 ॥ उत्साह-मत्र-प्रभुताशक्तिभिः स व्यभासत । गङ्गा-सिन्धु-रोहितांशानदीभिर्हिमवानिव ॥ 6 ॥ स उपायैश्चतुर्भिश्च द्विषद्वर्गविजित्वरैः । चकासामास दशनैरिव निर्जरकुञ्जरः ॥ 7 ॥ देवमहन्तमेवैकं साधुमेव गुरुं पुनः । धर्म जिनोपज्ञमेवाऽऽतिष्ठते स स धीनिधिः ॥ 8 ॥ दान-शील-तपो-भावभेदाद् धर्मे चतुर्विधे । सोरंस्त महतां यस्मात् पुण्यं पुण्यानुबन्धकम् ॥ 9 ॥ स विवेकी भवोद्विग्नः सर्वत्रानित्यतां विदन् । नाऽतुष्यच्छ्रावकधर्मे देशमात्रविरामिणि ॥ 10 ॥ ततो विमलसूरीणां पादान्ते दान्तपुङ्गवः । सोऽग्रहीत् सर्वविरतिं व्रतोच्चारणपूर्वकम् ॥ 11 ॥ दुर्जनैर्निन्द्यमानः सन् हृदये मुमुदे चिरम् । साधुभिः पूज्यमानस्तु प्रत्युत त्रपते स स्ः॥12॥ न मनागप्युद्विविजे क्लिश्यमानोऽपि पापिभिः । महद्भिः पूज्यमानोऽपि स नोत्सेकमशिश्रियत् ॥ 13 ॥ 15 उद्यानादिषु रम्येषु नारज्यद् विहरनसौ । सिंह-व्याघ्रादिघोरेषु नारण्येषु व्यरज्यत ॥ 14 ॥ हेमन्ते हिमगहनाः क्षपयामास स क्षपाः । बहिः प्रतिमया तिष्ठन्नालानमिव निश्चलः ॥ 15 ॥ ग्रीष्मे सूर्योष्मभीष्मेऽपि कृतोत्सर्गः स आतंपे । नाऽम्लायद् दिद्युते किन्तु vahizaucamivAM'zukam // 16 // प्रादृषि क्षमारुहतले तस्था प्रतिमया च स्ः। मतङ्गज इव ध्यानाण्न्स्स्प्न्द्न्य्न्द्व्य्ः॥17॥ तपांस्येकावली-रत्नावलीप्रभृतिकानि सः । सर्वाण्यनेकशोऽकार्षीदतृप्तोर्थार्जनं यथा ॥ 18 ॥ 20 विंशतः स्थानकानां च मध्यात् कतिपयैरपि । स्थानकैरर्जयामास तीर्थकुनामकर्म स्ः॥ 19 ॥ चिरं व्रतं पालयित्वा प्रपन्नानशनः स तु । मृत्वा विमाने विजये महद्धिरभवत् सुरः ॥ 20 ॥ इतश्च जम्बूद्वीपस्य द्वीपस्य भरताभिधे । क्षेत्रेऽस्त्ययोध्येति पुरी पुरन्दरपुरीसमा ॥ 21 ॥ प्रतिवेश्म मणिस्तम्भसङ्क्रान्तो रजनीकरः । तत्र स्थावरशङ्गारादर्शलक्ष्मी प्रपद्यते ॥ 22 ॥ तत्र क्रीडामयूरीभिराकृष्याऽऽकृष्य लम्बितैः । हारैः कल्पद्रुमायन्ते गृहाणामङ्गणद्रुमाः । / 23 ॥ 25 चन्द्रकान्ताश्मनिःस्यन्दैस्तत्रोच्चैश्चैत्यपतयः । उदारनिझरोद्गारगिरिलीलां वितन्वते ॥ 24 ॥ * देग्जन्तुमो स्ण्वृ0॥ 1दिवामुखं प्रात्ःकाल्ः॥ 2 पूर्षु-नगरेषु रवं पूरनम् ॥ + नः । अकर्तकं जगदिवाति संवृ* mo0 ॥ 3 आतिष्ठते प्रतिजानीते, तदेव सत्यमिति प्रतिज्ञां करोति ॥ 4 अरंस्त रतिं चकार ॥ 5 बृपते लजते ॥ 6 उत्सेकं गर्वम् ॥ 7 अरज्यद् रागं च्कार्॥ 8 व्यरज्यत विरागं चकार ॥ 9 प्रतिमया विशिष्टध्यानधारणरूपया क्रियया ॥ 1. आलानं हस्तिबन्धनस्तम्भः ॥ 11 कृतोत्सर्गः कृतकायोत्सर्ग:ध्यानप्रवृत्तये kRtnishclkaayH॥ * देग्पे । धाना यद् svR0॥ 12 वदिशौचम् अग्नितापेन पवित्रम् । यथा अंशुकं वस्त्रं वद्विजन्यौष्णोदकेन अधिकं द्योतते स तथा अयमपि ध्यानस्थितः महाबल श्रमणः ग्रीष्मतापेन न म्लायति म किन्तु योतते s॥ 13 एकावली-रत्नावलीशब्दौ तपोविशेषवाचकौ । अनयोश्च वृत्तन्तं तपोरवमहोदधिनामकग्रन्थतो बोध्यम् ॥ 14 स्थावरः स्थिर्ः। तत्र मणिस्तम्भसद्धान्तः चन्द्रः स्थिरदर्पण इव जातः इति भाव्ः। त्रिषष्टि, 35 Page #129 -------------------------------------------------------------------------- ________________ 5 10 15 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ द्वितीयं पर्व चैत्या बद्धोर्व्यस्तत्र सङ्क्रान्ततारकाः । विभान्ति देवतामुक्तकुसुमाञ्जलिविश्रमाः । / 25 ॥ तत्र खेलायमानाढ्यललना गृहदीर्घिकाः । निर्यदप्सरसो लक्ष्मीं हरन्ति क्षीरनीरधेः ॥ 26 ॥ तत्र चास्स्कण्ठमग्नानां गौराङ्गीणां मुखैः क्षणम् । कनकाम्भोजमालिन्यो राजन्ते गृहदीर्घिकाः ॥ 27 ॥ उद्यानैर्विपुलैस्तत्र श्यामायन्ते बहिर्भुवः । अधित्यका भुव इव गिरेर्वारिधरैर्नवैः ॥ 28 ॥ वो घयितस्तत्र महादीर्घिकया भृशम् । dhu~saddIrghikayevA'STApadazailo विराजते ॥ 29 ॥ तत्राऽनुवेश्म दातारो दिवि कल्पद्रुमा इव । सर्वदा सुलभा एव दुर्लभाः पुनरर्थिनः ॥ 30 ॥ बभूव तस्यामिक्ष्वाकुकुलक्षीरोदचन्द्रमाः । नृपतिः संवरो नाम सर्वारि श्रीस्वयंवरः ॥ 31 ॥ तस्याऽऽज्ञासाधिताशेष भूतलस्यैकभूभुजः । द्रविणं कृपणस्येव न कोशान्निर्ययावसिः ॥ 32 ॥ महाभुजेन तेनोग्रप्रतापप्रभविष्णुना । एकच्छत्रा मही चक्रे द्यौरिवैकनिशाकरा ॥ 33 ॥ सदृढं वसुधां दधे दिग्यात्रायायिनोऽन्यथा । अस्य सेनाभरेणैषा विशीर्येत सहस्रशः ॥ 34 ॥ दासीरिव समाकृष्य समाकृष्य दिगन्ततः । श्रियो निगडंयामास स गुणैश्चपला अपि ॥ 35 ॥ स राज्ञामाहृतैर्दण्डैर्नोत्सेकं जातु शिश्रिये । सरिदम्भोभिरम्भोधिः किं माद्यति मनागपि 1 ॥ प्रसन्नचेताः सततमगृध्नुः सोऽप्रमर्द्धरः । ईश्वरे च दरिद्रे च समो मुनिरिवाभवत् ॥ 37 ॥ प्रजाः शशास धर्माय न पुनः सोऽर्थकाम्यया । द्विषोऽशिपत् प्रजात्राणकृते द्वेषधिया न तु ॥ 38 ॥ एकतः सर्वकृत्यानि धर्मकृत्यमथैकतः । युगपद् धारयामास स तुलायामिवाऽऽत्मनि ॥ 39 ॥ 36 ॥ 25 270 सिद्धार्थ नाम शुद्धान्तमण्डनं शुद्धवंशजा । सधर्मचारिणी तस्य बभूव गुणहारिणी ॥ 40 ॥ विलासमन्दया गत्या भृशं मधुरया गिरा । चकासामास सा राजहंसीव मधुराकृतिः ॥ 41 ॥ तस्यां च पुण्यलावण्यनिम्नगायां मनोरमम् । वक्रनेत्रं पाणिपादं पद्मखण्डमिवाऽशुभ ॥ 42 ॥ इन्द्रनीलमय वान्तर्विलोचन कुशेशयम् । मुक्तामयीव दन्तेषु वैदुमीवोष्ठपत्रयोः ॥ 43 ॥ 20 नखेषु शोणाश्ममयीवाङ्गे स्वर्णमयीव च । बभासे चारुसर्वाङ्गमपि रत्नमयीव सा ॥ 44 ॥ युग्मम् ॥ नगरीणां विनीतेव विद्यानामिव रोहिणी । मन्दाकिनीव सरितां सा सतीनामभूद् धुरि । / 45 / / नास्कुप्यत् प्रणयेनाऽपि सा पत्ये यत् कुलस्त्रियः । पतिव्रतात्वे व्रतवदैतीचारस्य भीरवः ॥ 46 ॥ तस्यामात्मानुरूपायां प्रेयस्यां प्रेम भूपतेः । अजायताऽविसंवादि नीलीरागसहोदरम् ॥ 47 ॥ अबाधितौ मदस्थानैः सर्वैर्धर्माविबाधया । दम्पती बुभुजाते तौ तत् तद् वैषयिकं सुखम् ॥ 48 ॥ तो विमाने विजये त्रयस्त्रिंशतमर्णवान् । जीवो महाबलस्याऽऽयुः सुखमग्नोऽत्यवाहयत् ॥ 49 ॥ वैशाख सितचतुर्थ्यामभीचिंस्थे निशाकरे । ततश्युत्वा स सिद्धार्थादेवीकुक्षाववातरत् ॥ 50 ॥ ज्ञानत्रयधरे तत्राऽवतीर्णे त्रिजगत्यपि । उयोतोऽभूत् सुखं चाऽऽसीन्नारकप्राणिनामपि ॥ 51 ॥ सुखसुता तु सा देवी निशायाः प्रहरेऽन्तिमे । मुखे प्रविशतोऽद्राक्षीन्महास्वमांश्चतुर्दश ॥ 52 ॥ 1 विभ्रमः शोभा सौन्दर्यम् । 2 निर्यत्यः निस्सरन्त्यः अप्सरसः यस्मात् स निर्यदप्सराः तस्मात् । क्षीरनीरधिविशेषणमिदम् ॥ * रसो (सः) क्रीडां हदेग् संबृ0 ॥ 3 अधित्यकाः पर्वतस्य ऊर्द्धभूमयः ॥ 4 वलयितः वर्तुलीभूतः ॥ 5 घुसद्दीर्घिका देववापी ॥ 6 सर्वारीणां श्रियं स्वयं परानपेक्षया वृणोतीति सर्वारिश्रीस्वयंवरः ॥ 7 कोश: खड्ङ्गावरणम्, 'म्यान' इति प्रसिद्धम्, निधिश्व इति व्यर्थः ॥ 8 दिग्यात्रा विजययात्रा ॥ 9 निगडयामास बन्धनबद्धां चकार ॥ / 10 अप्रमद्वरः अल्पविषयकषायः ॥ 11 शुद्धान्तः अन्तःपुरम्, राजराज्ञीनिवासस्थानम्, 'रणवास' इति प्रसिद्धम् ॥ 12 कुशे जले शेते इति व्युत्पत्या कुशेशयं कमलम् ॥ 13 विदुमनिर्मिता वैदुभी । विद्रुमः 'परवाळां' इति प्रसिद्धम् गङ्गा ॥ * 'तिचा' मुद्विते ॥ 16 अभीचिनामके नक्षत्रे स्थिते निशाकरे ॥ ॥ 14 रोहिणीनाम्नी विद्याधिष्ठात्री देवता ॥ 15 मन्दाकिनी Page #130 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 271 श्वेतवर्णश्चतुर्दन्तः करी कुन्दद्युतिवृषः । व्यात्तवको हरिलक्ष्मीरभिषेकमनोरमा ॥ 53 ॥ पञ्चवर्णा च पुष्पस्रक पूर्णश्च रजनीकरः । द्योतमानश्च मार्तण्डः किङ्किणीमालितो ध्व्ज्ः॥54॥ पूर्णकुम्भश्च सौवर्णः पद्मच्छन्नं महासरः । उत्तरङ्गः सरिन्नाथो विमानं च मनोरमम् ॥ 55 ॥ रुचिरो रत्नपुञ्जश्च निधूमश्च विभावसुः । प्रबुद्धा खामिनी स्वमानेतान् राखे शशंस च ॥ 56 ॥ एभिः स्वमैस्तव देवि! भावी त्रिजगदीश्वरः । नूनं सूनुरिति स्वमान् पार्थिवोऽपि व्यचारयत् ॥ 57 ॥ 5 इन्द्रा अपि समेत्यैवं स्वमार्थ व्याचचक्षिरे । चतुर्थस्तीर्थनाथस्ते देवि! सूनुभविष्यति ॥ 58 ॥ तं देव्यपि निशाशेषं जाग्रत्येवाऽत्यवाहयत् । निद्रा दूरं ययौ तस्या हर्षेणेवाऽपहस्तिता ॥ 59 ॥ सिद्धार्थास्वामिनीकुक्षौ गर्भः सोऽथ दिने दिने । पद्मकोशे बीजकोश इव गूढमवर्धत ॥ 60 ॥ सिद्धार्था स्वामिनी गर्भ सुखेन तमधारयत् । तादृशानामवतारः सुखाय जगतोऽपि हि ॥ 61 ॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । माघशुक्लद्वितीयायामभीचिस्थे क्षपाकरे ॥ 62 ॥ 10 सिद्धार्था स्वामिनी सूनुमनूनं तेजसा रवेः । सुखेन सुषुवे स्वर्णवर्ण प्लवगलाञ्छनम् ॥ 63 ॥ लोकत्रयेऽपि युगपदुझ्योतोऽभूत् तदा क्षणम् । क्षणं च सौख्यमुत्पेदे नारकप्राणिनामपि ॥ 64 ॥ षट्पञ्चाशद् दिक्कुमार्यः स्वस्वस्थानादुपेत्य ताः । देव्याः सूनोश्च विदधुः सूतिकर्म यथोचितम् ॥ 65 ॥ विज्ञायाऽऽसनकम्पेन शक्रोऽर्हजन्म तत् तदा । आययौ पालकारूढः स्वामिवेश्माऽमरैः सह ॥ 66 ॥ शको विमानादुत्तीर्य प्राविशत् स्वामिवेश्म तत् । तत्र च स्वामिनं स्वामिजननी च नमोऽकरोत् ॥ 67 ॥ 15 दत्त्वाऽपस्वापनी देव्याः पार्श्वे सौधर्मवासवः । निधायाऽर्हत्प्रतिच्छन्दं पञ्चरूपोऽभवत् स्वयम् ॥ 68 ॥ एकः शक्रः प्रभुं दधेऽन्यश्छत्रं द्वौ च चामरे । कुलिशं नर्तयन्नन्यो नृत्यन्निव ययौ पुरः ॥ 69 ॥ प्राप मेरावतिपाण्डुकम्बलां स क्षणाच्छिलाम् । तत्सिंहासनमध्यास्त शक्रोऽङ्कारोपितप्रभुः ॥ 7 ॥ तत्राऽच्युतादयोऽपीन्द्रास्त्रिषष्टिः सपरिच्छदाः । समेत्याऽस्पयन् नाथमम्भस्कुम्भैर्यथाविधि ॥ 71 ॥ पञ्चमूर्तीभूयेशानोऽप्यङ्के स्वामिनमादधे । एकश्छत्रं चामरे द्वौ शूलमन्यः पुरःसरः ॥ 72 ॥ 20 विचक्रे स्फाटिकानुस्णश्चतुरो दिक्चतुष्टये । तच्छृङ्गोत्थैर्जलैः शक्रोऽनपयत् परमेश्वरम् ॥ 73 ॥ प्रभुं विलिप्य सम्पूज्य वस्त्रालङ्करणादिना । उत्तार्याऽऽरात्रिकं चेत्थं शक्रः प्राञ्जलिरस्तवीत् ॥ 74 ॥ स्वामिश्चतुर्थतीर्थेश! चतुर्थारनभोरवे! / चतुर्थपुरुषार्थश्रीप्रकाशक! जय प्रभो ॥ 75 ॥ चिरानाथेन भवता सनाथमधुना जगत् । विवेकचौरैर्मोहाद्यैर्नैवोपद्रोष्यते क्वचित् ॥ 76 ॥ पादपीठलुठन्मूर्ध्नि मयि पादरजस्तव । चिरं निविशंतां पुण्यपरमाणुकणोपमम् ॥ 77 ॥ मदृशौ त्वन्मुखासक्ते हर्षवाष्पजलोर्मिभिः । अप्रेक्ष्यप्रेक्षणोद्भूतं क्षणात् क्षालयतां मलम् ॥ 78 ॥ त्वत्पुरो लुठनैर्भूयान्मद्भालस्य तपस्विनः । कृतासेव्यप्रणामस्य प्रायश्चित्तं किंणावलिः ॥ 79 ॥ मम त्वद्दर्शनोद्भूताश्चिरं रोमाञ्चकण्टकाः । नुदन्तां चिरकालोत्थामसद्दर्शनवासनाम् ॥ 80 ॥ त्वद्वत्रकान्तिज्योत्स्नासु निपीतासु सुधाविव । मदीयैर्लोचनाम्भोजैः प्राप्यतां निर्निमेषता ॥ 81 ॥ त्वदास्यलासिनी नेत्रे त्वदुपास्तिकरौ करौ । त्वद्गुणश्रोतृणी श्रोत्रे भूयास्तां सर्वदा मम ॥ 82 ॥ 30 कुण्ठाऽपि यदि सोत्कण्ठा त्वद्गुणग्रहणं प्रति । ममैषा भारती तर्हि वस्त्येतस्यै किमन्यया? ॥ 83 ॥ तव प्रेष्योऽसि दासोऽस्मि sevako'smyasi kingkrH| omiti pratipadyasva नाथ! नातः परं ब्रुवे॥84॥ स्तुत्वैवं पञ्चधाभूयेशानादादाय च प्रभुम् । प्राग्वच्छत्रादिभृच्छकः स्वामिवेश्म क्षणाद् ययौ ॥ 85 ॥ 1 मालित: शोभितः ॥ 2 उत्तरङ्गः ऊर्खतरङ्गः ॥ 3 विभावसुः अग्निः ॥ 4 जाप्रती निद्रारहिता ॥ 5अपहस्तिता तिर्स्कृता। पनरूपाणि कृत्वा । 7 उक्ष्णः बलीवर्दान् । * चिरं nA sNbR0॥ निवसतां संवृ0 ॥ 8 अमेक्ष्यप्रेक्षणम्-अदर्शनीयदर्शनम् । "रुडाणपदं किन्न्ः"| उपास्तिः-उपासना, क्रौ-क्र्तारौ। "कौ~ / 25 Page #131 -------------------------------------------------------------------------- ________________ 15 272 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [तृतीयं पर्व तत्रापस्खापनीमहत्प्रतिबिम्बं च सोऽहरत् । देव्याः पार्श्वे च निदधे तया स्थित्या जगत्पतिम् ॥ 86 ॥ खामिहात् ततः शक्रो मेरुतोऽन्ये तु वासवाः । पथा यथाऽऽगतेनैव खं खं लोकं ययुः क्षणात् ॥ 87 ॥ __राज्ञाऽपि विदधे प्रातः सूनुजन्मोत्सवो महान् । हर्षस्यैकातपत्रत्वजनकः सकले जने ॥ 88 ॥ कुलं राज्यं पुरी चाऽत्राऽभ्यनन्दद् गर्भगे हि तत् । अभिनन्दन इत्यस्य पितरौ नाम च्क्र्तुः॥89॥ 5 शक्रसङ्क्रमितसुधां स्वस्मादङ्गुष्ठकात् पिबन् । पाल्यमानो द्युधात्रीभिः क्रमेण ववृधे प्रभुः ॥ 90 ॥ सुरा-'सुरकुमारैश्च चित्रक्रीडनपाणिभिः । विचित्रक्रीडया क्रीडन् बाल्यं स्वाम्यत्यवाहयत् ॥ 91 ॥ उद्यानपादप इव वसन्तमिव यौवनम् । सर्वाङ्गशोभाजनके पाप स्वाम्यभिनन्दनः ॥ 92 ॥ सार्धधन्वत्रिशत्युच्चो जानुलम्बिभुजो बभौ । सदोलादुरिवाऽऽबद्धदोलायष्टिद्वयः श्रियः ॥ 93 ॥ भालगण्डस्थलेनाऽर्धचन्द्रशोभाभिभाविना । मुखेन च बभौ स्वामी पूर्णेन्दुश्रीविडम्बिना ॥ 94 ॥ स्वर्णशैलशिलोरस्कः पीनस्कन्धः कृशोदरः । एणीजो जगन्नाथः कूर्मोनतपदोऽशुभत् ॥ 95 ॥ विषयेषु निरीहोऽपि भोग्यं कर्म निजं विदन् । पितृभ्यां प्रार्थितो राजपुत्रीः प्रभुरुपायत ॥ 96 ॥ क्रीडोद्यान-सरो-वापी-शिलादिषु यदृच्छया । स रामाभिः समं रेमे ताराभिरिव चन्द्रमाः ॥ 97 ॥ इत्थं च जन्मतः स्वामी सौख्यमनोऽहमिन्द्रवत् । पूर्वलक्षद्वादशकं गमयामास सार्धकम् ॥ 98 ॥ अनुनीय न्यधाद् राज्येऽभिनन्दनविभुं ततः । स्वयं तु संवरनृपः प्रव्रज्याराज्यमाददे ॥ 99 ॥ शशास लीलया स्वामी ग्राममेकमिवावनिम् । त्रिजगत्राणशौण्डस्य तस्यो-शासनं कियत् 1 ॥ 10 ॥ सार्धाः षट्त्रिंशतं पूर्वलक्षा अष्टाङ्गसंयुताः । निनाय राज्यं कुर्वाणो जगन्नाथोऽभिनन्दनः ॥ 101 ॥ __अथेयेष प्रभुदीक्षां ते च लोकान्तिकामराः । सचिवा इव भावज्ञा एत्य व्यज्ञपयन्निति ॥ 102 ॥ अलं संसारवासेन नाथ! तीथे प्रवर्तय । संसारसिन्धुं येनाऽन्येऽप्युत्तरन्ति दुरुत्तरम् ॥ 103 ॥ लोकान्तिकेषु देवेषु विज्ञपय्य गतेष्विति । प्रारेमे वार्षिकं दानं निर्निदानं जगत्पतिः ॥ 104 ॥ 20 खामिनो ददतो द्रव्यमानीयाऽऽनीय जृम्भकाः । शक्रादिष्टकुबेरेण प्रेरिताः पर्यपूरयन् ॥ 105 ॥ सांवत्सरिकदानान्ते चतुःषष्ट्याऽपि वासवैः । दीक्षाभिषेको विदधे विधिवजगदीशितुः ॥ 106 ॥ कृताङ्गराग आमुक्तदिव्यांशुकविभूषणः । आरोहच्छिविकां नाथोऽर्थसिद्धां खार्थसिद्धये ॥ 107 ॥ आदावुत्क्षिप्तया मत्यैरमत्येस्तदनन्तरम् । तया शिबिकया नाथः सहस्राम्रवणं ययौ ॥ 108 ॥ तत्र चोत्तीर्य तत्याज भगवान् भूषणादिकम् । तदंसंदेशे निदधे देवदृष्यं च वास्व्ः॥109॥ माघस्य शुक्लद्वादश्यामभीचौ पश्चिमेऽहनि । कृतषष्ठः प्रभुः केशानुद्देधे पञ्चमुष्टिना ॥ 110 ॥ शक्रः प्रतीष्य चिकुरानुत्तरीयाञ्चलेन तान् । क्षणेन गत्वा क्षीरोदेऽक्षिपद् भूयोऽपि चाऽऽगमत् ॥ 11 ॥ सुरा-'सुर-नृणां शक्रस्तुमुलं निषिषेध च । प्रतिपेदे च चारित्रं स्वामी सामायिकं पठन् ॥ 112 ॥ मनःपर्ययसंज्ञं च तुयें ज्ञानमभूद् विभोः । नारकाणामपि सुखं तदा क्षणमजायत ॥ 113 ॥ त्यक्त्वाऽङ्गमलवद् राज्यं सहस्रं पृथिवीभुजः । जगृहुः स्वामिना साधं प्रव्रज्यां मोहीतनीम् ॥ 114 ॥ अपस्वापनी नाम विशेषरूपा निद्रा, यया जनः प्रत्यक्षमपि न किमपि जानाति, मूर्छित इव भास्ते । * स्वं स्थानं य स्न्ग्घ्0॥ 2 चित्राणि विविधानि क्रीडनानि रमणकानि पाणी करे येषां तैः सह । रमणकं रमणसाधनम्, भाषा 'र्म्क्द्द्ण्। 3 दोलासहितो वृक्षः सदोलादुः । दोला हिन्दोलनकः, भाषायां 'हिण्द्दोली-हिण्च्को'| 4 निरीहः-आशातृष्णारहितः । ईहा माम लोभः गृद्धिः आस्क्तिः। 5 उपायत विवाहं चकार । 6 इयेष अभिलाषं चकार । 7निर्निदानम् आशंसारहितम् । निदानं नाम आकाङ्क्षा आस्क्तिः। 4 मुक्त नाम शरीरे यथास्थानं योजितम् । आ समन्तात् मुक्तं शरीरे धारितं-परिहितम् । 9 उत्क्षिता धृता, भाषायां 'धरेली-वहन करेली' / 10 तद+अंस-तदंस, अंसो नाम स्कन्धः बाहुमूलम् । 11 दृष्यं वस्त्रम् । 12 उहः उत्पाटयामास । 13 प्रतीष्य प्रतिगृह्य । 14 चिकुराः keshaaH। 15 तुर्य चतुर्थ मनःपर्यायज्ञानम् । 16 मोहनातनी मोहनीयकर्मनाशनीम् । 25 Page #132 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः] त्रिपष्टिशलाकापुरुषचरितमहाकाव्यम् । 273 प्रभुं नत्वा ततः शक्रोऽन्येऽपीन्द्राः सपरिच्छदाः । स्थानं निजनिजं जग्मुः प्रावृषि प्रोषिता इव ॥ 115 ॥ द्वितीयेऽहन्ययोध्यायामिन्द्रदत्तस्य भूभुजः । सदने विदधे स्वामी परमान्नेन पारणम् ॥ 116 ॥ वसुधारा पुष्पवृष्टिर्वृष्टिर्गन्धोदकस्य च । खे दुन्दुभिध्वनिश्चलोत्क्षेपश्च विदधेऽमरैः ॥ 117 ॥ अहो! दोनमहो! दानं सुदानमिति चोच्चकैः । su~ghuSe हर्षविवशैः सुरा-'सुर-नरैस्तदा ॥ 118 ॥ ततोऽन्यत्र ययौ स्वामी स्थाने च स्वामिपादयोः । रत्नपीठं व्यधादिन्द्रदत्तोऽर्चितुमनाः सदा ॥ 119 ॥ 5 छद्मस्थो व्यहरत् स्वामी सहमानः परीषहान् । अष्टादश समा यावद् विविधाभिग्र्होद्य्त्ः॥ 120 ॥ विहरन्नन्यदा नाथः सहस्राम्रवणं ययौ । कृतषष्ठः प्रियालस्याऽधोऽस्थात् प्रतिमया ततः ॥ 121 ॥ द्वितीयशुक्लध्यानान्ते घातिकर्मक्षये सति । पौषशुक्ल चतुर्दश्यामभीचिस्थे निशाकरे । / 122 ॥ अमलं केवलज्ञानमाविरासीजगत्पतेः । नारकाणामपि बाधानिषेधनमहौषधम् ॥ 123 ॥ चतुःषष्टिरथैत्येन्द्रा विधिवद् विदधुः प्रभोः । उच्चैः समवसरणं देशे योजनमात्रके ॥ 124 ॥ 10 देवैः सञ्चार्यमाणेषु स्वाब्जेषु क्रमौ दधत् । स्वामी समवसरणं प्रांगद्वारा प्राविशत् ततः ॥ 125 ॥ स धनुर्दिशतीकं तु गव्यूतद्वयमुच्छ्रितम् । तत्र प्रदक्षिणीचक्रे चैत्यवृक्षं जिनेश्वरः ॥ 126 ॥ नमस्तीर्थायेति वदन् देवच्छन्दस्य मध्यतः । सिंहासनमलचके प्राङ्मुखः परमेश्वरः ॥ 127 ॥ ततश्चतुर्विधः सङ्घः ससुरा-'सुर-मानुषः । सम्प्रविश्य यथाद्वारं यथास्थानमुपाविशत् ॥ 128 ॥ भगवन्तं नमस्कृत्य शक्रो विरचिताञ्जलिः । रोमाञ्चितवपुः खामिस्तवनं प्रास्तवीदिति ॥ 129 ॥ 15 __मनो-वचः-कायचेष्टाः कष्टाः संहृत्य सर्वथा । श्लथत्वेनैव भवता मनःशल्यं वियोजितम् ॥ 130 ॥ संयतानि न चाऽक्षाणि नैवोच्छृङ्खलितानि च । इति सम्यक्प्रतिपदा त्वयेन्द्रियजयः कृत्ः॥131 ॥ योगस्याऽष्टाङ्गता नूनं प्रपञ्चः कथमन्यथा । आबालभावतोऽप्येष तव सात्म्यमुपेयिवान् ॥ 132 ॥ विषयेषु विरागस्ते चिरं सहचरेष्वपि । योगे सात्म्यमदृष्टेऽपि स्वामिन्निदमलौकिकम् ॥ 133 ॥ तथा परे न रज्यन्त उपकारपरे परे । यथाऽपकारिणि भवानहो! सर्वमलौकिकम् ॥ 134 ॥ 20 हिंसका अप्युपकृता आश्रिता अप्युपेक्षिताः । इदं चित्रं चरित्रं ते के वा पर्य युञ्जताम् ? ॥ 135 ॥ तथा समाधौ परमे त्वयाऽऽत्मा viniveshitH। सुखी दुःख्यसि नामीति यथा न प्रतिपन्नवान् ॥ 136 ॥ ध्याता ध्यानं तथा ध्येयं त्रयमेकात्मतां गतम् । इति ते योगमाहात्म्यं कथं श्रद्धीयतां प्रैः॥ 137 ॥ _स्तुत्वैवं विरते शके स्वामी गम्भीरया गिरा । आयोजनविसर्पिण्या पारेभे देशनामिति । / 138 / संसारोऽयं विपत्खानिरसिन् निपततः सतः । पिता माता सुहृद् बन्धुरन्योऽपि शरणं नहि ॥ 139 ॥ 25 इन्द्रोपेन्द्रादयोऽप्यत्र यन्मृत्योर्यान्ति गोचरम् । अहो! तदन्तकातङ्के कः शरण्यः शरीरिणाम् ॥ 14 ॥ पितुर्मातुः स्वसुतुस्तनयानां च पश्यताम् । अत्रोणो नीयते जन्तुः कर्मभिर्यमसद्मनि ॥ 141 ॥ शोचन्ति वजनानन्तं नीयमानान् स्वकर्मभिः । नेष्यमाणं तु शोचन्ति नाऽऽत्मानं मूद्ध्बुद्ध्य्ः॥142 ॥ संसारे दुःखदावाग्निज्वलज्वालाकरालिते । वने मृगार्भकस्येव शरणं नास्ति देहिनः ॥ 143 ॥ अष्टाङ्गेनाऽऽयुर्वेदेन जीवातुभिरथाऽगदैः । मृत्युञ्जयादिभिर्म त्रैस्त्राणं नैवाऽस्ति मृत्युतः ॥ 144 ॥ 80 खड्गपञ्जरमध्यस्थश्चतुरङ्गचमूवृतः । रङ्कवत् कृष्यते राजा हठेन यमकिङ्करैः ॥ 145 ॥ यथा मृत्युप्रतीकारं पशवो नैव जानते । विपश्चितोऽपि हि तथा धिक् प्रतीकारमूढताम् ॥ 146 ॥ येऽसिमात्रोपकरणाः कुर्वते क्ष्मामकण्टकाम् । यमधूभङ्गभीतास्तेऽप्यास्ये निदधतेऽङ्गुलीः ॥ 147 ॥ प्रोषिताः प्र्वासिन्ः। 2 चेलं वस्त्रम् , उरक्षेपः ऊर्ध्वतःक्षेपणम् । * देग्दानं महादानं स्ण्वृ0॥ 3 जुघुषे उच्चैः घोषणा विहिता। + "वलं ज्ञादेग् संवृ0 ॥ 4 आविः प्रकटम् आसीट बभूव । 5 अथ अनन्तरम् एत्य आगत्य । 6 प्रागद्वारा पूर्वदिशास्थितेन द्वारेण । 7 पर्यनुयुञ्जताम् आचरितुं shknuyuH। 8 विसर्पिणी प्रसरणशीला । 9 त्राणरहितः अशरणः निराधारः । 1जीवातुः जीवनौषधम् जीव्नोपाय्ः। 11 अगदो नाम औषधम् । गदो रोगः, तनाशकारी अग्द्ः। *"स्ति देहिनः sNl0॥ विपश्चितो विद्वाण्स्ः। 4 प्रतीकारः प्रत्युपायः दुःखहेतुनिराकरणम् । Page #133 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं [ तृतीय पर्व मुनीनामप्यपापानामसिधारोपमैत्रतैः । न शक्यते कृतान्तस्य प्रतिकर्तुं कदाचन ॥ 148 ॥ अशरण्य हो ! विश्वमराजकमनायकम् । यदेतदप्रतीकारं ग्रस्यते यमरक्षसा ॥ 149 ॥ ऐसे धर्मप्रतीकारो न सोऽपि मरणं प्रति । शुभां गतिं ददानस्तु प्रतिकर्तेति कीर्त्यते ॥ 150 ॥ प्रव्रज्यालक्षणोपायमादायाक्षय्येशर्मणे । चतुर्थपुरुषार्थाय यतितव्यमहो ! ततः ॥ 151 ॥ 5 तथा देशनया प्रायो नरा नार्यः प्रवव्रजुः । गणेशा वज्रनाभाद्याः षोडशाग्रमभूच्छतम् ॥ 152 ॥ अनुयोग - गणानुज्ञे तेषां दत्त्वा यथाविधि । अनुशिष्टिमयीं धर्मदेशनां विदधे प्रभुः । / 153 ॥ जन्म-व्यय- ध्रौव्यमयीं स्वाम्येभ्यस्त्रिपदीं जगौ । जग्रन्धुर्द्वादशाङ्गीं ते तत्रिपद्यनुसारतः ॥ 154 ॥ देशनां पूर्ण पौरुष्यां व्यसृजत् स्वाम्यथो वलिम् । राजानीतं शिवाऽगृह्णन् देवा भूपा जनाः क्रमात् । / 155 / / अथोत्तस्थौ जगन्नाथो मध्यवप्रमुपेत्य च । ईशान दिविस्थते देवच्छन्द के समुपाविशत् । / 156 / / स्वाम्यङ्गिपीठस्थ वज्रनाभो गणधरो व्यधात् । लोकैः केवलिवज्ज्ञातो देशनां श्रुतवली ॥ 157 ॥ पूर्णद्वितीय पौरुष्यां व्यसृजत् सोऽपि देशनाम् । नत्वाऽर्हन्तं ययुः स्वं स्वं स्थानं सर्वे सुरादयः ॥ 158 ॥ तीर्थे यक्षेश्वरस्तत्र श्यामो द्विरदवाहनः । दोर्दण्डौ दक्षिणो विभ्रन्मातुलिङ्गाऽक्षत्रिणौ ॥ 159 ॥ वामौ च धारयन् बाहू नकुला - 'ङ्कुशधारिणौ । सदा सन्निहिता भर्तुरभूच्छासनदेवता ॥ 160 ॥ युग्मम् ॥ कालिका च तथोत्पन्ना श्यामवर्णाम्बुजासना । दक्षिणौ धारयन्ती तु भुजौ वरद - पाशिनौ ॥ 161 ॥ नागाङ्कुशधरौ बाहू दुधाना दक्षिणेतरौ । पारिपार्श्विक्यभून्नित्यं भर्तुः शासनदेवता ॥ 162 ॥ युग्मम् ॥ ततः स्वाम्यप्यतिशयैश्चतुस्त्रिंशद्भिरन्वितः । व्यहरद् बोधयन् जन्तून् ग्रामा-ष्ष्कर- पुरादिषु ॥ 163 ॥ साधुत्रिलक्षी साध्वीषलक्षी त्रिंशत्सहस्रयुक् । शतानि चाऽष्टनवतिरवधिज्ञानशालिनाम् ॥ 164 ॥ सहस्रं पूर्विणां सार्धं मनःपर्ययिणां पुनः । एकादश सहस्राणि सपञ्चाशच षट्शती ॥ 165 ॥ चतुर्दश सहस्राणि केवलज्ञानधारिणाम् । सहस्रा वैक्रियलब्धिमतामेकोनविंशतिः ॥ 166 ॥ एकादश सहस्राणि वादलब्धिमतां पुनः । लक्षद्वयं श्रावकाणामष्टाशीतिसहस्रयुक् ॥ 167 ॥ श्राविकाणां पञ्चलक्षी सप्तविंशिसहस्रयुक् । अजायन्त जगद्भर्तुरुर्व्यां विहरतः सतः ॥ 168 ॥ अष्टाङ्गयष्टादशाब्द्योने पूर्वलक्षेऽथ केवलात् । ज्ञात्वा निर्वाणकालं स्वं सम्मेताद्रिं ययौ विभुः ॥ 169 ॥ समं मुनिसहस्रेण प्रपन्नानशनः प्रभुः । मासं तस्थौ सुरैः सेन्द्रैः सेव्यमानो नृपैरपि ॥ 170 ॥ शैलेश ध्यानमास्थाय भवोपग्राहिकर्मभित् । सिद्धानन्तचतुष्कः सन् भगवानभिनन्दनः । / 171 ॥ वैशाखस्य सिताष्टम्यां पुष्यस्थे रजनीकरे । समं मुनिसहस्रेणाऽपुनरावृत्त्यगात् पदम् ॥ 172 ॥ युग्मम् ॥ मारे पूर्वाण लक्षाः सहार्था द्वादशाऽगमन् । लक्षाणि सार्धषट्त्रिंशद् राज्येऽष्टाङ्गयुतानि च ॥ 173 ॥ अष्टाङ्गोनं पूर्वलक्षं प्रव्रज्यायामिति प्रभोः । पञ्चाशत्पूर्वलक्षाणि यावदायुरजायत । / 174 ॥ सम्भवखामि निर्वाणादभिनन्दननिर्वृतिः । समुद्रकोटिलक्षेषु व्यतीतेषु दशस्व भूत् । / 175 / / शक्रचक्रेऽङ्गसंस्कारं स्वामिनो व्रतिनामपि । दंष्ट्रा - रदी -'स्थि जगृहुः पूजनाय सुरासुराः ॥ 176 ॥ कुर्वन्तोऽथाऽष्टाह्निक शाश्वतार्हद्विम्बानां तेऽभ्येत्य नन्दीश्वरान्तः 10 15 20 25 30 274 स्वं स्वं लोकं सामराजग्मुरिन्द्रास्ते च स्वां स्वां राजधानीं नरेन्द्राः ॥ 177 ॥ इत्याचार्य श्री हेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि अभिनन्दनखामिचरितवर्णनो नाम द्वितीयः सर्गः ॥ 1 असिधारोपमं महातीक्ष्णं दुष्करम् । 2 अक्षय्यं नाम क्षेतुं नाशयितुम् अशक्यम्, यन्न कदापि क्षीणं कर्तुं शक्यते । 3 स्वामी एभ्यः गणधरेभ्यः । * दिक्स्थितो देदेग् संघृ0 ॥ 1 पारिपार्श्विकी पार्श्वस्था समीपवासिनी । * लक्षे च के' संघृ0 ॥ 4 यतः पुनरागमनं न जायते तद् अपुनरावृत्ति । अपुनरावृत्तिपदं मोक्षः । 5 समुद्रकोटिक्षेषु सागरोपमकोठिलक्षेषु । समुद्र:- सागरोपमं कालविशेष: / 'रदादि जदेग् खंता0 ॥ Page #134 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः] 275 त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । तृतीयः srgH। सुमतिखामिचरितम् । Rececctrecom -- 10 नमः सुमतिनाथाय प्रकृष्टज्ञानहेतवे । अपारसंसारमहासागरोत्तारसेतवे ॥ 1 ॥ तत्प्रसादात् तच्चरित्रं यथावत् कीर्तयिष्यते । भव्यसंसारिकल्याणतरुकुल्याम्बुसन्निभम् ॥ 2 ॥ ___ अत्रैव जम्बूद्वीपेऽस्ति प्राग्विदेहविशेषकः । ऋद्ध्या पुष्कलया राजन् विजयः पुष्कलावती ॥ 3 ॥ 5 विचित्रचैत्य-हादिध्वजदन्तुरिताम्बरम् । तत्र शङ्खपुरं नाम पुरमस्त्यतिसुन्दरम् ॥ 4 ॥ विजयी तत्र विजयसेन इत्यभवन्नृपः । शोभामात्रमभूत् सेना यस्य दोर्वीर्यशालिनः ॥ 5 ॥ सकलान्तःपुरस्त्रैणभूषणं तस्य चाऽभवत् । प्रिया सुदर्शना नामेन्दुलेखेव सुदर्शना ॥ 6 ॥ रममाणस्तया साध रत्येव कुसुमायुधः । निनाय कालं विजयसेनः प्रथितवैभवः ॥ 7 ॥ __ ययावन्येधुरुधानमुद्यते क्वचिदुत्सवे । सर्वा सपरीवारो जनः सर्वोऽपि नागरः ॥ 8 ॥ वपुष्मतीव राज्यश्रीश्छत्र-चामरलाञ्छिता । आरुह्य हस्तिनीं तत्राऽगाद् देव्यपि सुदशेना ॥ 9 ॥ अपश्यत् तत्र चाऽनर्घ्यभूषणश्रीभिरष्टभिः । दिकन्याभिरिवोपेतां वधूभिः कामपि स्त्रियम् ॥ 10 ॥ उपास्यमानां तां ताभिरप्सरोभिः शचीमिव । दृष्ट्वा सुदर्शना देवी भृशं चित्ते विसिष्मिये ॥ 11 ॥ इयं का? पारिपार्श्विक्यः काश्चैतस्या अमूरिति । ज्ञातुं सुदर्शना देवी सौविदल्लं समादिशत् ॥ 12 ॥ तत् पृष्ट्वा सौविदल्लोऽपि समेत्यैवं व्यजिज्ञपत् । श्रेष्ठिनो नन्दिषेणस्य प्रेयसीयं सुलक्षणा । / 13 ॥ 15 सुलक्षणाया द्वौ पुत्रौ प्रत्येकं च तयोरिमाः । वध्वश्चतस्रो daasiivcchshruushushruussnnodytaaH||14|| श्रुत्वा सुदर्शना तच्च चेतस्येवमचिन्तयत् । इयं हि श्रेष्ठिनी श्रेष्ठा या पुत्रमुखमीक्षते ॥ 15 ॥ यस्याश्चैताः स्नुषीभूय रूपवत्यः कुलस्त्रियः । नागकन्या इवाऽष्टाऽपि सेवां कुर्वन्ति सर्वदा ॥ 16 ॥ न सूनुर्न स्नुषा यस्या धिम् धिग् मां तामपुण्यकाम् । पत्युहृदयभूताया अपि मे जीवितं वृथा ॥ 17 ॥ इतस्ततः क्षिपन् पाणी समन्ताद् धूलिधूसरः । अङ्के क्रीडति धन्यानां पुत्रो वृक्षे प्लवङ्गवत् ॥ 18 ॥ 20 असञ्जातफला वल्लय इवाऽतोया इवाऽऽपगाः । निन्दनीयाः शोचनीया योषितस्तनयं विना ॥ 19 ॥ किमन्यैरुत्सवैस्तासां? न यासां स्युर्महोत्सवाः । सूनुज्ञ्म्-नाम्-चूला-विवाह्क्र्न्नाद्य्ः॥20॥ विचिन्त्यैवं mlAnaKkhI पमिनीव हिमादिता । ययौ सुदर्शना देवी सखेदा सदनं निजम् ॥ 21 ॥ अपि प्रियसखीस्तत्र विसृज्य शयनीयके । निःसहा मुक्तनिःश्वासा व्याधितेव पपात सा ॥ 22 ॥ नाऽमुक्त न बभाषे च प्रतिकर्म च नाऽकरोत् । तस्थौ किन्तु मनःशून्या रत्नेपाञ्चालिकेव सा ॥ 23 ॥ 25 तां तथावस्थितां ज्ञात्वा प्रिवार्मुखान्नृप्ः। उपेत्यैवमभाषिष्ट प्रेमपेशलया गिरा ॥ 24 ॥ स्वाधीने मय्यपि सदा किमपूर्ण समीहितम् ? / देवि! ताम्यसि येनैवं हंसीव पतिता मरौ ॥ 25 ॥ किमाधिर्वाधते कोऽपि? व्याधिर्वा कोऽपि नूत्न्ः। किं कोऽप्याज्ञां ललचे ? किं दुःखमं दृष्टवत्यसि ? ॥ 26 ॥ बाह्यमाभ्यन्तरं वाऽपि दुर्निमित्तमथाऽभवत् । खेदस्य कारणं ब्रूहि रहस्सं न हि ते मयि ॥ 27 ॥ सुदर्शनापि निःश्वस्येत्यवदद् गद्दाक्षरम् । त्वत्प्रसादात् तवेवाऽऽज्ञां न मे कश्चिदखण्डयत् ॥ 28 ॥ 30 1 कुल्या नाम नदी, अथवा कुल्या जलवाहिनी सारणी । भाषायां 'नीक धोरियो' इति । 2 पुष्कलया अतिप्रभूतया । 3 राजन् शोभमानः । 4 दोर्-भुजाद्वयम् । 5 सौविदल्लम् अन्तःपुररक्षकं कर्मकरम् । 6 स्रुषा पुत्रवधूः । * देग्मुखा pa0 sNbR0॥ * हिमार्दिता शीतपीडिता । 8 व्याधिता म्याधिपीद्दिता। 9 रक्षनिर्मिता पुत्तलिका इव्। 10 मरुदेशे जलरहिते shusske। लाते किं sNb0॥ Page #135 -------------------------------------------------------------------------- ________________ 276 कलिकालसर्पज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ तृतीयं पर्व नाऽऽधि-व्याधी न दुःखम-दुनिमित्ते न चाऽपरम् । तादृक् किमपि बाधायै किन्त्वेकं नाथ! बाधते ॥ 29 ॥ वृथैव राज्यसम्पत्तिवृथा वैषयिकं सुखम् । वृथैव चाऽऽवयोः प्रीतिरदृष्टसुतवत्रयोः ॥ 30 ॥ श्रद्दधाति श्रियः पश्यन् दरिद्रः श्रीमतां यथा । पुत्रान् पुत्रवतां पश्यन्त्यहमप्येवमस्मि हा! ॥ 31 ॥ एकतः सर्वसौख्यानि पुत्राप्तिसुखमन्यतः । मनस्तुलातोलनतो द्वितीयमतिरिच्यते ॥ 32 ॥ वरं मृगादयोऽरण्ये ये पुत्रपरिवारिताः । असाकं पुत्रहीनानां धिक् तेभ्योऽप्यल्पभाग्यताम् ॥ 33 ॥ ___ अथोचे पृथिवीशोऽपि देवि! धीरा भवाऽचिरात् । मनोरथं पूरयिष्ये देवताराधनेन ते ॥ 34 ॥ विक्रमेण न यत् साध्यं यद् बुद्धीनामगोचरः । यन्मत्राणामविषयस्तत्राणां यच्च दूरतः ॥ 35 ॥ अन्येषामप्युपायानां यदगम्यं तदप्यलम् । साधयन्ति नृणामर्थं प्रसन्ना देवि! देवताः ॥ 36 ॥ तद् विद्धि सिद्धमेवाऽर्थममुं मानिनि! किं शुचा ? / कुलदेव्याः पुरः स्थास्याम्येष प्रायेण सूनवे ॥ 37 ॥ 10 राज्ञी राजैवमाश्वास्य जगाम निजधामतः । कृतशौचः शुचिवेषः कुलदेव्या निकेतनम् ॥ 38 ॥ अर्चित्वा देवतां तत्र भूपतिर्दृढनिश्चयः । आपुत्रलाभं त्यक्तान-पानवृत्तिरुपाविशत् ॥ 39 ॥ उपवासे ततः षष्ठे प्रत्यक्षीभूय देवता । प्रसन्ना व्याजहारैवं वरं वृणु म्हीप्ते!॥40॥ राजा विजयसेनोऽपि देवीं नत्वैवमब्रवीत् । समस्तपुरुषोत्कृष्टं पुत्रं देहि प्रसीद मे ॥ 41 ॥ च्युत्वा दिवः सुरवरस्तव सूनुभविष्यति । एवं वरमदाद् देवी तत्क्षणाञ्च तिरोदधे ॥ 42 ॥ आख्यद् राजाऽपि तं देव्या देव्या दत्तं वरं वरम् । स्तनितेन बलाकेव मुमुदे तेन देव्यपि ॥ 43 ॥ देव्याः सुदर्शनायास्तु स्नाताया अपरेऽहनि । दिवो महर्द्धिको देवश्युत्वा कुक्षाववातरत् ॥ 44 ॥ तदा च ददृशे देव्या सुप्तया प्रविशन् मुखे । एकः केसरिकिशोरः कुन्ग्कुमारुन्न्केस्र्ः॥45॥ उत्थाय शयनीयाच सत्वरं भीतभीतया । तया निजगदे राज्ञे स्वास्ये सिंहप्रवेशनम् ॥ 46 ॥ राजाऽप्यूचे विक्रमी ते भावी सिंह इवाऽऽत्मजः । स्वमेनाऽनेनैतदुक्तं देवीवरतरोः फलम् ॥ 47 ॥ तेन स्वमविचारेण राज्ञी भृशममोदत । जजागार च तं रात्रिशेषं शुभकथापरा ॥ 48 ॥ देव्याः कुक्षाववर्धिष्ट गर्भः सोऽपि दिने दिने । मध्येसरिद्वरावारि सौवर्णमिव वारिजम् ॥ 49 ॥ अन्यदा दोहदान् देवी समुत्पन्नान् महीभुजे । शशंसेत्यभयं दित्साम्यहं निःशेषदेहिनाम् ॥ 50 ॥ अआरिमाधोपयितुमिच्छामि च पुरादिषु । अष्टाहिकाश्चिकीर्षामि निखिलायतनेषु च ॥ 51 ॥ राजाऽप्यूचे देवि ! देवीवर-स्वमार्थयोरयम् । साधु सत्यापको गर्भप्रभावाद् दोहदस्तव ॥ 52 ॥ महेच्छस्य हि गर्भस्य वशादिच्छेयमीदशी । प्रतिमायाः प्रभावोऽधिष्ठातृदेवोचितः खलु ॥ 53 ॥ इत्युक्त्वा भूपतिः सद्यो भीतानामभयं ददौ । घोषयामास चाऽमारिं डिण्डिमास्फालपूर्वकम् ॥ 54 ॥ अष्टप्रकारपूजाभिर्दिव्यैः सङ्गीतकैरपि । अष्टाहिकोत्सवानुच्चैः प्रतिचैत्यं चकार च ॥ 55 ॥ हृष्टा तैर्दोहदैः पूर्णैः पूर्णेन्दुविशदानना । फलं वल्लीव समये पुत्ररत्नमसूत सा ॥ 56 ॥ यथाकाममथाऽर्थिभ्यश्चिन्तामणिरिवाऽर्थितम् । ददावाघोषणापूर्व नरेश्वरशिरोमणिः ॥ 57 ॥ 30 राज्ञा महोत्सवश्चक्रे हृदयाब्धिनिशाकरः । नागरैरपि तदनु स्वतोऽपि स्वजनैरिव ॥ 58 ॥ राज्ञीखमानुसारेण कुमारस्य महीभुजा । विदधे पुरुषसिंह इति नाम मनोरमम् ॥ 59 ॥ * चरम् स्ण्वृ0॥ 1 म्तनितं मेघगर्जितम् । / मदिता तेन सङ्घ0 ॥ 2 साता नाम रजस्वलाधर्म प्राप्य तदनन्तर साता। अपरेद्यवि संबृ0 ॥ 3 सरिद्वरा उत्तमनदी, सरिद्वरावारिणः मध्ये इति मध्येसरिद्वरावारि, अव्ययीभावसमासः । " अमारिम् अभयम् अद्य सर्वत्र सर्वे भयरहिता भवन्तु इतिरूपाम् । 5 सत्यापकः सत्यकारकः गर्भप्रभावसंवादकः । 6 असूत जनयामास । 20 25 Page #136 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 277 लाल्यमानः स धात्रीभिः कुमारो ववृधे क्रमात् । मातुः पितुः प्रजानां च संममेव मनोरथैः ॥ 60 ॥ कला जग्राह सकलाः स इन्दुरिव पार्वणः । प्रापच यौवनं लीलावनं मेकरलक्ष्मणः ॥ 61 ॥ आत्मानुरूपा रूपेण कलाभिश्च कुलेन च । उपायताऽऽयतभुजः सोऽष्टौ कन्याः क्षमाभुजाम् ॥ 62 ॥ सुखं वैषयिकं ताभिरप्सरोभिरिवामरः । यथाक्षणं रममाणोऽन्वभूद् विजयसेनभूः ॥ 63 ॥ ऋतुः साक्षादिव मधुः साक्षान्मधुसखोऽथवा । सोऽगात् क्रीडितुमन्येद्युः क्रीडोद्यानं यदृच्छया ॥ 64 ॥ 5 तत्रापश्यच्च समवसुतं विनयनन्दनम् । नाम सूरिं जितानङ्गं रूपेण च शमेन च ॥ 65 ॥ तं तस्य पश्यतः पीतामृतस्येव विलोचने । हृदयं चापराण्यङ्गान्यपि च व्यकसन्निव ॥ 66 ॥ सोऽथेति दध्यौ वेश्यान्ते सतीत्वस्येव पालनम् । तस्कराणां सन्निधाने निधानस्येव गोपनम् ॥ 67 ॥ मार्जारयूनामभ्यर्णे पीर्यूषस्येव रक्षणम् । शाकिन्याः प्रातिवेश्मिक्ये स्वस्येव क्षेमकारिता ॥ 68 ॥ रूपस्याप्रतिरूपस्य वयसो मध्यमस्य च । उन्मादहेतावुद्येऽमुष्याहो ! व्रतधारणम् । / 69 / / त्रिभिर्विशेषकम् ॥ 10 हिमं सह्येत हेमन्ते ग्रीष्मे च तपनातपः । झञ्झावातोऽपि वर्षासु न पुनयौवने स्मरः ॥ 70 ॥ तदद्य दिष्ट्या दृष्टोऽयं पुण्यैः पुण्यानुबन्धिभिः । प्रीतिदायी गुरुरिव मातेव च पितेव च ॥ 71 ॥ कुमारश्चिन्तयित्वैवमुपसृत्य च सत्वरम् । ववन्दे हृदयानन्दं मुनिं विनयनन्दनम् ॥ 72 ॥ कल्याणकन्दलोद्भेदमेघवृष्टिसमानया । मुनिरानन्दयामास धर्मलाभाशिषाऽथ तम् ॥ 73 ॥ भूयः कुमारस्तं नत्वा मुनिमेवमभाषत । चित्रीयसे व्रतधरो नवयौवनवानपि ॥ 74 ॥ विषयाणां विमुखोऽसि वयस्यत्रापि यत् ततः । विद्मस्तेषां दुर्विपाकं किम्पाकानामिव ध्रुवम् । / 75 / / सारमत्र हि संसारे किञ्च मन्ये न किञ्चन । इत्थं तत्परिहारायोर्त्तिष्ठन्ते यद् भवादृशाः ॥ 76 ॥ संसारतरणोपायं तन्ममापि समादिश । मां नय त्वं खेन पथा सार्थवाह इवाध्वगम् ॥ 77 ॥ क्रीडार्थमागतेनेह त्वं प्राप्तोऽसि महामुने ! | कर्करान्वेषकेणेव माणिक्यं पर्वतावनी ॥ 78 ॥ एवमुक्तः कुमारेण मारारिः स महामुनिः । आवभाषे नवाम्भोदघोषगम्भीरया गिरा ॥ 79 ॥ यौवनैश्वर्य रूपादिमदस्थानानि शान्तये । मात्रिकस्येव भूतानि पदातित्वाय साधनात् ॥ 80 ॥ संसारसिन्धुतरणे यानपात्र मनर्गलम् । भगवद्भिः समाम्नातो यतिधर्मोऽयमुच्चकैः ॥ 81 ॥ संयमः सूनृतं शौचं ब्रह्माकिञ्चनता तपः । क्षान्तिर्मार्दवमृजुता मुक्तिश्च दशधेति सः ॥ 82 ॥ प्राणातिपातव्यावृत्तिरूपः संयम ईरितः । मृषावादपरीहारस्वरूपं सूनृतं पुनः ॥ 83 ॥ शौचं संयमसंशुद्धिरदत्तादानवर्जनात् । उपस्थसंयमो ब्रह्म नवगुप्तिसमन्वितम् ॥ 84 ॥ निर्ममत्वं शरीरादावप्यकिञ्चनता मता । तपस्तु द्विविधं बाह्यमान्तरं चेति तद् यथा ॥ 85 ॥ अनशनमौनोदर्यं वृत्तेः संक्षेपणं तथा । रसत्यागस्तनुक्लेशो ऽलीनतेति बहिस्तपः । / 86 / / प्रायश्चित्तं वैयावृत्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गेऽथ शुभध्यानं षोढेत्याभ्यन्तरं तपः ॥ 87 ॥ क्षान्तिः शक्तावशक्तौ वा सहनं क्रोधनिग्रहात् । मददोषपरीहारो मार्दवं माननिर्जयात् ॥ 88 ॥ मायाजयादार्जवं वाङ्मनः कायैरवक्रता । मुक्तिश्व तृष्णाविच्छेदो बाह्याभ्यन्तरवस्तुषु ॥ 89 ॥ इत्थं दशविधो धर्मः संसारोत्तारणक्षमः । जगत्यवाप्यते पुण्यैश्चिन्तामणिरिवानघः ॥ 90 ॥ 1 मनोरथसमकालमेव, यथा मनोरथा वर्धमानाः तथा पुत्रोऽपि वर्धमानः । 2 मकरलक्ष्मा कामदेवः । 3 'उपायत' इति क्रियापदम् । 4 आयतभुजः दीर्घभुजः । 5 मधुः वसन्तसमयः । 6 मधुः सखा यस्य स मधुसखः कामदेवः । 7 विकसितानि जातानि । 8 नवप्रसूतगवीक्षीरं पीयूषम्, धारोष्णं पयः अमृतम्, अतः पीयूषं दुग्धम् । 9 आश्चर्य करोषि । 10 चेष्टते, प्रयतते इत्यर्थः । * * साधु ते संबृ0 / साधने sa0 ॥ 11 उदरस्य उनता - भोजनसमये एकव्यादिभिः कवलैः उदरं ऊनं रक्षणीयम् । 12 लीनता अङ्गोपाङ्गानां अचञ्चलता । 13 व्युत्सर्गः आत्मशुद्धिप्राप्तये देहादिकं सहायकरूपं आत्मसाधनहेतुं मवाऽपि देहादिपरभावं प्रति उपेक्षावृत्तिः । त्रिषष्टि. 36 15 20 25 30 Page #137 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ सृतीयं पर्व श्रुत्वा पुरुषसिंहोऽपि सप्रश्रयमदोऽवदत् । रोरस्येव निधानं मे धर्मोऽयं साधु दर्शितः ॥ 91 ॥ . किन्त्वसौ गृहवासस्थैरनुष्ठातुं न शक्यते । गृहवासो हि संसारतरोदर्दोहदमुत्तमम् ॥ 92 ॥ प्रव्रज्यां धर्मराजस्य राजधानी प्रयच्छ मे । भगवन् ! भवदुर्गामवासादुद्विग्नवानहम् ॥ 93 ॥ अथोचे भगवानेवं सूरिविनयनन्दनः । मनोरथोऽपि ते साधुः साधकः पुण्यसम्पदाम् ॥ 94 ॥ 5 महासत्त्व ! महावुद्धे ! विवेकिन् ! दृढनिश्चय! / योग्योऽसि बतभारस्य दास्यामस्त्वत्समीहितम् ॥ 95 ॥ आपृच्छख परं गत्वा पितरौ पुत्रवत्सलौ । यतस्तावेव जगति गुरू प्रथमतो नृणाम् ॥ 96 ॥ ततः स गत्वा पितरौ प्रणम्य च कृताञ्जलिः । मां व्रतायानुमन्येथामेवमुच्चैर्व्यजिज्ञपत् ॥ 97 ॥ ___ इत्यूचतुश्च तौ युक्ता प्रव्रज्या वत्स! किन्विह । उद्वोटव्यः पञ्चमहावतभारोऽतिदुर्वहः ॥ 98 ॥ निर्ममत्वं स्वदेहेऽपि विरती रात्रिभोजनात् । द्विचत्वारिंशता दोर्मुक्तः पिण्डश्च भोजने ॥ 99 ॥ 10 नित्योद्युक्तो निर्ममश्चाकिञ्चनो गुणतत्परः । धारयेत् समितीः पञ्च तिस्रो गुप्तीश्च सर्वदा ॥ 10 ॥ मासादिकाश्च प्रतिमा विधातव्या यथाविधि । अभिग्रहा द्रव्य-क्षेत्र-काल-भावानुगा अपि ॥ 101 ॥ यावजीवितमस्नानं भूशय्या केशलुश्चनम् । शरीरस्याप्रतिकर्म वासो गुरुकुले सदा ॥ 102 ॥ परीषहोपसर्गाणां सहनं सानुमोदनम् । अष्टादशानां शीलाङ्गसहस्राणां च धारणम् ॥ 103 ॥ प्रव्रज्यायामुपात्तायां सुकुमार कुमारक! / तदेते लोहचणकाचर्वणीया निरन्तरम् ॥ 104 ॥ बाहुभ्यां तरणीयोऽयमपारो मकराकरः । निशातखड्गधारासु कार्य चक्रमणं क्रमैः ॥ 105 ॥ पातव्या ज्वलनज्वाला मेरुस्तोल्यस्तुलाधृतः । उत्पूरा च प्रतिश्रोतस्तरणीया सरिद्वरा । / 106 ॥ एकाकिना च जेतव्यं बलवद्विद्विपदलम् । विधातव्यो भ्रमचक्रे राधावेधश्च खल्वहो ! ॥ 107 ॥ ॥ देशभिः कुलकम् ॥ महत् सत्त्वं महद् धैर्य महती धीर्महद् बलम् । प्रवज्याया उपात्ताया यर्दा'' जन्मापि पालनम् ॥ 108 ॥ 20 तदाकर्ण्य कुमारोऽपि ससौष्ठवमभाषत । पूज्यपादा एवमेतत् प्रव्रज्येयं यदीदृशी ॥ 109 ॥ किन्तु विज्ञपयाम्येकमंशः शततमोऽपि किम् । भववाससमुत्थानां कष्टानामिह दृश्यते ? ॥ 110 ॥ तथाहि दूरे तिष्ठन्तु साक्षान्नरकवेदनाः । वचनैर्दुर्वचा एव दुःश्रवाः श्रवणैरपि । / 111 ॥ इहापि दृश्यते लोके तिरश्चामकृतागसाम् । नितान्तं बन्धन-च्छेद-तर्जनाद्यतिदुःसहम् ॥ 112 ॥ कुष्ठादिव्याधिजा बाधा गुप्तिवासोऽङ्गकर्तनम् । त्वचनं ज्वालनं शीर्षच्छेदादि च नृणामपि ॥ 113 ॥ 25 विप्रयोगः प्रियजनैः शत्रुतश्च पराभवः । च्यवनज्ञानजं दुःखं दुःसहं नाकिनामपि ॥ 114 ॥ तेनैवमुक्तौ पितरौ साधु साध्विति वादिनौ । मुदितावनुमेनाते व्रतादानाय तं ततः ॥ 115 ॥ सप्रमोदं ततः पित्रा कृतनिष्क्रमणोत्सवः । दीक्षार्थी तं मुनि सोऽगात् फलार्थीव वनस्पतिम् । / 116 ॥ आददे मुनिपादान्ते सामायिकमुदीरयन् । प्रव्रज्यां पुरुषसिंहो भवाब्धितरणे तरीम् ॥ 117 ॥ प्रमादपरिहारेण रक्षेच्छुः सर्वदेहिनाम् । स दृढं पालयामास प्रव्रज्यां राज्य्व्न्नृप्ः॥ 118 ॥ 30 विंशतिस्थानकानां च स्थानः कतिपयैरपि । अर्जयामास विशदं तीर्थकृन्नामकर्म स्ः॥ 119 ॥ चिरं विहृत्य कालं च कृत्वाऽनशनकर्मणा । विमाने वैजयन्ते स महर्द्धिरमरोऽभवत् ॥ 120 ॥ इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे भरतनामनि । विनीतेत्यस्ति नगरी गएण्रीय सम्पदास्पदम् ॥ 121 ॥ रोरः रङ्कः, भाषायर्या राण्क्'| 2 वहनीयः । 3 भिक्षाचर्यायाः द्विचत्वारिंशद् दोषाः, तद्यथा--आधाकर्मिकम् , औद्देशिकम् इत्यादि। 4 अस्ण्स्कार्ः। 5 संयमसाधनायां बाधकरूपाः द्वाविंशतिः परीषहाः क्षुधापिपासादयः: * देग्च्चक्ररा स्ण्वृ0॥ चतुर्भिः कलापकमसंवृ0 mo0॥ 6 आ जन्म जीवितपर्यन्तम् ॥ 7 निष्क्रमणं प्रवज्या । 8 नावम् । 9 उत्तमसम्पदा स्थानम् । Page #138 -------------------------------------------------------------------------- ________________ 279 5 तृतीयः सर्ग:] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । राजते राजतैस्तत्र प्राकारः कपिशीर्षकैः । सर्वद्वीपान्तरानीतेन्दुविम्बरचितैरिव ॥ 122 ॥ नानारत्ननिधानं सा रूप्यवप्रेण राजति । रक्षार्थं कुण्डलीभूतशेषेणेव निषेविता ॥ 123 ॥ सौधेषु रत्नवलभीसङ्क्रान्तस्तत्र चन्द्रमाः । लिह्यते गृहमार्जारर्दधिपिण्डधिया मुहुः ॥ 124 ॥ अर्हन् देवो गुरुः साधुरिति क्रीडाशुका अपि । पठन्ति तस्यां शृण्वन्तस्तदेव हि गृहे गृहे ॥ 125 ॥ प्रतिवासगृहं तत्र दह्यमानागरूद्भवाः । धूमलेखा वितन्वन्ति तमालवनमम्बरे ॥ 126 ॥ तत्रोद्यानेष्वरघट्टशीकरासारमालिषु । शीतभीत्येव नो जातु प्रविशन्त्यर्करश्मयः ॥ 127 ॥ इक्ष्वाकुवंशतिलकस्तस्यामासीन्महीपतिः । मेघो नाम महामेघ इव विश्वाभिनन्दकः ॥ 128 ॥ सदैवोदच्यमानाऽपि कृतार्थीकर्तुमर्थिनः । सिरावारीव ववृधे तस्य श्रीरतिशायिनी ॥ 129 ॥ देवतामिव तं नेमुः पञ्चाङ्गस्पृष्टभूतलाः । वस्त्रा-'लङ्कार-ratnAdyairAnaca'zca म्हीभुज्ः॥ 130 ॥ प्रतापः प्रसरंस्तस्य माध्यन्दिन इवाऽर्यमा । द्विषां सङ्कोचयामास देहच्छायामिव श्रियम् । / 131 ॥ 10 शुद्ध्या महत्या शक्त्या च प्रभावेण च भूयसा । चतुष्षष्टेः स इन्द्राणां पञ्चषष्टितमोऽधभात् ॥ 132 ॥ तस्याऽऽसीन्मङ्गला नाम मङ्गलानां निकेतनम् । सच्छीलकेतना पत्नी कुललक्ष्मीरिवाङ्गिनी ॥ 133 ॥ पत्युः सा हृदयेऽवात्सीत् तस्याश्च हृदये पतिः । बहिरङ्गस्तयोरासीद् वासो वासगृहादिषु ॥ 134 ॥ उद्यानादिप्रदेशेऽपि सञ्चरन्ती गृहेऽपि वा । अधिकं देवतातोऽपि भर्तारं ध्यायति स सा ॥ 135 ॥ रूप-लावण्य-सौभाग्यदासीकृतसुराङ्गना । दासीचक्रे मुखेनेन्दुमपि सा वरलोचना ॥ 136 ॥ 15 विशदे रूप-लावण्ये तस्याश्चातिशयान्विते । परस्परमभूष्येतामङ्गुलीय-मणी इव ॥ 137 ॥ पौलोम्येव महेन्द्रस्य नरेन्द्रस्य तया समम् । उपभुञ्जानस्य भोगानभवत् प्रीतिरक्षया ॥ 138 ॥ इतः पुरुषसिंहस्य वैजयन्तविमानगः । जीवः स्वायुस्त्रयस्त्रिंशदब्धिसङ्ख्यमपूरयत् ॥ 139 / / श्रावणस्याथ शुक्लायां द्वितीयायां मघागते । मृगाङ्के मङ्गलादेव्याः कुक्षाववततार स्ः॥14॥ ईक्षाश्चके तदानीं च तीर्थजन्मसूचकान् । गजादीन् मङ्गलादेवी महास्वमांश्चतुर्दश ॥ 141 ॥ 22 भुवनत्रितयाधारभूतं गर्भ दधार तम् । निगूढं मङ्गला देवी निधानमिव मेदिनी ॥ 142 ॥ इतश्च कश्चिदप्याढ्यस्ततः पुर्या वणिज्यया । सदृग्भार्याद्वययुतो दूरदेशान्तरं ययौ ॥ 143 ॥ तस्य मार्गस्थितस्यैवैकस्यां समभवत् सुतः । उभाभ्यां च सपत्नीभ्यां निर्विशेषमवर्यत ॥ 144 ॥ अर्जयित्वा धनं देशान्तराद् व्यावृत्तवानथ । वर्त्मन्येव विपेदे स देवस्य विषमा ग्तिः॥145॥ तस्य द्वे अपि ते भार्ये उदश्रुवदने शुचा । विरचय्याग्निसंस्कारं चक्राते और्ध्वदेहिकम् ॥ 146 ॥ 25 ततः पुत्रश्च वित्तं च मदीये इति भाषिणी । पुत्रमात्रा सहान्या तु मायिन्यकलहायत ॥ 147 ॥ क्षेममेकाऽपरा योगमिच्छन्त्यौ पुत्र-वित्तयोः । अयोध्यामीयतुः शीघ्रं सूनोर्मातृ-विमातरौ ॥ 148 ॥ तत्र च स्वा-'न्यकुलयोधर्माधिकरणेऽपि च । डुढोकाते उभे छिन्नो न तद्वादो मनागपि ॥ 149 ॥ __ ततस्ते उपतस्थाते विवदन्त्यो नरेश्वरम् । उपवेश्य सभां राज्ञा पृष्टे ते वादकारणम् ॥ 150 / / ऊचे विमाता वादोऽयमाख्यातः सकले पुरे । किन्त्वेनं नाच्छिदत् कोऽपि कः परव्यसनेऽर्तिमान् ॥ 151 ॥ 30 मुंखिनं परसौख्येन परदुःखेन दुःखिनम् । पृथिव्यां धर्मराजं त्वामिदानीमस्म्युपस्थिता । / 152 ॥ शोभते । 2 अरघट्टो नाम कृपाद जलनिस्सारणसाधनम् । 3 उदच्यमाना वारंवारं व्याप्रियमाणा, भाषायां 'उलेचाती। 4 मिरा 'सेर' इति भाषायाम् । 5 दिदीपे। 6 देवादपि । 7 भूषिती । 8 इन्द्राणी । 9 अक्षया प्रीतिः । * मानतः sNbR0॥ +Nasya ca zu sNvR0||10 दृस्स्त्त्व्ती। 11 गुप्तं यथा स्यात् तथा । 12 अश्रुपूर्णमुखे, द्विवचनमेतत् । 13 मृतस्य मरणतिथी दीयमानं पिन्न्द्दोद्कादि। 14 कलहं चकार । 15 न्याय्म्न्दिरे। 16 न्यायलिप्सया समागते । सखितं स्ण्वृ0॥ दुखितम् स्ण्वृ0॥ Page #139 -------------------------------------------------------------------------- ________________ 10 280 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ तृतीयं पर्व ममौरसोऽयं तनयः सगु वर्द्धितो मया । वित्तं ममैतद् यस्या हि पुत्रस्तस्या धनादिकम् ॥ 153 ॥ पुत्रमाताऽप्युवाचैवं पुत्रोऽसौ मे धनं च मे । सपत्नी मेऽनपत्याऽसौ लोभेन कलहायते ॥ 154 ॥ प्राक् पुत्रं पालयन्त्येषा न निषिद्धा मयाऽऽर्जवात् । पादान्ते शायिता स्नेहादुच्छीर्षग्राहिणी ह्यसौ ॥ 155 ॥ तदुत्तिष्ठस्व निर्णेतुं विवादस्त्वयि तिष्ठते । राज्ञा दृष्टः कुदृष्टो वा निर्णयो ह्यपुनर्भवः ॥ 156 ॥ ___उभाभ्यामिति विज्ञप्तो जगाद जगतीपतिः । द्वे अप्येते सुसदृश्यावेकतन्तच्युते इव ॥ 157 ॥ अन्योऽन्यं वैसदृश्ये हि यस्याः सादृश्यभाग् भवेत । तस्याः पुत्रोऽनुमीयेत द्वयोः सदृश एष नु ॥ 158 ॥ न वक्तुमपि जानाति बाल्यादेषोऽपि दारकः । असौ माता विमाताऽसाविति ज्ञाने तु का कथा? ॥ 159 ॥ दुनिर्णयोऽद्य चकितस्येत्थं निगदतोऽपि हि । जज्ञे राज्ञोऽथ मध्याह्नो नित्यकृत्यान्तरोचितः ॥ 160 ॥ पारिषद्यैरथेत्यूचे मासैः पद्भिरपि प्रभो! / विवादोऽभेदि नामाभिर्वज्रग्रन्थिरिवाऽनयोः ॥ 161 ॥ इदानीं नित्यकृत्यानां क्षणो वो माऽतिवर्तताम् । क्षणान्तरे विवादोऽयं विचार्यः स्वामिना पुन्ः॥162॥ एवमस्त्विति राजापि निगद्य व्यसृजत् सभाम् । कृत्वाऽनन्तरकृत्यानि चान्तरन्तःपुरं ययौ । / 163 ॥ विज्ञप्तो मङ्गलादेव्या तत्र चैवं महीपतिः । खामिन् ! मध्याह्नकृत्यानामतिवेलाऽभवत् कुतः 1 ॥ 164 ॥ तयोर्विवादवृत्तान्तो राज्य राज्ञाऽप्यकथ्यत । गर्भप्रभावात् सुमती राज्यप्येवमभाषत ॥ 165 ॥ स्त्रीणां विवादो निर्णेतुं स्त्रीभिरेव हि युज्यते । तत् करिष्याम्यहं देव ! विवादच्छेदनं तयोः ॥ 166 / / 15 राज्ञा सविस्मयं देव्या सममागत्य पर्षदि । आनायिते ततस्ते तु पृष्टे पूर्ववदूचतुः ॥ 167 ॥ राज्ञी भाषामुत्तरं च विचार्यैवमवोचत । ज्ञानत्रयधरस्तीर्थकरोऽस्त्येष ममोदरे ॥ 168 ॥ स प्रसूतो जगन्नाथोऽमुष्याशोकतरोस्तले । निर्णयं दास्यते तस्मात् प्रतीक्षेथामुभे अपि ॥ 169 ॥ ओमित्यूचे विमाता तु माता त्वेवमवोचत । अहमागमयिष्ये न महादेवि ! मनागपि ॥ 170 ॥ सर्वज्ञमाता भवती करोत्वद्यैव निर्णयम् । सपत्नीसात् करिष्यामि नेयत्कालं स्वमात्मजम् ॥ 171 ॥ 20 ततश्च मङ्गलादेवी निर्णीयेवमभाषत । कालक्षेपासहत्वेन नूनमस्या अयं सुतः ॥ 172 ॥ विदधात्युभयाधीने परपुत्र-धने यतः । तेनेह कालहरणं विमाता सहते खलु ॥ 173 ॥ आत्मपुत्रमुभयसात् क्रियमाणं तितिक्षितुम् । अक्षमा कालहरणं सहते जननी कथम् ? ॥ 174 ॥ भद्रे ! न कालहरणं सहसे यन्मनागपि । तज्ज्ञातं तव पुत्रोऽयं गृहाण स्वगृहं ब्रज ॥ 175 ॥ एतस्यास्तनयो नायं पालितो लालितोऽपि हि । कोकिलायाः खल्वपत्यं काक्या पुष्टोऽपि कोकिल्ः॥176॥ 25 गर्भप्रभावाद् देव्यैवं विहिते तत्र निर्णये । विसिष्मिये मेरनेत्रा परिषत् सा चतुर्विधा ॥ 177 ॥ तदा ते जग्मतुर्वेश्म सूनोर्मातृ-विमातरौ । हृष्ट-म्लाने कमलिनी-कुमुदिन्याविवोषसि ॥ 178 / / पाधामजनयन् देव्या लघूकरणवानिव । क्रमेण ववृधे गर्भः शुक्लपक्ष इवोडुपः ॥ 179 ॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । वैशाखविशदाष्टम्यां मधास्थे च निशाकरे ॥ 180 ॥ सुवर्णवर्ण क्रौञ्चाङ्क मृगाङ्कमिव पूर्वदिक् । मङ्गलाखामिनी सूनुरत्नं प्रसुषुवे सुखम् ॥ 181 ॥ 1 र्क्स्स्न्ती। 2 यस्या मया पादान्ते स्थानं दत्तं सा मम उच्छीर्ष ग्र्हीतुमुथ्ता। 3 चेष्टस्व । * भ्यामपि vi0 संवा 4 वृन्तं भाषायां 'बीण्त्त्'| 5 असमानतायाम् । 6 मा ग्च्छ्तु। 7 अन्तःपुरमध्ये । 8योग्यसमयातिक्रमणम् । 9 'समतिः, इति भगवन्मातुः सुमङ्गलाया विशेषणम् । स्त्रीणामेव संल. mo0॥ 10 भाषा पूर्वपक्षः, उत्तरम् उत्तरपक्षः । 11 प्रतीक्षा करिष्ये । 12 सपत्नीवशे करिष्यामि । 13 उभयाधीनम् । 14 क्षत्रियपरिषद् गृहपतिपरिषद् ब्राह्मणपरिषद् ऋषिपरिषद इत्येवं चतुर्विधा परिषत् सभा । राजप्रश्नीयोपाङ्गे पृ. 321 कण्डिका 184 (गूर्ज्र्.)| 15 मात्ःकाले। 16 चातुर्यबानिय शुभम् स्ण्वृ0॥ Page #140 -------------------------------------------------------------------------- ________________ 281 तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । त्रैलोक्ये क्षणमुद्दयोतो नारकाणां क्षणं सुखम् । तदानीमभवच्छकादीनां चाऽऽसनकम्पनम् ॥ 182 ॥ दिकुमार्यस्तत्र चक्रुः सूतिकर्म यथोचितम् । शक्रश्च मङ्गलातल्यात् सुमेरावनयत् प्रयुम् । / 183 ॥ शक्रावर्तिनं नाथमिन्द्रास्तत्राऽच्युतादयः । त्रिषष्टिः स्वपयामासुस्तीआम्भोभियेथाक्रमम् । / 184 ॥ ईशानाङ्के निवेश्येशं शक्रोऽप्यस्लपयजलैः । विकृतस्फाटिकचतुर्वृषशृङ्गविनिर्गतैः ॥ 185 ॥ विलिप्य पूजयित्वा च वस्त्रा-'लङ्करणैः प्रभुम् । आरात्रिकं च प्रोत्तार्य शक्रो भक्त्यैवमस्तवीत् ॥ 186 ॥ 5 देव ! त्वजन्मकल्याणेनापि कल्याणभाग् मही । किं पुनः पादकमलैर्यत्र त्वं विहरिष्यसे । / 187 ॥ त्वदर्शनसुखप्राप्त्या कृतकृत्या दृशोऽधुना । कृतार्थाः पाणयश्चैते भगवन् ! पूजितोऽसि यैः ॥ 188 ॥ जिननाथ ! तव स्नात्र-चर्चा-'र्चादिमहोत्सवः । मन्मनोरथचैत्यस्य चिरात् कलशतां ययौ ॥ 189 ॥ जगन्नाथ ! प्रशंसामि संसारमपि सम्प्रति । यत्र त्वदर्शनं देव ! मुक्तेरेकं निवन्धनम् ॥ 190 ॥ ऊर्मयोऽपि हि गण्यन्ते खयम्भूरमणोदधेः । तवातिशयपात्रस्य न पुनर्मादृशैर्गुणाः ॥ 191 ॥ 10 धमैकमण्डपस्तम्भ ! जगदुद्द्योतभास्कर ! / कृपावल्लीमहावृक्ष ! रक्ष विश्वं जगत्पते ! ॥ 192 ॥ निवृतेः संवृतद्वारसमुद्घाटनकुञ्चिका । धन्यैः शरीरिभिर्देव ! श्रोष्यते तव देशना ॥ 193 ॥ मन्मनस्युज्वलादर्शसन्निभे भुवनेश्वर ! / त्वन्मूर्तिनित्यसङ्क्रान्ता भूयान्नितिकारणम् ॥ 194 ॥ इति स्तुत्वा हरि थमादायोप्लुत्य च क्षणात् । मङ्गलास्वामिनीपार्श्वे मुक्त्वा च स्वाश्रयं ययौ ॥ 195 ॥ जनन्यास्तत्र गर्भस्थे यदभूच्छोभना मतिः । स्वामिनो नाम सुमतिरित्यकार्षीत् पिता ततः ॥ 196 ॥ 15 धात्रीभिरिन्द्रादिष्टामिआल्यमानो जगत्पतिः । शैशवं व्यतिचक्राम प्रतिपेदे च यौवनम् ॥ 197 ॥ धनुःशतत्रयोत्तुङ्गः पीनस्कन्धो बभौ विभुः । आजानुलम्बिदो शाखः कल्पशाखीव जङ्गमः ॥ 198 ॥ स्वामिनः स्वच्छलावण्यकल्लोलिन्यां निरन्तरम् । ललनानां लुलन्ति स दृशः शफरिका इस ॥ 199 ॥ भोग्यं कर्म निजं जानन् पित्रोरप्युपरोधतः । राज्ञां कन्याश्चारुरूपाः पर्यणइपीदथ प्रभुः ॥ 20 ॥ जन्मतः पूर्वलक्षेषु गतेषु दशसु प्रभुः । भूभुजाऽप्यर्थितोऽत्यर्थं राज्यभारमुपाददे ॥ 201 ॥ 20 एकोनत्रिंशतं पूर्वलक्षाः सद्वादशाङ्गिकाः । राज्येऽनैपीत् सुखं स्वामी वैजयन्त इव स्थितः ॥ 202 ॥ स्वयम्बुद्धो बोधितश्च ततो लोकान्तिकामरैः । दीक्षेच्छुआर्षिकं दानमदत्त सुमतिः प्रभुः ॥ 203 ॥ अन्ते वार्षिकदानस्य वासवैश्वलितासनैः । दीक्षाभिषेको विदधे स्वामिनः पार्थिवैरपि ॥ 204 ॥ अथाऽभयकरां नामाध्यारुह्य शिविकां विभुः । सुरा-'सुर-नृपोपेतः सहस्राम्रवणं ययौ । 205 ॥ वैशाखसितनवम्यां पूर्वाह्ने स मघासु भे । प्रात्राजीनित्यभक्तेन सहस्रेण नृपैः सह ॥ 206 ॥ 25 उत्पेदे स्वामिनो ज्ञानं मनःपर्ययसंज्ञकम् । अनुजन्मेव दीक्षायाः प्रियमित्रमिवाथवा ॥ 207 ॥ दिने द्वितीये विजयपुरे पद्मस्य भूपतेः । सदने विदधे स्वामी परमान्नेन पारणम् ॥ 208 ॥ वसुधारादीनि पञ्चाद्भुतदिव्यानि चक्रिरे । तत्र देवा रत्नपीठं त्वर्चायै पद्मपार्थिवः । / 209 ॥ विविधाभिग्रहधरः सहमानः परीषहान् । वर्षाणि विंशतिं स्वामी विजहार ततो महीम् ॥ 210 ॥ ग्रामा-'ऽकरप्रभृतिषु विहरन् प्रभुरन्यदा । सहस्राम्रवणं दीक्षाग्रहणस्थानमाययौ ॥ 211 ॥ 30 प्रियङ्गुमूले ध्यानस्थस्यापूर्वकरणात् प्रभोः । क्षपकश्रेण्यारूढस्य घातिकर्माणि तुत्रुटुः । / 212 ॥ चैत्रस्य शुक्लैकादश्यां मघास्थे च निशाकरे । स्वामिनः kRtapa'SThasyotpede केवलमुज्वलम् ॥ 213 ॥ दोशाखः bhujshaakhH। द्वादशपूर्वाङ्गसहिताः । चतुरशीतिलक्षवर्षमितं पूर्वाङ्गम् । 3 विजयन्तनामकविमाने स्थितो देव इव । * तपञ्चम्यां संबृ0 mo0 ॥ 4 लघुभ्राता इव । 5 आकराः खनीप्रदेशाः । 6 यत्र तपसि षड्वेला भोजनं न क्रिय्ते। षड्वेलाः भाषायां 'छ टंक' इति । एका वेला तपसः पूर्वम् , चतस्रो बेलाः तपोदिवसद्वये, एका च पारणकदिवसे, इति एवं तपसो नाम इति सार्थकम् । Page #141 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रणीतं [ तृतीयं पर्व तज्ज्ञात्वास्स्सन कम्पेनास्स्गत्येन्द्राः ससुरा - 'सुराः । चक्रुः समवसरणं स्वामिनो देशनाकृते ॥ 214 ॥ तत्र प्रविश्य प्राग्द्वारा प्रदक्षिण्यकृत प्रभुः । धनुः षोडशशत्यग्रक्रोशोचं चैत्यपादपम् ॥ 215 ॥ तीर्थाय नम इत्युक्त्वाऽध्यास्त सिंहासनं प्रभुः । प्राङ्मुखो दिक्षु चान्यासु तद्रूपाणि व्यधुः सुराः ॥ 216 ॥ सङ्घस्याद् यथास्थानं ससुरासुरमानुषः । नमस्कृत्य जगन्नाथं वज्रभृच्चैवमस्तवीत् ॥ 217 ॥ गायन्निवालिविरुतैर्नृत्यन्निव चलैर्दलैः । त्वगुणैरिव रक्तोऽसौ मोदतेऽशोकपादपः ॥ 298 ॥ आयोजनं सुमनसोऽधस्तान्निक्षिप्तबन्धनाः । जानुदशीः सुमनसो देशनोर्व्या किरन्ति ते ॥ 219 ॥ मालव-कैशिकी मुख्यग्राम- रागपवित्रितः । तव दिव्यो ध्वनिः पीतो हर्षोद्रीवैर्मृगैरपि ॥ 220 ॥ तवेन्दुधामधवला चकास्ति चमरावली । हंसालिखि वाडनपरिचर्यापरायणा । / 221 ॥ मृगेन्द्रासनमारूढे त्वयि तन्वति देशनाम् । श्रोतुं मृगाः समायान्ति मृगेन्द्रमिव सेवितुम् ॥ 222 ॥ 10 भासां चयैः परिवृतो ज्योत्स्नाभिरिव चन्द्रमाः । चकोराणामित्र दृशां ददासि परमां मुदम् ॥ 223 ॥ दुन्दुभिर्विश्वविश्वेश ! पुरो व्योम्नि प्रतिध्वनन् । जगत्याप्तेषु ते प्राज्यं साम्राज्यमित्र शंसति ॥ 224 ॥ तवोर्द्धमूर्द्ध पुण्यर्द्धिक्रमसब्रह्मचारिणी । छत्रत्रयी त्रिभुवनप्रभुत्वप्रौढिशंसिनी ॥ / 225 / / एतां चमत्कारकरी प्रातिहार्यश्रियं तव । चित्रीयन्ते न के दृष्ट्वा नाथ ! मिथ्यादृशोऽपि हि । / 226 / / स्तुत्वैवं विरतेश भगवान् सुमतिप्रभुः । सर्वभाषानुगामिन्या प्रारेभे देशनां गिरा ॥ 227 ॥ 15 कृत्याकृत्यपरिज्ञानयोग्यतामभ्युपेयुषा । इह स्वकार्यमूढेन न स्थातव्यं शरीरिणा ॥ 228 ॥ पुत्र-मित्र-कलत्रादेः शरीरस्यापि सत्क्रिया । परकार्यमिदं सर्वं न स्वकार्यं मनागपि ॥ 229 ॥ एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः प्रचितीनि भवान्तरे । / 230 / / अन्यैस्तेनार्जितं वित्तं भूयः सम्भूय भुज्यते । स त्वेको नरककोडे क्लिश्यते निजकर्मभिः ॥ 231 ॥ दुःखदावाग्निभीष्मेऽस्मिन् वर्तते भवकानने । वैम्भ्रमीत्येक एवासौ जन्तुः कर्मवशीकृतः ॥ 232 ॥ इह जीवस्य मा भूवन् सहाया बान्धवादयः । शरीरं तु सहायश्चेत् सुख-दुःखानुभूतिदम् ॥ 233 ॥ इस्स्याति पूर्वभवतो न याति च भवान्तरम् । ततः कायः सहायः स्यात् सम्फेटमिलितः कथम् 1 ॥ 234 ॥ -सन् समास सहायाविति चेन्मतिः । नैषा सत्या न मोक्षेऽस्ति धर्मा-धर्म सहायता ॥ 235 ॥ तस्मादेको भ्रमीति भवे कुर्वन् शुभाशुभे । जन्तुर्वेदयते चैतदनुरूपे शुभाशुभे ॥ 236 ॥ एक एव समादत्ते मोक्षश्रियमनुत्तराम् । सर्वसम्बन्धिविरहाद् द्वितीयस्य न सम्भवः ॥ 237 ॥ यद् दुःखं भवसम्बन्धि यत् सुखं मोक्षसम्भवम् । एक एवोपभुङ्गे तन्न सहायोऽस्ति कश्चन ॥ 238 ॥ यथा चैकस्तरन् सिन्धुं पारं व्रजति तत्क्षणात् । न तु हृत्पाणि-पादादिसंयोजितपरिग्रहः ॥ 239 ॥ तथैव धन-देहादिपरिग्रहपराङ्मुखः । स्वस्थ एको भवाम्भोधेः पारमासादयत्यसौ ॥ 240 ॥ तत् सांसारिकसम्बन्धं विहायैकाकिना सता । यतितव्यं हि मोक्षाय शाश्वतानन्दशर्मणे । / 241 ॥ तां प्रभोर्देशनां श्रुत्वा प्रबुद्धा बहवस्तदा । नरा नार्यश्च निःसङ्गीभूयोपाददिरे व्रतम् ॥ 242 ॥ चमराद्या गणभृतोऽभूवन् शतमनुत्तमाः । ते भर्तुस्त्रिपदीं प्राप्य द्वादशाङ्गीमसूत्रयन् ॥ 243 ॥ पूर्णायामादिपौरुष्यां व्यसृजद् देशनां विभुः । चक्रे स्वाम्यङ्घ्रिपीठस्थो देशनां गणभृद्वरः ॥ 244 ॥ 4 देवाः । 5 जानुप्रमाणाः । 1 पूर्वदिशास्थितेन द्वारा । 2 प्रदक्षिणां चकार । 3 अलयः भ्रमरास्तेषां विरुतैः गुञ्जनैः । 6 कुसुमानि । 7 सिंहासनम् । 8 भासां चयैः भामण्डलेनेत्यर्थः । 9 नेत्राणाम् । 10 म्रियते । 11 सचितानि । 12 विस्तीर्णे । 13 पुनः पुनः भृशं व भ्रमति । सहाय्यस्तु सुख' संबृ0 / सहास्त्वे [त ] t सुख' mo0 ॥ 14 विनशनस्वरूपेण मिलित इत्यर्थः 1 15 परिग्रहः शरीरम् । * 5 20 25 30 282 Page #142 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 283 द्वितीयपौरुपीप्रान्ते व्यसृजत् सोऽपि देशनाम् । नत्वार्हन्तं ततो जग्मुः स्वं स्वमिन्द्रादयः पदम् ॥ 245 ॥ तत्तीर्थे तुम्वुरुर्नाम श्वेताङ्गस्तार्क्ष्यवाहनः । दक्षिणौ वरद-शक्तिधरी बाहू समुद्वहन् ॥ 246 ॥ वामौ बाहू गदाधार-पाशयुक्तौ च धारयन् । सदा सनिहितो भर्तुरभूच्छासनदेवता ॥ 247 ॥ युग्मम् । / तथोत्पन्ना महाकाली स्वर्णरुक् पद्मवाहना । दधाना दक्षिणी बाहुदण्डौ वरद-वाशिनी ॥ 248 ॥ मातुलिङ्गा-'ङ्कुशधरौ परौ वाहू च बिभ्रती । भर्तुः शासनदेव्यासीत् सदा सन्निधिवर्तिनी ॥ 249 ॥ 5 वचनातिशयैः पञ्चत्रिंशता शोभितः प्रभुः । बोधयन् भव्य भविनो विजहार वसुन्धराम् ॥ 250 ॥ साधूनां त्रीणि लक्षाणि सहस्राणि च viNshtiH। साध्वीनां पञ्चलक्षी च सहत्रिंशत्सहस्रिका ॥ 251 ॥ चतुर्दशपूर्विणां द्वे सहस्र सचतुःशते । एकादश सहस्राणि त्ववधिज्ञानशालिनाम् ॥ 252 ॥ मनोज्ञानिनामयुतं सपश्चाशचतुःशती । त्रयोदश सहस्राणि केवलज्ञानिनां पुनः । / 253 ॥ वैक्रियलब्धिसहस्राण्यष्टादश चतुःशती । अयुतं वादलब्धीनां सपञ्चाशचतुःशती ॥ 254 ॥ 10 श्रावकाणामुभे लक्षे सैकाशीतिसहस्रके । श्राविकाणां पञ्चलक्षी सहस्राणि च षोडश ॥ 255 ॥ चतुस्त्रिंशदतिशयान्वितस्य सुमतिप्रभोः । उव्या विहरमाणस्य बभूवेति परिच्छदः । / 256 ॥ पूर्वलक्षं द्वादशाझ्या विंशत्यब्द्या च वर्जितम् । आरभ्य केवलोत्पत्तेर्व्यहरत् नुमतिः प्रभुः ॥ 257 ॥ खं मोक्षकालं ज्ञात्वाऽथ सम्मेतादि ययौ विभुः । समं मुनिसहस्रेण तस्थावनशनेन च ॥ 258 ॥ मासान्ते क्षेतभवोपग्राहिकर्मा जगत्पतिः । सम्प्राप्तानन्तचतुष्कः शैलेशीध्यानमास्थितः ॥ 259 ॥ 15 चैत्रस्य सितनवम्यां पुनर्वसुगते विधौ । समं तैर्मुनिभिः स्वामी प्रपेदे पदमव्ययम् ॥ 260 ॥ युग्मम् ॥ . कौमारेऽयुः पूर्वलक्षा दश राज्ये पुनः प्रभोः । पूर्वलक्षैकोनत्रिंशद् द्वादशाङ्गसमन्त्रिता ॥ 261 / / पूर्वलक्षं द्वादशाङ्गन्यूनं व्रतधरस्य तु । चत्वारिंशत्पूर्वलक्षा इत्यायुः सुमतिप्रभोः ॥ 262 ॥ अभिनन्दननिर्वाणात् सुमतिखामिनिवृतिः । कोटिलक्षेषु नवसु सागराणां गतेष्वभूत् ॥ 263 ॥ भर्तुः सहस्रयतिनां च तदा शरीरसंस्कारमग्निजनितं विधिवद् विधाय । / निर्वाणपर्वमहिमानमकार्षुरिन्द्रा नन्दीश्वरान्तरगमंश्च पुनः स्खलोकम् ॥ 264 ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीय पर्वणि सुमतिखामिचरितवर्णनो नाम तृतीयः srgH॥ 20 6 ताक्ष्यः ग्रुद्द्ः। * देग्सन्निहिता भदेग् स्ण्वृ0॥2 सुव्र्न्न्कान्तिः। / रौ वामबा संवृ0 स्न्ग्घ्0॥ 3 भ्व्य्जीवान्। परिवार न्ते क्षित संबृ0 mo0॥ 5 क्षतंक्षीणम् । 6 पुनर्वसुनक्षत्रम् । Page #143 -------------------------------------------------------------------------- ________________ 284 [तृतीयं पर्व कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं चतुर्थः srgH। श्रीपद्मप्रभखामिचरित्रम् । 10 वन्दामहे पद्मवर्णं पद्मप्रभजिनेश्वरम् । लीलानिवासं पंद्रायाः पद्मराशिमिव स्थितम् ॥ 1 ॥ __ पद्मप्रभजिनेन्द्रस्य चरितं दुरितापहम् । तत्प्रभावादसामान्याद् वक्ष्यामि क्षामधीरपि ॥ 2 ॥ धातकीखण्डद्वीपस्य प्राग्विदेहैकमण्डने । वत्साभिधाने विजये सुसीमेत्यस्ति पूर्वरी ॥ 3 ॥ तत्राऽपराजितो नाम द्विपद्भिरपराजितः । जितेन्द्रियः समभवद् भूपो धर्म इवाङ्गवान् ॥ 4 ॥ तस्य न्यायः सुहृदभूद् धर्मो बन्धुर्गुणा धनम् । सुहृद्वन्धु-धनान्यासन् बहिरङ्गानि केवलम् ॥ 5 ॥ तस्याऽऽर्जवं च शीलं च सत्त्वं चेत्यूर्जिता गुणाः । मिथो भूषणतां जग्मुः पादपस्येव पल्लवाः ॥ 6 ॥ अकोपनोऽरीनशिपंदनासक्तोऽन्वभूत् सुखम् । अलुब्धश्च श्रियं दधे स विवेकिशिरोमणिः ॥ 7 ॥ अर्हत्प्रवचनसुधां पिवन देव इवान्यदा । स एवं चिन्तयामास तत्त्वनिष्ठेन चेतसा ॥ 8 ॥ सम्पदो यौवनं रूपं शरीरं हरिणीदृशः । पुत्र-मित्राणि हाणि दुस्त्यजानि शरीरिणाम् ॥ 9 ॥ जीवनप्यदशां प्राप्तः कालधर्मं गतोऽपि वा । एभिस्तु त्यज्यते जन्तुर्विनष्टाण्डमिवाण्डजैः ॥ 10 ॥ एकपादेन फालाभं स्नेहं तेष्वेकपक्षकम् । कुर्वाणो भ्रश्यति स्वार्थाद् धिगहो ! मन्दधीर्जनः ॥ 11 ॥ त्यजन्त्येते न यावन्मां पुण्यपाकक्षयादिह । तावत् पौरुषमालम्ब्य त्यजाम्येतानसंशयम् ॥ 12 ॥ एवं विचिन्त्य सुचिरं विवेकमणिरोहणः । dhArA~dhirUDhavairAgyo राज्यं पुत्राय दत्तवान् ॥ 13 ॥ पिहिताश्रवसूरीणां पादपद्मान्तमेत्य सः । उपाददे परिव्रज्यां मोक्षज्यामहारथीम् ॥ 14 ॥ त्रिगुप्तिः पञ्चसमितिर्निर्ममो निष्परिग्रहः । निशितं खड्गधारावच्चिरं सोऽपालयद् व्रतम् ॥ 15 ॥ स-विंशतिस्थानकेभ्यः स्थानः कतिपयैरपि । आर्जयत् तीर्थकृनाम कर्म निर्मलमानसः ॥ 16 ॥ शुभध्यानपरः स्वायुः क्षपयित्वा महामनाः । अवेयकेऽऽभूनवमे महर्द्धिरमरोऽथ सः ॥ 17 ॥ इतश्च जम्बूद्वीपान्तर्वर्षेऽत्र भरताभिधे । कौशाम्बीत्यस्ति नगरी वत्सदेशस्य मण्डनम् ॥ 18 ॥ तत्रोचतरचैत्याग्रसिंहाभ्यणे परिभ्रमन् । त्रस्यताऽङ्ककुरङ्गेण यातीन्दुर्निष्कलङ्कताम् ॥ 19 ॥ तत्रावासगृहेपूच्चै पधूमा वितन्वते । युग्मएण्यूनां रतभ्रष्टांशुकानामंशुकश्रियम् ॥ 20 ॥ स्वस्तिकन्यस्तमुक्तासु तत्र प्रतिगृहं शुकाः । चञ्चवाघातं वितन्वन्ति दाडिमीबीजशङ्कया ॥ 21 ॥ श्रीमान् सर्वो जनस्तत्र नान्यस्खं कोऽपि लुण्टति । उद्यानकुसुमामोदस्योल्लुण्टाकः परं मरुत् ॥ 22 ॥ आसीत् तत्र धरो राजा धरायास्तापनोदनात् । धारणाचाप्यधरयन् धारौधर-धराधरान् ॥ 23 ॥ न भूपाः खण्डयामासुस्तस्याऽऽज्ञां क्षितिमण्डले । पुष्पस्रजमिवाखण्डां दधुः शिरसि किन्तु ते ॥ 24 ॥ कोदण्डोहण्डदोर्दण्डोऽप्येष नो दण्डचण्डताम् । अदर्शयत किन्तु सौम्यस्तस्थौ भद्र इव द्विपः ॥ 25 ॥ 1 लक्ष्म्याः । 2 पापनाशकम् । 3 क्षामा क्षीणा । 4 वरा पू: न्ग्री। * सत्यं चे स्न्ग्घ्0॥ 5 अशिषत् शासयाञ्चकार । 6 अदशां दुर्दशाम् । 7 प्क्स्सिभिः। 8 फालः उत्प्लवनम् , भाषायाम् 'फाळ' / 9 मणिरोहणः म्न्निप्र्व्त्ः। 10 प्रवर्तमाना धारा यथा उत्तरोत्तरं वर्धते तथा धाराम् अधिरूढम् वैराग्यं यस्य । 11 व्रज्या-मार्गः । 12 उपार्जयामास । * ताकु स्ण्वृ0॥ 13 अङ्कस्थहरिणेन, अङ्को नाम लाञ्छनम् उत्सङ्गो वा । तत्र वा संवृ0 सङ्घ0 ॥ 14 दम्पतीनाम् । रतं रतिक्रीडा, अंशुकं वस्त्रम् । 15 नोदनं दूरीकरणम् । धरणा संवृ0 सा ॥ 16 धारणं च यथास्थानं व्यवस्थापनम् । 17 धाराधरो मेघः, धराधरः prvtH। Page #144 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 285 यशो-'नुरागैर्युगपद् विस्तीर्णैः ककुभोऽभितः । अचर्चयच्चिरं सोऽर्धश्रीखण्ड-घुसृणैरिव ॥ 26 ॥ तस्मिन् महीपतौ लक्ष्मीदेव्या लीलानिकेतने । गुणराशिरभूद् वास्तुदेवतेव सहोत्थितः ॥ 27 ॥ ___ सतीनां सीमभूताऽभूत् सुसीमा नाम तस्य तु । सधर्मचारिणी देवकन्यासब्रह्मचारिणी ॥ 28 ॥ पाणि-पादा-'धरेणावि पल्लवा पुष्पिता रदैः । दोआ सशाखा शुशुभे कल्पद्रुमलतेव सा ॥ 29 ॥ नीरङ्गीच्छन्नवदना पश्यन्ती भुवमेव हि । ईर्यासमितिलीनेव मएण्न्थरं सञ्चचार सा ॥ 30 ॥ 5 तस्याः शरीरं कान्त्येव ह्रिया शीलमभूष्यत । आर्जवेन मन इव वचनं सूनृतेन च ॥ 31 ॥ वदन्ती साऽतिविशदैर्दन्तांशुभिरशोभत । रजनीरमणज्योत्स्नाप्लवैरिव विभावरी ॥ 32 ॥ __इतो ग्रैवेयके जीवः सोऽपराजितभूपतेः । एकाग्रत्रिंशदम्भोधिमितमायुरपूरयत् ॥ 33 ॥ मावस्य षष्ट्यां कृष्णायां चित्रास्थे रजनीकरे । च्युत्वा सुसीमास्वामिन्याः कुक्षाववततार च ॥ 34 ॥ तदा मुखे प्रविशतस्तीर्थकृञ्जन्मसूचकान् । चतुर्दश महाखमान् सुसीमा देव्युदैक्षत ॥ 35 ॥ 10 वर्धमाने क्रमाद् गर्ने पद्मशय्यासु दोहदः । अभूद् देव्या देवताभिः पर्यपूर्यत तत्क्षणात् ॥ 36 ॥ ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । कार्तिककृष्णद्वादश्यां चन्द्रे चित्रांगते सति ॥ 37 ॥ सद्यो वक्रा-'तिचाराभ्यां ग्रहेषूचगतेषु च । पद्मवर्ण पद्मचिह्न सा देवी सुषुवे सुतम् ॥ 38 ॥ षट्पञ्चाशद् दिक्कुमायः सूतिकमैत्य चक्रिरे । अथाऽऽगत्य प्रभुं शक्रोऽनैषीत् खेर्णाद्रिमूर्धनि ॥ 39 ॥ शक्रोत्सङ्गस्थितं नाथमिन्द्रास्तत्राऽच्युतादयः । क्रमेणास्नपयन् सर्वेऽनुज्येष्ठं सोदरा इव ॥ 40 ॥ 15 ईशानाङ्कस्थितं नाथं शक्रोऽपि हि यथाविधि । नपयामास पूजादि कृत्वा चेत्यभितुष्टुवे ॥ 41 ॥ असिन्नपारे संसारमरौ सञ्चारिणां चिरात् । त्वदर्शनमभूद् देव ! देहभाजां सुधापा ॥ 42 ॥ रूपेणाप्रतिरूपं त्वामश्रीन्तं पश्यतां सताम् । कृतार्थेयं समभवद् देवानां निर्निमेषता ॥ 43 ॥ नित्यान्धकारे प्रद्योतः सुखं "निरयिणामपि । अभूत् ते तीर्थनाथत्वरूपकस्याऽऽमुखं ह्यदः ॥ 44 ॥ पुण्यैः संसारिणां देव ! कृपासारणिवारिणा । सिक्त्वा नयसि वृद्धिं त्वं चिराद् धर्ममहीरुहम् ॥ 45 ॥ 20 जगत्रितयनाथत्वं ज्ञानत्रितयधारिता । इदमाजन्म सिद्धं ते शीतलत्वमिवाम्भसाम् । / 46 ॥ पद्मवर्ण ! पद्मचिह्न ! पद्मगन्धिमुखानिल ! / पद्मानन ! पद्माद्वैत ! पद्मासद ! जय प्रभो ! ॥ 47 ॥ अपारो दुस्तरश्वायं सदा संसारसागरः । जानुदनोऽधुना नाथ ! त्वत्प्रसादाद् भविष्यति ॥ 48 ॥ न कल्पान्तरसाम्राज्यं नानुत्तरनिवासिताम् । वाञ्छामि किन्तु शुश्रूषां भवतः पादपद्मयोः ॥ 49 ॥ - स्तुत्वैवं नाथमादाय शक्रो द्रुतमुपेत्य च । सुसीमास्वामिनीपार्श्वे मुमोच घों जगाम च ॥ 50 ॥ 25 पद्मशय्यादोहदोऽसिन् यन्मातुर्गर्भगेऽभवत् । पद्माभश्चेत्यमुं पद्मप्रभ इत्याह्वयत् पिता ॥ 51 ॥ लाल्यमानो धुधात्रीभिः क्रीडन् सुरकुमारकैः । क्रमेण ववृधे स्वामी "द्वितीयं cI''sadad व्य्ः॥52॥ सार्धधन्वद्विशत्युच्चः पृथूरस्को बभौ प्रभुः । पद्मरागशिलालप्तक्रीडाशैल इव shriyH॥53॥ तित्यक्षुरपि संसारं खामी लोकानुवर्तनात् । माता-पित्रनुरोधाच चक्रे दारपरिग्रहम् ॥ 54 ॥ 1 ककुप् dishaa। 2 श्रीखण्डम् चन्दनम् , घुसणम् केसरम् । 3 वास्तुदेवता गृह्देव्ता। 4 आविः प्रकटितम् । 5 रदाः द्न्ताः। 6 नीरङ्गी शिरोऽवगुण्ठनम् , भाषायाम् 'लाज घुमटो' / 'नीरङ्गी' शब्दो देश्यप्राकृतरूपः । 7 मन्दं मन्दम् । 8 अंशवः किरणाः । 9प्लवः पूरम् । * एकोनत्रिं स्ण्वृ0॥ 10 'चित्रा' नाम नक्षत्रम् । 11 कर्म एत्य-कमैत्य । एत्य आगम्य । 12 स्वर्णादिः मेरुः। 13 स्तुतिं चकार । 14 प्रपा सर्वसाधारणो जलपानमण्डपः, भाषायाम् 'प्र्ब्'| 15 श्रमरहितम् यथा स्यात् तथा । 16 निरयो न्र्क्ः। 17 आमुखं प्रथमः प्रारम्भः तीर्थनाथत्वरूपनाटकस्य प्रारम्भिकं फलम् । / वाम्भसः संवृ0 सङ्घ0 ॥ 18 अद्वैतेन पद्मरूपाभेदेन सर्वत्र पद्ममयत्वात् । 19 स्व्र्ग्म्। 20 द्वितीयं वयः यौवनम् , आसदत् प्राप्। चाभवदू संवृ0 mo0 ॥ 21 पृथु विशालम् , उरः व्क्स्स्ः। 22 त्यक्तुम् इच्छुः । 6 देग्कातिव sNbR0॥ त्रिषष्टि, 37 Page #145 -------------------------------------------------------------------------- ________________ 286 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [तृतीयं पर्व जन्मतः पूर्वलक्षेषु गतेष्वर्धाष्टमेवथ । उपरोधात् पितुः स्वामी राज्यभारमुपाददे ॥ 55 ॥ राज्यं च पालयन् सार्धा पूर्वलकविंशतिम् । तथा षोडश पूर्वाङ्गाण्यत्यकामजगत्पतिः ॥ 56 ॥ भवपारं जिगमिषुः स्वामी लोकान्तिकामरैः । दीक्षायै प्रेरितो गत्यै पथिकः शकुनैरिव ॥ 57 ॥ ददौ च वार्षिकं दानं ददतश्च प्रभोर्वसु । कुबेरप्रेरिताः सन्तो जृम्भकाः पर्यपूरयन् ॥ 58 ॥ ___ अथेन्द्र-भूपैर्विहिताभिषेकः शिबिकां प्रभुः । आरुह्य निर्वृतिकरां सहस्राम्रवणं ययौ ॥ 59 ॥ चित्रायां कार्तिक कृष्णत्रयोदश्यां च षष्ठकृत् । समं राजसहस्रेणापराह्ने प्रावजत् प्रभुः ॥ 60 ॥ द्वितीयदिवसे खामी पुरे ब्रह्मस्थलेऽकरोत् । पारणं परमानेन सोमदेवनृपउकसि ॥ 61 ॥ अमरा विदधुस्तत्र पञ्चदिव्याद्भुतान्यथ । स तु चक्रे नृपो रत्नपीठं यत्र स्थितो विभुः ॥ 62 ॥ ___विजहार च षण्मासांश्छद्मस्थः परमेश्वरः । आगाद् भूयः सहस्राम्रवणं दीक्षकसाक्षिकम् ॥ 63 ॥ 10 षष्ठेन प्रतिमास्थस्य विभोर्वटतरोस्तले । प्रणेशु_तिकर्माणि वातोद्भूतोभ्रजालवत् ॥ 64 ॥ ततश्चैत्रस्य rA~kAyAM चन्द्रे चित्रामुपेयुषि । अम्लानं केवलज्ञानमभूत् पद्मप्रभप्रभोः ॥ 65 ॥ सुरा-'सुरेन्द्राः समवसरणं तत्र चक्रिरे । प्रारद्वारा प्रविवेशाथ तत्र त्रिभुवनेश्वरः ॥ 66 ॥ सार्धक्रोशोन्नतं चैत्यपादपं परमेश्वरः । तत्र प्रदक्षिणीचक्रे तमिव त्रिदिवेश्वरः ॥ 67 ॥ 'तीर्थाय नम' इत्येवमुच्चैरुचारितस्तुतिः । रत्नसिंहासने पूर्वाभिमुखो न्यषदत् प्रभुः ॥ 68 ॥ 15 प्रभोश्च प्रतिबिम्बानि दिक्ष्वन्यास्वपि नाकिनः । तत्प्रभावेण तद्रूपनिर्विशेषाणि चक्रिरे ॥ 69 ॥ तत्र चास्थाद् यथास्थानं श्रीमान् sngghshcturvidhH| स्वामिन्युत्कण्ठयोत्कण्ठः केकिवज इवाम्बुदे ॥ 70 ॥ अथ सौधर्मकल्पेन्द्रः प्रणम्य परमेश्वरम् । यथार्थसारया वाचा तुष्टाव स्पष्टभक्तितः ॥ 71 ॥ निभन् परीषहचमूमुपसर्गान् प्रतिक्षिपन् । प्राप्तोऽसि शमसौहित्यं महतां काऽपि वैदुषी ॥ 72 ॥ अरक्तो भुक्तवान् मुक्तिमद्विष्टो हतवान् द्विषः । अहो ! महात्मनां कोऽपि महिमा लोकदुर्लभः ॥ 73 ॥ 20 सर्वथा "निर्जिगीषेण भीतभीतेन चागसः । त्वया जगत्रयं जिग्ये महतां काऽपि चातुरी ॥ 74 ॥ दत्तं न किश्चित् कस्मैचिन्नाऽऽत्तं किश्चित् कुतश्चन । प्रभुत्वं ते तथाप्येतत् कला काऽपि विपश्चिताम् ॥ 75 ॥ यदेहस्यापि दानेन सुकृतं नार्जितं परैः । उदासीनस्य तन्नाथ ! पादपीठे तवालुठत् ॥ 76 ॥ रागादिषु नृशंसेन सर्वात्मसु कृपालुना । भीम-कान्तगुणेनोच्चैः साम्राज्यं साधितं त्वया ॥ 77 ॥ सर्वे सर्वात्मनाऽन्येषु दोषास्त्वयि पुनर्गुणाः । स्तुतिस्तवेयं चेन्मिथ्या तत् प्रमाणं सभासदः ॥ 78 ॥ 25 महीयसामपि महान् महनीयो महात्मनाम् । अहो ! मे स्तुवतः स्वामी स्तुतेर्गोचरमागमत् ॥ 79 ॥ भूयो भूयो भवत्पाददर्शनं मे भवत्विति । आशंसामि जगन्नाथ ! निर्वाणमपि नापरम् ॥ 8 ॥ एवं स्तुत्वा स्थिते शके प्रारेभे धर्मदेशनाम् । पञ्चत्रिंशदतिशयान्वितया भगवान् गिरा ॥ 81 ॥ पारावार इवापारः संसारो घोर एष भोः । / प्राणिनश्चतुरशीतियोनिलक्षेषु पातयन् ॥ 82 ॥ श्रोत्रियः श्वपचः खामी पत्तिब्रह्मा कृमिश्च स्ः। संसारनाट्ये नटवत् संसारी हन्त ! चेष्टते ॥ 83 ॥ 30 न याति कतमा योनि ? कतमां वा न मुञ्चति? / संसारी कर्मसम्बन्धादवक्रयकुटीमिव ॥ 84 ॥ * मेषु च संवृ0 स्न्ग्घ्0॥ 1 आग्रहात् । + ज्यं प्रपालयन् सार्धपू संबृ0 सङ्घ0 ॥ 2 तन्नामकाः कुबेराज्ञावशवर्तिमो devvishessaaH। 3 भूयः पुन्ः। 4 नाशं प्रापुः। 5 उद्धृतं विनाशितम् । 6 पूर्णिमायाम् । 7 देवाः नाकवासिनः, कम् सुखम् , अकम् असुखम् दुःखम् , नास्ति अकं यत्र असो नाकः khrgH। 8 निर्विशेषम् समानम् । 9 स्तुतिं चकार । 10जिगीषा विज्येच्छा। 11 आगः पापम् । 12 करो nRshNsH। 1 देग्सारोऽप्येष एव भोः! संवृ0 mo0॥ योन्यावर्तेष संवृ0 mo0॥ 13 श्रोत्रियोऽपि वेदज्ञब्राह्मणोऽपि चण्डालो भवति । एवं स्वामी अपि पत्तिः भाषायाम् 'पगी' भवति । 14 भाटकेन प्राप्तां कुटीम्, भाटकम् भाषायाम् 'भाद्द्ण्'| Page #146 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । समस्तलोकाकाशेऽपि नानारूपैः स्वकर्मतः । वालाग्रमपि तन्नास्ति यन्न स्पृष्टं शरीरिभिः ॥ 85 ॥ संसारिणश्चतुर्भेदाः श्वेभ्रि-तिर्यङ्-नरा-'मराः । प्रायेण दुःखबहुलाः कर्मसम्बन्धबाधिताः ॥ 86 ॥ ___ आधेषु त्रिषु नरकेषूष्णं शीतं परेषु च । चतुर्थे शीतमुष्णं च दुःखं क्षेत्रोद्भवं त्विदम् । / 87 ॥ नरकेषष्णशीतेषु चेत् पतेल्लोहपर्वतः । विलीयेत विशीर्येत तदा भुवमनाप्नुवन् ॥ 88 ॥ उदीरितमहादुःखा अन्योऽन्येनासुरैश्च ते । इति त्रिविधदुःखार्ता वसन्ति नरकावनौ ॥ 89 ॥ समुत्पन्ना घटीयत्रेष्वधार्मिकसुरैर्बलात् । आकृष्यन्ते लघुद्वारा यथा सीसशलाकिका ॥ 90 ॥ गृहीत्वा पाणि-पादादौ वज्रकण्टकसङ्कटे । आस्फाल्यन्ते शिलापृष्ठे वासांसि रजकैरिव ॥ 91 ॥ दारुदारं विदार्यन्ते दारुणैः कचैः क्वचित् । तिलपेषं च पिष्यन्ते चित्रयः क्वचित् पुन्ः॥92॥ पिपासातः पुनस्तप्तत्रपु-सीसकवाहिनीम् । नदी वैतरणी नामावतार्यन्ते वराककाः ॥ 93 ॥ छायाभिकाशिणः क्षिप्रमसिपत्रवनं गताः । pa~trazastraiH पतद्भिस्ते छिद्यन्ते तिलशोऽसकृत् ॥ 94 ॥ 10 संश्लेष्यन्ते च शाल्मल्यो वज्रकण्टकसङ्कटाः । तप्तायःपुंत्रिकाः क्वापि सारितान्यवधूरतम् ॥ 95 ॥ संमार्य मांसलोलत्वमाश्यन्ते मांसमङ्गजम् । प्रख्याप्य मधुलौल्यं च पाय्यन्ते तापितं त्र्पु॥96 ॥ श्रीष्ट्र-कण्डू-महाशूल-कुम्भीपाकादिवेदनाः । अश्रान्तमनुभाव्यन्ते भृज्यन्ते च भटित्रवत् ॥ 97 / / छिन्न-भिन्नशरीराणां भूयो मिलितर्मणाम् । नेत्राद्यङ्गानि कृष्यन्ते बक-कङ्कादिपक्षिभिः ॥ 98 ॥ एवं महादुःखहताः सुखांशेनापि वर्जिताः । गमयन्ति बहुं कालम् आ त्रयस्त्रिंशसागरम् ॥ 99 ॥ 15 तिर्यग्गतिमपि प्राप्ताः सम्प्राप्यैकेन्द्रियादिताम् । तत्रापि पृथिवीकायरूपतां समुपागताः ॥ 10 ॥ इलादिशः पाठ्यन्ते mdynte'shv-ग्जादिभिः। वारिप्रवाहः प्राव्यन्ते दान्ते च दवाग्रिता ॥ 10 व्यथ्यन्ते लवणा-'चाम्ल-मूत्रादिसलिलैरपि । लवणक्षारतां प्राप्ताः कथ्यन्ते चोष्णवारिणा ॥ 102 ॥ पच्यन्ते कुम्भकाराद्यैः कृत्वा कुम्भेष्टकादिसात् । चीयन्ते भित्तिमध्ये च नीत्वा कर्दमरूपताम् ॥ 103 ॥ केचिच्छाणैनिघृष्यन्ते विपच्य क्षारमृत्पुटैः । टङ्काण्डकैर्विदार्यन्ते पाठ्यन्तेऽद्रिसरित्प्लवैः ॥ 104 ॥ 20 अप्कायतां पुनः प्राप्तास्ताप्यन्ते तपनांशुभिः । घनीक्रियन्ते तुहिनैः संशोष्यन्ते च पांसुमिः ॥ 105 ॥ क्षारेतररसाश्लेषाद् विपद्यन्ते परस्परम् । स्थाल्यन्तस्था विपच्यन्ते पीयन्ते च पिपासितैः ॥ 106 ॥ तेजाकायत्वमाप्ताश्च विध्याप्यन्ते जलादिभिः । नादिभिः प्रकुव्यन्ते ज्वाल्यन्ते चेन्ध्नादिमिः॥107॥ वायुकायत्वमप्याप्ता हन्यन्ते व्यंजनादिभिः । शीतोष्णादिद्रव्ययोगाद् विपद्यन्ते क्षणे क्षणे ॥ 108 ॥ प्राचीनाद्यास्तु सर्वेऽपि विराध्यन्ते परस्परम् । मुखादिवातैर्बाध्यन्ते पीयन्ते चोरगादिभिः ॥ 109 ॥ 25 वनस्पतित्वं दशधा प्राप्ताः क्न्दादिभेद्त्ः। छिद्यन्ते वाऽथ भिद्यन्ते पच्यते वाऽग्नियोगतः ॥ 110 ॥ संशष्यन्ते निषिष्यन्ते प्लुष्यन्तेऽन्योन्यघर्षणैः । क्षारादिभिश्च दह्यन्ते सन्धीयन्ते च भोक्तृभिः ॥ 11 ॥ सर्वावस्थासु खाद्यन्ते भज्यन्ते च प्रभञ्जनैः । क्रियन्ते भससाद दावैरुन्मूल्यन्ते सरित्प्लवैः ॥ 112 ॥ सर्वेऽपि वनस्पतयः सर्वेषां भोज्यतां ग्ताः। सर्वैः शस्त्रैः सर्वदाऽनुभवन्ति क्लेशसन्ततिम् ॥ 113 ॥ 1श्वभ्रम् नरकम् , श्वभ्री न्र्क्वासी। 2 बहूनि लघूनि छिद्राणि यसिन् तेन लघुरिछद्रेण साधनेन, भाषायाम् 'जतरडो' इति सुवर्णकारप्रसिद्धम् उपकरणम् । 3 शलाकिका भास्सायाम्-'स्ली'| 4 कास्स्त्थ्विदार्न्न्व्त्। 5क्रकचं करपत्रम्, भाषायाम् 'क्र्व्त्'| 6 तिलपेषणवत् । * पुनस्तत्र त्रदेग् स्ण्वृ0॥ 7 ptrruupshstraiH| 8 असकृद् वारंवारम् । 9 अयःपुत्रिकाः लोह्पुत्त्लिकाः। 1. क्रियाविशेषणम्, परस्त्रीरमणं स्मारयित्वा इति भाव्ः। 11 खाद्य्न्ते। 12 भ्राष्ट्रम् 'भट्टि' इति भाषायाम् । 13 कण्ड भ्राष्ट्रसमानम् । 14 'भ्रस्जीत् पाके' इत्यस्य, पच्यन्ते इत्य्र्थ्ः। 15 भटित्रम् भास्सायाम्-'भ्द्द्धुण्'| वर्म शरीरम् । बानि klizyante sNbR0mo0|| 17 कृष्यन्ते आकृष्यन्ते । 18 आचाम्लम् अम्लम्, भाषायाम् 'खाद्'| 19 महीक्रियन्ते हिमैः। 20 धन इति भाषायाम् 'घण' / 21 तालवृन्तादिव्यजनैः, व्यजनम् भाषायाम् 'बीज्ञ्नो'| Page #147 -------------------------------------------------------------------------- ________________ [ तृतीय पर्व 288 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं द्वीन्द्रियत्वे च ताप्यन्ते पीयन्ते पूत्राद्य्ः। चूर्ण्यन्ते कृमयः पादैर्भक्ष्यन्ते चटकादिभिः ॥ 114 ॥ शङ्खादयो निखन्यन्ते निष्कृष्यन्ते जलौकसः । गण्डूपदाद्याः पात्यन्ते जठरादौषधादिभिः ॥ 115 ॥ त्रीन्द्रियत्वेऽपि सम्प्राप्ते स्स्त्त्प्दी-म्त्कुन्नाद्य्ः। विमृद्यन्ते शरीरेण ताप्यन्ते चोष्णवारिणा ॥ 116 ॥ पिपीलिकास्तु तुद्यन्ते पादैः सम्मार्जनेन च । अदृश्यमानाः कुन्थ्वाद्या मैंथ्यन्ते चाऽऽसनादिभिः ॥ 117 ॥ चतुरिन्द्रियताभाजः सरेघा-भ्रमरादयः । मधुमक्षैर्विराध्यन्ते यष्टि-लोष्टादिताडनैः ॥ 118 ॥ ताड्यन्ते तालवृन्ताद्यैर्द्राग् दंश-मशकादयः । ग्रस्यन्ते गृहगोधाद्यैर्मक्षिका-मर्कटादयः ॥ 119 ॥ पञ्चेन्द्रिया जलचराः खाद्यन्तेऽन्योन्यमुत्सुकाः । धीवरैः परिगृह्यन्ते गिल्यन्ते च ब्कादिभिः॥120॥ उत्कील्यन्ते त्वचयद्भिः प्राप्यन्ते च भटित्रताम् । भोक्तुकामैर्विपच्यन्ते निगाल्यन्ते वसार्थिभिः ॥ 121 ॥ स्थलचारिषु चोत्पन्ना अबला बलवत्तरैः । मृगायाः सिंहप्रमुखइआर्यन्ते माण्स्कातिभिः॥ 122 ॥ 10 मृगयासक्तचित्तैस्तु क्रीडया मांसकाम्यया । नरैस्तत्तदुपायेन हन्यन्तेऽनपराधिनः ॥ 123 ॥ क्षुधा-पिपासा-शीतोष्णा-अतिभारारोपणादिना । कशा-'ङ्कुश-प्रतोदैश्च वेदनां प्रसहन्त्यमी ॥ 124 ॥ खेचरास्तित्तिर-शुक-कपोत-चटकादयः । श्येन-सिञ्चान-गृध्राद्यैर्ग्रस्यन्ते मांसगृभुभिः ॥ 125 ॥ मांसलुब्धैः शाकुनिकै नोपायप्रपश्चतः । सङ्गृह्य प्रतिहन्यन्ते नानारूपैर्विडम्बनैः ॥ 126 ॥ जला-नि-शस्त्रादिभवं तिरश्चां सर्वतो भयम् । कियद् वा वर्ण्यते स्वस्वकर्मबन्धनिबन्धनम् ॥ 127 ॥ 15 मनुष्यत्वेऽनार्यदेशे समुत्पन्नाः शरीरिणः । तत् तत् पापं प्रकुर्वन्ति यद् वक्तुमपि न क्षमम् ॥ 128 ॥ उत्पन्ना आर्यदेशेऽपि चाण्डाल-श्वपचादयः । तत् तत् पापं प्रकुर्वन्ति दुःखान्यनुभवन्ति च ॥ 129 ॥ आर्यदेशे समुद्भूता अप्यनार्यविचेष्टिताः । दुःख-दारिय-दौर्भाग्यनिर्दग्धा दुःखमासते ॥ 130 ॥ परसम्पत्प्रकर्षणापकर्षेण स्वसम्पदाम् । परंप्रेष्यतया दग्धा दुःखं जीवन्ति मानवाः ॥ 131 ॥ रुग्-जरा-मरणैर्ग्रस्ता नीचकर्मकदर्थिताः । तां तां दुःखदशां दीनाः प्रपद्यन्ते दयास्पदम् ॥ 132 ॥ जरा रुजा मृतिर्दास्यं न तथा दुःखकारणम् । गर्भे वासो यथा घोरनरकावाससनिमः ॥ 133 ॥ सूचीभिरग्निवर्णाभिभिन्नस्य प्रतिरोम यत् । दुःखं नरस्याष्टगुणं तद् भवेद् ग्र्भ्वासिन्ः॥134 ॥ योनियत्राद् विनिष्क्रामन् यद् दुःखं लभते भवी । गर्भवासभवाद् दुःखात् तदनन्तगुणं खलु ॥ 135 ॥ बाल्ये मूत्र-पुरीषेण यौवने रतचेष्टितैः । वार्धके श्वास-कासाद्यैर्जनो जातु न लज्जते ॥ 136 ॥ पुरीषसूकरः पूर्व ततो मदनगर्दभः । जराजरद्वः पश्चात् कदापि न पुमान् पुमान् ॥ 137 ॥ स्वाच्छैशवे मातृमुखस्तारुण्ये तरुणीमुखः । वृद्धभावे सुतमुखो मूल् नान्तर्मुखः क्वचित् ॥ 138 / सेवा-कर्षण-वाणिज्य-पाशुपाल्यादिकर्मभिः । क्षपयत्यफलं जन्म धनाशाविह्वलो जनः ॥ 139 ॥ कचिच्चौर्य कचिद् द्यूतं क्वचिनीचैर्भुजङ्गता । मनुष्याणामही ! भूयो भवभ्रमंनिबन्धनम् ॥ 140 ॥ सुखित्वे कामललितैर्दुःखित्वे दैन्य-रोदनैः । नयन्ति जन्म मोहान्धा न पुनर्धर्मकर्मभिः ॥ 141 ॥ अनन्तकर्मप्रचयक्षयक्षममिदं क्षणात् । मानुषत्वमपि प्राप्ताः पापाः पापानि कुर्वते ॥ 142 ॥ 80 ज्ञान-दर्शन-चारित्ररत्नत्रितयभाजने । मनुजत्वे पापकर्म स्वर्णभाण्डे सुरोपमम् ॥ 143 ॥ 20 25 षट्पदी यूका, भाषायाम् '' / * मर्य()न्ते संबृ0 mo0 ॥ 2 सरघा मधुमक्षिका, भाषायाम् 'म्ध्माख्'|3 मर्कट अर्णनाभः, भाषायाम् क्रोलीयो। 4 पक्षिघातकाः shaakunikaaH। + रूपविउ स्ण्वृ0॥ 5 दुःखपूर्वकम् आसते तिष्ठन्ति । प्र्दास्त्या। 7 मातृमुखः मातृप्र्त्न्त्र्ः। 8 तरुणीपरवशः । 9 सुत्प्राधीन्ः। 10 भुजङ्गो ग्न्निकाप्तिः। भ्रमिनि स्ण्तु.॥ मयसाशम् । Page #148 -------------------------------------------------------------------------- ________________ 289 चतुर्थः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । संसारसागरगतैः शमिलायुगयोगवत् । लब्धं कथञ्चिन्मानुष्यं हा ! रत्नमिव हार्यते ॥ 144 ॥ लब्धे मानुष्यके खर्ग-मोक्षप्राप्तिनिवन्धने । हा! नरकाप्युपायेषु कर्मसूत्तिष्ठते जनः ॥ 145 ॥ आशास्यते यत् प्रयत्नादनुत्तरसुरैरपि । तत् सम्प्राप्तं मनुष्यत्वं पापैः पापेषु योज्यते ॥ 146 ॥ परोक्षं नरके दुःखं प्रत्यक्षं नरजन्मनि । तत्प्रपञ्चः पश्चन किम्र्थ्मुप्व्र्न्न्य्ते॥147॥ शोका-'मर्ष-विषादेआ-दैन्यादिहतबुद्धिषु । अमरेष्वपि दुःखस्य साम्राज्यमनुवर्तते ॥ 148 ॥ दृष्ट्वा परस्य महतीं श्रियं प्राग्जन्मजीवितम् । अर्जितखल्पसुकृतं शोचन्ति सुचिरं सुराः ॥ 149 ॥ चिराद् वा बलिनाऽन्येन प्रतिकतुं तमक्षमाः । तीक्ष्णेनामर्षशल्येन दोर्दूयन्ते निरन्तरम् ॥ 150 ॥ न कृतं सुकृतं किञ्चिदोभियोग्यं ततो हि न्ः। दृष्टोत्तरोत्तरश्रीका विषीदन्तीति नाकिनः ॥ 151 ॥ दृष्ट्वाऽन्येषां विमान-स्त्री-रत्नोपवनसम्पदम् । यावजीवं विपच्यन्ते ज्वलदानलोर्मिभिः ॥ 152 ॥ हा प्राणेश ! प्रभो ! देव ! प्रसीदेति सगद्गदम् । परैपितसर्वस्वा भाषन्ते दीनवृत्तयः ॥ 153 ॥ 10 प्राप्तेऽपि पुण्यतः खर्गे काम-क्रोध-भयातुराः । न svasthatAmanuva'te सुराः कान्दर्पिकादयः ॥ 154 ॥ अथ च्यवनचिह्नानि दृष्ट्वा दृष्ट्वा विमृश्य च । विलीयन्तेऽथ जल्पन्ति व निलीयामहे वयम् ? ॥ 155 ॥ तथाहि-अम्लाना अपि हि मालाः सुर्द्रुम्स्मुद्भ्वाः। म्लानीभवन्ति देवानां वदनाम्भोरुहैः समम् ॥ 156 ॥ हृदयेन समं विश्वग्विश्लिष्यत्सन्धिबन्धनाः । महाबलैरप्यकम्प्याः कम्पन्ते क्ल्प्पाद्पाः॥157॥ आकालप्रतिपन्नाभ्यां प्रियाभ्यां च सहैव हि । श्री-हीभ्यां परिमुच्यन्ते कृतागस इवामराः ॥ 158 / / 15 अम्बरश्रीरपमला मलिनीभवति क्षणात् । अप्यकस्माद् विस्मरैरघौधैर्मलिनैपनैः ॥ 159 ॥ अदीना अपि दैन्येन विनिद्रा अपि निद्रया । आश्रीयन्ते मृत्युकाले पक्षाभ्यामिव कीटिकाः ॥ 160 ॥ विषयेष्वतिरज्यन्ते न्यायधर्मविषाधया । अपथ्यान्यपि यत्नेन स्पृहयन्ति मुमूर्षवः ॥ 161 ॥ नीरुजामपि भज्यन्ते सर्वाङ्गोपाङ्गसन्धयः । भाविदुर्गतिपातोत्थवेदनाविवशा इव ॥ 162 ॥ पैदार्थग्रहणेऽकसान भवन्त्यपटुदृष्टयः । परेषां सम्पदुत्कर्षमिव प्रेक्षितुमक्षमाः ॥ 163 ॥ 20 गर्भावासनिवासोत्थदुःखागमभयादिव । प्रकम्पतरलैरङ्गैर्भापयन्ति परानपि ॥ 164 ॥ निश्चितच्यवनाश्चिद्वैर्लभन्ते न रति क्वचित् । विमाने नन्दने वाप्यामगारालिङ्गिता इव । / 165 ॥ हा प्रियाः! हा विमानानि ! हा वाप्यो! हा सुरद्रुमाः! / क द्रष्टव्याः पुनर्पूयं हतदैववियोजिताः ॥ 166 ॥ अहो । सितं सुधावृष्टिरहो ! बिम्बाधरः सुधा । अहो ! वाणी सुधावर्षिण्यहो ! कान्ता सुधामयी ॥ 167 ॥ हा रत्नघटिता स्तम्भाः! हा श्रीमन्मणिकुंट्टिमाः! हा वेदिका रत्नमय्यः कस्य यास्यथ संश्रयम् ? ॥ 168 ॥ 25 हा ! रखसोपानचिताः कमलोत्पलमालिताः । भविष्यन्त्युपभोगाय कस्येमाः पूर्णवापयः 1 ॥ 169 ॥ हे पारिजात! मन्दार! सन्तान! हरिचन्दन । कल्पद्रुम ! विमोक्तव्यः किं भवद्भिरयं जनः 1 ॥ 170 ॥ हहा ! स्त्रीगर्भनरके वस्तव्यमवशस्य मे । हहाऽशुचिरसाखादः कर्तव्यो मयका मुहुः ॥ 171 ॥ शमिठा भाषायां समोल', यत्र छिद्रे योऋधारणाय रज्जुः निक्स्सिप्य्से। युगं च भाषायां 'धोस्रूं'| शमिलायुगयोगश्चेस्थम्यथा समुद्रे एकतः शमिला क्षिता, अन्यतः युगम् क्षितम् । तौ द्वौ प्रवाहेण वायमानौ पुनः कदा सम्बन्धयुक्तौ भविष्यतः अर्थात् युगच्छिद्रे शमिला कदा कथं प्रविशेत् ? इति न ज्ञायते । यथा च तयोर्द्वयोः सम्बन्धो दुःशकः एवमेव मनुजभवः सुदुर्लभः । 2 उद्यमशीलो भवति । 3 विस्तारेण । 4 पुनः पुनः भृशं वा दूनाः क्षीणाः भवन्ति । 5 किङ्करदेवत्वम् । 6 मूषित-चोरित । * प्राप्नुवन्ति । कान्दर्पिकाः अध्म्देवाः। 8 समन्तात् । 9 वस्त्रम् । * देग्रप्यम संबृ0 ॥ 10विस्मरं प्रसरणशीलम् । "निद्रारहिवाः । 12 न्यायो नीतिमार्ग्ः|13 म्र्न्नाभिलास्सिन्न्ः। 14 रोगरहितानाम् अपि । 15 पदार्थप्रत्यक्षीकरणे अपटुदृष्टयः म्न्द्म्य्ः। भयं जनयन्ति । 17 भङ्गारैर्दग्धा इव । 18कुहिमम् भूमितलम् । 19 आश्रयम् । 20 मालिताः shobhitaa। Page #149 -------------------------------------------------------------------------- ________________ 10 290 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्थप्रणीतं [तृतीयं पर्ष हहा हा ! जठराङ्गारशकटीपाकसम्भवम् । मया दुःखं विषोढव्यं बद्धेन निजकर्मणा ? ॥ 172 ॥ रतेरिव निधानानि क्व तास्ताः सुरयोषितः ? / काऽशुचिस्यन्दवीभत्सा भोक्तव्या नरयोषितः 1 ॥ 173 ॥ एवं वर्लोकवस्तूनि सारं सारं दिवौकसः । विलपन्तः क्षणस्यान्तर्विध्यायन्ति प्रदीपवत् । / 174 ॥ नवभिः कुलकम् ॥ 5 असारमित्थं संसारं चिन्तयित्वा विमुक्तये । प्रयतेत परिव्रज्योपायेन शुभधीर्जनः ॥ 175 ॥ भर्तुस्तया देशनया प्रतिबुद्धाः सहस्रशः । केचिदाददिरे दीक्षां सम्यक्त्वमपरे पुनः ॥ 176 ॥ सुव्रताया गणभृतोऽभूवन् सप्तोत्तरं शतम् । जग्रन्थुआदशाङ्गी ते प्रपद्य त्रिपदी प्रभोः ॥ 177 ॥ देशनाविरते नाथे सुव्रतो देशनां व्यधात् । शिष्या गुरूणां कूपानामाहावा इव तक्रियाः ॥ 178 ॥ विरते देशनातोऽसिन्नपि सर्वे सुरादयः । प्रणिपत्य जगनाथं स्थानं निजनिजं ययुः ॥ 179 ॥ __तत्तीर्थजन्मा कुसुमो नीलाङ्गो मृगवाहनः । सफलं चाभयदं च बिभ्राणो दक्षिणौ करौ ॥ 180 ॥ विभ्रत् पाणी नकुला-'क्षसूत्रिणौ दक्षिणेतरौ । सदा सनिधिवासीद् भर्तुः शासनदेवता ॥ 181 ॥ युग्मम् ॥ तथोत्पन्नाऽच्युता नाम श्यामाङ्गी नरवाहना । विभ्राणा दक्षिणौ बाहुदण्डौ वरद-पाशिनौ ॥ 182 ॥ वामौ च कार्मुकधरा-'भयदौ विभ्रती भुजौ । पद्मप्रभजिनेन्द्रस्याभवच्छासनदेवता ॥ 183 ॥ 15 अमुक्तसन्निधिस्ताभ्यां vishvaanugrhkaamyyaa| विजहार जगत्स्वामी ग्रामा-'ऽक्र्-पुरादिस्सु॥184॥ युग्मम् । / साधूनां त्रीणि लक्षाणि सहस्रास्त्रिंशदेव च । साध्वीनां च चतुर्लक्षी सहस्राणि च विंशतिः ॥ 185 / / चतुर्दशपूर्वभृतां वे सहस्रे शतत्रयम् । अवधिज्ञानवतां च सहस्राणि पुनर्दश ॥ 186 ॥ मनःपर्ययिणां त्रीणि शतान्ययुतमेव च । सहस्राणि द्वादश तु केवलज्ञानशालिनाम् ॥ 187 ॥ वैक्रियलब्धिसहस्राः षोडशाष्टोत्तरं शतम् । वादलब्धिधराणां तु सहस्रा नव षट्शती ॥ 188 ॥ श्रावकाणामुभे लक्षे षट्सप्ततिसहरुयपि । श्राविकाणां पुनः पञ्च लक्षाः पञ्च सहरुयपि ॥ 189 ॥ परिवारेऽभवद् भर्तुः केवलज्ञानकालतः । षण्मास्या षोडैशाङ्गयोनं पूर्वलक्षं विहारिणः ॥ 190 ॥ मोक्षकालमथाऽऽसन्नं विदित्वा परमेश्वरः । सम्मेतादि जगामाथानशनं मासिकं व्यधात् ॥ 191 ॥ मार्गशीर्षे च कृष्णकादश्यां चित्रास्थिते विधौ । क्षीणशेषचतुष्कर्मा सिद्धानन्तचतुष्टयः ॥ 192 ॥ मुनीनामनशनिनां शतैस्यग्रैः सहाष्टभिः । ध्यानाच्चतुर्थाच्चतुर्थ पुमर्थमगमत् प्रभुः ॥ 193 ॥ युग्मम् । / 25 अर्धाष्टमाः पूर्वलक्षाः कौमारे षोडशाङ्गयुक् । पूर्वलक्षाणां सार्धेकविंशती राज्यपालने ॥ 194 ॥ अङ्गैः षोडशभियूंनं पूर्वलक्षं पुनर्वते । इति त्रिंशत्पूर्वलक्षाण्यायुः प्द्म्प्र्भ्प्र्भोः॥ 195 ॥ सुमतिस्वामिनिर्वाणान्मोक्षः पद्मप्रभप्रभोः । गतायामब्धिकोर्टानां सहस्रनवतावभूत् ॥ 196 / / इन्द्राश्चतुःषष्टिरुपेत्य तत्र प्रभोर्मुनीनामपि भक्तिभाजः । शरीरसंस्कारमकार्पुरुचैर्निर्वाणकल्याणमहोत्सवं च ॥ 197 ॥ 30 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि श्रीपद्मप्रभखामिचरितवर्णनो नाम चतुर्थः srgH॥ 20 1 अङ्गारशकटी भास्सायाम्-'स्ग्द्दी'| आहावाः कूपसमीपवर्तिनः ग्र्ताः। * पूर्वधरा द्वे संबृ0 mo0॥ssoddshaasnaa उनम् । 4 पुरुषार्थम् । Page #150 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः ] त्रिषष्टिशलाकापुरुषचरित महाकाव्यम् । पञ्चमः सर्गः । श्रीसुपार्श्वनाथचरित्रम् । श्रीसुपार्श्व जिनेन्द्रस्य पान्तु वो देशनागिरः । उद्वेलकेवलज्ञानसमुद्रस्येव वीचयः ॥ 1 ॥ चरितं श्री सुपार्श्व वक्ष्येऽहं सप्तमार्हतः । कुबोधध्वान्तसुदिनमशेषाणां शरीरिणाम् ॥ 2 ॥ अर्छण्डद्वीपस्य प्राग्विदेहविशेषके । विजये रमणीयेऽस्ति नाम्ना क्षेमपुरी पुरी ॥ 3 ॥ तत्रास्स्सीञ्जगदानन्दी नन्दिषेणो नरेश्वरः । दिनेश्वर इव श्रीमांस्तेजसामेकमास्पदम् ॥ 4 ॥ अशेषराज्यव्यापारे जागरूकस्य सर्वदा । तस्य प्रधान्यभूद् धर्मो दोर्दण्ड इव दक्षिणः ॥ 5 ॥ निम्नतः कण्टकीभूतान् जनतासुखहेतवे । तस्य कोपोऽपि धर्माय किं पुनः प्रस्तुताः क्रियाः ? ॥ 6 ॥ अहो! आश्चर्यमनिशं स्मृतिगोचरतां गतः । श्रीवीतरागो भगवांस्तस्य हृच्छयतां ययौ ॥ 7 ॥ आर्त्तानामतिहरणे स शरण्यः सदाऽभवत् । स्मरातुरपरस्त्रीणां न कदापि कथञ्चन ॥ 8 ॥ कालेन गच्छता सोऽभूद् भवोद्विनो महामनाः । गत्वाऽरिदमनाचार्यान्तिके दीक्षामुपाददे ॥ 9 ॥ स व्रतं पालयंस्तीक्ष्णं स्थानकैः कैश्चिदप्यथ । तीर्थकुन्नामकर्मोपार्जयामास महामुनिः ॥ 10 ॥ ततो विधायानशनं समये स महामतिः । मृत्वा ग्रैवेयके षष्ठे महर्द्धिरमरोऽभवत् ॥ 11 ॥ * 1 प्रधान्यभूत्-प्रधानो बभूव । कामरूपताम् saM0 टिप्पणी । 2 भर्ति - पीडा । + 'हामुनिः । मृदेग् mo0 # 4 - रै- सुवर्णम् । 5 प्रो दुर्गः, + पत्रमा saM0 ॥ 7 रिपूणाम् । 1 देग् तभीष' संपृ0 mo0 ॥ 15 इतश्व जम्बूद्वीपस्यामुष्य क्षेत्रेत्र भारते । पुरी वाराणसीत्यस्ति काशिदेशस्य मण्डनम् ॥ 12 ॥ भित्तिषु गेहेषु तस्यामुद्द्योतशालिषु । अष्टप्रकारपूजायां दीपो देवाग्रतो यदि ॥ 13 ॥ चैत्येषु तस्यामुद्दण्डरैर्दण्डोपरि चन्द्रमाः । धर्मस्यैकातपत्रस्याऽऽतपत्रश्रियमश्रुते ॥ 14 ॥ विद्याधर्यो रममाणास्तद्वा 'ट्टालकोपरि । जगतीजालकटकान् विस्मृत्य सुखमासते ॥ 15 ॥ वासागारेषु कूजन्ति तस्यां पारापता निशि । रतिभर्तुः प्रबोधार्थमिव मङ्गलपाठकाः ॥ 16 ॥ सतां प्रतिष्ठाकल्पः प्रतिष्ठाभाक् सुरेन्द्रवत् । प्रतिष्ठो नाम तत्रास्स्सीन्यायनिष्ठो महीपतिः ॥ 17 ॥ मेरोरिव महत्वेनाप्रतिरूपस्य सर्वदा । तस्यैव पादच्छायायाम तिष्ठदखिलं जगत् ॥ 18 ॥ श्वेतातपत्रैर्मायूरातपत्रैश्च निरन्तरैः । द्यौर्बलाकाघनाङ्केव तस्मिन् दिग्विजयिन्यभूत् ॥ 19 ॥ सोऽभूत् प्रत्यर्थिनां युद्धेन कदापि पराङ्मुखः । अर्थिनामिव निःसीमपुरुषवर्तभूषणः ॥ 20 ॥ आजन्मानन्यसाहाय्यो लीलयैव महाभुजः । स सदा धारयामास लीलाकमलवन्महीम् ॥ 21 ॥ तस्य पृथ्वीपतेः पृथ्वी नाम पृथ्वीव जङ्गमा । सधर्मचारिण्यभवत् स्थैर्यादिगुणभाजनम् ॥ 22 ॥ तस्याः शीलं च रूपं च नित्यं भूषणतां ययौ । भूषणानि तु वाह्यानि भूप्यतां प्रतिपेदिरे । / 23 / / निसर्गनैर्मल्यजुषो गुणास्तस्यामनेकशः । उत्पेदिरे ताम्रपर्णी नद्यां मुक्ताकणा इव ॥ 24 ॥ लावण्यसलिलं वक्र-नेत्र-पाण्यङ्घ्रिपङ्कजम् । तद्रूपमाभाच्छ्रीदेव्याः पद्मद इवापरः ॥ 25 ॥ तीर्थजननीत्वेन भावि दासीत्वमस्तु तत् । रूपेणापि जितास्तस्या दास्योऽभूवन् सुराङ्गनाः । / 26 / / सर् नन्दिषेण जीवो ग्रैवेयके स्थितः । पष्ठेऽपूरयदायुः स्वमष्टाविंशतिसागरम् ॥ 27 ॥ च्युत्वा भाद्रपदे कृष्णाष्टम्यां राधागते विधौ । स जीवो नन्दिषेणस्य पृथ्व्याः कुक्षाववातरत् ॥ 28 ॥ 80 291 अहालकः भाषायाम् 'अटारी' / 8 भूमिरिव । 9 विशाखा नक्षत्रगते चन्द्रे । 3 संसाराद् उद्दिनः । 6 अव्यक्तं शब्दायन्ते । 5 10 20 25 Page #151 -------------------------------------------------------------------------- ________________ 5 10 15 25 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ तृतीयं पर्व सुखसुप्ता निशाशेषे पृथ्वीदेवी तदैक्षत । तीर्थकुजन्मपिशुनान् महास्वमांश्चतुर्दश ॥ 29 ॥ सुप्तमे पञ्चफणे नवकणेऽपि च । नागतल्पे ददर्श स्वं देवी गर्भे प्रवर्धिनि ॥ 30 ॥ ज्येष्ठस्य शुद्धद्वादश्यां विशाखास्थे निशाकरे । स्वर्णवर्णं स्वस्तिकाङ्कं सुतं सा सुषुवे सुखम् ॥ 31 ॥ जिनजन्मावधिज्ञानाज्ज्ञात्वा तत्रैत्य सत्वरम् । षट्पञ्चाशद् दिक्कुमार्यः सूतिकर्माणि चक्रिरे ॥ 32 ॥ तथैवाऽऽगत्य शक्रोऽपि समादाय जगत्पतिम् । मेरुमूर्धन्यतिपाण्डुकम्बलामर्गमच्छिलाम् ॥ 33 ॥ बालधार इवोत्सङ्गे निधाय परमेश्वरम् । रत्नसिंहासने तत्र निषसाद पुरन्दरः ॥ 34 ॥ तीर्थनाथं तीर्थतोयैस्त्रिषष्टिरथ वासवाः । क्रमेणास्त्रपयन्नब्धिवेला इव तटाचलम् ॥ 35 ॥ ईशानाङ्के निवेश्येशं शक्रोऽप्यस्त्रपयज्जलैः । स्फाटिकोक्षेविषाणोत्थैधरायत्रोत्थितैरिव ॥ 36 ॥ विलिप्य पूजयित्वा च वस्त्रालङ्करणादिना । जगत्पतिमिति स्तोतुं सौधर्मेन्द्रः प्रचक्रमे ॥ 37 ॥ 30 292 अविज्ञेयस्वरूपे त्वय्यर्थवादाग्रहो मम । आदित्यमण्डलादाने फैलादानं कपेरिव ॥ 38 ॥ तथापि त्वत्प्रभावेण स्तोष्ये त्वां परमेश्वर ! / स्यन्दन्ते चन्द्रकान्ता हि चन्द्रकान्तिप्रभावतः ॥ 39 ॥ दत्से समस्त कल्याणैर्यत् सुखं श्रभ्रिणामपि । तिर्यग् - नरा-मराणां तत् कथं नासि सुखप्रदः 1 ॥ 40 ॥ I अयुयोतो जगत्रय्यामस्मिन् जन्मोत्सवे तव । उदेष्यत्केवलज्ञानतरणेररुणायते ॥ 41 ॥ त्वत्प्रसादस्य सम्पर्कादिवैताः ककुभोऽखिलाः । प्रसादं कलयामासुरधुना परमेश्वर ! ॥ 42 ॥ स्तुत्वैवं प्रभुमादाय शक्रः सत्वरमेत्य च । मुमोचालक्षितं पृथ्वीदेव्याः पार्श्वे यथास्थिति ॥ 46 ॥ प्राणिनः प्रीणयन् कीरामोक्षणादिभिरद्भुतैः । महोत्सवं नृपोऽकार्षीदानन्दफलपादपम् ॥ 47 ॥ 20 गर्भस्थेऽस्मिन् सुपार्श्वाऽभूजननी यत् ततः प्रभोः । सुपार्श्व इत्यभिधानं प्रतिष्ठः प्रत्यतिष्ठिपत् ॥ 48 ॥ शक्रसङ्क्रमिताङ्गुष्ठमुधापो ववृधे प्रभुः । su~dhAndhasAmapi वन्द्या अर्हन्तोऽस्तन्यपा यतः ॥ 49 ॥ उत्तीर्योत्तीर्य चोत्सङ्गाच्चापलाच्छैशवोचितात् । वञ्चवचं मुहुर्धात्रीश्चिक्रीडेतस्ततः प्रभुः ॥ 50 ॥ पण पूर्व क्रीडतश्च मर्त्यरूपान् सुरान् प्रभुः । जिगाय लीलया शक्ताः क्रीडायामपि केऽर्हताम् ॥ 51 ॥ शैशवं व्यतिचक्राम क्रमेण परमेश्वरः । क्रीडन् विचित्रक्रीडाभिस्त्रियांमामिव कामुकः ॥ 52 ॥ धनुः शतद्वयत्तुङ्गः सर्वलक्षणलक्षितः । प्रपेदे यौवनं स्वामी भूषणं रूपसम्पदः ॥ 53 ॥ दाक्षिण्येन प्रभुः पित्रोर्नृपपुत्रीरुपयत । अपि त्रिलोकनाथानां मान्यं हि पितृशासनम् ॥ 54 ॥ भोग्यं कर्म क्षपयितुं रमणीभिः समं विभुः । अरंस्त भगवन्तो हि कर्मच्छेदाय तत्पराः । / 55 / / ततो गतेषु कौमारे पूर्वलक्षेषु पञ्चसु । अभ्यर्थ्याऽऽरोपितं पित्रा prabhurbhUbhAramu~ha || 56 // विंशत्यङ्गैः समधिकाः पूर्वलक्षाश्चतुर्दश । व्यतीयाय जगन्नाथः पृथिवीं परिपालयन् ॥ 57 ॥ उपलक्ष्येव संसारविरक्तं स्वामिनो मनः । उपस्वाम्याययुर्ब्रह्मलोकालोकान्तिकामराः ॥ 58 ॥ 1 अमी च वान्ति सुखदाः पवनाः पावनाकृते ! / सुखदे त्वयि नाथे हि जगतां कः प्रतीपकृत् ? / / 43 / / धिग् नः प्रेमादिनो धन्यान्यासनान्यपि तानि नः । देव ! त्वञ्जन्मकल्याणं चलित्वाऽज्ञापि यैः क्षणात् ॥ 44 ॥ निदानं देव ! बामि निषिद्धमपि सम्प्रति । त्वद्दर्शनफलं मेऽस्तु त्वयि भक्तिर्निरन्तरा ॥ 45 ॥ 1 अगमत् - जगाम । 2 स्फाटिकोक्ष विषाणोरथैः स्फाटिकबलीवर्दशृङ्ग निर्गतैः ॥ कूर्दनम्, भाषायाम्- 'फाल भरवी, कूदको मावो' / 4 नारकाणाम् । 5 अरुणोदय इव । 6 कुपायाः सम्बन्धात् । 7 प्रसन्नताम् - निर्मलताम् । * पवनाकृते संबृ0 / पवित्रीकरणार्थम् इति संबृ0 टिप्पणी ॥ 8 पवित्राकृतियुक्त ! | 9 द्वितीया बहुवचनम् । 10 कारा- कारागृहम् । 11 स्थापयामास । 12 यः अङ्गुष्ठे शक्रसंक्रमितां सुधां पिबति । 13 सुधाभक्षका देवाः । 14 अर्हन्तो न मातरं घयन्ते अतः अस्तन्यपाः । 15 त्रियामा - रात्रिः । 16 विवाहं चकार । 17 धारयाञ्चकार । 18 विंशत्यङ्गैः - विंशतिपूर्वाङ्गैरित्यर्थः । 19 व्यतीतानि । 20 स्वामिनः समीपम् उपस्वामि । Page #152 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः ] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 193 नबोध्यसे स्वयम्बुद्धः स्वभक्त्या स्मार्टसे पुनः । तीर्थं प्रवर्तय स्वामिमित्युक्त्वा ते दिवं ययुः ॥ 59 ॥ सुपार्श्वस्वाम्यपि ततो दीक्षादानोत्सवोत्सुकः । दानचिन्तामणिर्दानं ददौ संवत्सरावधि ॥ 60 ॥ सांवत्सरिकदानान्ते वासवैश्चलितासनैः । दीक्षाभिषेको विदधे सुपार्श्वखामिनस्ततः ॥ 61 ॥ अथो मनोहरां नाम नानारत्नमनोहराम् । अध्यारुरोह शिबिकां शिवङ्गामी जगत्पतिः । / 62 / / अन्वीयमानो भगवान् सुरा- सुर-नरेश्वरैः । सहस्राम्रवणं नाम जगामोपवनोत्तमम् ॥ 63 ॥ त्रिजगद्भूषणं स्वामी तत्रोज्झद् भूषणादिकम् । शक्रन्यस्तं देवदृष्यं स्कन्धदेशे दधार च ॥ 64 ॥ ज्येष्ठ शुद्ध त्रयोदश्यां राधायां पश्चिमेऽहनि । समं नृपसहस्रेण षष्ठेन प्राव्रजत् प्रभुः ॥ 65 ॥ मन:पर्ययमुत्पेदे तु ज्ञानं जगत्पतेः । नारकाणामपि तदा सुखं क्षणमजायत ॥ 66 ॥ पाटलीखण्डनगरे महेन्द्रनृपसद्मनि । द्वितीयेऽह्नि प्रभु परमान्नेन पारणम् ॥ 67 ॥ विदधुर्वसुधारादि देवाश्चाद्भुतपञ्चकम् । रलपीठं महेन्द्रस्तु यत्र तस्थौ जगत्पतिः ॥ 68 ॥ जयन् परीषहचमूतापं गिरिरिवाभवत् । निराकाङ्क्षः शरीरेऽपि समः स्वर्ण - तृणादिषु ॥ 69 ॥ एकाकी मौननिरतो नित्यमेकान्तदत्तदृक् । विविधाभिग्रहरतोऽनासीनो निर्भयः स्थिरः ॥ 70 ॥ विविधाः प्रतिमाः कुर्वश्छद्मस्थो ध्यानमास्थितः । नव मासान् जगन्नाथो विजहार वसुन्धराम् ॥ 71 ॥ ॥ त्रिभिर्विशेषकम् ॥ 15 विहरंवाऽऽययौ भूयः सहस्राम्रवणं प्रभुः । शिरीषमूले षष्ठेन तत्रास्थात् प्रतिमाधरः ॥ 72 ॥ द्वितीयशुक्लध्यानान्ते वर्तमानो जगद्गुरुः । संसारस्येव मर्माणि घातिकर्माण्यघातयत् ॥ 73 ॥ फाल्गुनस्य कृष्णषष्ठ्यां विशाखास्थे निशाकरे । केवलज्ञानमुत्पेदे सुपार्श्वस्वामिनस्तदा ॥ 74 ॥ -सुरेन्द्राः सद्योसु समागत्य निर्युक्तवत् । चक्रुः समवसरणं स्वामिनो देशनाकृते ॥ 75 ॥ पूर्वद्वारेण तत्राथ मोक्षद्वारं जगद्गुरुः । प्रविवेश यथार्हइस्तु द्वारैः सुर-नरादयः ॥ 76 ॥ चतुर्धन्वशतायैकक्रोशोचं चैत्यपादपम् । तत्र प्रदक्षिणीच प्रभुर्भुकल्पपादपः ॥ 77 ॥ 'तीर्थाय नम' इत्युक्त्वा तत्र सिंहासनोत्तमे । उपाविशञ्जगन्नाथोऽतिशयैरुपशोभितः ॥ 78 ॥ पृथ्वीदेव्या तदा खमे दृष्टं तादृग्महोरगम् । शक्रो विचक्रे भगवन्मूर्ध्नि च्छत्रमिवापरम् ॥ 79 ॥ तदादि चाभूत् समवसरणेष्वपरेष्वपि । नाग एकफणः पञ्चफणो नवफणोऽथवा ॥ 80 ॥ स्वामिनः प्रतिरूपाणि देवा दिक्ष्वपरास्खपि । विकुर्वन्ति स्म तादृंशि तत्प्रभावेण भूयसा ॥ 81 ॥ सोऽपि भगवांस्तत्र यथास्थानमवास्थित । न स्थानव्यत्ययो जातु सामान्यस्यापि पर्षदि ॥ 82 ॥ अथ सौधर्मकल्पेन्द्रः प्रणम्य परमेश्वरम् । विरचय्याञ्जलिं मूर्ध्नि स्तोतुमेवं प्रचक्रमे ॥ 83 ॥ निःशेषभ्रुवनकोशपद्मकोशविवस्वते । तुभ्यं नमो भगवते श्रीमते सप्तमार्हते ॥ 84 ॥ गतं दुःखेन विश्वस्याऽऽविर्भूतं च मुंदा प्रभो ! / विश्वं तीर्थपरावृत्या परावृत्तमिवाधुना ॥ 85 ॥ धर्मचंत्रिस्तव वचोरलदण्डेन भाखता । निर्वाणवैताढ्यगिरेर्द्वारमद्योद्वदिष्यते ॥ 86 ॥ उन्नतस्येव मेघस्य भगवन् ! दर्शनं तव । विश्वस्य जीवलोकस्य सन्तापच्छेदनान्मुदे ॥ 87 ॥ अनन्तज्ञान भगवन् ! देशनावचनं तव । दरिद्रैर्द्रविणमिव चिरादस्माभिराप्स्यते ॥ 88 ॥ कृतार्था दर्शनेनापि तवाद्य वचनेन तु । विशेषतो भविष्यामो मुक्तिद्वार प्रकाशिना ॥ 89 ॥ 1] तीर्थङ्करा हि दीक्षाग्रहणात् पूर्वं संवत्सरपर्यन्तं भूरि भूरि दानं कुर्वन्ति अत उक्तं दीक्षादानोत्सवोत्सुकः । 2 सिद्धिवि गन्ता । 3 औज्झत् मुमोच । 4 विशाखानामके नक्षत्रे । 5. अनुपविशन्- जर्ध्वं तिष्ठत्नेव इत्यर्थः । 6 नियुक्तः भाज्ञानुसारी दास 7 समवसरणमित्यर्थः । 8 उपविदेश । 9 हर्षेण, हर्षः प्रकटो भूत इत्यर्थः । 10 हे धर्मचक्रवर्तिन् ! | त्रिषष्टि 38 इव । 5 10 20 25 30 Page #153 -------------------------------------------------------------------------- ________________ 295 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं . [तृतीय पर्व अनन्तदर्शन-ज्ञान-चीर्या-'ऽनन्दमयात्मने । सर्वातिशयपात्राय तुभ्यं योगात्मने न्म्ः॥9॥ इन्द्रादिपदवीप्राप्तिः कियदेतजगत्पते । / तव शुश्रूषया यमात् त्वादृशैरपि भूयते ॥ 91 ॥ इति स्तुत्वा घुसनाथे तूष्णीकत्वमुपेयुषि । प्रारेभे भगवानेवं सर्वज्ञो धर्मदेशनाम् ॥ 92 ॥ आत्मनः सर्वमप्येतदन्यत् तदिह तत्कृते । कृत्वा कर्म भवाब्धौ खं पातयत्यबुधो जनः ॥ 93 ॥ यत्रान्यत्वं शरीरस्य वैसदृश्याच्छरीरिणः । धन-बन्धु-सहायानां तत्रान्यत्वं न दुर्वचम् ॥ 94 ॥ यो देह-धन-बन्धुभ्यो भिन्नमात्मानमीक्षते । क्व शोकशङ्कुना तस्य हन्ताऽऽतङ्कः प्रतन्यते ॥ 95 ॥ इहान्यत्वं भवेद् भेदः स वैलक्षण्यलक्षणः । आत्म-देहादिभावानां साक्षादेव प्रतीयते ॥ 96 ॥ देहाद्या इन्द्रियग्राह्या आत्माऽनुभवगोचरः । तदेतेपामनन्यत्वं कथं नामोपपद्यते ? ॥ 97 ॥ आत्म देहादिभावानां यद्यन्यत्वं स्फुटं ननु । ततो देहप्रहारादौ कथमात्मा प्रपीड्यते ? ॥ 98 ॥ 10 सत्यं येषां शरीरादौ भेदबुद्धिर्न विद्यते । तेषां देहप्रहारादीवात्मपीडोपजायते ॥ 99 ॥ ये तु देहा-'ऽत्मनोहेंदं सम्यगेव प्र्पेदिरे। तेषां देहप्रहारादावपि नाऽऽत्मा प्रपीड्यते ॥ 10 ॥ 'मेदं विद्वान् न पीड्येत पितृदुःखेऽप्युपस्थिते । आत्मीयत्वाभिमानेन भृत्यदुःखेऽपि मुह्यति ॥ 101 ॥ अस्वत्वेन गृहीतः सन् पुत्रोऽपि पर एव हि । स्वकीयत्वेन भृत्योऽपि वपुत्रादतिरिच्यते ॥ 102 ॥ सम्बन्धानात्मनो जन्तुर्यावतः कुरुते प्रियान् । तावन्तो हृदये तस्य जायन्ते शोकशङ्कवः ॥ 103 ॥ सर्वमन्यदिदं तसाजानीयात् पटुधीर्जनः । कस्यापि हि विनाशात् तन्न मुह्येत् तत्त्ववर्त्मनि ॥ 104 ॥ अस्यन् ममत्वमृल्लेपं तुम्बीफलमिवाचिरात् । भवं तरति शुद्धात्मा परिव्रज्याधरो न्र्ः॥105॥ ___एवं च देशनां श्रुत्वाऽबुध्यन्त बहवो जनाः । प्रव्रज्यां जगृहुः केपि श्रावकत्वमथापरे ॥ 106 ॥ विदर्भाचा गणभृतः पञ्चनवतिरभूवन् । ते चक्रुआदशाङ्गी च स्वामिवागनुसारतः ॥ 107 ॥ खामिनो देशनान्ते च विदर्भो गणभृद्वरः । वाम्यद्धिपीठाध्यासीनो विदधे धर्मदेशनाम् ॥ 108 ॥ 20 विदर्भेऽपि गणधरे देशनाविरते सति । नमस्कृत्य प्रभुं जग्मुः खं खं स्थानं सुराद्य्ः॥109॥ तत्तीर्थजन्मा मातको नीलाको गजवाहनः । बिल्वधरं पाशधरं विभ्राणो दक्षिणौ क्रौ॥110॥ दधद् वामौ च दोर्दण्डौ नकुला-'ङ्कुशधारिणौ । सुपार्श्वखामिनः पार्श्वेऽभवच्छासनदेवता ॥ 111 ॥ तथोत्पन्ना शान्तादेवी स्वर्णरुग् गजवाहना । वरदं साक्षसूत्रं च विभ्राणा दक्षिणौ भुजौ ॥ 112 ॥ सशूला-'भयदौ बाहू दधाना दक्षिणेतरौ । भर्तुः शासनदेव्यासीत् सदा सन्निधिवर्तिनी ॥ 113 ॥ विजहार ततोऽन्यत्र खामी ग्राम-पुरादिषु । बोधयन् भव्यभविनः पङ्कजानीव भास्करः ॥ 114 ॥ साधुत्रिलक्षी साध्वीनां सहत्रिंशत्सहस्रिका । चतुर्लक्षी पूर्विणां तु सहस्रौ त्रिंशदन्वितौ ॥ 115 ॥ सहस्राणि नव पुनरवधिज्ञानधारिणाम् । साधैकनवतिशती मनःपर्ययशालिनाम् ॥ 116 ॥ एकादश सहस्राणि केवलज्ञानिनां पुनः । वैक्रियलब्धिसहस्राः पश्चदश त्रिशत्यपि ॥ 117 ॥ अष्टौ च वादलब्धीनां सहस्राः सचतुःशताः । द्वे लक्षे सप्तपश्चाशत् सहस्राः श्रावकाः पुनः ॥ 118 ॥ 30 श्राविकाणां पञ्चलक्षी सहजैः सप्तभिर्वियु । परिवारेऽभवद् मर्तुः पृथ्वीं विहरतः सतः ॥ 119 ॥ आत्मा अनुभवगोचरः' इति प्द्विभाग्ः। * देग्दावपि पी सङ्घ ॥ 2 भेदस्य ज्ञाता । 3 अनिजत्वेन । + जाननन्यत्र धी सह ॥ 4 ममत्वरूपं मृत्तिकालेपम् अस्यन्-दूरीकुर्वन् । 5 स्वामिवचनानुसारेण । 6 करयोः विशेषणम् । 7 सुव्र्न्न्कान्तिः। 8 अक्षसूत्रेण सहितम् । 9 भव्याः योग्याः, भविनः प्रान्निन्ः। 10वियु र्हिता। Page #154 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 295 आ केवलानवमास्या विंशत्यङ्ग्या च वर्जिते । पूर्वलक्षे गते स्वामी गत्वा सम्मेतपर्वतम् ॥ 120 ॥ जगत्वामी समं तत्र मुनीनां पञ्चभिः शतैः । तपः प्रपेदेऽनशनं सेव्यमानः सुरा-'सुरैः॥121॥ युग्म्म्॥ मासान्ते फाल्गुने कृष्णसप्तम्यां मूलगे विधौ । समं तैर्मुनिभिः खामी जगाम पदमव्ययम् ॥ 122 ॥ पश्च लक्षाणि कौमारे पृथिवीपालने पुनः । युक्ता विंशतिपूर्वाङ्या पूर्वलक्षाश्चतुर्दश ॥ 123 ॥ न्यूनं विंशतिपूर्वाझ्या पूर्वलक्षं पुनव्रते । इत्यायुः श्रीसुपार्श्वस्य पूर्वलक्षाणि विंशतिः ॥ 124 ॥ 5 श्रीपद्मप्रभनिर्वाणात् सुपार्श्वखामिनितिः । गतेष्वर्णवकोटीनां सहस्रेषु नववभूत् ॥ 125 ॥ अच्युतप्रभृतयोऽथ सुरेन्द्राः स्वामिनो मुनिजनस्य च तस्य । अग्निसंस्करणपूर्वमकुर्वन् मोक्षपर्वमहिमानमखर्वम् ॥ 126 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरित महाकाव्ये तृतीये पर्वणि श्रीसुपार्श्वखामिचरितवर्णनो नाम पश्चमः srgH॥ 10 1 camne मूलनक्षत्रं ग्ते। . Page #155 -------------------------------------------------------------------------- ________________ 296 [तृतीयं पर्व कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत षष्ठः srgH। श्रीचन्द्रप्रभजिनचरित्रम् । 5 वन्दे ध्वस्तमहामोहध्वान्तामानन्ददायिनीम् । चन्द्रप्रभामिव गिरं चन्द्रप्रभजिनप्रभोः ॥ 1 ॥ चरितं कीर्तयिष्यामि चन्द्रप्रभजिनेशितुः । भव्यानां भविनां मोहहिमान्यातपोपमम् ॥ 2 ॥ धातकीखण्डद्वीपस्य प्राग्विदेहस्य मण्डने । विजये मङ्गलावत्यामस्ति पू रत्नसश्चया ॥ 3 ॥ पद्मो राजाऽभवत् तस्यां पनायाः पनवद् गृहम् । भोगावत्यां भोगिराज इवोर्जितपराक्रमः ॥ 4 ॥ सेव्यमानोऽपि गन्धवैदिव्यसङ्गीतकारिभिः । अत्येप्सरोभिर्वारस्त्रीजनैश्च प्रिवारित्ः॥5॥ दिव्याङ्गरागनेपथ्यदुकूलैश्च मनोरमैः । विभूष्यमाणसर्वाङ्गश्रीविशेषोऽपि सर्वदा ॥ 6 ॥ भूमिपालैः पाल्यमानशासनोऽपि दिवानिशम् । नित्यमक्षीणकोशोऽपि सदा सुस्थप्रजोऽपि हि ॥ 7 ॥ 10 सर्वथा दुःखलेशस्याप्यनास्पंदतया स्थितः । संसारवासवैराग्यं स भेजे तत्वविद्वरः ॥ 8 ॥ ___ चतुर्भिः कलापकम् । भवस्य च्छेदनायाथ गिरेरिव पविं हरिः । अग्रहीत् स परिव्रज्यां युगन्धरगुरोः पुर्ः॥9॥ विविधाभिग्रहो दान्तो विहितेन्द्रियनिग्रहः । स्वविग्रहेऽप्यनाकाङ्क्षश्चिरं सोऽपालयद् व्रतम् ॥ 10 ॥ महारत्नं महामूल्यैरिव स्थानैस्तु कैरपि । दुरर्जमर्जयामास तीर्थकृन्नाम कर्म सः ॥ 11 ॥ कालेन kSapayitvA''yuva'taMdroH प्रथमं फलम् । विमानं वैजयन्ताख्यं स जगाम महातपाः ॥ 12 ॥ इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे च भरताभिधे । पुरी चन्द्राननेत्यस्ति क्स्सितेरान्न्स्न्निभा॥13॥ तस्थामनेकरत्नाढ्या विभात्यापणवीथिका । उद्रेचिताम्भोविभवं भाण्डमम्भोनिधेरिव ॥ 14 ॥ नानाकाराण्यगाराणि नानावर्णानि तत्र च । अदभ्राणीव सन्ध्याघ्राण्यवतीर्णानि भूतले ॥ 15 ॥ तदुधानेषु दृश्यन्ते चारणाः प्रतिमास्थिताः । आशिरः-पादनिष्कम्पाः पुंरुपा इव पर्वताः ॥ 16 ॥ तस्यां च वासागारेषु सत्नेषु प्रतिविम्बितैः । खैरेव" केयमन्येति कुप्यन्ति 'प्रेयसि स्त्रिय्ः॥17॥ तस्यामासीन्महासेनः सेनाच्छन्नमहीतलः । महीपतिः पतिरपामिवाधृष्यशिरोमणिः ॥ 18 ॥ तद्विक्रमस्य समभूद् भक्तो भृत्य इवानिशम् । प्रतापस्तत्कियां कुर्वन्नुर्वीविजयलक्षणम् ॥ 19 ॥ अलग्यशासने तसिन् zA~satyavanimaNDalam / अभूदाजन्मविरतः परखहरणे जनः ॥ 20 ॥ अलब्धमध्योऽब्धिरिव शशीवातिमनोरमः । कल्पद्रुरिव दातेन्द्र इवाधीशश्च सोऽभवत् ॥ 21 ॥ कपाटपृथुले तस्योरःस्थलेऽनन्यमानसा । हंसीव गङ्गापुलिने रमा रेमे निरन्तरम् ॥ 22 ॥ तस्याऽऽसील्लक्ष्मणा नाम पत्नी सम्पूर्णलक्षणा । मुखलक्ष्म्यातिहारिण्या विजेत्री shshlkssmnnH॥23|| लावण्यपूरमसमं सर्वाङ्गीणं दधत्यपि । पीयूषमेव साऽवर्षद् दृशापि च गिराऽपि च ॥ 24 ॥ 20 ध्वान्तम् त्म्ः। 2 महद् हिमम् हिमानी। 3 रखसञ्चया नाम पू:-न्ग्री। * सर्वास्वपि प्रतिषु पनो नामाऽभवत् इति पाठो व्र्त्ते॥ 4 भोगावती नाम shessnaagngrii। 5 अप्सरसम् अतिक्रान्ताभि:-अप्सरसोऽपि अधिकसुन्दराभिः 6 अङ्गराग:अनविलेपनम् । 7 दुःखलेशेन रहितोऽपि इत्य्र्थ्ः। 8 vshriire। 9 दुखेन अर्जितुं शक्यम्-दुर्लभम् । 1. प्रतवृक्षस्य । 11 यस अम्भोविभवः दूरीकृतः ततश्च प्रकटीभूतम् भाण्डम् इत्यर्थः । उद्रेचितं-भाषायाम् 'उलेचेखें'| अथवा यथा मुक्कासु अम्भोविभवःभाषायाम् पाणी अधिकं भवति तथा यत्र भाण्डे उद्वेचितः-उद्विक्तः अधिकः अम्भोविभवः । 12 अदभ्रम-अधिकम् । 13 पुरुस्स्रूपाः। 14 रत्नमयेषु वासगृहेषु । 15 स्वैरिणी इव का इयमन्या? इति । 16 प्रेयसि-प्रिये प्त्यौ। 17 शासतिपासनं कुर्व्ति|18दाता इन्द्रः इति प्द्विभाग्ः। 19 कपाटवत् पृथुले-विस्तीर्ण । 20 चन्द्र या विजयते इति भाव्ः। Page #156 -------------------------------------------------------------------------- ________________ सर्ग: ] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । सा स्थम्भोरुहाणीव विकचानि पदे पदे । पादाभ्यां रोपयामास विचरन्त्यतिमन्थरम् ॥ 25 ॥ तस्या वो गत्यां च कौटिल्यं न तु चेतसि । मध्यप्रदेशे तुच्छत्वं न पुनर्मतिसम्पदि ॥ 26 ॥ तस्या गुणचमूं सर्वामपि सर्वातिशायिनीम् । अलञ्चकार सेनानीरिव शीलगुणो महान् ॥ 27 ॥ इत वैजयन्तस्थः स जीवः पद्मभूपतेः । त्रयस्त्रिंशत्पयोराशिसङ्ख्यमायुरपूरयत् ॥ 28 ॥ च्युत्वा च लक्ष्मणादेव्याः कुक्षाववततार सः । चैत्रस्य कृष्णपञ्चम्यामनुराधागते विधौ । / 29 / / तदानीं लक्ष्मणादेवी तीर्थकजन्मसूचकान् । चतुर्दश महास्वमान् सुखसुप्ता निरैक्षत ॥ 30 ॥ तं गर्भं रत्नगर्भेव रत्नसर्वस्वमुज्वलम् । सुखेन धारयामास लक्ष्मणादेव्यलक्षितम् ॥ 31 ॥ पौषस्य कृष्णद्वादश्यामनुराधास्थिते विधौ । चन्द्राङ्कं चन्द्रवर्णं च सुतरत्नमस्त सा ॥ 32 ॥ तदा चाऽऽसनकम्पेन ज्ञात्वा जन्माष्टमार्हतः । सूतिकाकर्म चक्रुः षट्पञ्चाशद्दिकुमारिकाः ॥ 33 ॥ जन्मस्त्रात्रोत्सवचिकीरथ सौधर्मवासवः । अनैषीन्मेरुशिरसि स्वामिनं सुमनोवृतः ॥ 34 ॥ अतिपाण्डुकम्बलायां शिलायां परमेश्वरम् । विधायाङ्के निषसाद रत्नसिंहासने हरिः ॥ 35 ॥ अथाऽच्युतप्रभृतयस्त्रिषष्टिरपि वासवाः । स्वामिनं स्त्रपयामासुरानुपूर्व्योलसमुदः ॥ 36 ॥ ईशानेन्द्राङ्कपर्यङ्के निवेश्य स्वामिनं ततः । शक्रोऽपि स्त्रपयामास वृषशृङ्गोत्थितैर्जलैः ॥ 37 ॥ दिव्याङ्गरागनेपथ्य वस्त्रैरभ्यर्च्य भक्तितः । भगवन्तमिति स्तोतुमारेभे पाकशासनः ॥ 38 ॥ 297 1 विचरन्ती - चलन्ती । 2 देवैः परिवृतः । 3 हास्यास्पदं यथा स्यात् तथा । 4 उत्- ऊध्वं पादा यस्य स उत्पादः । टिट्टिभो भाषायाम् 'टिटोडी' स्वकीयान् पादान् गगनस्य आधाररूपान् संबुध्य ऊर्ध्वमेव धारयति इति लोकवादः । * "दि हद saM0 ॥ + 'हसे' सङ्घ0 ॥ 6 'चन्द्रप्रभ' इति नाम चकार । 7 कलभो हस्तिशिशुः । 5 कराः किरणाः । 15 वामनन्तगुणं स्तोतुं प्रवृत्तोऽस्मि हसौस्पदम् । आधारबुद्ध्या गगनस्योत्पाद इव टिट्टिभः ॥ 39 ॥ व्यापिप्रज्ञस्त्वत्प्रभावात् क्षमोऽस्मि नु तव स्तवे । दिशोऽश्रुतेऽलेशोऽपि पौरस्त्यानिलसङ्गमात् ॥ 40 ॥ भविनां दृष्टमात्रो वा ध्यातमात्रोऽपि वा प्रभो ! / कर्मपाशच्छेदनायापूर्वं शस्त्रं किमप्यसि ॥ 41 ॥ शुभानां कर्मणामद्य जगत्यभ्युदयः खलु । पङ्कजानामिवाऽऽदित्ये त्वयि विश्वतमछिदि ॥ 42 ॥ निजं फलमदत्त्वाऽपि गलिष्यत्यशुभं मम । शेफालिकापुष्पमिव निशाकरकैराहतम् ॥ 43 ॥ प्रव्रज्याधारि रूपं ते दूरे विश्वाभयप्रदम् । मूर्त्त्याऽनयाऽपि भगवन् ! दुःखं हरसि जन्मिनाम् ॥ 44 ॥ 20 कर्माणि भवमूलानि च्छेत्तुमत्राऽऽगमः प्रभो ! / द्रुमानिवोन्मूलयितुं वने मत्तमतङ्गजः ॥ 45 ॥ अलङ्कारो यथा मुक्ताहारौंदिर्हृदयस्य मे । बहिरेष तथाऽन्तस्त्वं भूयास्त्रिभुवनेश्वर ! ॥ 46 ॥ स्तुत्वेति प्रभुमीशानादादाय च पुरन्दरः । नीत्वा च लक्ष्मणादेवीपार्श्वमुञ्चद् यथास्थिति ॥47॥ महीपतिर्महासेनोऽप्यथाकार्षीन्महोत्सवम् । अन्यत्राप्युत्सवायैव जातोऽर्हन् किं पुनर्गृहे ? ॥ 48 ॥ गर्भस्थेऽस्मिन् मातुरासीच्चन्द्रपानाय दोहदः । चन्द्राभचैष इर्त्यांह्वचन्द्रप्रभमनुं पिता ॥ 49 ॥ ज्योत्स्नागौरप्रभापूरपरिवेषमनोरमम् । वैजयन्तस्थितस्येव रूपं भर्तुः शिशोर्बभौ ॥ 50 ॥ लतानामिव धात्रीणामाकर्षन् पाणिपल्लवान् । दिने दिने कलभवद् ववृधे परमेश्वरः ॥ 51 ॥ अप्राप्तं देवभावेऽपि स्वेच्छाप्राप्तमिव प्रभुः । बालत्वमन्वभूज्ज्ञानत्रयभागपि मुग्धवत् ॥ 52 ॥ नानाविधाभिः क्रीडाभिर्लल शैशवं विभुः । कथाभिरतिरम्याभिः पन्थानं पथिको यथा ॥ 53 ॥ शिशुत्वसरितः पारं स्त्रीवशीकारकार्मणम् । प्रपेदे यौवनं स्वामी सार्धधन्वशतोन्नतिः ॥ 54 ॥ 5 10 25 30 Page #157 -------------------------------------------------------------------------- ________________ 298 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ तृतीयं पर्व vida'n भोगफलं कर्माऽऽदेशं पित्रोश्च पालयन् । जगत्पतिरुपायंस्ताऽनुरूपा राजकन्यकाः ॥ 55 ॥ पूर्वलक्षद्वये सार्धे जन्मतोऽतिगते सति । पितृभ्यामर्थितोऽत्यर्थ चतुर्विंशाङ्गसंयुताः ॥ 56 ॥ पूर्वलक्षास्तु षट् सार्धा अनैपीत् पालयन्महीम् । अनध्यायमिवाध्यायरतो दीक्षोत्सुकः प्रभुः ॥ 57 ॥ युग्मम् । / आयुक्तैरिव मौहूर्तेरथ लौकान्तिकामरैः । अज्ञापि दीक्षासमयं स्वयं जानन्नपि प्रभुः ॥ 58 ॥ आढ्यो वित्रजिषुरिव प्रविव्रजिषुरुच्चकैः । दानं प्रदातुमारेभे खामी संवत्सरावधि ॥ 59 ॥ संवत्सरान्ते चलितासनैरेत्य सुरेश्वरैः । दीक्षाभिषेको विदधे स्वामिनः किङ्करैरिव ॥ 60 ॥ ततो मनोरमां नाम शिविकां श्रीमनोरमाम् । वाम्यारुरोह नृ-सुरा-'सुरेन्द्रपरिवारितः ॥ 61 ॥ स्तूयमानो गीयमानः प्रेक्ष्यमाणो जनैर्मुदा । सहस्राम्रवणं नामोपवनं भगवानगात् ॥ 62 ॥ शिविकातः समुत्तीर्य रत्नालङ्करणादिकम् । अपि रत्नत्रयं प्रेप्सुस्तत्याज परमेश्वरः । / 63 ॥ पौषकृष्णत्रयोदश्यां में च मैत्रेऽपरेऽहनि । समं नृपसहस्रेण षष्ठेन प्राव्रजत् प्रभुः ॥ 64 ॥ मर्त्य क्षेत्रस्थितप्राणिमनोद्रव्यप्रकाशकम् । मनःपर्ययमुत्पेदे तुर्य ज्ञानं ततः प्रभोः ॥ 65 ॥ पद्मखण्डपुरे राज्ञः सोमदत्तस्य समनि । पारणं परमान्नेन द्वितीयेऽह्नि प्रभुळधात् ॥ 66 ॥ दिव्यं च वसुधारादिपञ्चकं विदधेऽमरैः । रत्नपीठं तेन राज्ञा त्वरीत्पादाङ्कितावनौ ॥ 67 / / हिमान्याऽप्यपराभूतः पराभूतार्कतेजसा । अकम्पितः समीरैश्च kRtaavshyaaydurdinaiH|| 68 // हैमनेन निशीथेन हिमीकृतसरोम्भसा । अखण्ड्यमानप्रेतिमः प्रतिमानविवर्जितः ॥ 69 ॥ अरण्ये व्याघ्र-सिंहादिदुःश्वापदभयानके । पुरे च श्राद्धबहुले "nirvishessgti-स्थितिः॥ 70 ॥ एकाकी निर्ममो मौनी निर्ग्रन्थो ध्यानतत्परः । त्रीन् मासान् विजहारोवीं छद्मस्थः परमेश्वरः ॥ 71 ॥ ॥ चतुर्भिः कलापकम् ॥ विहरन् भगवान् भूयः सहस्राब्रवणं ययौ । तस्थौ प्रतिमया तत्र पुन्नागस्य तरोस्तले ॥ 72 ॥ 20 द्वितीयशुक्लध्यानान्ते तस्थुषोऽथ जगत्पतेः । प्रणेशुओतिकर्माणि हिमवच्छिशिरात्यये ॥ 73 / / फाल्गुनासितसप्तम्यामनुराधागते विधौ । स्वामिनः कृतषष्ठस्योत्पेदे केवलमुज्ज्वलम् ॥ 74 ॥ सुरा-'सुरेन्द्राः सद्योऽपि क्षेत्रे योजनमात्रके । चक्रुः समवसरणं देशनाथ जगद्गुरोः ॥ 75 ॥ सुरैः सञ्चार्यमाणानि स्वर्णाजानि नव क्रमात् । मन्यासैः पुनानस्तत् प्राग्द्वारा प्राविशत् प्र्भुः॥76 ॥ तत्र चाष्टादशधनुःशतोचं चैत्यपादपम् । प्रभुः प्रदक्षिणीचक्रे पालयन्नहिती स्थितिम् ॥ 77 ॥ 25 तीर्थाय नम इत्युच्चैर्वाचमुच्चारयन् प्रभुः । रत्नसिंहासने तत्र न्यषदत् पूर्वदिसुखः ॥ 78 ॥ प्रविश्य च यथाद्वारं यथास्थानमवास्थित । चतुर्विधोऽपि श्रीसङ्घः ससुरा-'सुर-मानुषः ॥ 79 ॥ पञ्चाङ्गस्पृष्टभूपृष्ठः प्रणम्य परमेश्वरम् । जम्भारिभक्तिरभसादारेभे स्तोतुमित्यथ ॥ 80 ॥ सुरा-'सुर-नरैर्मूर्ध्नि धार्यमाणमिदं प्रभो! / शासनं ते विजयते त्रिलोकीचक्रवर्तिनः ॥ 81 ॥ ज्ञानत्रयधरः पूर्व मनःपर्ययभृत् ततः । केवली चाधुना दिष्ट्या दृष्टस्त्वमधिकाधिकम् ॥ 82 ॥ * विदन भोगफलम् इत्यादिकः अयं श्लोकः संवृ0 mo0 नास्ति ॥ 1 कर्म विदन् पित्रोश्च आदेशं पालयन् इति भावः । 2 पाणिग्रहणं चकार । / अनाध्या स्ण्वृ0॥ 3 अनध्यायः avkaashdivsH। 4 अध्यायरतः अभ्यास्त्त्प्र्ः। 5 मौहतेः मुहूर्तवेदिभिः, आयुक्तैः आयोजितैः। 6 ज्ञ्यापित्ः। सुरासुरैः स्ण्वृ0॥ 7 अनुराधान्क्स्स्त्रे। मं मुनिस स्ण्वृ0॥ 8 विदधे-अमरैः वर्षणं चके, राजा च रत्नपीटं चकार । 9 प्रतिमाः तपोविशेषरूपाः अभिग्र्हाः। 10 प्रतिमानम्-उपमानं सादृश्यामिति यावत् । 1 भयस्थाने भक्तस्थाने च यः समानचित्तः इति यस्य गतिः स्थितिश्च nirvishessaa-एक्रूपा। 12 अत्ययःअतिक्रमणम् । 13 क्रमाः-चरणाः, न्यासः-स्थापनम् । 14 पूर्वदिशास्थितद्वारेण । 15 अर्हत्ताम्-अर्हद्भावमिति । 16 जम्मारि:इन्द्रः, rabhaso begH। Page #158 -------------------------------------------------------------------------- ________________ पष्ठः सर्गः] त्रिषष्ठिशलाकापुरुषचरितमहाकाव्यम् । 299 तव ज्ञानमिदं नाथ ! केवलाभिधमुज्वलम् । विश्वोपकारकुजीयाच्छाया मार्गतरोरिव ॥ 83 ॥ तावदेवान्धकाराणि न यावद् दिवसेश्वरः । मदान्धास्तावदेवेभा यावत्पश्चाननो न हि ॥ 84 ॥ तावदेव हि दारियं न यावत् कल्पपादपः । तावदेव पयोदौस्थ्यं न यावद् वार्षकोऽम्बुदः ॥ 85 ॥ तावदेव हि सन्तापो न यावत् पूर्णचन्द्रमाः । कुबोधास्तावदेवेह न यावत् त्वं निरीक्ष्यसे ॥ 86 ॥ दृश्यसे नित्यमपि यैः सेव्यसे च शरीरिभिः । ताननुमोदयामीश ! सर्वदाऽपि प्रेमद्वरः ॥ 87 ॥ इदानीं त्वत्प्रसादेन त्वदर्शनफलं मम । सम्यक्त्वमुत्तममिदं भूयादाजन्म निश्चलम् ॥ 88 ॥ इति स्तुत्वा सुन शीरे स्थिते सति जगद्गुरुः । प्रारेभे देशनामेवं गिरा स्तनितधीरया ॥ 89 ॥ अनन्तक्लेशकल्लोलनिलयो भवसागरः । तिर्यगूर्द्धमधो जन्तून् क्षिपत्येष प्रतिक्षणम् ॥ 90 ॥ एक निवन्धनं तस्य क्रियते प्राणिभी रतिः । अशुचौ कृमिभिरिव यदत्रापि शरीरके ॥ 91 ॥ रसा-'sa~g-मांस-मेदोऽस्थि-मञ्ज-शुक्रा-'त्र-वर्चसाम् । अशुचीनां पदं कायः शुचित्वं तस्य तत् कुतः ॥ 92 ॥ 10 नवस्रोतःस्रवद्विरसनिःस्यन्दपिच्छिले । देहेऽपि शौचसङ्कल्पो मैंहामोहविजृम्भितम् । / 93 ॥ शुक्र-शोणितसम्भूतो मलनिःस्यन्दवर्द्धितः । गर्भे जरायुसञ्छन्नः शुचिः कायः कथं भवेत् ? ॥ 94 ॥ मातृर्जग्धान-पानोत्थरसनाडीक्रमागतम् । पायं पायं विवृद्धः सन् शौचं मन्येत कस्तंनोः 1 ॥ 95 ॥ दोषधातुमलाकीणं कृमि-गण्डूपदास्पदम् । रोगभोगिगणैर्जग्धं शरीरं को वदेच्छुचि 1 ॥ 96 ॥ सुखादून्यन्न-पानानि क्षीरेक्षुविकृती अपि । भुक्तानि यत्र विष्ठायै तच्छरीरं कथं शुचि ? ॥ 97 ॥ 15 विलेपनार्थमासक्तः सुगन्धिर्यक्षकर्दमः । मलीभवति यत्राऽऽशु क शौचं तत्र वर्मणि ? ॥ 98 ॥ जम्ध्वा सुगन्धि ताम्बूलं सुप्तो निश्युत्थितः पंगे । जुगुप्सते वक्रगन्धं यत्र तत् किं वपुः shuciH॥99॥ स्वतःसुगन्धयो ग्न्ध्-धूप्-पुस्स्प्-गाद्य्ः। यत्सङ्गाद् यान्ति दौर्गन्ध्यं सोऽपि कायः शुचीयते ? ॥ 10 ॥ अभ्यक्तोऽपि विलिप्तोऽपि धौतोऽपि घ्त्त्कोत्तिभिः। न याति शुचितां कायः zuNDA~ghaTa ivaa'shuciH||10|| मृजला-'नल-वाताशुंस्नानैः शौचं वदन्ति ये । गतानुगतिकैस्तैस्तु विहितं तुषकण्डनम् ॥ 102 ॥ 20 तदनेन शरीरेण कार्य मोक्षफलं तपः । क्षाराब्धे रत्नवद् धीमानसारात् सारमुद्धरेत् ॥ 103 ॥ धर्मदेशनया भर्तुरनया च शरीरिणः । बहवः प्रत्यबुध्यन्त प्रात्रश्च सहस्रशः ॥ 104 ॥ भर्तुस्विनवतिर्दत्तादयो गणभृतोऽभवन् । उत्पादादित्रिपद्या ते द्वादशाङ्गीमसूत्रयन् ॥ 105 ॥ देशनान्ते प्रभोः पादपीठस्थो गणभृद्वरः । विदधे देशनां दत्तो दत्तबोधः शरीरिणाम् ॥ 106 ॥ तस्यापि देशनाप्रान्ते खं खं स्थानं सुरादयः । जग्मुर्नागरयुवानो वीतसङ्गीतका इव ॥ 107 ॥ 25 तत्तीर्थभूर्हरिद् यक्षो विजयो हंसवाहनः । दधानो दक्षिणे चक्र भुजे वामे तु मुद्गरम् ॥ 108 ॥ मैरालयाना पीताङ्गी भृकुटी नाम देव्यपि । दधती दक्षिणी बाहू खड्ग-मुद्गरधारिणौ ॥ 109 ॥ वामौ फलक-परशुलाञ्छितौ बिभ्रती भुजौ । तदा भगवतोऽभूतामुभे शासनदेवते ॥ 110 ॥ ॥ त्रिभिर्विशेषकम् ॥ वर्षणशीलः वार्षुकः । 2 मिथ्याज्ञानानि । 3 अविरतिमान्-व्रतप्रत्याख्यानत्यागादिधर्मरहितः प्र्म्द्व्र्ः। 4 इन्द्रे । 5 स्तनितं मेघगर्जितम् । 6 'प्राणिभिः रतिः' इति पदविभागः । रतिः आस्क्तिः। 7 असृग् रुधिरम् । अघ्रान्नि-bhaassaayaam'aaNtrddaaN'| 8 विस्रम्-लोहितम् भास्सायाम्-लोही। * महन्मोदेग् संवृ0 सङ्घ0 ॥ मिलिनस्यन्ददेग् सङ्घ ॥ 9 जग्धं भक्षितम् । 10 पायं पायम्-पीत्वा पीत्वा । / स्तनौ स्न्ग्घ्0॥ 11 क्षीरविकृतिः इक्षुविकृतिश्च । एते द्वे विकृती अन्यासामपि धृतशर्करादिविकृतीनामुपलक्षणम् । 12 shriire। 13 भ्क्स्स्यित्वा। 14 प्रात्ःकाले। 15 शुचिः इव dRshyte। 16 tailena abhyktH| 17 mdyghttH| 18 अंशवः किरणाः तैः सूर्यस्नानम् । 19 तुषकण्डनम्-भाषायाम् 'फोफां खाण्द्द्वा'| 20क्षाराद समुद्रात् । 21 smaaptsNgiitshrvnnaaH| 22 ह्ण्स्वाह्ना। Page #159 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [तृतीयं पर्व अमुक्तसन्निधिस्ताभ्यां सर्वातिशयभाजनम् । व्योमेव चन्द्रो व्यहरत् पृथ्वी चन्द्रप्रभप्रभुः ॥ 111 ॥ सार्धा द्विलक्षी साधूनां साध्वीलक्षत्रयी पुनः । सहस्राशीतिसहिता द्वे सहस्रे तु पूर्विणाम् ॥ 112 ॥ शताशीतिः सावधीनां मनःपर्ययिणां तथा । तथा दश सहस्राणि केवलज्ञानधारिणाम् ॥ 113 ॥ जातवैक्रियलब्धीनां सहस्राणि चतुर्दश । वादलब्धिमतां सप्तसहस्री षट् शतानि च ॥ 114 ॥ सार्धे लक्षे श्रावकाणां श्राविकालक्षपञ्चकम् । सहस्रैर्नवभिन्यूनं परिवारोऽभवत् प्रभोः ॥ 115 ॥ पूर्वलक्षं त्रिमासोनं चतुर्विंशाङ्गवर्जितम् । विहत्य केवले खामी ययौ सम्मेतपर्वतम् ॥ 116 ॥ समं मुनिसहस्रेण प्रपेदेऽनशनं प्रभुः । सुरा-'सुरैः सेव्यमानो मासं चास्थात् तथास्थितः ॥ 117 ॥ सर्वयोगनिरोधेन निष्कम्पं ध्यानमास्थितः । तत्क्षणं क्षीणभवोपग्राहिकर्मचतुष्टयः ॥ 118 ॥ नभस्यकृष्णसप्तम्यां श्रवणस्थे निशाकरे । समं तैमुनिभिः स्वामी जगाम परमं पदम् ॥ 119 ॥ 10 कौमारे पूर्वलक्षे द्वे सार्धे राज्यस्थितौ पुनः । पूर्वलक्षाः षट् च सार्धाश्चतुर्विंशाङ्गसंयुताः ॥ 120 ॥ चतुर्विंशत्यङ्गहीनं पूर्वलक्षं पुनर्बते । इत्यायुः पूर्वलक्षाणि दश चन्द्रप्रभप्रभोः ॥ 121 ॥ सुपार्श्वस्वामिनिर्वाणाच्छ्रीचन्द्रप्रभनिवृतिः । शतेष्वर्णवकोटीनां व्यतीतेषु नवस्त्रभृत् ॥ 122 / / इति मोक्षमुपेयुषः प्रभोतिनां चैव शरीरसंस्क्रियाम् । / विधिवद् विदधुः सुरेश्वराः, पुनरेव त्रिदिवं प्रपेदिरे ॥ 123 ॥ 15 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि चन्द्रप्रभखामिचरितवर्णनो नाम षष्टः srgH॥ * प्रभः प्र स्ण्वृ0॥ सार्धद्वि0 sNbR0॥ नं केवलात् प्रभृति प्र्भ्ः। विहत्य मोक्षकालको ययौ संवृ. सङ्घ0 ॥ 1 योगाः व्यापाराः, सर्वक्रियानिरोधेन । 2 न्भ्स्य्ः-भाद्र्प्द्मास्ः। ॥nnaashcndrprbhsy निवृतिः स्ण्वृ0॥ रसक्रिया sNbR0॥ Page #160 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । सप्तमः srgH। श्रीसुविधिनाथचरित्रम् । 15 वन्दे श्रीपुष्पदन्तस्य पुष्पदामेव निर्मलम् । जगत्रयशिरोवाचं शासनं पापनाशनम् ॥ 1 ॥ नवमस्याहतस्तस्यानवमं चरितं प्रभोः । तत्प्रभावात् प्रभविष्णुधिषणः कीर्तयाम्यदः ॥ 2 ॥ पुष्करवरद्वीपार्थे प्राग्विदेहेषु पुष्कले । विजये पुष्कलावत्यामस्ति पूः पुण्डरीकिणी ॥ 3 ॥ 5 तस्यां पर्यामभन्नाम्रा महापद्मो महीपतिः । महाहिमादौ गम्भीरो महापद्म इव ह्द्ः॥4॥ आजन्मस्वीकृतस्तस्य शैशवे यौवनेऽपि च । धर्मो वपुःश्रिया सार्धमवर्धत यथोत्तरम् ॥ 5 ॥ स विरत्या विहीनेन मुहूर्तेनाप्ययत । धनेन वृद्धिहीनेन वृद्ध्याजीव इवान्वहम् ॥ 6 ॥ धर्मकृत्यानि कर्वाणो राज्यकत्यानि सोऽकरोत । वारिपाणमिवाध्वन्यस्तरन्नध्वतरङ्गिणीम ॥ 7 ॥ सम्यक् श्रावकधर्म स निजं कुलमिवामलम् । सुचिरं पालयामास प्रमादरहितः सुधीः॥8॥ 10 प्रायः सन्तोषनिष्ठोऽपि न धर्मे सन्तुतोष सः । स्तोकधर्मानपि परान् मेने चाभ्यधिकान् खतः ॥ 9 ॥ दिव्यास्त्रमिव युत्पारे भवपारयियासया । परिव्रज्यां स जग्राह जगन्नन्दगुरोः पुर्ः॥ 10 ॥ नियूंढः श्रावकधर्मे दृढं सोऽपालयद् व्रतम् । कृतसंलेखन इवानशनं मारणान्तिकम् ॥ 11 ॥ एकावलीप्रभृतिभिः स तपोभिः सुदुस्तपैः । अर्हद्भक्त्यादिभिश्वोच्चैस्तीर्थकृन्नाम निर्ममे ॥ 12 ॥ एवंविधैरनुष्ठानैर्निजायुरतिवाह्य सः । विमाने वैजयन्ताख्ये महर्द्धिरमरोऽभवत् ॥ 13 ॥ इतश्च जम्बूद्वीपेऽस्मिन् भरतार्धे तु दक्षिणे । काकन्दीत्यस्ति नगरी श्रीविशेषगरीयसी ॥ 14 ॥ भान्ति तत्रौकसां मुक्तावेचलाः पुष्पधन्वनः । मनस्विनीवशीकारजपमाल इवाऽमलाः ॥ 15 ॥ तत्राऽऽयतनसङ्गीतगीतमुच्चैश्चतुर्विधम् । प्रपद्यते खेचरीणां गतेः स्तम्भनमन्त्रताम् ॥ 16 ॥ उद्दण्डपुण्डरीकाढ्या विशंदापा जलाशयाः । व्यक्तोडुशरदभ्रां द्यामनुकुर्वन्ति तत्र च ॥ 17 ॥ दूरादप्यभिगम्यन्ते नीयन्ते पाद्यपात्रताम् । प्रीण्यन्ते चोचितैरथुस्तस्यां गुरुवदर्थिनः ॥ 18 ॥ 20 सुग्रीवो नाम समभूद् ग्रैवेयकमिवावनेः । ग्रैवेयकामर इव श्रिया तत्र म्हीप्तिः॥19॥ तस्याऽऽज्ञा नगरा-'रण्य-सागरेषु गिरिष्वपि । सिद्धमत्रायुधमिव न क्वापि pratyaha~nyata // 20 // तस्मादद्रेरिव प्रादुर्भूता नीतितरङ्गिणी । उत्कल्लोलयशोवारिः प्रासरत् सागरावधि ॥ 21 ॥ यशोराशिपयोराशिस्तस्यो:शशिरोमणेः । विस्तृताः कीर्तिसरितो जग्रसे सर्वभूभृताम् ॥ 22 ॥ विरामः सर्वदोषाणामभिरामाऽमलैर्गुणैः । sarvarAmA~ziroratnaM तस्य रामेति पत्यभूत् ॥ 23 ॥ 25 1 अवमम् अधमम् , अनवमम् उत्तमम् । 2 वृद्ध्याजीवः भाषायाम् 'व्याज्खाऊ'| 3 जलपानम् । अध्वन्यः प्र्वासी। 4 अन्यान् जनान् अल्पधर्मयुक्तान् अपि स्वतः अधिकान् उत्तमान् अमन्यत । 5 दृद्ध्म्नाः। 6 संलेखना जीवितावसानप्राये समये क्रियमाणः संस्तारकः, मारणान्तिकम् मरणसामीप्यम् तत्र क्रियमाणं तपः । * मर संवृ0 mo0 ॥ 7 एकावलीनामकहारवत् यत्र तपसि उपवासादिभिः सूक्ष्मता स्थूलता अतिस्थूलता च क्रियते तद् 'ekAvalI'tapaH । एवं रत्नावली-मुक्तावल्यादीनि तपांसि बोध्यानि । 8 अतिवाह्य समाप्य समाप्तं कृत्वा। 9 अवचूला ध्वजसंलग्ना अधोमुखा गुच्छाः, गृहाणां ध्वजे संबद्धाः मुक्कामयाः अधोमुखा मुक्तागुच्छा इति भाव्ः। 10 आयतने-गृहे गायक-गायिकादिभिः संगीतं यद् गीतम् गानम् । चतुर्विधता च गानस्यनर्तनं 1 अभिनयः 2 वादनं 3 भालापादिभिः गानं च 4 इति । 11 अर्को दण्डः यस्य तद् उद्दण्डं तादृशं पुण्डरीकम्-कमलम् तैः आढ्याः-पूर्णाः । 12 विशदाः आपः येषु तादृशाः jlaashyaaH। 13 यत्र शरदि आकाशे उडूनि-तारकाणि व्यक्तानि । जलाशयाः गगनरूपाः, पुण्डरीकाणि च तारकरूपाणि । 14 यत्र दातारः याचकानां सम्मुखं ग्च्छ्न्ति। 15 गइवेयकम्-ग्रीवायाः भाभरणम् । 16 न कापि स्ख्लिता। 17 रामाः स्त्रिय्ः। त्रिपष्टि. 39 Page #161 -------------------------------------------------------------------------- ________________ 15 302 कलिकालसर्वजश्रीहेमचन्द्राचार्यप्रणीतं [तृतीयं पर्व निसर्गमानोज्ञकभूदृशामानन्ददायिनी । गगने चन्द्रलेखेव सैकैवाभून्महीतले ॥ 24 ॥ पक्षद्वयेन शुद्धेन राजन्ती मधुरखरी । सा पत्युर्मानसे राजहंसीवोवास सर्वदा ॥ 25 ॥ रतिर्न रतिमन्वाप न प्रीतिः प्रीतिमाययौ । रूपेणाप्रतिरूपेण भृशं तस्याः पराजिता ॥ 26 ॥ सुग्रीवनृपतेस्तस्याश्चान्योऽन्यमनुरूपयोः । क्रीडतोरगमत् कालो रोहिणी-शशिनोरिव ॥ 27 ॥ इतश्च वैजयन्तस्थो महापद्मस्य भूपतेः । जीवोऽपूरयदायुः खं त्रयस्त्रिंशतमर्णवान् ॥ 28 ॥ फाल्गुनासितनवम्यां मूलस्थे रजनीकरे । च्युत्वा ततस्तस्य जीवो रामाकुक्षाववातरत् ॥ 29 ॥ ददर्श च तदा देवी महाखमांश्चतुर्दश । गजादींस्तीर्थकृजन्मसूचकान् विशतो मुखे ॥ 30 ॥ जगदाधारहेतुं तं देवी गर्भ दधार सा । क्रीडन्तं मत्तकलभं निम्नगेव हिमाद्रिजा ॥ 31 ॥ अथ मार्गशीर्षकृष्णपञ्चम्यां मूर्लंगे विधौ । श्वेतवर्ण मएण्कराङ्क सुतरत्नमसूत सा ॥ 32 ॥ षट्पञ्चाशद् दिक्कुमार्यस्ततो भोगङ्करादयः । स्वामिनः स्वामिमातुश्च सूतिकर्माणि चक्रिरे ॥ 33 ॥ सौधर्मकल्पाधिपतिराभियोग्य इवाम्र्ः। आदाय स्वामिनं भक्त्या मेरुशैलशिरो ययौ ॥ 34 ॥ तचूलाया दक्षिणतोऽतिपाण्डुकम्बलास्थिते । सिंहासन उपाविक्षच्छक्रोऽङ्कारोपितप्रभुः ॥ 35 ॥ अच्युता भक्तितस्तत्राच्युताद्यास्त्रिदशेश्वराः । त्रिषष्टिः स्नपयामासुः स्वामिनं तीर्थवारिभिः ॥ 36 ॥ अथेशमैशानपतेः सौधर्मेशः समार्पयत् । रेक्ष्यवस्तु स्वयामान्ते यामिकस्येव यामिकः ॥ 37 ॥ अथ स्वामिनमीशानोत्सङ्गासीनं दिवस्पतिः । मपयामास वृषभशृङ्गोत्थैर्गन्धवारिभिः ॥ 38 ॥ अङ्गरागैर्नवैश्चर्चामर्चा चाऽऽभरणादिभिः । आरात्रिकं च कृत्वेति प्रभुं तुष्टाव वासवः ॥ 39 ॥ __ धर्महर्म्यदृढस्तम्भ! सम्यग्ज्ञानसुधाह्रद ! / जगदानन्दजीमूत ! जय त्रिभुवनेश्वर ! ॥ 40 ॥ जगदीश ! तव ब्रूमः किं नामातिशयान्तरम् ? / यन्माहात्म्यगुणक्रीती त्रिलोकी याति दासताम् ॥ 41 ॥ स्वर्गराज्येऽपि न भ्राजे तथा दास्ये यथा तव । भात्यद्रौ न तथा रत्नमप्यनिकटके यथा ॥ 42 ॥ 20 शिवं यियासुरायासीर्वैजयन्ताच्छिवान्तिकात् । मार्गभ्रान्तस्य लोकस्य मार्ग दर्शयितुं ध्रुवम् ॥ 43 ॥ भरतक्षेत्रगेहस्य चिरात् त्वमसि दैवतम् । निःशङ्कं तत्र धर्मोऽद्य गृहस्थ इव नन्दतु ॥ 44 ॥ नि: / अवतारणतां यात सर्वोऽयं दिविषद्गणः ॥ 45 ॥ ज्योत्स्नायिते प्रभापूरे लीयमानानि सस्पृहम् । दिष्ट्या त्वयि चकोरन्ति लोचनानि चिरात् प्रभो! ॥ 46 ॥ वासागारे सभायां वा तिष्ठतश्चलतोऽपि मे । त्वन्नाममत्रस्मरणमस्तु सर्वार्थसिद्धिदम् ॥ 47 ॥ जिनेश्वरमिति स्तुत्वा गृहीत्वा च सुरेश्वरः । नीत्वा च रामास्वामिन्याः पार्थे न्यास यथास्थिति 48 कुशला सर्वविधिषु गर्भस्थेऽस्मिन् जनन्यभूत् । पुष्पदोहदतो दन्तोद्गमोऽस्य समभूदिति ॥ 49 ॥ सुविधिः पुष्पदन्तश्चेत्यभिधानद्वयं विभोः । महोत्सवेन चक्राते पितरौ दिवसे शुभे ॥ 50 ॥ युग्मम् ॥ जन्मतः प्रभृति स्वामी दर्शयन्नन्तरं महत् । क्रमेण ववृधे मेपसङ्क्रान्तेरिव वासरः ॥ 51 ॥ अवाप च जगन्नाथो यौवनं रूपपावनम् । धनुःशतोचः श्वेताङ्गः क्षीरोद इव मूर्तिमान् ॥ 52 ॥ 30 खामी भवविरक्तोऽपि भृशं पित्रनुरोधतः । उपयेमे राजकन्याः श्रियो विजयिनीः श्रिया ॥ 53 ॥ * मनो संबृ0 mo0 ॥ 1 मानोज्ञकम् -सौन्दर्यम् । 2 मातृ-पितृपक्षद्वयेन, हंसीपक्षे पक्ष भाषायाम् 'पांख' इति । +रा। स्वप स्ण्वृ0॥ 3 रतिः प्रीतिश्च कामस्य भार्ये । 4 मूलनक्षत्रस्थे । 5 विशतः-प्रवेशं kurvtH। 6 candre मूलनक्षत्रं गते । 7 मकरः चिह्न यस्य । 8 द्वितीयान्तम् । / तात)भक्तयस्त mo0 संल. सच ॥ 9 रक्षणीयं वस्तु । यामः प्रहरः । यामिकः प्राहरिका, भापायाम् 'फेरावालो'| 10 जीमूतो मेघ्ः। 11क्रीती भाषायाम् 'ख्रीदेली'| 12 शोभां प्राप्नोमि । 13 सिद्धशिलानामकं स्थानं शिवम् , तस्य अन्तिकान समीपान । ' "पस्याप्यति सह ॥ 14 ज्योत्स्नास्माने। 15 चकोरवत् आचरन्ति । पि वा । त्वन्नाममन्त्रस्मरणं me'stu sa sNbR0|| 16 स्थापयामास । 17 मेषसंक्रान्तेः आरभ्य । Page #162 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । गतायां पूर्वपञ्चाशत्सहरुयां जन्मतः प्रभुः । अलुब्धः पितृदाक्षिण्याद् राज्यभारमुपाददे ॥ 54 ॥ साष्टाविंशतिपूर्वाङ्गं कालं तावन्तमेव हि । साम्राज्यं पालयामास विधिवत् सुविधिप्रभुः ॥ 55 ॥ ईयेष च व्रतं खामी ते च लौकान्तिकामराः । तत्कृते प्रेरयामासुश्चाटुकारा इव प्रभुम् ॥ 56 ॥ गतकामो यथाकामं चिन्तामणिरिवार्थिनाम् । ददौ दानं जगन्नाथस्ततः संवत्सरावधि ॥ 57 ॥ पर्यन्ते तस्य दानस्य जन्मकाल इवामरैः । विधिवद् विदधे दीक्षाभिषेकः परमेशितुः ॥ 58 ॥ 5 ततः सूरप्रभा नामाध्यारुह्य शिविकां प्रभुः । वृतः सुरा-'सुर-नरैः सहस्राम्रवणं ययौ ॥ 59 ॥ मार्गकृष्णषष्ठयां मूलेऽपराह्ने षष्ठपूर्वकम् । समं राज्ञां सहस्रेण प्रव्रज्यामाददे प्रभुः ॥ 60 ॥ द्वितीयेऽह्नि श्वेतपुरे पुरे पुष्पनृपउकसि । चकार परमानेन पारणं परमेश्वरः ॥ 61 ॥ विदधुर्वसुधारादिपञ्चकं च दिवौकसः । रत्नपीठं स्वामिपादस्थाने पुष्पनृपः पुनः ॥ 62 ॥ एकाङ्गो निर्ममोऽसङ्गः सहमानः परीषहान् । छमस्थो विजहाराथ चतुर्मासी जगत्पतिः ॥ 63 ॥ 10 आजगाम प्रभुर्भूयः सहस्राम्रवणं वनम् । मालूरतरुमूले चावतस्थे प्रतिमाधरः ॥ 64 ॥ आरूढक्षपकश्रेणेरपूर्वकरणक्रमात् । ऊर्जशुक्लतृतीयायां मूलेऽभूत् केवलं प्र्भोः॥65॥ ततः समवसरणं व्यधीयत सुरा-'सुरैः । पूर्वद्वारेण तत्राथ प्रविवेश जगद्गुरुः ॥ 66 ॥ तत्र द्वादशकोदण्डशतोचं चैत्यपादपम् । प्रभुः प्रदक्षिणीचक्रे सर्वातिशयशोभितः ॥ 67 ॥ 'तीर्थाय नम' इत्युक्त्वाऽध्यास्त सिंहासनं प्र्भुः। प्राअखो दिक्षु चान्यासु तद्रूपाणि व्यधुः सुराः॥68॥15 यथास्थानमथान्येऽपि निषेदुरमरादयः । प्रणम्याथ प्रभुं शक्रः स्तोतुमेवं प्रचक्रमे ॥ 69 ॥ वीतरागोऽसि चेद् रागः पाणिपादे कथं तव । कौटिल्यं चेत् त्वया मुक्तं किं केशाः कुटिलास्तव ॥ 7 ॥ प्रजानां यदि गोपस्त्वं दण्डहस्तोऽसि किं न हि ? / निःसङ्गो यदि वाऽसि त्वं तत्किं त्रैलोक्यनाथता 71 यदि त्वं निर्ममस्तत् किं सर्वत्र करुणापरः । त्यक्तालङ्करणश्चेत् त्वं तत् किं रत्नत्रयप्रियः ॥ 72 ॥ श्वस्याप्यनुकूलश्चेत् तत् किं मिथ्यादृशां द्विषन् ? / खभावसरलश्चेत् त्वं छास्थोऽस्थाः कथं पुरा॥73॥ 20 दयावान् यदि वाऽसि त्वंन्यग्रहीमन्मथं कथम् ? / यदि च त्वं गतभयो भवाद् भीतोऽसि तत् कथम् ॥ 74 ॥ यापेक्षापरोऽसि त्वं तत् किं विश्वोपकारकः? / अंदीप्तो यदि वाऽसि त्वं दीप्तंभामण्डलः कथम् ॥ 75 ॥ यदि शान्तस्वभावस्त्वं तत् कुतस्तप्तवांश्चिरम् । अरोषणोऽसि यदि च रुषितः कर्मणां कथम् ? ॥ 76 ॥ अविज्ञेयस्वरूपाय महयोऽपि महीयसे । सिद्धानन्तचतुष्काय तुभ्यं भगवते नमः ॥ 77 ॥ विरचय्य स्तुतिमिति तूष्णीके सति वासवे । भगवान् सुविधिखामी विदधे देशनामिति ॥ 78 ॥ 25 अनन्तदुःखसम्भारनिधानं खल्वयं भवः । प्रभवश्वाऽऽस्रवस्तस्य विषस्येव महोरगः ॥ 79 ॥ मनो चाकायकर्माणि योगाः कर्म शुभा- शुभम् । यदाश्रवन्ति जन्तूनामाश्रवास्तेन कीर्तिताः ॥ 8 ॥ मैन्यादिवासितं चेतः कर्म सूते शुभात्मकम् । कषाय-विषयाक्रान्तं वितनोत्यशुभं पुन्ः॥ 81 ॥ शुभार्जनाय निर्मिथ्यं श्रुतज्ञानाश्रितं वचः । विपरीतं पुनर्जेयमशुभार्जनहेतवे ॥ 82 ॥ शरीरेण सुगुप्तेन शरीरी चिनुते शुभम् । सततारम्भिणा जन्तुघातकेनाशुभं पुनः ॥ 83 ॥ 30 कषाया विषया योगाः प्रमादा-विरती तथा । मिथ्यात्वमार्त-रौद्रे चेत्यशुभं प्रति हेतवः ॥ 84 ॥ यो कर्मपुद्गलादानहेतुः प्रोक्तः स आश्रवः । कर्माणि चाष्टधा ज्ञानावरणीयादिभेदतः ॥ 85 ॥ 1 इच्छां चकार । 2 मालूरः बिल्व्वृक्स्स्ः। * तलमू संवृ0 ॥ 3 ऊर्जः कार्तिक्ः। *पुरः स्ण्वृ0॥ 4 अदीप्तः अकोध्ः। 5 दीप्त्म्-sushobhitm। 6 तपः कृतवान् । 7 rossyuktH। 8 mhte| 9प्रभवः उत्पत्तिस्थानम् । 10 मिम्बारह वर-सत्यम् । श्लोकोऽयं संदृ0 नास्ति । Page #163 -------------------------------------------------------------------------- ________________ कलिकाल सर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ तृतीयं पर्व 86 ॥ 1 95 ॥ 97 // 98 // 99 // ज्ञान-दर्शनयोस्तद्वत् तद्धेतूनां च ये किल । विघ्नं निह्नव पैशुन्याऽऽशातना-वात- मत्सराः ॥ ज्ञान- दर्शनाचारकर्महेतव आस्रवाः । देवपूजा गुरूपास्तिः पात्रदानं दया क्षमा ॥ 87 ॥ सरागसंयमो देशसंयमोऽकामनिर्जरा । शौचं बालतपश्चेति सद्वेद्यस्य स्युराश्रवाः ॥ 88 ॥ दुःख-शोक-वधास्तापा-'ऽक्रन्दने परिदेवनम् । स्वान्योभयस्थाः स्युरसद्वेद्यस्यामी इहाऽऽश्रवाः ॥ 89 ॥ 5 वीतरागे श्रुते स धर्मे सर्वसुरेषु च । अवर्णवादिता तीत्रमिध्यात्वपरिणामिता ॥ 90 ॥ सर्वज्ञ-सिद्धि-देवापह्नवो धार्मिकदूषणम् । उन्मार्गदेशना 'नर्थाग्रहोऽसंयत पूजनम् ॥ 91 ॥ असमीक्षितकारित्वं गुर्वादिष्ववमानना । इत्यादयो दृष्टिमोहस्याऽऽश्रवाः परिकीर्तिताः ॥ 92 ॥ कषायोदयतस्तीत्रपरिणामो य आत्मनः । चारित्रमोहनीयस्य स आश्रव उदीरितः । / 93 / / प्रासनं सकन्दर्पोपहासो हासशीलता । बहुप्रलापो दैन्योक्तिर्हासस्यामी स्युराश्रवाः ॥ 94 ॥ 10 देशादिदर्शनौत्सुक्यं चित्रे रमण- खेलने । परचितीवर्जनं चेत्याश्रवाः कीर्त्तिता रतेः ॥ असूया पापशीलत्वं परेषां रतिनाशनम् । अकुशलप्रोत्साहनं चास्रतेराश्रवा अमी ॥ स्वयं भयपरीणामः परेषामथ भापनम् । त्रासनं निर्दयत्वं च भयं प्रत्याश्रवा अमी ॥ परशोकाविष्करणं स्वशोकोत्पाद - शोचने । रोदनादिप्रसक्तिच शोकस्यैते स्युराश्रवाः ॥ चतुर्वर्णस्य सङ्घस्य परिवाद - जुगुप्सने । सदाचारजुगुप्सा च जुगुप्सायाः स्युराश्रवाः ॥ 15 ईर्ष्या-विषयगा च मृषावादोऽतिवक्रता । परदाररतासक्तिः स्त्रीवेदस्याऽऽश्रवा इमे ॥ स्वदारमात्र सन्तोषोनी मन्दकषायता । अवक्राचारशीलत्वं पुंवेदस्याऽऽश्रवा इति ॥ स्त्री-पुंसानङ्गसेवाग्राः कषायास्तीत्रकामता । पाखण्डस्त्रीतभ्रंशः पण्ढवेदाश्रवा अमी ॥ 102 ॥ साधूनां गर्हणा धर्मोन्मुखानां विघ्नकारिता । मधु-मांसाविरतानामविरत्यभिवर्णनम् ॥ 103 ॥ विरताविरतानां चान्तरायकरणं मुहुः । अचारित्रगुणाख्यानं तथा चारित्रदूषणम् ॥ 104 ॥ 20 कषाय- नोकषायाणामन्यस्थानामुदीरणम् । चारित्रमोहनीयस्य सामान्येनाऽऽश्रवा अमी ॥ 105 ॥ पञ्चेन्द्रियप्राणिवधो बह्वारम्भ- परिग्रहौ । निरनुग्रहता मांसभोजनं स्थिरवैरता । / 106 / / रौद्रध्यानं मिथ्यात्वाऽनन्तानुबन्धिकषायते । कृष्ण-नील- कपोताश्च लेश्या अनृतभाषणम् ॥ 107 ॥ परद्रव्यापहरणं मुहमैथुन सेवनम् । अवशेन्द्रियता चेति नरकायुष आश्रवाः ॥ 108 ॥ उन्मार्गदेशना मार्गप्रणाशो गूढचित्तता । आर्त्तध्यानं सशल्यत्वं मायाऽऽरम्भ - परिग्रहौ ॥ 109 ॥ 25 शीलवते सातिचारे नील- कापोतलेश्यता । अप्रत्याख्यान कषायास्तिर्यगायुष आश्रवाः । / 110 / / अल्प परिग्रहाऽऽरम्भ सहजे मार्दवा 'ऽर्जवे । कापोत- पीतलेश्यत्वं धर्मध्यानानुरागिता ॥ 111 ॥ प्रत्याख्यानकषायत्वं परिणामश्च मध्यमः । संविभाग विधायित्वं देवता- गुरुपूजनम् ॥ 112 ॥ पूर्वालाप- प्रियालापौ सुखप्रज्ञापनीयता । लोकयात्रासु माध्यस्थ्यं मानुषायुष आश्रवाः ॥ 113 ॥ सरागसंयम देशसंयमोकामनिर्जरा । कल्याणमित्रसम्पर्को धर्मश्रवणशीलता ॥ 114 ॥ पात्रे दानं तपः श्रद्धा रत्नत्रयाविराधना । मृत्युकाले परीणामो लेश्ययोः पद्म- पीतयोः ॥ 115 ॥ बालें तपोऽग्नि-तोयादिसाधनोल्लम्बनानि च । अव्यक्तसामायिकता दैवस्याऽऽयुष आश्रवाः । / 116 / / 100 // 101 // 1 30 phe04 1 ज्ञानहेतुषु ज्ञाने स विन्नः, निह्नवः-अपलाप:, पैशुन्यम्, आशातना, घातः, मत्सरः इत्यते ज्ञानावरणहेतवः । 2 भावारकम् - आवरणरूपम् । 3 सर्वज्ञस्य सिद्धेः देवानां च अपह्नवः-अपलापः । 4 अधिक हसनम् । 5 देशः प्रदेश:भङ्गोपाङ्गानि इति । 6 परचित्तस्य आकर्षणम् । 7 भयदर्शनम् । 8 परिवादः - निन्दा जुगुप्सा-घृणा । 9 उन्मुखाः तत्पराः । 10 भम्यचिरास्थितानाम् । 31 धर्म मार्गस्य नाशः । * *ख्यानाः ka0 saM0 ॥ 12 विवेकरहितं तपः-अज्ञानतपः । 96 ॥ Page #164 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 305 मनो-चाकायवक्रत्वं परेषां विप्रतारणम् । मायाप्रयोगो मिथ्यात्वं पैशुन्यं चलचित्तता ॥ 117 ॥ सुवर्णादिप्रतिच्छन्दकरणं कूटसाक्षिता । वर्ण-गन्ध-रस-स्पर्शाद्यन्यथापादनानि च ॥ 118 / / अङ्गोपाङ्गच्यावनानि यत्र-पञ्जरकर्म च । कूटमान-तुला-कर्मा-'न्यनिन्दा-'ऽत्मप्रशंसनम् ॥ 119 / / हिंसा-'नृत-स्तेया-ब्रह्म-महारम्भ-परिग्रहाः । परुषा-'सभ्यवचनं शुचिवेषादिना मदः ॥ 120 ॥ मौखर्या-'ऽक्रोशौ सौभाग्योपघातः कार्मणक्रिया । परकौतूहलोत्पादः परहास-विडम्बने ॥ 121 ॥ 5 वेश्यादीनामलङ्कारदानं दावाग्निदीपनम् । देवादिव्याजाद् गन्धादिचौर्य तीवकषायता ॥ 122 ॥ चैत्य-प्रतिश्रया-'ऽराम-प्रतिमानां विनाशनम् । अङ्गारादिक्रिया चैवाशुभस्य नाम्न आश्रवाः ॥ 123 ॥ एत एवान्यथारूपास्तथा संसारभीरुता । प्रमादहानं सद्भावार्पणं क्षान्त्यादयोऽपि च ॥ 124 ॥ दर्शने धार्मिकाणां च सम्भ्रमः स्वागतक्रिया । आश्रवाः शुभनाम्नोऽथ तीर्थकुन्नाम्न आश्रवाः ॥ 125 ॥ भक्तिरर्हत्सु सिद्धेषु गुरुषु स्थविरेषु च । बहुश्रुतेषु गच्छे च श्रुतज्ञाने तपस्विषु ॥ 126 ॥ आवश्यके व्रत-शीलेष्वप्रमादो विनीतता । ज्ञानाभ्यासस्तपस्त्यागौ मुहुर्ष्यानं प्रभावना ॥ 127 ॥ सङ्घ समाधिजननं वैयावृत्यं च साधुषु । अपूर्वज्ञानग्रहणं विशुद्धिर्दर्शनस्य च ॥ 128 ॥ आद्यन्ततीर्थनाथाभ्यामेते विंशतिराश्रवाः । एको द्वौ वा त्रयः सर्वे वाऽन्यैः स्पृष्टा जिनेश्वरैः ॥ 129 ॥ परस्य निन्दा-'वज्ञोपहासाः सद्गुणलोपनम् । सदसदोपकथनमात्मनस्तु प्रशंसनम् ॥ 130 ॥ सदसद्गुणशंसा च सद्दोषाच्छादनं तथा । जात्यादिभिर्मदश्चेति नीचैर्गोत्राश्रवा अमी ॥ 131 ॥ 15 नीचैर्गोत्रावविपर्यासो विगतगर्वता । वाकाय-चित्तैर्विनय उच्चैर्गोत्राश्रवा अमी ॥ 132 ॥ दाने लाभे च वीर्ये च तथा भोगोप्भोग्योः। सव्याजा-'व्याजविघ्नोऽन्तरायकर्मण aashrvaaH॥ 133 // तदित्याश्रवजन्माऽयमपारो भवसागरः । प्रव्रज्यायानपात्रेण तरणीयो मनीषिणा ॥ 134 ॥ कुमुदानीन्दुभासेवाबुध्यन्त बहवस्तदा । धर्मदेशनया भर्तुः प्रावजंश्च सहस्रशः ॥ 135 ॥ अष्टाशीतिराहाद्या आसन् गणभृतः प्रभोः । देशनान्ते च विदधे वराहो धर्मदेशनाम् ॥ 136 ॥ 20 गणभृद्देशनान्तेऽयुः स्खं खं स्थानं सैंरा-'सुराः । नन्दीश्वरस्य मध्येन कुर्वन्तोऽष्टाह्निकोत्सवम् ॥ 137 ॥ तत्तीर्थजन्मा त्वजितः श्वेताङ्गः कूर्मवाहनः । बिभ्राणो दक्षिणी वाहू मातुलिङ्गा-'क्षसूत्रिणौ ॥ 138 ॥ वामौ तुं नकुल-कुन्तधारिणौ धारयन् मुजौ । नित्यमासन्नवासीद् भर्तुः शासनदेवता ॥ 139 ॥ तथोत्पन्ना सुताराख्या गौराङ्गी वृषवाहना । वरदं साक्षसूत्रं च विभ्राणा दक्षिणौ भुजौ ॥ 140 ॥ कलशा-कुशिनौ बाहू दधाना दक्षिणेतरौ । पारिपार्श्विक्यभून्नित्यं भर्तुः शासनदेवता ॥ 141 ॥ 25 ताभ्यामधिष्ठिताभ्यर्णः कृपारसमहार्णवः । विजहार जगन्नाथो जगतीं बोधयन् जनान् ॥ 142 ॥ साधुद्विलक्षी साध्वीनां लक्षं विंशसहस्रयुकू । अवधिज्ञानिनामष्टौ सहस्राः सचतुःशताः ॥ 143 ॥ सहस्र पूर्विणां साधं मनःपर्ययिणां पुनः । पञ्चसप्ततिशत्येषा केवलज्ञानिनामपि ॥ 144 ॥ जातवैक्रियलब्धीनां सहस्राणि त्रयोदश । सञ्जातवादलब्धीनां सहस्राणि पडेव हि ॥ 145 ॥ सैकोनत्रिंशत्सहस्रा श्रावकाणां द्विलक्ष्यथ । श्राविकाणां चतुर्लक्षी द्वासप्ततिसहस्रयुक् ॥ 146 ॥ 30 कृत्रिमसुवर्णादि कृत्वा सत्यसुवर्णादित्वेन प्रकटनम् । 2 अन्यपदार्थानां वर्णादिपरावर्तन कृत्वा मूलपदार्थरूपतया व्यवहारः, यथा कृत्रिमं घृतम्-'वेजिटेबल धी'| 3 देवादिनिमित्त्म्। 4 प्रतिश्रयः -उपाश्रयः दानशाला वा। 5 स्म्भ्र्म्ः-आद्र्ः। 6 अवश्यकर्तग्यरूपप्रतिक्रमणादिकम् । 7 सेवा। 8 तदिति-तेन पूर्वोक्तेन प्रकारेण । * सुरेश्वराः sNbR0॥ +ca स्ण्वृ0॥ 1 भम्पर्णम्-सामीप्यम् । 1. मेषां बादलभिः -prtivaaavshyvijyruupaa| Page #165 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं [ तृतीयं पर्व ऊनमष्टाविंशत्यङ्गया चतुर्मास्या च केवलात् । पूर्वलक्षं विहरतः परिवारोऽभवत् प्रभोः ॥ 147 ॥ ॥ पञ्चभिः कुलकम् ॥ सम्मेताद्रिं ततो गत्वा RSINAM दशभिः शतैः । प्रपेदेऽनशनं स्वामी मासं चास्थात्तथास्थितः ॥ 148 ॥ नर्भस्यकृष्ण नवम्यां मूले मे तैः सहर्षिभिः । शैलेशी ध्यानलीनः सन् स्वाम्यगादव्ययं पदम् ॥ 149 ॥ 5 कौमारे पूर्वलक्षार्धमथ राज्यस्य पालने । युक्तमष्टाविंशत्याऽङ्गैः पूर्वलक्षार्धमेव हि ॥ 150 ॥ अष्टाविंशत्यङ्गहीनं पूर्वलक्षं पुनर्वते । इत्यायुः पूर्वलक्षे द्वे सुविधिखामिनोऽभवत् ॥ 151 ॥ श्रीचन्द्रप्रभनिर्वाणात् सुविधिस्वामिनिर्वृतिः । सागरोपमकोटीनां गतायां नवतावभूत् । / 152 / / विधिवदमरनाथाः कायसंस्कारपूर्व, मुनिदशशतयुक्तस्यार्हतोऽष्टाधिकस्य । शिवगतिमहिमानं चक्रिरे निःसमानं, तदनु सपरिवाराः स्वं स्वमीयुर्विमानम् ॥ 153 ॥ सुविधिखामिनिर्वाणाद् गते काले कियत्यपि । हुण्डावसर्पिणीदोषात् साधूच्छित्तिरजायत ॥ 154 ॥ स्थविरश्रावकान् धर्ममथापृच्छन्नतद्विदः । पन्थानं पथसम्मूढाः पथिकान् पथिका इव ॥ 155 ॥ किञ्चित् कथयतां तेषां धर्ममात्मानुसारतः । अर्थपूजां विदधिरे ते जनाः श्रावकोचिताम् ॥ 156 ॥ पूजया जातगर्द्धास्ते शास्त्राण्यासूत्र्य तत्क्षणम् । महाफलानि दानानि विविधान्याचचक्षिरे ॥ 157 ॥ कन्यादानं महीदान pradAnamaya~sAmapi / तिलदानं च कार्पासंदानं दानं गवामपि ॥ 158 ॥ स्वर्णदानं रौप्यदानं प्रदानं सद्मनामपि । अश्वदानं गजदानं शय्यादानमथापरम् ॥ 159 ॥ दानं महाफलं सर्वमत्रामुत्र च निश्चितम् । एवं व्याचख्युराचार्यभूय ते गृभवोऽन्वहम् ॥ 160 ॥ दानस्य चोचितं पात्रमात्मानं व्याचचक्षिरे । अपात्रं चापरं सर्वमखवहादुराशयाः ॥ 161 ॥ अप्येवं वञ्चकास्तेऽयुर्लोकानां गुरुतां तदा । निर्वृक्षदेशे क्रियते घेरण्डस्यापि वेदिका ॥ 162 ॥ जज्ञे तीर्थोच्छेद् एवं समन्तात्, क्षेत्रेऽस्मिन्नाऽऽशीतलखामितीर्थम् । एकच्छत्रं विप्रखेदैस्तदानीं, चक्रे राज्यं निश्युलूकैरिवोच्चैः ॥ 163 ॥ मिथ्यात्वमाऽऽशान्तिजिनेश मित्थमन्येष्वभूत् षट्सु जिनान्तरेषु । तीर्थप्रणाशादभवच्च तेषु, मिथ्यादृशामस्खलितः प्रचारः ॥ 164 ॥ 10 15 20 306 // इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि सुविधिखामिचरितवर्णनो नाम सप्तमः सर्गः । 1 ध्यानस्थः । 2 नभस्य:- भाद्रपदमासः । 3 साधूनाम् उच्छेदः । 4 ये धर्म न विदन्ति ते । *अथ पूदेग् संवृ0 mo0 ॥ 5 धनेन पूजाम् । 6 गर्धः - आसक्तिः । 7 अयः लोहः । एतच्च अन्यधातूनाम् उपलक्षणम् । सर्व सुखार्थेहा संदृ0 ॥ 8 अखर्वम् - अत्यधिकम् । 9 वेदिका - चतुष्कोणम् आसनम्, भाषायाम् ' बाजोठ' इति । 10 शीतलस्वामितीर्थम् अवधिं कृत्वा सस आरभ्य । 11 शान्तिजिनतीर्थपर्यन्तम् । Page #166 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः ] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । अष्टमः सर्गः । श्रीशीतलनाथचरित्रम् । श्रीशीतलजिनेन्द्रस्य पादाः शीतरुचेरिव । बोधयन्तः कुंवलयं सन्तु वः शिवतातयः ॥ 1 ॥ इदं जगत्रयश्रोत्र शीतलीकारकारणम् । शीतलस्य भगवतश्चरितं कीर्तयिष्यते ॥ 2 ॥ पुष्करवरद्वीपार्धे प्राविदेहविभूषणे । विजये वत्ससंज्ञेऽस्ति सुसीमा नाम पूर्वरा ॥ 3 ॥ तस्यां पद्मोत्तराख्योऽभून्नृपः सर्वनृपोत्तरः । अनुत्तरविमानिभ्य इवैकः कश्चिदागतः ॥ 4 ॥ अलशासने सर्वप्राणिनां करुणापरे । सोदराविव तत्राऽऽस्तां वीर - शान्ताभिधौ रसौ ॥ 5 ॥ उपायैर्वर्धयस्तैस्तैः सोऽनैपायैरनेकशः । नित्यं धर्मे जजागार भाण्डागार इवेश्वरः ॥ 6 ॥ अद्य श्वो वा भृशममुं त्यजामीति स चिन्तयन् । संसारवासे विदेशस्थायीवास्थादनास्थया ॥ 7 ॥ अन्यदा राज्यमुत्सृज्य प्राज्यमप्यश्मखण्डवत् । स्रस्ताघसूरिपादान्ते स प्रव्रज्यामुपाददे ॥ 8 ॥ व्रतानि निरतीचाराण्याचरन्नार्जयत् सुधीः । स तीर्थकृन्नामकर्म स्थान कैरागमोदितैः ॥ 9 ॥ विविधाभिग्रहैस्तीत्रैस्तपोभिर्विविधैरपि । जन्मातिवाह्य सकलं सोऽभवत् प्राणतेश्वरः ॥ 10 ॥ 1 307 इतश्व जम्बूद्वीपेऽस्मिन् क्षेत्रे चात्रैव भारते । श्रीभद्रं भद्रिलपुरं नामास्ति प्रवरं पुरम् ॥ 11 ॥ परिखावलयेनोच्चैः प्राकारस्तत्र काञ्चनः । जम्बूद्वीपजगत्यब्धिवलयेनेव शोभते ॥ 12 ॥ सायमार्पणवीथीषु प्रदीप्ता दीपधोरणी । तत्र संलक्ष्यते स्वर्णकण्ठिकेव पुरश्रियः ॥ 13 ॥ ऋद्ध्या महत्या भुजङ्ग-वृन्दारकविलासभूः । भोगावत्यमरावत्योरिव सारेण तत् कृतम् ॥ 14 ॥ तस्मिंश्च सत्रशालासु महेभ्यै भजनार्थिनः । भोज्यन्ते विविधैर्भोज्यैरुत्सवे खजना इव ॥ 15 ॥ तस्मिन् दृढरथो नाम नामितारातिमण्डलः । अभूद् भूमण्डलं व्याप्य स्थितोऽब्धिरिव भूपतिः ॥ 16 ॥ स महर्षिगणेनापि वर्ण्यमानैर्निरन्तरम् । अधिकाधिक मत्रीज्यद् गुणैरप्यगुणैरिव ॥ 17 ॥ प्रत्यर्थिभ्यो बलादात्तामर्थिभ्यः स श्रियं ददौ । अदत्तादानदोषस्य प्रायश्चित्तमिवाऽऽचरन् ॥ 18 ॥ तस्याग्रतो भूपतयः कृतभृलुठना मुहुः । सर्वाङ्गालिङ्गितभुवो भूपतित्वं चिराद् ययुः ॥ 19 ॥ ज्ञानोपदेशलेशोऽपि तस्मिन् गुरुजनैः कृतः । वितस्तार महाप्राज्ञे सलिले तैलविन्दुवत् ॥ 20 ॥ मन्दाकिनीव सरितां सतीनामग्रतःसरा । तस्याभूद् हृदयानन्दा पत्नी नन्देति नामतः ॥ 21 ॥ मन्दमन्दपदन्यासैर्विचरन्त्या मनोरमम् । गतौ शिष्या इवैतस्या राजहंस्योऽपि लक्षिताः ॥ 22 ॥ सुगन्धिमुखनिःश्वासं यद् यत् किञ्चिदुवाच सा । प्रपेदे वचनं तत् तद् भ्रमराकृष्टिमत्रताम् ॥ 23 ॥ रूपवत्या अभूत् तस्याः स्वस्मिन्नेवोपमानता । विहायसो महत्त्व हि नोपमानं भवेत् परम् ॥ 24 ॥ स्यूते च खगुणैः खान्ते दृढं दृढरथस्य सा । अभूद् दृढरथोऽप्यस्या उत्कीर्ण इव चेतसि ॥ 25 ॥ इत प्राणते कल्पे पद्मोत्तरमहीपतेः । जीवः स्वायुरपूरिष्ट विंशतिं सागरोपमान् ॥ 26 ॥ च्युत्वा राधे कृष्णषष्ठयां पूर्वाषाढास्थिते विधौ । पद्मोत्तरनृपजीवो नन्दाकुक्षाववातरत् ॥ 27 ॥ 1 कुमुदम् पृथ्वीवलयं च । 2 शिवविस्तारकारिणः । 3 अनपाय:- निर्दोषः । 4 भाण्डागारः 'भंडार' इति भाषा । 5 परदेशवासी इव । 6 आगमे हि तीर्थकरनामहेतूनि विंशतिः निमित्तानि प्रसिद्धानि । 7 प्राणतस्वर्गस्येन्द्रः । 8 आपणः हट्टः । 9 धोरणी श्रेणिः । 10 दानशालासु 11 लजां प्राप । 12 सर्वाङ्गः भुवं संस्पृश्य नमस्कृत्य ययुः । 13 उत्कीर्णः - 'कोरेलो' भाषा । 14 वैशाखे । 5 10 15 20 25 Page #167 -------------------------------------------------------------------------- ________________ 10 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत [तृतीयं पर्व नन्दास्वामिन्यपि तदा सुखसुप्ता व्यलोकयत् । चतुर्दश महास्वमांस्तीर्थकृजन्मसूचकान् ॥ 28 ॥ माघस्य कृष्णद्वादश्यां पूर्वापाढागते विधौ । श्रीवत्साझं स्वर्णवर्णं श्रीनन्दाऽसूत नन्दनम् ॥ 29 ॥ अष्टाधोलोकवास्तव्या ऊर्द्धलोकजुषोऽष्ट च । अष्टाऽष्टौ रुचकदिशां चतस्रो विदिशां पुनः ॥ 30 ॥ मन्त्रकद्वीपमध्यस्थाश्चतस्रश्चलितासनाः । षट्पञ्चाशद् दिकुमार्यः सूतिकर्मेत्य चक्रिरे ॥ 31 ॥ शकोऽप्युपेत्य तत्राऽऽशु गृहीत्वा स्वामिनं स्वयम् । सुमेरुपर्वतशिरस्युपेयाय वृतोऽमरैः ॥ 32 / / अतिपाण्डुकम्बलायां रत्नसिंहासनोपरि । अङ्काधिरोपितपतिर्दिवस्पतिरुपाविशत् ॥ 33 ॥ हदिनीनाथ-हदिनी-हृदादिभ्यः स्माहृत्ः। अस्यषिञ्चन जलैनाथमथेन्द्रा अच्युताद्य्ः॥ 34 ॥ ईशानाङ्के प्रभुं न्यस्य शक्रोऽप्यस्लपयत त्त्ः। विक्र्त्स्फात्तिक्व्प्विस्सान्नामोद्र्ज्लैः॥ 35 ॥ दिव्याङ्गरागैश्चर्चित्वाऽर्चित्वा चाऽऽभरणादिभिः । जगत्पतिमिति स्तोतुं समारेभे दिवस्पतिः ॥ 36 / / ___ जयेक्ष्याकुकुलक्षीररत्नाकरनिशाकर ! / जगन्मोहमहानिद्राविद्रावणदिवाकर ! ॥ 37 ॥ खामालोकयितुं त्वां च स्तोतुं त्वामर्चितुं तथा । आशंमाम्यात्मनोऽनन्ता दृशो जिह्वा भुजा अपि ॥ 38 ॥ खामिन् दशमतीर्थेश ! तव पादारविन्दयोः । न्यस्तान्यमूनि पुष्पाणि सम्पन्नं तु फलं मयि ॥ 39 ॥ अमन्दं दददानन्दं दुःश्वतापार्दितात्मनाम् । मर्त्यलोकेऽवातरस्त्वं जीमूत इव नूतनः ॥ 40 ॥ वसन्तसमयेनेव दर्शनेन तव प्रभो ! / स्युरद्य नूतनश्रीकाः प्राणिनः पादपा इव । / 41 ॥ त्वदर्शनपवित्राणि यानि तानि दिनानि मे । दिनानि शेषाणि पुनः कृष्णपक्षतमस्विनी ॥ 42 ॥ स्यूनानीवाऽऽत्मना नित्यं कुकर्माणि शरीरिणाम् । त्वयाऽद्य विघटन्तां द्रागयस्कान्तेन लोहवत् । / 43 ॥ अन्न वा दिवि वा तिष्ठस्तिष्ठन्नन्यत्र वा क्वचित् । त्वद्वाहनमहं भूयां त्वामेव हृदये वहन् ॥ 44 ॥ __ एवं दशममर्हन्तं स्तुत्वा दशर्शतेक्षणः । आदायाऽऽनीय चामुश्चन्नन्दापाच~ यथास्थिति ॥ 45 / / चक्रे बहरभेनापि कारीमोक्षादिनोत्सवः । जगतोऽपि हि मोक्षाय तादृशां जन्म पावनम् ॥ 46 ॥ राज्ञः सन्तप्तमप्यङ्गं नन्दास्पर्शन शीत्यभूत् । गर्भस्थेऽस्मिन्निति तस्य नाम शीतल इत्यभूत् ॥ 47 ॥ हुसत्कुमारकालाधारीन्द्रवि सेवितः । ववृधेऽम्भोधिवेलावद् जगन्नाथो दिने दिने ॥ 48 ॥ शैशवं व्यत्यलाविष्ट क्रमेण परमेश्वरः । शैशवाद् यौवनं चाऽऽप ग्रामात् पुरमिवाऽध्वगः ॥ 49 ॥ प्रभुर्नयतिधन्वोचो रराजाऽऽजानुबाहुकः । पार्श्वतो लम्बमानोरुवल्लीक इव पादपः ॥ 50 ॥ विषयेषु निरीहोऽपि पितृभ्यां प्रार्थितः प्रभुः । चकार पाणिग्रहणं पिण्डादानमिव द्विपः ॥ 51 ॥ 25 अथ पूर्वसहस्राणां गतायां पञ्चविंशतौ । जग्राह पितृदाक्षिण्याद् राज्यं श्रीशीतलप्रभुः ॥ 52 ॥ पञ्चाशत्पूर्वसहस्रीमपूर्वभुजविक्रमः । पूर्वक्रमागतं राज्यं शशास विधिवत् प्रभुः ॥ 53 ॥ ___ अथ संसारसंवासाद् व्यरज्यत प्रभोर्मनः । आसनानि प्रचेलुश्च लौकान्तिकदिवौकसाम् ॥ 54 ॥ अयुध्यन्ताऽवधिज्ञानादेवं ते त्रिदिवौकसः । जम्बूद्वीपाभिधे द्वीपे भरतार्थे च दक्षिणे । / 55 ॥ दशमो भगवानर्हन् व्रतेच्छुर्वर्तते ततः । तं वयं प्रेरयामोऽद्य सदाकृत्यमिदं हि नः ॥ 56 ॥ युग्मम् । / 30 विमृश्यैवं ब्रह्मलोकात् सुराः सारस्वतादयः । एत्य विज्ञपयामासुरिति स्वामिन्मान्ताः॥ 57 / / अरण्यस्रोतसीवासिंस्तीर्थाभावेन दुस्तरे । संसारे विश्वकृपया तीर्थ नाथ ! प्रवर्तय । / 58 ॥ 1 सूतिकर्म एत्य-आगत्य । 2 दिव्स्प्तिः-इन्द्र्ः। 3 हृदिनीनाथः-समुद्रः, ह्दिनी-न्दो। 4 विद्रावणम्-नाशनम् । 5 'अनन्ताः' इत्यादीनि चत्वारि पदानि द्वितीयान्तानि । 6 जीमूत्ः-मेघ्ः। 7 शेपाणि दिनानि अमावास्यारूपाणि इति भाव्ः। 8 स्यूतम्-सम्बद्धम् । 9 त्वद्वाहनम्-रवद्भक्तिधारक इति । 10 दशशतेक्षणः-सहस्रनयनः, इन्द्र इत्य्र्थ्ः। 11 कारामोक्षादिनाबन्दिजनमोक्षादिना utsvH। * degcya tate saca // 12 अरण्यस्रोत:-अरण्यस्थितः jlaashyH। 13 तीर्थम्-उत्तरणस्थानम्, भाषायाम् 'घाट' iti । Vain Education International Page #168 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् 309 इत्युदित्वा ययुर्ब्रह्मलोकं लौकान्तिकामराः । शीतलखाम्यपि ददौ दानं संवत्सरावधि ॥ 59 ॥ अन्ते च तस्य दानस्य सुरेन्द्रैश्चलितासनैः । दीक्षाकल्याणकलानं विदधे shiitlprbhoH॥6|| कृताङ्गरागो भगवानामुक्तांशुकभूषणः । त्रिजगद्भूषणं नाथो दत्तबाहुर्बिडौजसा ॥ 61 ॥ अन्यैरपि धृतच्छत्र-चामरादिः सुरेश्वरैः । अध्यारुरोह शिविकारत्नं चन्द्रप्रभाभिधम् ॥ 62 ॥ युग्मम् ॥ सुरा-'सुरसहस्राणां सहस्रैः परिवारितः । सहस्राम्रवणं नाम खपुरोपवनं ययौ ॥ 63 ॥ ततस्तितीर्घः संसारं भारवद् भूषणादिकम् । उज्झाञ्चकार झगिति प्रभुः शिवगतिप्रियः ॥ 64 ॥ शक्रन्यस्तं देवदूष्यांशुकमसंस्थले दधत् । पञ्चभिर्मुष्टिभिः केशानुचखान जगत्पतिः ॥ 65 ॥ क्षीरोदे न्यस्य तान् केशान् शके पुनरुपेयुषि । निषिद्धतुमुले बद्धाञ्जलौ द्वाःस्थ इव स्थिते ॥ 66 ॥ सुरा-सुर-नरेन्द्राणां प्रत्यक्षमपरेऽहनि । माघस्य कृष्णद्वादश्यां पूर्वाषाढास्थिते विधौ ॥ 67 ॥ समं नृपसहस्रेण कृतषष्ठतपाः प्रभुः । सावद्ययोगविरतिप्रतिज्ञां प्रत्यपद्यत ॥ 68 ॥ 10 ॥tribhirvishesskm // तुर्य ज्ञानं प्रभोजज्ञे मनःपर्ययसञकम् । कृत्वा प्रणामं च ययुः खं खं स्थानं सुरादयः ॥ 69 / / द्वितीयेऽह्नि रिष्टपुरे पुनर्वसुनृपउकसि । पारणं परमान्नेन विदधे शीतलप्रभुः ॥ 70 ॥ चक्रे च वसुधारादिपञ्चकं विबुधैस्ततः । स्वर्णपीठं पुनस्तत्र पुनर्वसुनृपो व्यधात् ॥ 71 ॥ विविधाभिग्रहधरः सहमानः परीषहान् । छद्मस्थतया त्रीन् मासान् व्यहार्षीच्छीतलप्रभुः ॥ 72 ॥ 15 सहस्राम्रवर्ण भूयोऽप्याजगाम जगद्गुरुः । तत्र प्रतिमया तस्थावधस्तात् प्लक्षशाखिनः ॥ 73 ॥ भटो वैप्रमिवाऽऽरुह्य शुक्लध्यानं द्वितीयकम् । जघान घातिकर्माणि रिपूनिव जगद्गुरुः ॥ 74 ॥ पौषकृष्णचतुर्दश्यां पूर्वाषाढागते विधौ । केवलज्ञानमुत्पेदे शीतलखामिनस्ततः । / 75 ॥ वप्रैस्त्रिभिश्चतुआरै रान-सौवर्ण-राजतैः । ततः समवसरणं ckrurdevaa'sureshvraaH|| 76 // तत्र प्रविश्य प्रारद्वारा प्रदक्षिण्यकरोत् प्रभुः । चैत्यवृक्षमशीत्यप्रदशधन्वशतोन्नतम् ॥ 77 ॥ 'नमस्तीर्थायेति वदन पूर्वसिंहासने प्रभुः । न्यषदद् दिक्षु चान्यासु तद्रूपाण्यमरा व्यधुः ॥ 78 ॥ तत्र तस्थुर्यथास्थानमथान्येऽप्यमरादयः । स्वामिवाचं प्रतीच्छन्तः स्तनितं वर्हिणा इव ॥ 79 ॥ खामिनं शीतलमथ शिरःसंस्पृष्टभूतलः । नमस्कृत्साअलिधर इति वज्रधरोऽस्तवीत् ॥ 80 ॥ त्वत्पादपङ्कजनखद्युतिजालजलप्लेवैः । स्नायं स्नायं पुनन्ति खं धन्यास्त्रिभुवनेश्वर ! ॥ 81 ॥ भास्करेणेव गगनं हंसेनेव महासरः । पार्थिवेनेव नगरं शोभते भारतं त्वया ॥ 82 ॥ आलोकस्तिमिरेणेव सूर्यास्तेन्दूदयान्तरे । मिथ्यात्वेन पराभूतो धर्मस्तीर्थद्वयान्तरे ॥ 83 ॥ जगदन्धमिदं जज्ञे निर्विवेकविलोचनम् । अपथेषु प्रववृते दिसूढमिव सर्वतः ॥ 84 ॥ अधर्मो धर्मबुद्ध्या चाऽदेवता देवताधिया । गुरुबुद्ध्या चाऽगुरवो भ्रान्तैर्जगृहिरे ज्ञैः॥85॥ नरकावटपाताय जगत्यस्मिनुपस्थिते । निसर्गकरुणाम्भोधिस्तत्पुण्यैस्त्वमवातरः ॥ 86 ॥ मिथ्यात्वाशीविषो लोके प्रभविष्णुरसौ चिरम् । तावदेव न यावत् ते प्रसरेद् वचनामृतम् ॥ 87 ॥ 30 तन्मिथ्यात्वापसारेण सम्यक्त्वं जगतोऽधुना । भावि प्रभो! केवलं ते घातिकर्मक्षयादिव ॥ 88 ॥ इत्थं स्तुत्वा स्थिते शके भगवान् shiitlprbhuH। गिरा सुधामधुरया विदधे देशनामिति ॥ 89 ॥ 1 भामुक्तम्-parihitam । 2 asH-skndhH| 3 vprH-durgH| * देग्तैः । समवसरणं चक्रुर्देवास्ततः सुरा-'सुराः sNbR0॥ 4 ब्र्हिन्नाः-म्यूराः। 5प्लव:-जलपूरम् । 6 सायं स्नायम्-अधिकं स्नात्वा। 7 सूर्यास्तस्य चन्द्रोदयस्य च अन्तरे । 8 भ्व्त्त्:-कूप्ः। 9 आशीविष:-दंष्ट्राविषः srpH। त्रिषष्टि. 4. 20 Page #169 -------------------------------------------------------------------------- ________________ 10 31. कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत [ तृतीयं पर्व संसारे क्षणिकं सर्व नानादुःखनिबन्धनम् । मोक्षाय यतितव्यं तद् भवेन्मोक्षस्तु संवरात् ॥ 90 ॥ सर्वेषामाश्रवाणां तु निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा द्रव्य-भावविभेदतः ॥ 91 ॥ यः कर्मपुद्गलाऽऽदानच्छेदः स द्रव्यसंवरः । भवहेतुक्रियात्यागः स पुनर्भावसंवरः ॥ 92 ॥ येन येन ह्युपायेन रुध्यते यो य आश्रवः । तस्य तस्य निरोधाय स स योज्यो मनीषिभिः ॥ 93 ॥ क्षमया मृदुभावेन ऋजुत्वेनाप्यनीहया । क्रोधं मानं तथा मायां लोभं रुन्ध्याद् यथाक्रमम् ॥ 94 ॥ असंयमकृतोत्सेकान् विषयान् विषसन्निभान् । निराकुर्यादखण्डेन संयमेन महामतिः ॥ 95 ॥ तिसृभिर्गुप्तिभिर्योगान् प्रमादं चाप्रमादतः । सावद्ययोगहानेन विरतिं चापि साधयेत् ॥ 96 ॥ सद्दर्शनेन मिथ्यात्वं शुभस्थैर्येण चेतसः । विजयेताऽऽत-रौद्रे च संवरार्थं कृतोद्यमः ॥ 97 ॥ यथा चतुष्पथस्थस्य बहुद्वारस्य वेश्मनः । अनावृतेषु द्वारेषु रजः प्रविशति ध्रुवम् ॥ 98 ॥ प्रविष्टं स्नेहयोगाच्च तन्मयत्वेन बध्यते । न विशेन च बध्येत द्वारेषु स्थगितेषु तु ॥ 99 ॥ यथा वा सरसि क्वापि सारैर्विशेजलम । तेष त प्रतिरुद्धेष प्रविशेन म्नाग्पि॥100॥ यथा वा यानपात्रस्य मध्ये रन्धेर्विशेञ्जलम् । कृते रन्ध्रपिधाने तु न स्तोकमपि तद् विशेत् ॥ 101 ॥ योगादिष्वाश्रवद्वारेष्वेवं रुद्धेषु सर्वतः । कर्मद्रव्यप्रवेशो न जीवे संवरशालिनि ॥ 102 ॥ संवरादाश्रवद्वारनिरोधः संवरः पुनः । क्षान्त्यादिभेदाद् बहुधा तथैव प्र्तिपादित्ः॥103 ॥ 15 गुणस्थानेषु यो यः स्यात् संवरः स स उच्यते । मिथ्यात्वानुदयात् परस्थेषु मिथ्यात्व्स्ण्व्र्ः॥104॥ तथा देशविरत्यादौ स्यादविरतिसंवरः । अप्रमत्तसंयतादौ प्रमादसंवरो मतः ॥ 105 ॥ प्रशान्त-क्षीणमोहादौ भवेत् कषायसंवरः । अयोग्याख्यकेवलिनि सम्पूर्णो योगसंवरः ॥ 106 ॥ संवृतः संवरेणैवं भवस्यान्तं व्रजेत् सुधीः । निश्छिद्रयानपात्रेण सांयात्रिक इवाम्बुधेः ॥ 107 / / प्रभोस्तया देशनया प्रबुद्धा बहवो जनाः । प्रव्रज्यां जगृहुः केपि केऽपि श्रावकतां पुनः ॥ 108 ॥ 20 आनन्दाद्या एकाशीतिः प्रभोर्गणभृतोऽभवन् । देशनान्ते प्रभोश्चक्रेऽथाऽऽनन्दो धर्मदेशनाम् ॥ 109 ॥ आनन्ददेशनान्ते च नमस्कृत्य जगद्गुरुम् । स्थानं निजनिजं जग्मुः सुरा-'सुर-नरेश्वराः ॥ 110 ॥ तत्तीर्थभूर्ब्रह्मनामा यक्षरूयक्षश्चतुर्मुखः । पद्मासनः श्वेतवर्णश्चतुर्भिर्दक्षिणैर्भुजैः ॥ 111 ॥ मातुलिङ्ग-मुद्गरभृत्-सपाशा-'भयदायिभिः । वामेस्तु नकुल-गदा-'ङ्कुशा-'क्षसूत्रधारिभिः ॥ 112 ॥ तथोत्पन्ना त्वशोकेति मुद्गवर्णाऽदवाहना । बिभ्राणा दक्षिणौ बाहुदण्डौ वरद-पाशिनौ ॥ 113 ॥ फैला-'ङ्कुशधरौ बाहू वहन्ती दक्षिणेतरौ । उभे अभूतां दशमार्हतः शासनदेवते ॥ 114 ॥ उपासमानस्ताभ्यां च विजहे शीतलप्रभुः । ततः पूर्वसहस्रांस्त्रिमासोनां पञ्चविंशतिम् ॥ 115 ॥ लक्षं मुनीनां साध्वीनां लक्षमेकं षडुत्तरम् । चतुर्दशपूर्वभृतां चतुर्दश शतानि च ॥ 116 ॥ अवधिज्ञानधराणां द्वासप्ततिशती पुनः । सार्धाः सप्त सहस्रास्तु मनःपर्ययधारिणाम् ॥ 117 ॥ शतानि सप्ततिरथ केवलज्ञानधारिणाम् । जातवैक्रियलब्धीनां सहस्रा द्वादशैव तु ॥ 118 ॥ शतानि चाष्टपञ्चाशद् वादलब्धिमतां पुनः । श्रावकाणामुभे लक्षे नवाशीतिसहरुयपि ॥ 119 ॥ श्राविकाणां चतुर्लक्ष्यष्टपञ्चाशत्सहस्रयुकू । इति जज्ञे परीवारः प्रभोर्विहरतः सतः ॥ 120 ॥ मोक्षकालेऽथ सम्प्राप्ते सम्मेताद्रिं ययौ प्र्भुः। प्रपेदेऽनशनं तत्र सहस्रेणार्षिभिः सह ॥ 121 ॥ मासान्ते वैशाखकृष्णद्वितीयायां निशाकरे । पूर्वाषाढागते स्वामी मोक्षेऽगात् तैः सहर्षिभिः ॥ 122 ॥ कुमारभावे पूर्वाणां सहस्राः पञ्चविंशतिः । पञ्चाशत् पूर्वसहस्राः पृथिवीपरिपालने । / 123 ॥ 1 उत्सेक:-उत्सेचनम्-पोषणम् । 2 निराकुपात्-ति अध्याहार्य्म्। 3 विजयेत-पराजिते कुर्यात् । 4 dhykssH-त्रिनेत्र्ः। .र्णाजवा स्ण्वृ0॥ पाशाइराघरोबार विनती ददेग् संबृ0 / 25 30 Page #170 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् प्रव्रज्यापालने पूर्वसहस्राः पञ्चविंशतिः । एवमायुः पूर्वलक्षमभूच्छ्रीशीतलप्रभोः ॥ 124 ॥ सुविधिस्वामिनिर्वाणानिर्वाणं शीतलप्रभोः । सागरोपमकोटीषु व्यतीतासु नववभूत् ॥ 125 ॥ श्रीशीतलस्य मुनिभिः सह तैर्विमुक्तिमासेदुषो दिविषदां पतयो यथावत् । निर्वाणयानमहिमानमुदारशोभं चक्रुर्ययुर्निजनिजं पुनरेव लोकम् ॥ 126 ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि श्रीशीतलखामिचरितवर्णनो नामाष्टमः सर्गः ॥ ॥ समाप्तं च तृतीयं पर्व ॥ श्रीसम्भवप्रभृतितीर्थकृतां तृतीयेऽष्टानां चरित्रमिह पर्ववरेऽष्टसर्गे । ध्येयं पदस्थमिव वारिरहेऽष्टपत्रेऽनुध्यायतो भवति सिद्धिरवश्यमेव ॥ 1 ॥ ॥ ग्र्न्थाग्र्म्-1804॥ 5 पदस्वम्-शब्दरूपम्-जपरूपमिति । Page #171 -------------------------------------------------------------------------- ________________ Page #172 -------------------------------------------------------------------------- ________________ // arham // // नमः श्रीधर्मकथानुयोगव्याख्यातृभ्यः स्थविरेभ्यः ॥ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविनिर्मित त्रिषष्टिशलाकापुरुषचरितम् । श्रीश्रेयांसजिनादिद्वाविंशतिशलाकापुरुषचरितप्रतिबद्धं चतुर्थं पर्व । प्रथमः srgH। श्रीश्रेयांसजिनादिचरितम् । श्रीश्रेयांसप्रभोः पादाः श्रेयो विश्राणयन्तु वः । निःश्रेयसपथालोकदीपायितनखांशवः ॥ 1 ॥ श्रीश्रेयांसजिनेन्द्रस्य पवित्रितजगत्रयम् । लैवित्रं कर्मवल्लीनां चरित्रमिदमुच्यते ॥ 2 ॥ पुष्करवरद्वीपार्धे प्राग्विदेहेषु सुन्दरे । विजये कच्छसज्ञेऽस्ति नाम्ना क्षेमेति पूर्वरा ॥ 3 ॥ महीभृन्मौलिमुकुटधृष्टाझिनलिनद्वयः । राजा नलिनगुल्मोऽभूद् गुणैरमलिनः सदा ॥ 4 ॥ स खामी मत्रिणो मत्रबलाकृष्टरिपुत्रियः । सुरराष्ट्रोपमं राष्ट्रं सर्वारिष्टविवर्जितम् ॥ 5 ॥ दुर्गाणि जितवैतात्यविद्याधरपुराणि तु । कोशांश्च श्रीदसर्वसाधरीकारपरायणान् ॥ 6 ॥ बलं हस्त्यश्व-पादात-स्थच्छादितभूतलम् । असुहृद्धृदयक्षेत्रकर्षकान् सुहृदोऽपि च ॥ 7 ॥ राज्यस विकलाङ्गत्वं मा भूदिति धिया व्यधात् । jagadekamahAbAhubaIhu~danteyavikramaH // 8 // चतुर्भिः कलापकम् ॥ वपु-यौवन-लक्ष्मीणां साराणामप्यसारताम् । सोऽमन्यत महाप्राज्ञो विवेकाम्ल्मान्स्ः॥9॥ 10 कुमोजनेनाहरिव निशामिव कुशय्यया । कियन्तमपि सोऽनैषीत् कालं राज्येन shuddhdhiiH॥10|| राज्यं रुजमिवोत्सृज्य तत्त्वतौषधिमानसः । वज्रदत्तर्षिणा दत्तां दीक्षामादत्त ध्र्म्धीः॥11॥ तप्यमानस्तपस्तीनं सहमानः परीषहान् । कर्मेव क्रशयनङ्ग विजहार स निर्ममः ॥ 12 ॥ अहंद्वक्त्यादिमिस्तैस्तैः स्थानः प्रवचनोदितैः । उपार्जयामास दृढं तीर्थकन्नामकर्म स्ः॥ 13 ॥ महातपाः शुमध्यानश्चतुःशरणतत्परः । काले प्राप्तावसानः स महाशुक्रदिवं ययौ ॥ 14 ॥ 15 ततश्च जम्बूद्वीपेऽसिन् भरतक्षेत्रभूषणम् । रत्ननूपुरवद् भूमेरस्ति सिंहपुरं पुरम् ॥ 15 ॥ विषाणयन्तु यच्छन्तु । 2दीपायिता:-दीप्स्मानाः। 3लचित्रम्-छेदकम् । बाहृद्म्तेय्:-न्द्र्ः। 5 अर्हत्सिर-साधु-धर्मस्पं शरणचतुष्कम् । * मे रसं siM0 sN0॥ Page #173 -------------------------------------------------------------------------- ________________ 314 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [चतुर्थं पर्व सङ्क्रान्ततारका रत्नवलभ्यस्तत्र वेश्मनाम् । श्रियं सदन्तशारस्य शारपट्टस्य विभ्रति ॥ 16 ॥ तद्वप्रमेखलासचैर्विश्रान्ता भान्ति वारिदाः । चक्षुरक्षाकृते दत्ताः कजलस्थासका इव ॥ 17 / / vrisstthvnitaacaarmnyjmnyjiirshinyjitaiH| वितन्यते श्रियो देव्या नित्यं सङ्गीतकोत्सवः ॥ 18 ॥ रत्नावकरवाहीनि स्रोतांस्यपि तदोकसाम् । यान्ति रत्नाकरस्रोतस्तुलां वर्षति वारिदे ॥ 19 ॥ आढ्यम्भविष्णुर्यशसा प्रभविष्णुर्भुजौजसा । विष्णुराज इति मापस्तत्राभूद् विष्णुविक्रमः ॥ 20 ॥ तत्रेन्द्रियजयो नाम गुणो बीजमिवावनौ । सस्यराशिमिवाऽसूत गुणराशिं समुज्वलम् ॥ 21 ॥ प्रणते च विपक्षे च तुष्टा रुष्टाश्च तदृशः । ययुः स्वयंवरस्रक्त्वं श्रियोऽपि च भियोऽपि च ॥ 22 / / दानधर्म इबउचित्यात् सूनृतेनेव भारती । अवदातेन यशसा शुशुभे तस्य विक्रमः ॥ 23 ॥ गुणानां शौर्य-गाम्भीर्य-धैर्यादीनां स भूयसाम् । नित्यं क्रीडनसङ्गीतनिकेतनमिवाभवत् ॥ 24 ॥ 10 जिष्णोरिव शची रूपभ्राजिष्णुर्विष्णुरित्यभूत् । द्वितीयेव मही स्थैर्यात् पत्नी तस्य महीपतेः ॥ 25 ॥ शिरीपसुकुमारस्य सा निजाङ्गस्य भूपणम् । निशातं खड्गधारावत् सतीव्रतमधारयत् ॥ 26 ॥ यथाऽभूदप्रतिच्छन्दो विक्रमेण स भूपतिः । तथा साऽप्यप्रतिच्छन्दा रूपलावण्यसम्पदा ॥ 27 ॥ अलैंसा सा गतावेव न पुनर्धर्मकर्मणि । मध्यप्रदेश एवाभूत् तुच्छो न पुनराशये ॥ 28 ॥ तस्या राज्ञोऽपि च मिथोऽनुस्यूतमनसोरिख । अक्षया प्रीतिरभवदविघ्नं रममाणयोः ॥ 29 ॥ इतश्च शुक्रे नलिनगुल्मस्य पृथिवीपतेः । जीवः प्रकृष्टसङ्ख्यं स निजमायुरपूरयत् ॥ 30 ॥ ज्येष्ठस्य षष्ठ्यां कृष्णायां श्रवणस्थे निशाकरे । च्युत्वा ततस्तस्य जीवो विष्णुकुक्षाववातरत् ॥ 31 ॥ नारकाणामपि सुखमुध्योतश्च जगत्रये । जज्ञे तदा क्षणं स्याद्धि कल्याणेष्वर्हतामिदम् ॥ 32 ॥ सङ्क्षिप्त इव वैतादयः श्वेतवों महागजः । समत्स्यः शरदम्भोद इवोच्छृङ्गः सितो वृषः ॥ 33 ॥ उत्पुच्छो विधृतच्छत्र इव केस्रिपुन्ग्ग्व्ः। साभिषेका महालक्ष्मीर्मुर्त्यन्तरमिवाऽऽत्मनः ॥ 34 ॥ 20 सुगन्धि सुमनोदाम मूर्तमिव यशः स्वकम् । सुधाकुण्डमिव ज्योत्स्नाप्लुतः पर्वनिशाकरः ॥ 35 ॥ मार्तण्डमण्डलं दीपं दिवः सीमन्तरत्नवत् । ध्वजवलपताकश्च सशाख इव पादपः ॥ 36 ॥ पूर्णकुम्भो गरीयांश्च निधानं श्रेयसामिव । महापद्म पद्मसरः पद्मह्रद इवाप्र्ः॥ 37 ॥ आरुरुक्षुरिव दिवमुत्कल्लोलो महार्णवः । अनुज पालकस्येव विमानवरमायतम् ॥ 38 ॥ रत्नपुञ्जश्च सर्वस्वमिव रत्नाकरोद्धृतम् । निर्धूमश्चानलो ऽभीममण्डलस्यानुहारकः ॥ 39 ॥ 25 एते तदा विष्णुदेच्या महास्वमाश्चतुर्दश । मुखे विशन्तोऽदृश्यन्त तीर्थजन्मसूचकाः ॥ 40 ॥ तपस्यकृष्णद्वादश्यां श्रवणे खगिलाञ्छनम् । स्वर्णवर्णं विष्णुदेवी सुखेन सुषुवे सुतम् ॥ 41 ॥ अथाधोलोकवास्तव्या अष्टो भोगङ्करादयः । दिकुमार्यः समाजग्मुर्विज्ञायाऽऽसनकम्पतः ॥ 42 ॥ तीर्थकृन्मातरं नत्वा 'मा bhepI'dipUrvakam / आत्मानं ज्ञापयित्वा च कृत्या संवर्तकानिलम् ॥ 43 ॥ परितः सूतिकागारमायोजनमथासृजन् । स्वामिमातुरदूरे ता गायन्त्यश्चावतस्थिरे ॥ 44 ॥ युग्मम् । / 30 नन्दनोद्यानकटस्था ऊर्ध्वलोकजुषोऽष्ट च । एत्य मेघङ्कराद्या दिक्कन्या देवीं प्रणम्य च ॥ 45 ॥ 1 बलभीमपरादमयं गृहाच्छादनम् । 2 दन्तशार:-दन्तमयः शारः, भाषायाम्-'दांतनो पायो'| 3shaarpttttHpaashkpH| 4 कजलस्थासक: कजलातलकम् । 5 चारः-गतिः । मीरम्-भूपुरम् । shikssitm-भूस्स्न्न्ध्व्निः। 6 अव्क्र्:उत्क्र्ः। 7 भने शत्रो च । 8 जिस्स्न्नु:-इन्द्र्ः। 9 तीक्ष्णम् । 10 अप्रतिच्छन्दः-अनुपमानः । 11 अलसा-मन्थरा आलस्ययुक्ता च । 12 तुच्छा-कृशा क्षुद्रा च । 13 श्रवणनक्षत्रस्थिते । 14 ऊर्ध्व्पुच्छ्ः। 15 पूर्न्निमाच्न्द्र्ः। 16 स्वर्गस्य सीमन्तरववत्, भाषायाम्-'सीमन्त' iti 'seNtho'| 17 anujH-lghubhraataa| 18 bhaumaH-maGgalaH / anuhAraka: anusaarii| 19 tpsy:-फाल्गुन्ः। 20 खड्गी-गण्डकः, भाषायाम् 'गेंडो' इति । 21 आयोजनम्-योजनपर्यन्तम् । Page #174 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः ] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् 315 खं ज्ञापयित्वा कृत्वा च दुर्दिनं गन्धवारिभिः । सिषिचुः क्ष्मां सूतिवेश्मपरितो योजनावधिम् ॥ 46 ॥ विदधुः पुष्पवृष्टिं चाधाक्षुधूपं च सुन्दरम् । गायन्त्योऽर्हद्गुणांस्तस्थुर्विष्णुदेव्या अदूरतः ॥ 47 ॥ ॥ त्रिभिर्विशेषकम् ॥ मचकस्य च पौरस्त्या देव्यो न्न्दोत्त्राद्य्ः। अपाच्याः समाहाराद्याः प्र्तीचीनास्त्विलाद्य्ः॥48॥ अलम्बुसाद्यास्तूदीच्या अष्ट प्रत्येकमेत्य ताः । नत्वाऽर्हन्तं तदम्बां च ज्ञापयित्वा स्वमुच्चकैः ॥ 49 ॥ 5 धृत्वा दर्पण-भृङ्गार-व्यजन-श्वेतचामरान् । पूर्वादिदिक्क्रमेणास्थुर्गायन्त्यः स्वामिनो गुणान् ॥ 50 ॥ ॥tribhirvishesskm // चतस्र एत्य चित्राद्या रुचकस्य विदिग्भवाः । तद्वन्नत्वा विदिश्वस्थुर्गायन्त्यो दीपपाणयः ॥ 51 ॥ चतस्रो रुचकान्तस्था रूपाद्या दिक्कुमारिकाः । अर्हन्तमर्हदम्बां च नत्वा वज्ञप्तिपूर्वकम् । / 52 ॥ चतुरङ्गुलकोत्कर्ष स्वामिनालमखण्डयन् । खनित्वा विदरं तत्र निचख्नुस्तञ्च तन्क्षणात् ॥ 53 ॥ 10 ॥ युग्मम् ॥ विदरं वज्ररत्नस्तदाऽऽपूर्योपरि तस्य च । बबन्धुर्निविडं पीठं दुर्वया द्रागपूर्वया ॥ 54 ॥ सूतिकावेश्मनस्तस्य चक्रुस्तिसृषु दिक्षु ताः । siMhAsanacatuHzAla~vanti रम्भागृहाणि च ॥ 55 ॥ हस्तेऽर्हन्तं गृहीत्वार्हन्मातरं च भुजे तथा । अपारम्भागृहचतुःशालसिंहासने न्यधुः ॥ 56 ॥ शतपाकादिभिस्तैलैरुभावभ्यज्य तत्र ताः। गन्धद्रव्यैः सूक्ष्मपिष्टैः सुस्पर्शमुदवर्तयन् ॥ 57 ॥ 15 प्राच्यरम्भागृहचतुःशालसिंहासने ततः । तौ न्यस्याऽस्लपयन् गन्ध-पुष्प-शुद्धोदकैश्च ताः ॥ 58 ॥ ततस्ताः परिधाप्योभी वस्त्रा-'लङ्करणादिकम् । उदगम्भागृहचतुःशालसिंहासने न्यधुः ॥ 59 ॥ गोशीर्षचन्दनं दग्ध्वा सद्यो रणिकृताग्निना । तद्भसना ववन्धुस्ता रक्षाग्रन्थि द्वयोरपि ॥ 60 ॥ पर्वतायुभवेत्याशीःपूर्वकं स्वामिकर्णयोः । ताः समास्फालयामास रत्नपाषाणगोलकौ ॥ 61 ॥ अर्हदर्हजनन्यौ तास्ततः सूतिगृहेऽनयन् । तयोरनतिरेऽस्थुर्गायन्त्यो मङ्गलान्यथ ॥ 62 ॥ 20 अथ शक्रः समागत्य स्वामिनः सूतिकागृहम् । पालकेन विमानेन प्रदक्षिण्यकृत द्रुतम् ॥ 63 ॥ ऐशान्यां पालकं मुक्त्वा सूतिवेश्म प्रविश्य सः । अर्हन्तमर्हदम्बां च नमश्चके पुरन्दरः ॥ 64 ॥ दत्त्वाऽवस्वापिनी देव्याः पार्थेऽर्हत्प्रेतिरूपकम् । विन्यस्याथ विचक्रे स पञ्च रूपाण्यथाऽऽत्मनः ॥ 65 ॥ एकेन प्रभुमुद्धृत्य च्छत्रमन्येन चामरे । अन्याभ्यां वज्रं चान्येन पुरोरूपेण सोऽचलत् ॥ 66 ॥ क्षणान्मेरावतिपाण्डुकम्बलामासदच्छिलाम् । शक्रः सिंहासने तत्राऽऽसाश्चक्रेऽङ्कस्थितप्रभुः ॥ 67 ॥ 25 अथाऽच्युतप्रभृतयः कल्पेन्द्रा नव ते तथा । इन्द्रा भवनपतयो viNshtishcmraadyH||68|| द्वात्रिंशद् व्यन्तराधीशाः कालप्रभृतयोऽपि च । सूर्या-चन्द्रमसाविन्द्रौ ज्योतिष्काणामुभौ पुन्ः॥69 ॥ इति त्रिपष्टिस्तत्रेयुर्जन्मस्नात्रकृते प्रभोः । विचक्रुः पूर्णकुम्भादीन्द्राज्ञयाऽथाऽऽभियोगिकाः ॥ 70 ॥ अथाऽच्युतप्रभृतयः सर्वेऽपीन्द्रा यथाक्रमम् । स्वामिनः स्वपनं चक्रुः पवित्रैस्तीर्थवारिभिः । / 71 ॥ अथेशानपतेरङ्के शको न्यस्य जगत्पतिम् । विचक्रे दिक्कतुष्केपि चतुरः स्फाटिकान् वृपान् ॥ 72 ॥ तेषां शृङ्गोद्गतैरन्ते मिलित्वा विनिपातिभिः । स्वामिनं स्वपयामास शक्रः शुचिभिरम्बुभिः । / 73 ॥ 30 दुर्दिनम्-मेघजं तमः, भाषायाम् 'वादळां' इति । 2 अधाधुः-ज्वाल्यामासुः। 3 दीफ्स्ताः। 4 स्वपरिचयदानपूर्वकम् । 5 गतः, भाषायाम् 'खाडो' / दूर्वा भाषायाम् 'धरो' इप्ति। 6 चतुःशालम्-गृहप्रकारः, "चोसाल" इनि भाषायाम् । 7 अभ्यज्य-विलिप्य । 8 न्य्स्य्-स्थाप्यित्वा। 9 परिधाप्य-परिधाम कारयित्वा । 10 उदग्-उत्तरम् । 11 अरणिकाष्टघर्षणेन अग्निर्जायत इति प्रसिद्धम् । * देग्त्त्वाऽपस्वा स्ण्वृ0॥ 12 प्रतिरूपकम्-प्रतिबिम्बम्-प्रतिमाम् । 13 पूर्णकुम्भादि इन्द्राज्ञया इति sndhivishlessH। |मि स्ण्वृ0॥ 14 प्त्द्भिः। Page #175 -------------------------------------------------------------------------- ________________ 15 316 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थं पर्व संहत्य स्फाटिकानुक्ष्णः कृत्वा चर्चादिकं प्रभोः । उत्तार्याऽऽरात्रिकं चेति स्तोतुं शक्रः प्रचक्रमे ॥ 74 ॥ सर्वकल्याणकश्रेष्ठं जन्मकल्याणकं तव । विश्राणयतु कल्याणं कल्याणीभक्तिके मयि ॥ 75 ॥ स्लपयाम्यथ चर्चामि ? किमर्चामि ? स्तवीमि किम् ? / त्वामितीश ! न तृप्तिमें त्वदाराधनकर्मणि ॥ 76 ॥ वृषः कुतीर्थिकव्याघ्रत्रासितस्त्वयि रक्षके । अमुष्मिन् भरतक्षेत्रे स्वैरं चरतु सम्प्रति ॥ 77 ॥ अद्य खयमधिष्ठाय हृदयायतनं मम । दिष्ट्या देवाधिदेव ! त्वं सनाथीकुरुषेतराम् । / 78 ॥ न तथा भूषणं नाथ ! ममैभिर्मुकुटादिभिः । यथा शिरोऽग्रलुठितैस्त्वत्पादनखरश्मिभिः ॥ 79 ॥ न तथा त्रिजगन्नाथ ! स्तूयमानस्य मागधैः । मम प्रमोदो भवति त्वद्गुणान् स्तुवतो यथा ॥ 80 ॥ रत्नसिंहासनस्थस्य न हि मध्येसभं तथा । उच्चैस्त्वं त्वत्पुरो भूमिनिषण्णस्य यथा मम ॥ 81 ॥ खाराज्यसम्भवामेतां न काङ्गामि स्वतन्त्रताम् । परतत्रश्चिरं भूयां नाथेन भवता प्रभो ! ॥ 82 ॥ इति स्तुत्वा गृहीत्वेशं गत्वार्हन्मातुरन्तिके । संहत्याऽर्हत्प्रतिच्छन्दा-'वस्वापिन्यौ न्यधारिः ॥ 83 ॥ स्वामिसतिगृहाच्छको मेरुशैलादथापरे । इन्द्रा जग्मुर्यथास्थानं विमृष्टा इव सेवकाः ॥ 84 ॥ महान्तमुत्सवं चक्रे विष्णुराजोऽप्यथ प्रगे । तदा प्रमोदो मेदिन्यामेकच्छत्र इवाभवत् ॥ 85 ॥ जिनस्य मातापितरावुत्सवेन महीयसा । अभिधां श्रेयसि दिने श्रेयांस इति चक्रतुः ॥ 86 ॥ धात्रीभिः शक्रादिष्टाभिआल्यमानोऽथ पञ्चभिः । पिवन शक्राऽऽहितसुधं स्वाङ्गुष्ठं स्वाभ्यवर्धत ॥ 87 ॥ ज्ञानत्रयधरोऽपीशो मौग्ध्यं बाल्योचितं दधौ । चण्डांशुरपि न प्रातश्चण्डतामवलम्बते ॥ 88 ॥ सुरा-'सुर-नृकुमारैः क्रीडन् कालेन शैशवात् । आरोहद् यौवनं स्वामी स्यन्दनादिव कुञ्जरम् ॥ 89 ॥ अशीतिधनुरुत्तुङ्गः स्वामी पित्रुपरोधतः । पर्यणैषीद् राजकन्या भववैराग्यभागपि ॥ 9 ॥ जन्मतो वर्षलक्षाणां गतायामेकविंशतौ । पितुः प्रार्थनया नाथः पृथ्वीभारमुपाददे ॥ 91 ॥ द्विचत्वारिंशतं वर्षलक्षाणि क्षोणिमण्डलम् । ररक्षाऽक्षीणमहिमा श्रेयांसः श्रेयसां निधिः ॥ 92 ॥ ___स्वामी भवविरक्तोऽथ दीक्षामादित्सुरुत्सुकः । 'प्रइयतोपेत्य शकुनैरिव लौकान्तिकामरैः ॥ 93 ॥ शक्रादेशात् कुबेरेण प्रेरितैर्जुम्भकामरैः । अर्थेन पूर्यमाणेन खाम्यदाद् दानमाब्दिकम् ॥ 94 ॥ वत्सरान्ते समेत्येन्द्रर्जिनेन्द्रस्य व्यधीयत । दीक्षाभिषेकः कर्मारिविजयायेव सत्वरम् ॥ 95 ॥ दिव्याङ्गरागलिप्ताङ्गो र्त्न्भूस्स्न्न्भूपित्ः। मङ्गल्यदिव्यवसनो मूर्तिस्थमिव मङ्गलम् ॥ 96 ॥ विनीतेनेव भृत्येन दत्तवाहुविडोजसा । अपरेन्द्रैरपि च्छत्र-चामरादिधरैर्वृतः ॥ 97 ॥ आरुह्य रत्नैर्विमलां शिविकां विम्ल्प्र्भाम्|स्मावृत्ः सुर-नरैः सहस्राब्रवणं य्यौ॥98॥tribhirvishesskm|| शिविकातः समुत्तीर्य tatrauu~jhad भूषणादिकम् । देवदूष्यं देवराजन्यस्तं स्कन्धे दधार च ॥ 99 ॥ फाल्गुनस्य त्रयोदश्यां कृष्णायां श्रवणे प्रभुः । पष्ठेनोदेखनत् केशान् पूर्वाह्ने पञ्चमुष्टिना ॥ 10 ॥ केशान् शक्रः समादाय खोत्तरीयाश्चलेन तान् । चिक्षेप च क्षीरनिधौ समीरण इव क्षणात् ॥ 101 ॥ निषिद्धे वज्रिणा मुष्टिसंज्ञया तुमुले ततः । प्रभुश्चारित्रमारोहद् विश्वाभयविभौवनम् ॥ 102 ॥ 30 विश्वनाथेन सह च सहस्रमवनीभुजः । राज्यं तृणवदुत्सृज्य समुपाददिरे व्रतम् ॥ 103 ॥ शाश्वतार्हत्प्रतिमानां कुर्वन्तोऽष्टाह्निकोत्सवम् । सुरा-'सुराधिपतयः खं खं स्थानं ततो ययुः ॥ 104 ॥ द्वितीयेऽहनि सिद्धार्थपुरे नन्दनृपउकसि । पारणं परमानेन चकार परमेश्वरः ॥ 105 ॥ 1 स्फटिकमयान् वृषभान् । 2 मङ्गलमयभक्तियुते । 3 वृषो धर्मः bliivrdshc। 4 उच्चस्त्वम्-उच्चस्थानस्थितत्वम् । 5 स्व्र्ग्राज्य्म्। 6 भवेयम् । 7 संहृत्य-अपहृत्य । 8 सर्वत्र स्मान्ः-एक्रूप्ः। 9 यत्र इन्द्रेण सुधा स्थापिता। 10 सूर्यः । विवाहं चकार । 12 प्रैर्यत+उपेत्य । 13 वार्षिकम् । 14 तत्याज । 15 उत्पाटयामास । 16 प्व्न्ः। 17 सर्वेषाम् भभबकारकम् , जगतो वा अभयकारकम् । 25 Page #176 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 317 अमरैर्वसुधारादिपञ्चकं विदधे ततः । रत्नपीठं स्वामिपादस्थाने नन्दनृपेण तु ॥ 106 ॥ ततः स्थानादथ स्वामी ग्रामा-'ऽकर-पुरादिषु । अप्रतिबद्धो विहा~ प्रावर्तत समीरवत् ॥ 107 ॥ ___ इतश्च पुण्डरीकिण्यां प्राग्विदेहशिरोमणौ । पुर्यभूत् सुबलो राजा स महीं चिरमन्वशात् ॥ 108 ॥ पार्थे मुनिवृषभर्षेः प्रव्रज्य समये च स्ः। तपस्तप्त्वा च मृत्वा च विमानेऽनुत्तरे ययौ ॥ 109 ॥ इतः पुरे राजगृहे विश्वनन्दिमहीपतेः । पन्यां प्रियङ्गो विशाखनन्दी नाम सुतोऽभवत् ॥ 110 ॥ 5 विश्वनन्दिनरेन्द्रस्यावरजो युवराउभूत् । विशाखभूतिर्मतिमान् वीर्यवान् विनयी नयी ॥ 111 ॥ विशाखभूतेर्भार्यायां धारिण्यां तनयोऽभवत् । मरीचिजीवः सुकृतैरनन्तरभवार्जितैः ॥ 112 ॥ विश्वभतिरिति नाम पितरौ तस्य चक्रतः । धात्रीजनाल्यमानो व्यवर्धिष्ट क्रमाच्च स्ः॥113॥ कलाकलापं सोऽध्यैष्ट प्रपेदे सकलान गणान अङ्गस्य मर्तनेपथ्यं क्रमात प्राप च यौवनम ॥ 114 ॥ सान्तःपुरः स चिक्रीडोद्याने पुष्पकरण्डके । मनोज्ञतरुभूयिष्ठे भृमिष्ठ इव नन्दने ॥ 115 ॥ 10 विशाखनन्दी क्रीडेच्छुस्तत्र राजसुतोऽप्यभूत् । तत् तूद्यानं न जात्वासीद् रहितं विश्वभूतिना ॥ 116 ॥ विशाखनन्दिजननीदास्यः पुष्पार्थमागताः । तत्रापश्यन् विश्वभूतिं क्रीडन्तं सप्रियाजनम् ॥ 117 ॥ सेआः प्रियङ्गुदेवीं ताः स्मुपेत्येद्मूचिरे। यौवराजिर्विश्वभूतिरेव राजेह नापरः ॥ 118 / / सान्तःपुरोऽपि हि सदोद्याने पुष्पकरण्डके । स क्रीडति बहिस्ते तु सुतस्तिष्ठति वारितः ॥ 119 ॥ तच्छुत्वा कुपिता देवी प्राविशत् कोपवेश्मनि । किमेतदिति सा सद्यो राज्ञा पृष्टाऽब्रवीदिदम् ॥ 120 ॥ 15 गजेव रमते विश्वभूतिः पुष्पकरण्डके । त्वयि सत्यपि मे सूनुर्बहिस्तिष्ठति रङ्कवत् ॥ 121 ॥ राजाऽप्यूचे व्यवस्थेयं कुलेऽस्माकं हि मानिनि ! / क्रीडत्येकसिन् कुमारे द्वितीयः प्रविशेन हि ॥ 122 ॥ इत्याख्यातेऽपि भूपेन सा नाऽबुद्ध मनस्विनी । उपायज्ञस्ततो राजा यात्राभेरीमवादयत् ॥ 123 ॥ आज्ञा पुरुषसिंहाख्यः सामन्तो न करोति नः । इति तसइ प्रस्थिताः स इत्युक्तिं च नृपोऽकरोत् ॥ 124 ॥ तच्छुत्वा सम्भ्रमाद् विश्वभूतिरेत्याऽब्रवीदिदम् । मयि सत्यपि किं तातः स्वयं युद्धाय यास्यति ॥ 125 ॥ 20 इत्याद्युक्त्वा सनिबन्धं निवार्य पृथिवीपतिम् । विश्वभूतिबेलयुतस्तत्सामन्तभुवं ययौ ॥ 126 ॥ श्रुत्वा कुमारमायान्तं स सामन्तः ससम्भ्रमम् । अभ्येत्य भृत्यवद् भक्त्या निनाय निजवेश्मनि ॥ 127 ॥ खामिन् ! किं करवाणीति वदन्नग्रे कृताञ्जलिः । hastyazvAdyupa~dAdAnAd विश्वभूतिमरञ्जयत् ॥ 128 ॥ विरुद्धादर्शनाद् विश्वभूतिर्निववृते ततः । पथा यथागतेनैव को हि कुप्येदनांगसे 1 ॥ 129 ॥ ___ इतश्च विशाखनन्दी राज्ञोद्याने प्रवेशितः । देशं भ्रान्त्वा विश्वभूतिरप्यागात् तत्र पूर्ववत् ॥ 130 ॥ 25 विशाखनन्दी मध्येऽस्तीत्युदित्वा वेत्रपाणिना । वारितः स तथैवाऽस्थान्मयोंदा-स्थामवारिधिः ॥ 131 ॥ दध्यौ चैवं विश्वभूतिस्तदाऽहममुतो वनात् । वनद्विप इवाऽऽकृष्टश्छमना ही! करोमि किम् ? ॥ 132 ॥ एवं कुमारः कुपितः कपित्थं फलमालिनम् । मुष्टिना ताडयामास दन्तेनेव मतङ्गजः । / 133 ॥ कपित्थैः पातितैश्छन्नां परितस्तदधोभुवम् । प्रदर्शयन् विश्वभूतिस्तमूचे वेत्रधारिणम् । / 134 ॥ इत्थङ्कारं पातयामि सर्वेषां वः शिरांस्यपि । यदि ज्यायसि मे ताते भक्तिर्न ह्यन्तरा भवेत् ॥ 135 ॥ 30 यदर्थ वचनोपाय एवं हन्त ! प्रवर्तते । तदलं मम तैर्भोगीपणेर्भोगिंभोगवत् ॥ 136 ॥ स्मीर्ः-प्व्न्ः। 2 पुरि+अभूत् । * इतश्चाऽऽसीद् राजगृहे विश्वनन्दीति भूप्तिः। विशाखनन्दी तत्पत्यां प्रियङ्गी तनयोऽभवत् ॥ स्ण्वृ0॥ 3 लघुबन्धुः युवराड् अभूत् । 4 भरतपुत्रस्य मरीचे व्ः। तस्य कथा प्रथमपर्वणि ध्र्न्निता। 5 आकारयुक्तं नेपथ्यम् । 6 युव्राज्पुत्र्ः। 7 उपदा-उपायनम् । 8 निर्प्राधाय्। 9 वेत्रपाणिः-द्वारपाला । 10 मर्यादायाः स्थान:-पराक्रमस्य च स्मुद्र्ः। ॥ फलशोभितं कपित्थवृक्षम् , भाषायाम् 'कपित्थ' इति 'कोत्थे'| 12 भोगी-सर्पः मोगा-फ्न्ना। भिषा 41 Page #177 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीमचन्द्राचार्यप्रणीतं [ चतुर्थ पर्व 144 ॥ ॥ एवमुक्त्वा विश्वभूतिर्विभृर्ति तृणवाहौ । सम्भूतमुनिपादान्ते गत्वा च व्रतमाद्दे । / 137 ॥ तच श्रुत्वा विश्वनन्दी सान्तःपुरपरिच्छदः । सहितो युवराजेन स्वयं तत्र समाययौ ॥ 138 ॥ सूरिपादान् नमस्कृत्य विश्वभूतिमुपेत्य च । विश्वनन्दी निरानन्दः सगद्गदमदोऽवदत् ॥ 139 ॥ अस्मानापृच्छय सर्व त्वमकार्षीर्वत्स ! सर्वदा । सहसा कृतवानेतत् किमस्मद्भाग्यसङ्क्षयात् 1 ॥ 140 ॥ त्वय्याशा राज्यधरणे ताताऽस्माकं सदैव हि । अकाण्डे किर्मभाङ्गीस्तां त्वं त्राता व्यसनेषु नः ॥ 141 ॥ वाद्यापि तं वत्स ! भोगान् यदृच्छया । रमस्व स्वैरमुद्याने प्राग्वत् पुष्पकरण्डके ॥ 142 ॥ विश्वभूतिरथावोचदलं मे भोगसम्पदा । सुखं वैषयिकमिदं वस्तुतो दुःखमेव हि ॥ 143 ॥ पाशन्ति भवकारायां स्वजन स्नेहतन्तवः । जन्तव स्तैर्हि मुह्यन्ति लालाभिरिव मर्कटाः ॥ किञ्चिन्नातः परं वाच्यश्चरिष्यामि तपः परम् । परलोके सह याति सहायीभूय तत् खलु 10 इति तेनोदिते राजा सानुतापो ययौ गृहम् । विश्वभूतिर्मुनिरपि व्यहार्षीद् गुरुणा सह ॥ षष्ठाष्टमादिनिरतो गुरुशुश्रूषणोद्यतः । क्रमात् सोऽधीतसूत्रार्थो भूयांसं कालमत्यगात् ॥ गुरोरनुज्ञयैकाकि विहारप्रतिमाधरः । स विहर्तुं प्रववृते ग्रामा-स्स्कर - पुरादिषु ॥ 148 ॥ विविधाभिग्रहपरो विहरन्नेकदा च सः । विश्वभूतिर्महासाधुर्जगाम मथुरां पुरीम् ॥ 149 ॥ पैतृष्वसेयीमुद्रोढुं मथुराराजकन्यकाम् । विशाखनन्दी तत्राऽऽगात् तदा च सपरिच्छदः । 150 / / 15 विश्वभूतिश्व मासान्तपारणाय परिभ्रमन् । विशाखनन्दिशिविरं निकषा समुपाययौ ॥ 151 ॥ विशाखनन्दिने यान्तं पुरुषास्तमदर्शयन् । विश्वभूतिकुमारोऽसाविति व्याहारिणो मुहुः ॥ 152 ॥ विशाखनन्दिनो रोषः सद्यस्तद्दर्शनादभृत् । गवैकया च पर्यस्तो विश्वभूतिस्तदाऽपतत् ॥ 153 ॥ विशाखनन्दी हसित्वा विश्वभूति मदोऽवदत् । कपित्थपातनं स्थाम तत् केदानीमहो । गतम् ॥ ॥ 154 ॥ विशाखनन्दिनं दृष्ट्वा विश्वभूति रेंमर्षणः । गृहीत्वा शृङ्गयोस्तां गां भ्रमयामास लवत् । / 155 / / 20 ततो निवृत्तो दध्यौ च विश्वभूतिरिदं हृदि । मय्यद्यापि सरोषोऽयं निःसङ्गेऽपि हि दुर्मनाः । / 156 / / अनेन तपसोग्रेण मृत्यवेऽस्य भवान्तरे । भूयासं भूरिवीर्योऽहं निदानं चेति सोऽकरोत् ॥ 157 ॥ सम्पूर्ण कोटिवर्षायुरनालोच्य च तन्मृतः । महाशुक्रे विश्वभूतिरुत्कृष्टायुः सुरोऽभवत् । / 158 / / इतश्च पोतनपुरं पुरमस्त्युच्चगोपुरम् । अपाग्भरतवर्षार्धभ्रुवो मुकुटसन्निभम् ॥ 159 ॥ अभूत् पुरे तत्र रिपुप्रतिशत्रुर्महीपतिः । शोभमानो गुणैस्तैस्तै रहर्पतिरिवांशुभिः ॥ 160 ॥ षाड्गुण्येन स षट्खण्ड्या भरतक्षेत्रवद् बभौ । उपायैरपि चतुर्भिर्दन्तैरिव सुरद्विपः ॥ 161 ॥ स सिंह इव शौर्येण स्तम्बेरंम इवौजसा । कन्दर्प इव रूपेण धिया गुरुरिवाऽभवत् ॥ 162 ॥ अवनी साधनविधावतिप्रकटपाटवौ । मिथो धी- विक्रमौ तस्य व्यभूष्येतां भुजाविव ॥ 163 ॥ भद्रेति नाम्ना महिषी भद्राणां भद्रमास्पदम् । बभूव भूपतेस्तस्य भूरिर्वाऽऽत्तशरीरिका ॥ 164 ॥ पतिभक्त्या कवचिता यमिकीव ररक्ष सा । अनारतं जागरूका शीलं रत्ननिधानवत् ॥ 165 ॥ 30 अक्ष्णोः सुधावर्तिरिव राज्यलक्ष्मीरिवाङ्गिनी । मूर्त्ता कुलव्यवस्थेव चकासामास साऽनिशम् ॥ 166 ॥ च्युत्वा सुबलजीवोस्पि स विमानादनुत्तरात् । अन्यदा तु महादेव्यास्तस्याः कुक्षाववातरत् ॥ 167 ॥ 5 25 318 145 // 146 // + 1 भग्नां चकार । 2 दिलासं कुरु । 3 बन्धनरूपा भवन्ति । 4 लाला भाषायाम 'लाल' इति 'मर्कट' इति भाषायाम् करोळियो । 5 पितृष्वसुः पुत्रीम् । पितृष्वसा भाषायाम् 'फई' इति । 6 समीपम् । 7 पर्यस्तः- आघातं प्रापितः । 8 स्वामपराक्रमः । 9 अमर्षणः असहनशीलः । 10 पूलः भाषायाम् 'पूळो' इति । 11 13 गुरुः- वाचस्पतिः । 14 आतशरीरिका पहराशी शरीरधारिणी भूः पृथिवी इव । पहरेदार' / 10 सुधाया वर्तिः इव । वर्तिः भाषायाम् 'वाट-दीवेट' | गोपुरम-द्वारम् । 12 स्तम्बेरमः हस्ती । 15 कवचयुक्तां । 16 यामिकी- भाषायाम्, 147 ॥ Page #178 -------------------------------------------------------------------------- ________________ 319 10 प्रथमः सर्गः1 त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । ददर्श सख्सुप्ता च यामिन्याः पश्चिमे क्षणे । चतुरः सा महास्वमान सूचकान् बलजन्मनः ॥ 168 ॥ तदेव परमानन्दजनिताभिभवादिव । दूरं गतःयां निद्रायां राज्ञी राज्ञे व्यजिज्ञपत् ॥ 169 ॥ दन्सावलश्चतुर्दन्तः स्फटिकाद्रिनिभो मया । दृष्टो विशन् स्ववक्रान्तरंभ्रान्तरिख चन्द्रमाः ॥ 17 ॥ शरदभ्रमिवाऽऽवर्त्य निर्मितो निर्मलद्युतिः । ककुंभानुच्चककुदोऽथ गर्जन्जुवालेधिः ॥ 171 ॥ निशाकरः कराकरैर्दूरदूरं प्रसारिभिः । कर्णावतंसरचनां चिन्वन्निव दिशामथ ॥ 172 ॥ ततश्च पौरुन्निद्रैमञ्जुगुञ्जन्मधुव्रतैः । पूर्ण सरः zata~mukhIbhUya गायदिवोच्चकैः ॥ 173 ॥ खामिन्नमीषां समानां फलं किमिति शंस मे । प्रष्टुमर्हो न सामान्यजनो हि स्वममुत्तमम् ॥ 174 / / राजाऽपि व्याजहाराथ देवि ! देव इव श्रिया । लोकोत्तरंबलो भावी बलभद्रस्तवाऽऽत्मजः ॥ 175 ॥ श्वेतरश्मिमिव प्राची श्वेतवर्ण महाभुजम् । अशीतिधनुरुत्तुङ्ग कालेनाऽसूत सा सुतम् ॥ 176 ॥ पुत्ररत्ने समुत्पने स तत्र पृथिवीपतिः । चक्ररत्ने चक्रवर्तीवोत्सवं व्यधितोच्चकैः ॥ 177 ॥ शुमेऽहनि शुभ चन्द्रे विच्छेदेन महीयसा । cakAga'cala इत्याख्यां तस्य सूनोर्महीपतिः ॥ 178 ॥ दिने दिने वपुश्छायां वितन्वन्नधिकाधिकाम् । अवर्धत स धात्रीभिः सारणीभिरिवाधिपः । / 179 ॥ __ अचलस्य तु जातस्य गते काले कियत्यपि । भद्रा देवी दधौ गर्भ प्रसूनमिव केतकी ॥ 180 ॥ सर्वलक्षणसम्पूर्णा पूर्णे काले नृपप्रिया । असूत सा दुहितरं जाह्नवीव सरोजिनीम् । / 181 ॥ वस्था मृगाङ्कवाया मृगशावकचक्षुषः । मृगावतीति विदधे नामधेयं महीभुजा ॥ 182 ॥ अङ्कादक सञ्चरन्ती तापसानां मृगीव सा । वृद्धिमासादयामास निष्प्रत्यहं मृगेक्षणा ॥ 183 ॥ तया कटिस्थया धाग्यो विचरन्त्यो गृहाङ्गणे । गृहस्थणा इव रत्नशालभङ्ग्यश्चकाशिरे ॥ 184 ॥ बाल्यं क्रमेण लचित्वा प्रपेदे साऽथ यौवनम् । सरोज्जीवनजीवातु वपुर्लक्ष्मीविशेषकम् ॥ 185 ॥ तस्या वक्र दन्तपत्रमिवेन्दोभृलताच्छलात् । नेत्रे च कृष्णधवले संभृङ्गे इव कैरवे ॥ 186 ॥ कण्ठश्च लैंटभो नौलमिव वक्रसरोरुहः । पञ्चेषोरिव तूणीरौ पाणी च सरलाङ्गुली ॥ 187 ॥ 20 वपुर्लावण्यसरितश्चक्रवाकाविव स्तनौ । मध्यं कृशतरं भूरि स्तनभारश्रमादिव । / 188 ॥ क्रीडावापी सरस्येव नाभिर्गाम्भीर्यशालिनी । तटी रत्नाचलस्येव श्रोणिभित्तिर्गरीयसी ॥ 189 ॥ ऊरू च कदलीस्तम्भविभ्रमौ क्रमवर्तुलौ । पादौ सरलजङ्घाकावुन्नालेनलिने इव ॥ 190 ॥ एवं विभक्तावयवा नव्यया यौवनश्रिया । अपि विद्याधरस्त्रीणामधिदेवीव साऽशुभत् ॥ 191 ॥ यौवनश्रीरवर्धिष्ट मृगावत्या यथा यथा । भद्राया ववृधे चिन्ता तद्वरार्थे तथा तथा ॥ 192 ॥ 25 चिन्ता ममेव राज्ञोऽपि वरार्थेऽस्यां भवत्विति । तां प्रास्थापयदन्येधुर्भद्रादेवी तदन्तिके ॥ 193 ॥ स्मरेषुजातवैधुर्यात् तां पुत्रीत्यविदन्निव । विचिन्तयामास रिपुप्रतिशत्रुरिदं हृदि ॥ 194 ॥ अहो ! किमपि सौन्दर्य जै!मस्त्रं मनोभुवः । जगत्रयस्वैजयलीलादुर्ललितं तनोः ॥ 195 ॥ सुलभं भूमिसाम्राज्यं वर्गसाम्राज्यमप्यहो! / इयं तु दुर्लभा मन्ये बाला हृदयवल्लभा ॥ 196 ॥ 1 परमानन्देन जनितात् पराजयाद् इव निद्रा दूरं ग्ता। 2 द्न्ताव्ल्:-ह्ती। 3 अभ्रान्तर्-अभ्रमध्ये चन्द्र इव । 4 ककुभान्-बलीवर्दः । उच्च्क्कुद्ः-म्हास्क्न्ध्ः। 5 वाल्धि:-पुच्छ्म्। 6 उन्निद्रम्-विकसितम् । 7 शतमुखैः संयुकं भूत्वा । 8 अर्हः-योग्यः । 9 लोकोत्त्र्ब्ल्:-अलाण्किक्ब्ल्ः। 1.विच्छ्द्ः-वैभ्व्ः। 1. छाया-कान्तिः। 12 प्रसूनम्-कुसुमम् । 13 shaavkH-shishuH| 14 निस्स्प्र्त्यूह्म्-निर्विघ्न्म्। 15 स्थूणा-स्तम्भः । shaalimnyjii-पुत्त्लिका। 16 जीवातुः-जीवनौषधम् । 17 vishesskm-tilkm| 18 इन्दोः दन्तपत्रम् , भाषायाम् दाण्तियो। 19 bhrmrshite। 20 ल्त्त्भ्ः-सुन्द्र्ः। 21 नालम् कमकदण्ड इव । 22 'पाणी' प्रथमाद्विवचनम् । 23 shronniH-क्त्तिः। 24 क्रमेण गोलाकारौ। 25 उजालनलिने-ऊर्चनाळयुके kmle। naalm-kmldnnddH| 26 vijykaari| 27 bainnm-siismuuhH| *jaye युवत्या ललिदेग् स्ण्वृ0|ज्ये अस्या दुर्ल sN0॥ Page #179 -------------------------------------------------------------------------- ________________ 10 कलिकालसर्वशश्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थ पर्व सुरा-'सर-नरेन्द्राणां पुण्येभ्योऽप्यतिशायिभिः । उपस्थितेयं मे पुण्यैर्जन्मान्तरशतार्जितैः ॥ 197 ॥ एवं विचिन्त्य नृपतिः प्रियालापपुरःसरम् । अङ्कमारोपयामास तां सद्यः प्राणवल्लभाम् ॥ 198 ॥ अनुरागे स आरोप्य स्पर्शा-'ऽलिङ्गन-चुम्बनैः । तां जरत्कञ्चुकिवरैरन्तःपुरमनाययत् ॥ 199 ॥ पौरलोकान् समाहृय सह प्रकृतिभिस्ततः । लोकापवादरक्षार्थमपृच्छत पृथिवीपतिः ॥ 20 ॥ मदीयभूमौ ग्रामेषु पुरेष्वन्यत्र वा क्वचित् । यत् समुत्पद्यते रत्नं तत् कस्येति निवेद्यताम् ॥ 201 ॥ लोकोऽप्यूचे भवद्भूमौ यद् रत्नं जायते क्वचित् । तस्य स्वामी भवानेव नान्यो भवितुमर्हति ॥ 202 ॥ इति तं निर्णयं स त्रिर्गृहीत्वा पृथिवीपतिः । तेषां द्राग् दर्शयामास निजकन्यां मृगावतीम् ॥ 203 ॥ इत्युवाच च तान् भूयः कन्यारत्नमिदं हि मे । इदानीं परिणेष्यामि स्वयं युष्मदनुज्ञया ॥ 204 ॥ इत्युक्ते लजिताः पौरा ययुर्निजनिजं गृहम् । गान्धर्वेण विवाहेन पर्यणैषीच तां नृपः ॥ 205 ॥ वसुतायाः पतिरभूत् तेन तस्य महीपतेः । नाम प्रजापतिरिति पप्रथे पृथिवीतले ॥ 206 ॥ नवं कुलकलङ्कं तं हसनीयं जनेऽखिले । महालजाकरं पत्युः श्रुत्वा भद्राऽत्यलज्जत ॥ 207 ॥ सहाऽचलेन पुत्रेण साऽचालीद् दक्षिणापथे । श्रेयान् स देशो नो यत्र श्रूयन्ते दुर्जनोक्तयः ॥ 20 ॥ मातुः कृते दक्षिणस्यां विश्वकर्मेव नूतनः । माहेश्वरीति नगरीमस्थापयदथाऽचलः ॥ 209 ॥ तां च श्रीद इवाऽयोध्यामाहृत्याऽऽहृत्य सर्वतः । हिरण्यैः पूरयामास बलदेवोऽचलाभिधः ॥ 210 ॥ 15 कुलीनैः सचिवैरात्मरक्षैर्दासजनैर्वृताम् । मूं मिव पुरीदेवीं मातरं तत्र सोऽमुचत् ॥ 211 ॥ भद्रापि स्त्रीशिरोरत्नं शीलालङ्करणा सती । देवपूजादिषट्कर्मरता तस्यामवास्थित ॥ 212 ॥ भक्तिमान् बलदेवोऽपि तत् पोतनपुरं ययौ । यादृशस्तादृशो वाऽपि पूजनीयः पिता सताम् ॥ 213 ॥ शुश्रूषमाणः पितरं पूर्ववत् तत्र चाऽचलः । तस्थौ न पूज्यचरितं चर्चयन्ति मनीषिणः ॥ 214 ॥ राजाऽपि स्थापयामास तामग्रमहिपीपदे । मृगावती मुंगदृशं मृगेलक्ष्मेव रोहिणीम् ॥ 215 ॥ 20 कियत्यपि गते काले महाशुक्रात् प्रिच्युत्ः। विश्वभूतिमुने वस्तस्याः कुक्षाववातरत् ॥ 216 ॥ यामिन्याः पश्चिमे यामे सूचका विष्णुजन्मनः । देव्या ददृशिरे स्वमाः सप्तेते सुखसुप्तया ॥ 217 ॥ तत्राऽऽदौ केसरियुवा कुङ्कुमारुणकेसरः । इन्दुलेखानिभनखश्चमरोपमबालधिः ॥ 218 ॥ कुञ्जराभ्यां पूर्णकुम्भहस्ताभ्यां क्षीरवारिभिः । क्रियमाणाभिषेका च पद्मा पद्मासनस्थिता ॥ 219 ॥ ध्वंसमानो महाध्वान्तं दोषाऽपि जनयन्त्रहः । उद्दण्डतेजःप्रसरस्त्विषामधिपतिस्ततः ॥ 220 ॥ 25 स्वच्छ-स्वादुपयःपूर्णः पुण्डरीकार्चिताननः । सोवर्णघण्टिकः पुष्पमाली कुम्भस्ततोऽपि च ॥ 221 ॥ नानाजलचराकीर्णो रत्नसम्भारभासुरः । गगनोदेश्चिकल्लोलस्ततः कल्लोलिनीपतिः । / 222 ॥ पञ्चवर्णमणिज्योतिःप्रसरेगगनाङ्गणे । विपश्चितेन्द्रचापश्री रत्नानां सञ्चयस्ततः । / 223 / / धूमध्वजश्च निघूमो ज्वालापल्लविताम्बरः । दृशोः सुखंकरालोकः सप्तमश्चेति सप्तं ते ॥ 224 ॥ उद्बुद्धया तयाऽऽख्यातान् स्वमान् व्याख्य्न्म्हीप्तिः। अर्धचक्री तव सूनुनूनं देवि! भविष्यति ॥ 225 ॥ 30 राज्ञा सद्यः समाहूय पृष्टा नेमित्तिका अपि । स्वप्नांस्तथैव व्याचख्युर्विसंवादो न धीमताम् । / 226 / / पूर्णे काले च सा देवी सर्वलक्षणलक्षितम् । अशीतिधनुरुत्तुङ्गं कृष्णाङ्गं सुपुवे सुतम् ॥ 227 / / प्रससाद कैकुपचंक्रमुल्ललास वसुन्धरा । जहर्ष च जनः सर्वस्तस्येव नृपतेर्मनः ॥ 228 ॥ 1जरत्कञ्चकिनः-वृद्धकञ्चकिनः; कझुकी- अन्त्ःपुर्र्क्स्स्क्ः। 2 प्रकृतिः प्रधानमण्डलम् । 3 अयोध्यानगरीम् । 4 आकारचारिणी नगरीदेवीमिव । * मृगनेत्रां मृदेग् स्ण्कृ॥ 5 मृगलक्ष्मा-चन्द्रः । 6 दोस्सा-रात्रिः। 7 स्विद-कान्तिः, तदधिपतिः स्र्य्ः। घण्टिका-भाषायाम 'घ्ण्त्त्द्दी'| 9 उन्न्य्जी-ऊर्ध्व्गामी। 10 विपश्चितम्-विस्तीर्णम् । 11धूमध्वजा-अग्निः । 12 अम्बरम्-गगनम् । सुखाक sNvR0॥ saptake sNbR0|| 13 kakupacakram-दिशामण्डलम् । 'चक्रं प्रापोग्लासं वसु स्ण्वृ0॥ Page #180 -------------------------------------------------------------------------- ________________ प्रथमः सर्ग:] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 321 कारागारात् पुरा बद्धान् गोपो गा इव वाटकात् । हृष्टो रिपूनपि रिपुप्रतिशत्रुरथामुचत् ॥ 229 ॥ यथाकामं ददौ सोऽर्थानर्थिभ्यः कामधेनुवत् । कर्तुं स्थानमिवैष्यन्त्या अर्धचक्रधरश्रियः ॥ 230 ॥ तथाऽभूदुत्सवः प्राज्यो जने तस्मिन् निरन्तरः । यथा सपुत्रजन्मेव सोद्वाह इव सोऽभवत् ॥ 231 ॥ मङ्गल्यपाणयो नार्यो ननृतू राजवेश्मनि । मिथः सङ्घर्षतो ग्रामागमाश्लेषपराः पुरः ॥ 232 ॥ स्थाने स्थाने तोरणानि सङ्गीतानि पदे पदे । अजायन्त पुरे तस्मिन्नभितो राजवेश्मवत् ॥ 233 ॥ 5 दृष्ट्वा वंशत्रयं पृष्ठे त्रिपृष्ठ इति भूपतिः । नास तस्याकरोत् सूनोरुत्सवेन महीयसा ॥ 234 ॥ लाल्यमानः स धात्रीमी रम्यमाणोऽचलेन च । वासुदेवस्त्रिपृष्ठाख्यो व्यवर्धत शनैः शनैः ॥ 235 ॥ स बालो बलभद्रेण प्रवणत्पादघरिः । अग्रेसरेण चिक्रीड प्रतिकारेण हस्तिवत् ॥ 236 ॥ लीलयैव महाप्राज्ञः स उपाध्यायसाक्षिकम् । प्रतिबिम्बमिवाऽऽदेर्शो जग्राह सकलाः कलाः ॥ 237 ॥ क्रमेण कवर्चहरो दृढोरस्को महाभुजः । बभूव बलभद्रस्य सवया इव सोऽनुजः ॥ 238 ॥ 10 असञ्जातान्तरौ नित्यं क्रीडन्तौ भ्रातरावुभौ । बभ्राजाते मूर्तिमन्तौ पक्षाविव सिता-'सितौ ॥ 239 ॥ नील-पीताम्बरधरौ तौ ताल-गरुडध्वजौ । अशोमेतां स्वर्णशैला-'ञ्जनाद्री इव जङ्गमौ ॥ 240 ॥ क्रीडयापि प्रचलतोस्तयोरचल-कृष्णयोः । पादन्यासैर्वज्रपातैरिवाऽकम्पत मेदिनी ॥ 241 ॥ तयोरारूढयोः प्रौढ्दन्तिनोऽपि नृदन्तिनोः । कुम्भस्थले करतलाऽऽस्फाललीलां न सेहिरे ॥ 242 ॥ ताभ्यां पर्यस्यमानानि क्रीडया दोभिरुर्जितैः । वल्मीकन्ति स शृङ्गाणि महाशिखरिणामपि ॥ 243 ॥ 15 दैत्यादिभ्योऽपि निर्भीका वितरेभ्यस्तु का कथा ? / तौ कुमारावजायेतां शरण्यं शरणार्थिनाम् ॥ 244 ॥ विनाञ्चलं न त्रिपृष्ठो न त्रिपृष्ठं विनाञ्चलः । एकात्मानौ द्विशरीराविव तौ सह चेरतुः ॥ 245 ॥ ___ इतश्चाऽऽसीत् पुरे रत्नपुरे नीलाञ्जनामः । प्रतिविष्णुरश्वग्रीवो मयूरग्रीवनन्दनः ॥ 246 ॥ सोऽशीतिधनुरुत्तुङ्गो नवनीरधरच्छविः । चतुरशीत्यब्दलक्षामितायुर्महाभुजः ॥ 247 ॥ तस्य दोर्दण्डयोः कण्डूर्नाऽशाम्यद् वैरिकुट्टनैः । सिंहस्येव mahA~kumbhikumbhasthalavipATanaiH // 248 // 20 महौजाः स महाबाहुर्महाहवैकुतूहली । पिप्रिये" न तथा ननैयुध्यमानैर्यथाऽरिभिः ॥ 249 ॥ नित्यं नेत्रारविन्दानामश्रुघृष्टिं प्रवर्तयन् । तत्प्रतापोऽरिनारीषु वारुणास्त्रमिवाऽभवत् ॥ 250 ॥ तस्य चाऽऽक्रान्तदिक्कक्र करे चक्रमलक्ष्यत । उत्पातभूतो द्विषतां द्वितीय इव भास्करः ॥ 251 ॥ हृदयस्थो विदित्वाऽस्मान् विरुद्धान् मा वधीदिति । नाभक्तिं मनसाऽप्यस्य विदधुर्वसुधाधिपाः ॥ 252 ॥ योगिनः परमात्मानमिव तं हृदयानिजात् । न जातूत्तारयामासुः सर्वेऽपि पृथिवीभुजः ॥ 253 ॥ 25 स आघाटशिलास्तम्भीभूतवैताख्यपर्वतम् । त्रिखण्डं भरतक्षेत्रमात्मसौंदकृतौजसा ॥ 254 ॥ द्वे च विद्याधरश्रेण्यौ वैताढ्याद्रेर्भुजाविव । विद्यौजोभ्यां परीजिग्ये स विद्याधरपुङ्गवः ॥ 255 ॥ मागधेश-प्रभासेश-वरदामाधिपैरसौ । प्राभृतैरर्चयाञ्चक्रे सुरैरपि नृपैरिव ॥ 256 ॥ राज्ञां मुकुटबद्धानां सहस्राः षोडशाऽनिशम् । तच्छासनं मुकुटवद् धारयामासुरूर्जितम् ॥ 257 ॥ एकातपत्रं साम्राज्यं मुञ्जानः स महाभुजः । अतिवाहितवान् कालं पृथव्यामिन्द्र इव स्थितः ॥ 258 ॥ 30 1 वाटक:-भाषायाम् 'वाद्दो'| 2 पुत्रजन्मसहित इव, विवाहसहित इव । उद्वाहः विवाह । 3 पृष्ठम्-भाषायाम् 'पीठ' 'वासो' / अयं समग्रः श्लोकः 'यदवोचाम' इत्युल्लिख्य अक्षरशः समुद्धतः आचार्यहेमचन्द्रेण अभिधानचिन्तामणिकोशस्वोपझटीका. याम् कां. 3 zlo0 359 पृ. 279 / 4 घर्धरिः-भाषायाम् 'घुघ्री। 5 आदर्श:-भाषायाम् 'ariso-drpnn'| 6 kvchr:kvchrnnsmrthH| 7 zobhitau स्त्ः। प्रौढगजाः । दन्ती-गजः, न्र्रूप्द्न्तिनोः। 9 परिक्षिप्यमाणानि । 10 वरुमीकसाभानि भवन्ति । वक्ष्मीकम्-भाषायाम् 'बांबी-राफडो' इति । 11 प्र्सूः-पुत्र्ः। 12 नीरधरो मेघ्ः। छविः कान्तिः । शम्भी -ज्ः। 14 आहवः-समराङ्गणम् । 15 पिप्रिये-प्रसन्नतां प्राप्त्ः। 16 अभक्तिः अनादरः । 17 आघाटः सीमा । 10 भास्मसातू-अभीनम्, भकृत मोजसा-इति विभाग्ः। 19 मोजा भार्ता। 2. पराजयं प्राप्। Page #181 -------------------------------------------------------------------------- ________________ [चतुर्थ पर्व 10 322 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं स्वच्छन्दं क्रीडतोऽन्येचुरश्वग्रीवस्य भूपतेः । अरिष्टांभ्रमिवाऽऽकाशेऽकाण्डे चिन्तेति हृद्यभूत् ॥ 259 ॥ __ अपागभरतवर्षार्धे ये केऽपि व्सुधाभुज्ः। मद्धजस्थानि तेऽमजेन्नम्भोधौ भूधरा इव ॥ 260 ॥ पृथिव्यामेकमल्लस्य तस्यापि वधको मम । मृगेष्विव मृगेन्द्रस्य को राजसु भविष्यति ? ॥ 261 ॥ दुर्ज्ञानमेतदथवा ज्ञास्यामीति विमृश्य सः । अश्वबिन्दु निमित्तझं द्वाःस्थेनाऽऽजूहवत् क्षणात् । / 262 / / राज्ञा स्ववचनं पृष्टः स तु नैमित्तिकोऽवदत् । शान्तं पापं प्रतिहतममङ्गलमिदं वचः ॥ 263 ॥ तवाशेषजगजिष्णोरन्तकोऽप्यन्तको न हि । वराकः कोऽपरो नाम मनुष्येषु भविष्यति ॥ 264 ॥ हयग्रीवोऽप्युवाचैवमर्थवादं विहाय भोः ! / यथार्थ ब्रूहि मा भैपीर्नह्याप्त चाटुभाषिणः ॥ 265 ॥ राज्ञैवं साग्रहं पृष्टः सोऽथ नैमित्तिकाग्रणीः । लनादिकं विचार्येति व्याजहार स्फुटाक्षरम् ॥ 266 ॥ धर्षयिष्यति यो दूतं चण्डवेगाभिधं तव । पश्चिमान्तस्थसिंहस्य यश्च हन्ता तवापि सः ॥ 267 ॥ प्रवासी स्तनितेनेव म्लानो वाचा तया नृपः । कृत्वा कृत्रिमपूजां तं व्यसृजद् वैरिदूतवत् ॥ 268 ॥ राजा केसरियूनाऽथ देशे तेनोद्वसीकृते । शालीनारोपयत् सिंहवधकज्ञानहेतवे ॥ 269 ॥ रक्षार्थ शालिवापानां स क्रमात् पृथिवीपतीन् । षोडशसहस्रसङ्ख्यान् निदिदेश विशांपतिः ॥ 270 ॥ गत्वा क्रमात् ते सन्नद्धा नृपाः पञ्चाननात् त्त्ः। तान् शालिक्षेत्रिणोरक्षन् गोभ्यः क्षेत्राणि गोपवत् ॥ 271 ॥ सावहित्थमथाऽऽस्थानीमास्थाय पृथिवीपतिः । इत्यूचेऽमात्य-सेनानी-सामन्तादीन् सभासदः ॥ 272 ॥ अधुना नृप-सेनानीप्रभृतीनां महाभुजः । कुमारः कश्चिदप्यस्ति किमसामान्य विक्रमः 1 / / 273 ॥ तेऽप्यूचुर्देव! तेजस्वी सति कस्तिग्मतेजसि । प्रभञ्जने क ओजस्वी ? रहस्त्री को गरुत्मति ? ॥ 274 ॥ को गौरवी मेरुगिरौ ? गम्भीरः कश्च सागरे । विक्रमाक्रान्तविक्रान्ते त्वयि को नाम विक्रमी ? ॥ 275 ॥ ॥ युग्मम् ॥ राजाऽप्युवाच चाटूक्तिरियं भोः! न तु वास्तवम् । बलिनो यद् बलिभ्योऽपि बहुरत्ना हि भूरियम् ॥ 276 ॥ 20: ततश्च तेषु कोऽप्येकः सचिवश्चारुलोचनः । वाचस्पतिरिवोवाच वाचा स्फुटयथार्थया ॥ 277 ॥ प्रजापतिनृपस्य स्तः कुमारावमरोपमौ । मर्त्यवीरान् मन्यमानौ तृणाय सकलानपि ॥ 278 ॥ सभा विसृज्य राजाऽथ विससर्ज प्रजापतेः । अन्तिके चण्डवेगं तं दृतमर्थेन केनचित् ॥ 279 ॥ रथिभिः सादिभिः सारैः संसार कतिभिर्दिनः । दृतः स पोतनपुरं स्वामितेज इवाङ्गवत् ॥ 280 ॥ तत्र प्रजापतिनृपः सर्वालङ्कारभूषितः । सहाञ्चल-त्रिपृष्ठाभ्यां सामन्तैरप्यनेकशः ॥ 281 ॥ 25 सेनापति महामात्य-पुरोधःप्रमुखैरपि । वृतः प्रधानपुरुषैर्यादोभिरिव पाशैभृत् । / 282 ॥ विचित्रचारीकरणा-'ङ्गहारोद्वृत्तनर्तकम् । ध्वनन्मृदङ्गनिर्घोषघोषितव्योमकन्दरम् ॥ 283 ॥ सुव्यक्तगीतोद्गारेण सञ्जीवापितवेणुकम् । विपश्चितंग्राम-रागविपश्चीरचितश्रुति ॥ 284 ॥ तालानुसारैः प्रक्रान्तगीतसङ्गीतकं तदा । निःशकं कारयन्नासीन्महर्द्धिक इवामरः ॥ 285 ॥ ॥प्न्य्च्भिः कुलकम् ॥ 1 उपद्रवजनकम् अभ्रम् । 2 अनवसरे । 3 स्थाम shaurym। 4 amjn-बुद्दिताः। * मृगेष्वपि मृ स्ण्वृ0॥ 5 अन्तकः-यमः, antkH-vinaashkaarii| rAzati sA sNbR0|| yo हन्ता स तवापि हि स्ण्वृ0॥ 6 उद्वसम्निर्जनम् , भाषायाम् 'उजड' इति । नां क्रमेण पृथिवीपतीन् । स षोडश सहस्राणि निदिदेग् स्ण्वृ0॥ 7 पञ्चाननः सिण्ह्ः। 8 अवहित्था आकारगोपनम् । 9तिग्मतेजाः सूर्यः । प्रभञ्जनः वायुः । रहस्वी वेगवान् । गरुत्मान् ग्रुद्द्ः। 1स्वी जवी को वा गरु स्ण्वृ0॥ 10 वीरान् तृणतुल्यान् म्न्य्मानौ। 11 सादिनः अश्ववाराः । 12 ससार-जगाम । 13 जलदेवरूपः व्रुन्न्ः। 14 चारीकरणं गत्या अभिनयः । अङ्गहारः शारीरिकः अभिन्य्ः। उत्तम् तं गमनम् । 15 सजीवापित0-वेत. नाव्स्कृत्ः। 16 विपश्चितः विस्तीर्न्न्ः। 17विप्न्य्ची-बीन्ना। Page #182 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 323 अनिषिद्धगतिःस्थैर्विद्युद्दण्ड बोच्चकैः । तत्राऽऽस्थाने प्रविवेश चण्डवेगो झटित्यपि ॥ 286 ॥ अकस्मादागतं दृष्ट्वा ससामन्तः प्रजापतिः । स्वामिवत् खामिदूतं तमभ्युदस्थात् ससम्भ्रमम् ॥ 287 ॥ महत्या प्रतिपत्त्या तमुपावेशयदासने । स्वामिनो वाचिकं सर्वमपृच्छच्च स भूपतिः ॥ 288 ॥ सङ्गीतकस्य सञ्जज्ञे भङ्गोऽकाण्डे तदागमात् । आगमाध्ययनस्येव विद्युदालोकमात्रतः ॥ 289 ॥ गृहं निजनिजं जग्मुः सर्वे सङ्गीतकारिणः । स्वामिनि व्यग्रचित्ते हि नावकाशः कलावताम् ॥ 290 ॥ / तं रङ्गभङ्गकर्तारं दृष्ट्वा भृशममर्षणः । पार्श्वस्थं पुरुषं कश्चित् त्रिपृष्ठः पृष्टवानिति ॥ 291 ॥ अये ! कोऽसमयज्ञोऽयं पशुः पुरुषरूपभृत् । अज्ञापितस्वाऽऽगमनः प्राविशत् तातपर्षदि ? ॥ 292 ॥ अभ्युत्तस्थौ कथं दृष्ट्वा तात एनं ससम्भ्रमः 1 / निषिद्धश्च कथं नैष प्रविशन् वेत्रपाणिना? ॥ 293 ॥ अथेत्थं कथयामास त्रिपृष्ठाय स पूरुषः । दूतो राजाधिराजस्य हयग्रीवस्य नन्वयम् ॥ 294 ॥ त्रिखण्डे भरते ह्यसिन् राजानस्तस्य किङ्कराः । ततस्तस्येव दूतस्याप्यभ्युत्तस्थौ पिता तव । / 295 ॥ 10 द्वाःस्थेनापि निषिद्धस्तन्नायमौचित्यवेदिना । ने श्वाऽप्यास्कन्धतं यस्मात् स्वामिनः किं पुनः पुमान् ? / / 296 ॥ असिन् प्रसादिते राजा हयग्रीवः प्रसीदति । तत्प्रसादेन राज्यानि राज्ञां नन्दन्ति सम्प्रति । / 297 ॥ खलीकृतेऽवज्ञयाऽसिन् हयग्रीवः खलीभवेत् । दृतदृष्ट्यनुसारेण प्रवर्तन्ते हि भूभुजः ॥ 298 ॥ खलीभूते स्वामिनि हि कृतान्त इव दुःसहे । नेष्यते जीवितमपि नृपै राज्ये तु का कथा ? ॥ 299 ॥ अभाषिष्ट त्रिपृष्ठोऽपि न जात्या कोऽपि कस्यचित् । स्वामी वा सेवको वाऽपि शक्त्यधीनमिदं खलु ॥ 300 ॥ 15 वायात्रेण न तं तावत् pa~ryasyAmo'dhunA वयम् । स्वप्रशंसेवाऽन्यनिन्दा सतां लज्जाकरी खलु । / 301 ॥ तातन्यकारकारं तमुत्तानशयमोजसा । छिमग्रीवं हयग्रीवं करिष्ये समये न्वहम् । / 302 / / प्राप्तकालमिदं तावत् तातेनैष विसृज्यते । यदा तदा निवेद्यं मे करोम्यस्योचितं यथा । / 303 ॥ सोऽनुमेने प्रमान् राजविरुद्धमपि तद्वचः । राजबद् राजपुत्रोऽपि मान्यो राजानुजीविनाम् ॥ 304 ॥ निजाधिकारिणमिव समुद्दिश्य प्रजापतिम् । राजप्रयोजनान्यूचे चण्डवेगोऽपि कानिचित् ॥ 305 ॥ 20 तथेति प्रतिपद्यार्थमावर्य प्राभृतादिना । प्रजापतिनरेन्द्रेण चण्डवेगो व्यसृज्यत । 306 / / __sa प्रीतः सपरीवारः प्रतस्थे स्वपुरी प्रति । जगाम पोतनपुराद् बहिः स्यन्दनमास्थितः । / 307 ॥ ज्ञात्वा त्रिपृष्ठस्तं यान्तं पुरोभूय सहाऽचर: / दवाऽनल इवाध्वन्यं सोनिलो रुरुधेतराम् ॥ 308 ॥ त्रिपृष्ठ इत्यभाषिष्ट धृष्ट ! पापिष्ठ ! दुष्ट !! / दूतमात्रत्वमप्याप्य राजवद् वर्तसे पशो! / / 302 ॥ सङ्गीतरङ्गभङ्गं त्वं मूर्खाऽकार्यथा तथा । अमुमूर्षुः पशुरपि कोऽन्यः कुर्यात् सचेतनः ? ॥ 310 ॥ 25 गृहे गृहस्थमात्रस्याप्यायातो भूपतिः स्वयम् । ज्ञापयित्वा प्रविशति नीतिरेषा मनीषिणाम् ॥ 311 ॥ त्वं भुवं स्फोटयित्वेवाऽज्ञातोऽकाण्डे समागमः । तातेनर्जुस्वभावेन सत्कृतश्चासि तन्मुधा ॥ 312 ॥ दुर्विनीतो यया शक्त्या तां प्रकाशय सम्प्रति । इदं ते दुर्नयतरोः फलं दाग दर्शयाम्यहम् । / 313 ॥ इत्युक्त्वा मुष्टिमुद्यम्य त्रिपृष्ठः प्रपिनष्टि तम् । तावत् तावत् पुरैःस्थायेत्यूचे मुशलपाणिना । / 314 ॥ अलमत्र प्रहारेण कुमार! नरकीटके । न चपेटा शृगालेषु क्रोशस्वपि मृगद्विषः ॥ 315 ॥ 30 दत इत्येष नो वध्यः प्रतीपान्याचरन्नपि । ब्राह्मण्येन द्विजन्मेव विरूपमपि हि ब्रुवन् । / 316 ॥ वाचिक्म्-sNdeshH। 2 आगमः आगमनम् । 3 सति विधुदालोके आगमस्वाध्यायनिषेधः शास्त्रे श्रूयते, मन 'असज्झाय' नामा जैनपरम्परायां प्र्सिद्ध्ः। 4 वेत्र्पान्नि:-द्वार्पाल्ः। 5 यस्मात् स्वामिन:-स्वामिसम्बन्धी श्वा-सारमेयः-कुकरः अपि न बास्कन्यते, पुमान् सु कथम् आर म्दनीयः ? / पार्..न्द्न्म्-रोम्न्म्। 6 अप्मानिते। . आ अपामः । 8 तासान का. निणम् । 9 गजभृत्यानाम् । 10 नजाधीनकर्मकरमिव । 11 संतोष्य । 12 पवनसहिनः दबानल इस अन्यम्-पथिकम । ॥ भूतकाल-अद्यतन-द्वितीयपुरुष-एकवचन । 14 तातेन ऋजुस्वभावेन' इति विभाग्ः। *रः स्थि-वस्यूचे स्ण्वृ0॥ 15 सुभ्म्पान्नि:-ब्ल्देव्ः। 16 चपेटा-भाषायाम् 'सापोट-भडबोत' इति । 17 मृग्द्विद्-सिण्ह्ः। 18 ब्राह्मणत्वेन । Page #183 -------------------------------------------------------------------------- ________________ 324 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थ पर्व तदत्र संहर रुषं पुरुषे परुषेऽपि हि । दन्तिनां दन्तघातस्य स्थानं नैरण्डपादपः ॥ 317 ॥ इत्युक्तो बलभद्रेण त्रिपृष्ठो मुष्टिमुद्यताम् । करपाशं करीवाऽऽशु संहृत्येत्यादिशद् भटान् ॥ 318 ॥ जीवितव्यं विमुच्यैकं रङ्गभङ्गविधायिनः । अस्थाऽपहरताऽशेषमपरं दूतपाप्मनः ॥ 319 ॥ तमाज्ञया कुमारस्य यष्टिभिसृष्टिभिर्भटाः । अताडयन् सारमेयं प्रविष्टमिव वेश्मनि ॥ 320 ॥ अपजहुरशेषं तत् तस्यालङ्करणादिकम् । प्रापितस्य वधस्थानं वध्यस्याऽऽरक्षका इव ॥ 321 ॥ प्रहारान् वश्चयमानः प्राणत्राणकृते चिरम् । क्रीडाकार इवेभस्य सोऽलुठत् पृथिवीतले ॥ 322 ॥ परितस्तत्परीवारो मुक्त्वा प्रहरणादिकम् । जीवग्राहं पलायिष्ट भक्ष्यं सन्त्यज्य काकवत् । / 323 ॥ कुट्टयित्वा रासभवल्लुञ्चित्वा कलविङ्कवत् । विन विटवत् तं तु कुमारावीयतुहम् ॥ 324 ॥ विदाञ्चकार तत् सर्वं जनश्रुत्या प्रजापतिः । एवं विचिन्तयामास सशल्य इव चेतसि ॥ 325 ॥ अहो ! मम कुमाराभ्यां युक्तं नाऽऽचरितं ह्यदः । कस्याग्रे कथयाम्येतत् खेनाश्वेनेव पातितः ? ॥ 326 ॥ न धर्षितश्चण्डवेगोऽश्वग्रीवः किन्तु धर्षितः । दूता हि प्रतिरूपाणि प्रभूणां सञ्चरन्त्यमी ॥ 327 ॥ न यावद् यात्यसौ तावदनुनेयः प्रयत्नतः । यत उत्तिष्ठति 'शिखी निर्वाप्यस्तत एव हि ॥ 328 ॥ एवं विचिन्त्य पुरुषैः प्रधानैस्तं महीपतिः । आनाययदनुनीय वचोभिः प्रेमपेशलैः ॥ 329 ॥ चकार सविशेषां च प्रतिपत्तिं कृताञ्जलिः । कुमारकृतकालुष्यप्रक्षालनजलप्लुतिम् । / 330 ॥ 15 चतुर्गुणं महामूल्यं तस्य च प्राभृतं ददौ । प्रकोपशान्तये शीतोपचारमिव दन्तिनः ॥ 331 / / ऊचे च राजा यद् वेत्सि योवनेऽभिनवे सति । कुमारका दुर्ललिताः सामान्यश्रीमतामपि ॥ 332 ॥ विशेषतो मम स्वामिप्रसादोद्भूतसम्पदा । nira~galau कुमारौ तावेदान्तौ वृषभाविव । / 333 ॥ बढताभ्यामपराद्धं त्वयि यद्यपि मानद । / दःस्वममिव विस्मार्य तथाप्येतत त्वया स्खे॥ 334 ॥ आवयोरक्षता प्रीतिः सदा सोदरयोरिव । त्याज्या नैकपदे साऽद्य मन्मनोवृत्तिकोविद ! ॥ 335 ॥ 20 कुमारयोर्दुर्ललितमिदं च भवताऽनघ ! / नाश्वग्रीवाय विज्ञाप्यं निकषोऽयं क्षमावताम् । / 336 ॥ इति सामसुधावृष्ट्या शान्तकोपहुताशनः । चण्डवेगोऽप्युवाचैवं गिरा स्नेहादचण्डया ॥ 337 ॥ स्वया सह चिरात् प्रेम्णा कोपोऽपि न मया कृत्ः। राजन् ! क्षन्तव्यमिह किं ? त्वत्पुत्रौ न ममापरौ ॥ 338 ॥ डिम्भानां दुर्नये दण्डो धुपालम्भः प्रकीर्तितः । निवेदनं राजकुले नेति लोकेऽपि हि स्थितिः ॥ 339 ॥ राज्ञे विज्ञपयिष्यामि नेदृक्षं त्वत्कुमारयोः । कवलः शक्यते क्षेप्तुं नाक्रष्टुं हस्तिनो मुखात् ॥ 340 ॥ विब्धीभव तद् राजन् ! गच्छामि विसृजाऽद्य माम् । मनागपि न कालुष्यं विद्यते मम चेतसि ॥ 341 ॥ इत्युक्तवन्तं तं दूतं परिरम्य स्वबन्धुवत् । विरचय्याञ्जलिं राजा विससर्ज प्रजापतिः । / 342 ॥ ___ अश्वग्रीवान्तिकं दूतः स ययौ कतिभिर्दिनैः । तद्धर्षणकथा त्वग्रे वर्धापकपुमानिव ॥ 343 ॥ तदा हि चण्डवेगस्य त्रस्तः सर्वपरिच्छदः । tripRSThoda'ntamakhilaM शशंसाऽऽगत्य भूप्तेः॥ 344 / / दूतोऽद्राक्षीद् हयग्रीवमुद्रीवं रक्तलोचनम् । जगत्कवलनोद्युक्तमिव वैवस्वतं स्थितम् । / 345 ॥ 30 मन्ये मद्धर्षणोदन्तो राज्ञो व्यज्ञपि केनचित् । दूतोऽपि निश्चिकायैवमिनितज्ञा हि सेवकाः ॥ 346 ॥ राज्ञा पृष्टः स आचख्यौ वृत्तान्तमभितोऽपि तम् । उग्राणां स्वामिनां ह्यग्रे कोऽन्यथा वक्तुमीश्वरः ॥ 347 ॥ 25 'न+एरण्डपादपः' इति विभाग्ः। 2 सार्मेय्ः-कुकुर्ः। 3 जीवनाई पलायिष्ट-'जीव लईने भाग्यो' इति भाषायाम् । 4 कल विकाः-भाषायाम् 'च्क्लो'| 5 वाचा अपमानं कृत्वा । 6 शिखी-अग्निः । निर्वाप्य्-shmniiyH। 7 प्र्तिप्त्ति:-आद्र्ः। 8 निर्र्ग्ल्:-स्व्च्छ्न्द्ः। 9 तौ+ अदान्तो' इति । * t पुरास kaa0॥ 10 अन्घ्ः-निर्दोस्स्ः। 15 निकषः प्रीक्स्सा। 12 द्दिम्भाः-बालाः। 3 विन्धः vishvaasyuktH। 15 तदपमानकथा । 15 वर्धापक:-भाषायाम् 'वधामणी देनारो म्नुस्स्य्'| 16उद्न्त्ः-वृत्तान्त्ः। 1.वैव्स्व्त्ः-ब्म्ः। 14निधिकाय-निश्चयं चकार । इजिवम्-मनोवृत्तिः । Page #184 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 325 सरन् खप्रतिपन्नं च दूत एवं व्यजिज्ञपत् । भक्तोऽहमिव ते देव ! स्वयं राजा प्रजापतिः ॥ 348 ॥ यच्चके तत् कुमाराभ्यां सा वालसुलभाज्ञता । खिद्यते त्वधिकं तेन कर्मणा स कुमारयोः ॥ 341 ॥ अतिशेषे यथा शक्त्या त्वमशेषेषु राजसु । तथाऽतिशेते भक्त्या च प्रजापतिनृपस्त्वयि ॥ 350 ॥ कुमारदोषेणाऽऽत्मानं स गर्हति चिरं नृपः । त्वच्छासनमुपादत्ताऽदत्त चेदमुपायनम् । / 351 ॥ इत्युक्त्वाऽवस्थिते दूते हयग्रीवो व्यचिन्तयत् । दृष्टैकप्रत्यया जज्ञे तस्य नैमित्तिकस्य वाक् ॥ 352 ॥ 5 प्रत्ययश्चेद् द्वितीयोऽपि स सिंहवधलक्षणः । भविष्यति तदा मन्ये शङ्कास्थानमुपस्थितम् ॥ 353 ॥ विमृश्यैवं तदा दूतान्तरेणाथ प्रजापतिम् । त्रायस्व शालिक्षेत्राणि सिंहादिति समादिशत् ॥ 354 ॥ प्रजापतिः समाहूय कुमारावित्यभाषत । फलितं वां दुर्ललितमकाण्डे सिंहरक्षया ॥ 355 ॥ आज्ञा चेत खण्ड्यतेऽकाण्डे हयग्रीवोऽन्तकायते । तदाज्ञा खण्ड्यते नो चेत तदा सिण्होऽन्त्काय्ते॥356॥ असावुभयथाऽस्माकमपमृत्युरुपस्थितः । तथापि सिंहरक्षार्थ वत्सौ ! गच्छामि सम्प्रति ॥ 357 ॥ 10 कुमारावूचतुतिमश्वग्रीवस्य पौरुषम् । ज्ञातो भयङ्कर इति स येन पशुना पशुः ॥ 358 ॥ तिष्ठ तात ! ब्रजिष्यावो हनिष्यावोऽचिरेण तम् । सिंह नृसिंह ! का तत्र स्वयं यात्रा तव प्रभो! ॥ 359 / / सविषादं जगादैवं प्रजापतिनृपोऽप्यथ । क्षीरकण्ठावनभिज्ञौ कृत्या-'कृत्येषु कर्मसु ॥ 360 ॥ एकं तावद् कृतं कर्म तिष्ठद्भ्यां गोचरेऽपि मे । व्यालेभदुर्ललिताभ्यां भो ! भवद्भ्यां कुमारकौ ! ॥ 361 ॥ तस्यापि कर्मणः सद्यः फलमेतदुपस्थितम् । दूरस्थौ यत् करिष्येथे तत्फलं किं भविष्यति ? ॥ 362 ॥ 15 अथ त्रिपृष्ठः प्रत्यूचे केयं सिंहविभीषिका । दयते तेन बालेन बालानामिव भूभुजाम् ? ॥ 363 ॥ कृत्वा तात! प्रसादं नौ तिष्ठत्वत्रैव सम्प्रति । गत्वा सिंहं हनिष्यावः सहाऽश्वग्रीववाञ्छितैः । / 364 ॥ इत्थं कथमपि क्षमापं तौ प्रतीक्ष्य प्रजग्मतुः । सारस्वल्पपरीवारौ तां सिंहाध्युषितां भुवम् ॥ 365 ॥ सिंहेन निहतानेकभटास्थीनि गिरेरधः । कुमारौ तद्यशोराशिमिव मूर्त्तमपश्यताम् ॥ 366 ॥ तुङ्गवृक्षाधिरूढांस्तौ शालिक्षेत्रकृपीवलान् । पप्रच्छतुरिति क्षमापैः सिंहोऽयं रक्षितः कथम् ॥ 367 ॥ 20 आचख्युः क्षेत्रिणोऽप्येवं हे वीराविह भूभुजः । सन्नद्धैः कुञ्जरवरैस्तुरङ्गैः स्यन्दनैभटैः । / 368 ॥ विरचय्य महाव्यूहं सिंहस्याकाघुरन्तरे । संवरं स्रोतस इव दीर्घिकामिव दन्तिनः ॥ 369 ॥ हन्यमानैर्दीयमाणैः सैनिकैस्तैर्महाभुतः । सिंहादसाद् ररक्षुनः प्राप्तजीवितसंशयाः ॥ 370 ॥ ॥tribhirvishesskm // इति तेषां वचः श्रुत्वा मित्वा चाऽचल-केशवौ । सैन्यं निधाय तत्रैवाध्यातां सिंहगुहाममि ॥ 371 ॥ 25 तयोश्च स्थनिर्घोषान्मेघनि?पसोदरात् । बन्दियोपादिव नृपः सिंहः सद्यो व्यबुद्ध स्ः॥ 372 ॥ किश्चिदुन्मीलयन नेत्रे कृतान्तस्येव दीपिके । तस्येव चामरं धुन्वन्नुदारां केसरच्छटाम् ॥ 373 ॥ रसातलद्वारमिव जृम्भया स्फाटयन भुखम् । किञ्चिदाकुश्चितग्रीवः प्रेक्षाश्च स केसरी ॥ 374 ॥ युग्मम् ॥ रथमात्रपरीवारी तो नरों वीक्ष्य केवलो । अवज्ञया प्रसुष्वाप सोऽथ कृत्रिमनिद्रया ॥ 375 ॥ सर्वाभिसारिभिर्भूपैर्दत्वा हस्त्यादिभिर्वलिम् । शालिक्षेत्राणि रक्षद्भिर्गर्वमारोपितो ह्यसौ ॥ 376 ॥ 30 आमेत्युक्तोऽचलेनाथ पुरोऽभ्येत्य च किञ्चन । मल्लो मल्लमिवाऽऽह्वास्त नृसिंहः सिंहपुङ्गवम् ॥ 377 ॥ विष्णोस्तमृर्जितं शब्दमाकर्योत्कर्णिताऽऽननः । विसिमिये सोऽपि सिंहो वीरः कोऽपीति चिन्त्य्न्॥378॥ 1 स्व्प्र्तिज्ञ्यामित्य्र्थ्ः। 2 अतिशयवान् असि । अतिशेते-अतिशययुक्तः वर्तते । 3 दुश्चेष्टितम् । 4 अन्तकः-यमः ttsmshH। आज्ञाखण्डने हयग्रीवः यमसदृशः । आज्ञापालने कृते सिंहः ymsdRshH। 5 क्स्सीर्क्न्न्त्थ्ः-बाल्ः। 6 व्यालेभ्ः-उन्म्त्त्ग्ज्ः। 7 सिंहभयम् । 8 आवाभ्याम्-आवयोपरि । त्वा च बलके मुद्रिते । अभि-मुखम् । 10 विप्क्स्स्ः। 11 उस्कर्णितम्-अर्ध्वकर्णम् । आननम्-मुखम् । त्रिषधि,43 Page #185 -------------------------------------------------------------------------- ________________ 326 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थ पर्व कर्णौ शिरसि सुस्तब्धौ स्थलस्थाविव कीलकौ । अतीव पिङ्गले नेत्रे दीप्ते इव विभीषिके ॥ 379 ॥ अस्त्रागारं यमस्येव वक्रं दंष्ट्रारदाकुलम् । वक्राद् बहिः स्थितां जिह्वां पातालादिव तक्षकम् ॥ 380 ॥ मौस्तोरणमिव मुखस्योपरि दंष्ट्रिकाम् । अन्तर्ज्वलन्महाकोपानलस्येव शिखाः saTA~H ॥ 381 ॥ नखांश्च प्राणिनां प्राणाकर्षणङ्कटकानिव । लुलन्तं पुच्छदण्डं च बुभुक्षितमिवोरगम् ॥ 382 ॥ 5 बिभेद् व्यात्ताननः पञ्चाननो ब्रूत्कारैदारुणः । साक्षादिव रसो रौद्रो निर्जगाम गुहागृहात् ॥ 383 ॥ ॥ पञ्चभिः कुलकम् ॥ अतुच्छपुच्छदण्डेन प्रचण्डेन स केसरी । भूतलं ताडयामास वज्रेणेन्द्र इवाचलम् ॥ 384 ॥ पुच्छाच्छोननादेन तेन शुः समन्ततः । सच्चानि तूर्यनादेन yA~dAMsIvAntarambudheH // 385 // आर्य ! तिष्ठ मयि सति योद्धुं तेऽवसरो न हि । इति त्रिपृष्टस्तत्रैवाऽवातिष्ठिपदथाऽचलम् ॥ 386 ॥ 10 पदातिना रथस्थस्य युध्यमानस्य मेस्मुना । क्षत्रधर्मोचितं नैतदिति विष्णुर्जहौ रथम् ॥ 387 ॥ रन्त् मे निरस्त्रेण युद्धमित्यपि नोचितम् । इत्यस्त्राण्यपि तत्याज वीरव्रतधनो हरिः ॥ 388 ॥ एह्येहि भो ! समित्क हरे ! तव हराम्यहम् । इति त्रिपृष्टोऽभाषिष्ट स्थामतोऽतिपुरन्दरः ॥ 389 ॥ तदेव वचनं सोऽपि कोपाटोपसमुत्कटः । अद्रिप्रेतिरखव्याजाद् व्याजहारेव केसरी ॥ 390 ॥ 1 केसरियुवा चेत्थं चिन्तयामास चेतसि । अहो ! अमुष्य बालस्य भृशं रभसकारिता ॥ 399 ॥ विना सैन्यं यदायातः स्यन्दनाद् यदवातरत् । यच्च तत्याज शस्त्राणि यन्मामाह्वास्त चोच्चकैः ॥ 392 ॥ उच्चपेटः प्रति सर्पं मण्डूक इव दुर्मतिः । धृष्टतायाः फलमसौ प्राप्नोत्विति विमृश्य सः ॥ 393 ॥ खे खेचररथ त्रस्त केसरिभ्रमदः क्षणम् । तत उत्पुच्छयमानो ददौ फालां स केसरी ॥ 394 ॥ तस्य चापततोऽप्योष्ठौ पाणिभ्यां स पृथक् पृथक् । संदेशाभ्यां दन्दशूकस्येव जग्राह केशवः । / 395 ॥ एकेनौष्ठेन चाकर्षनेकतोऽन्येन चान्यतः । चटच्चटिति तं विष्णुः पेंटपाटमपाटयत् ॥ 396 ॥ 20 अत्रान्तरे जनैः सभ्यैरिव वैतालिकैरिव । रोर्दैः कुक्षिम्भरिर्भूरिश्चक्रे जयजयारवः ॥ 397 ॥ कौतुकान्मिलिता व्योम्नि विद्याधर- सुरासुराः । मलयानिलवत् तत्र पुष्पवृष्टिं वितेनिरे ॥ 398 ॥ तेच सिंहशरीरस्य देले क्षिप्ते क्षणात् क्षितौ । परिपुस्फुरतुः कामममर्षामुक्तचेतने ॥ 399 ॥ महता सोऽपमानेन परतत्रशरीरकः । द्विधाभूतोऽपि हि हरिः स्फुरनेवमचिन्तयत् ॥ 400 ॥ अहो ! प्रौढैरपि नृपैः सन्नद्धसुभटावृतैः । सास्त्रैरपि न सोढोऽस्मि योऽहं पविरिवापतन् ॥ 401 ॥ 25 बालेनैकाकिनाऽनस्त्रेणामुना मृदुपाणिना । हा ! हतोऽस्मीति खेदो मे न पुनर्वधमात्रतः ॥ 402 ॥ एवं च चिन्तया तस्य वेतो दन्दशूकवत् । ज्ञात्वाऽभिप्रायमित्यूचे मधुरं विष्णुसारथिः ॥ 403 ॥ लीलानिर्भिन्नमत्तेभाऽपराभूत ! चमूशतैः । मृगराज ! किमेवं त्वमभिमानेन ताम्यसि । ॥ 404 ॥ अयं खलु भटष्ठत्रिपृष्ठो नाम भारते । प्रथमः शार्ङ्गिणां बालो वयसा न तु तेजसा । / 405 ॥ नरेषु सिंहः खल्वेष पशुषु त्वं तु तत् तव । हतस्यानेन का व्रीडा श्लाघा प्रत्युत तद्रणे ॥ 406 ॥ 15 * पिङ्गे नयने दीदेग् saM0 ॥ 1 दंष्ट्रा - दाढा । रदाः दन्ताः । आकुलम् - व्याप्तम् - परिपूर्णम् । 2 यमगृहतोरणम् । 3 'सटाः' - भाषायाम् ' सिंहकेशवाळी -याळ' इति । 4 ' अंकुटक' इति भाषायाम् ' अंकोडो' नामकम् आकर्षणसाधनम् । 5 पूर्वोक्तानि नेत्रादि पुच्छान्तानि बिभ्रत् धारयन् । 6 गर्जनाभयङ्करः । 7 यादांसि - हिंस्राणि जलचराणि । अन्तर्-मध्ये, अम्बुधेः- समुद्रस्य । 8 युद्धरूपां कण्डूम् । 9 अद्विप्रतिध्वनिमिषेण । 10 प्रसारितपाणिः । अत्र 'पाणि' शब्देन 'चपेटा- पंजो' इति भाषायाम् । 11 पुच्छं ऊर्ध्वं वर्तुलाकारेण प्रसारयन् । 12 भाषायाम् - 'संदेश' इति 'सांडसो' इति नाम्ना प्रसिद्धं सर्पग्रहणसाधनम् । 13 वस्त्रच्छेदवत् । 14 आकाश भूम्यन्तरालपूरकः । 15 खण्डद्वयम् । 16 कम्पमानस्य । 17 प्रष्ठः - अग्रणीः । 18 भार्डी- वासुदेवः । Page #186 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 327 तस्येति वचसा शान्तः सुधावृष्ट्येव केसरी । मृत्वा बद्धवाऽऽयुरुत्पेदे नारको नरकावनौ ॥ 407 ॥ हयग्रीवाज्ञया तत्र तद्वृत्तं ज्ञातुमेयुषाम् । विद्याधराणां तच्चर्पियन्नूचेऽचलानुजः ॥ 408 ॥ तस्स घोटककण्ठस्य चकितस्य पशोरपि । अस्य सिंहस्य चर्मेदमर्म्यतां वधसूचकम् ॥ 409 ॥ वाच्यश्च वाचिकमिदं स्वादुभोजनलम्पटः । निश्चिन्तो भव विश्रब्धं भुञ्जीथाः शालिभोजनम् ॥ 410 ॥ तथेति प्रत्यपद्यन्त ते विद्याधरदारकाः । बलभद्र-त्रिपृष्ठौ तु जग्मतुर्नगरं निजम् । / 411 ॥ 5 प्रणेमतुः पितुः पादौ तत्र तौ भ्रातरावुभौ । बलस्तु कथयामास तमुदन्तमशेषतः ॥ 412 ॥ पुनर्जाताविव सुतौ मेने राजा प्रजापतिः । तेन सनृतसन्धेनं सूनुना चात्यमोदत ॥ 413 ॥ ते च विद्याधरा वाजिग्रीवस्य तमशेषतः । त्रिपृष्ठोदन्तमाचख्युर्वज्रपातसहोदर्रम् ॥ 414 ॥ __ इतश्च वैताढ्यगिरौ दक्षिणश्रेणिभूषणम् । नगरं रथनूपुरचक्रवालाऽऽख्यमस्ति तत् ॥ 415 ॥ तत्र च ज्वलनजटी तेजसा ज्व्ल्नोप्म्ः। आसीदसामान्यऋद्धिर्विद्याधरनरेश्वरः ॥ 416 ॥ 10 बभूव तस्य महिषी प्रीतेः परममास्पदम् । नाम्नैव वायुवेगेति हंसीव त्वलसा गतौ ॥ 417 ॥ तस्यां राज्यां तस्य राज्ञः सूनुः समुदपद्यत । स्वप्नेऽर्कालोकनादर्ककीर्तिरित्यभिधानतः ॥ 418 ॥ खमे स्वयम्प्रभाधौताऽऽशेन्दुलेखाविलोकनात् । स्वयम्प्रभेत्यभिधया क्रमेण तनयाऽप्यभूत् ॥ 419 ॥ सम्प्राप्तयौवनं यौवराज्ये राजा महाभुजम् । अर्ककीति विनिदधे कीर्तिगङ्गाहिमाचलम् ॥ 420 ॥ खयम्प्रभाऽपि सम्प्राप क्रमयोगेन यौवनम् । वनस्थलीव सुभगङ्करणी मधुसम्पदम् ॥ 421 ॥ 15 मुखचन्द्रमसा रेजे राका मूर्तिमतीव सा । केशपाशतमिस्रणाऽमावास्येव च देहिनी ॥ 422 ॥ तस्याः कर्णान्तगे नेत्रे कर्णोत्तंसाम्बुजे इव । कर्णौ च प्रसरन्त्योईक्सरस्योः संर्वराविव ॥ 423 ॥ पाणि-पादा-'धरदलै रक्तैर्वल्लीव पल्लवैः । साऽभात् कुचाभ्यां चोच्चाभ्यां krIDA~dribhyAmiva श्रियः ॥ 424 ॥ आवर्त इव लावण्यसरितो नाभिराबभौ । अन्तरद्वीपसदृशी तस्याः श्रोणी च विस्तृता ॥ 425 ॥ तस्याः सर्वाङ्गसौभाग्यनिधेः प्रतिनिधिर्न हि । सुरस्त्रीष्वसुरस्त्रीषु विद्याधरवधूष्वपि ॥ 426 ॥ 20 अथाऽभिनन्दन-जगन्नन्दनौ चारणौ मुनी । विहायसा विहरन्तौ पुरे तत्र समेयतुः ॥ 427 ॥ ऋध्या महत्या श्रीदेवीमूर्त्यन्तरमिवेयुषी । स्वयम्प्रभाऽपि तो गत्वा ववन्दे मुनिपुङ्गवौ ॥ 428 ॥ तद्देशनां समाकर्ण्य कर्णामृतरसायनम् । सम्यक्त्वं प्रतिपेदे साऽनीलीरागमिव स्थिरम् ॥ 429 ॥ सम्यक् श्रावकधर्म सा प्रत्यश्रौषीत् तदन्तिके । प्रमाद्यन्ति शुभात्मानो न हि ज्ञात्वा मनागपि ॥ 430 ॥ ततोऽन्यतो जग्मतुस्तौ विहा~ मुनिपुङ्गवौ । साऽप्यन्यदा पर्वदिने प्रत्यपद्यत पौषधम् ॥ 431 ॥ 25 पारणेच्छुर्द्वितीयेऽह्नि कृत्वार्चादि जिनेशितुः । समानीय च तच्छेषामर्पयामास सा पितुः ॥ 432 ॥ स विद्याधरभूपालः सद्यः प्रमदमेदुरः । शीर्षेऽध्यारोपयच्छेषामुत्सङ्गे च खयम्प्रभाम् ॥ 433 / / तां दृष्ट्वोद्यौर्वनां राजा वरान्वेषणकर्मणि । चिन्ताप्रपन्नः समभूद् ऋणमग्नः पुमानिव ॥ 434 ॥ विसृज्य सप्रसादं तां वरं तदुचितं नृपः । सुश्रुतादीन् समाहूय परिपप्रच्छ मत्रिणः ॥ 435 ॥ ___ अथाऽऽदौ सुश्रुतोऽवादीदस्ति रत्नपुरे पुरे । राजा नीलाञ्जनादेवी-मयूरग्रीवयोः सुत्ः॥436॥ 30 स साधितानेकविद्यस्त्रिखण्डभरतेश्वरः । विद्याधरेन्द्रोऽश्वग्रीवाभिधानः प्रवरो वरः ॥ 437 ॥ मत्री बहुश्रुतोऽप्यूचे समतिकान्तयौवनः । स्वयम्प्रभायाः स्वामिन्या न योग्यः खल्वयं वरः ॥ 438 ॥ 1'घोटककण्ठ' इति हयग्रीवस्य पर्यायवाचकं नाम्। * देग्काः । त्रिपृष्ठ-बलभद्री तु स्ण्वृ0॥ 2 उदन्तः-वृत्तान्तः । 3 स्ण्धा-प्र्तिज्ञ्या। 4 सहोदरम्-तुल्यम् । / सीवत् त्व. संवृ0 saM0 ॥ 5 सहजप्रभा0 / तिं न्यधाद राज्ये कीर्ति संह ॥ 6 सौभाग्यकारिणीं वसन्तशोभाम् । रोधको इव । 8 क्रीडापर्वताभ्याम् । 9 सौभाग्येन स्मान्ः। 10 नील्या इव स्थिररागम् ; नीली-'गळी' इति भास्सायाम्। 11 अर्चाविशेषाम्-मानजलम् । 12 उद्यौवना-विकसमानयौवना । . Page #187 -------------------------------------------------------------------------- ________________ 328 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थं पर्व तिष्ठन्ति चोत्तरश्रेण्यां बहवो बाहुशालिनः । रूप-यौवन-लावण्यवन्तो विद्याधरोत्तमाः ॥ 439 ॥ तेषां च मध्यादेकस्य कस्याप्येषा मृगेक्षणा । विचार्य दीयतां देवानुरूपं योगमिच्छता ॥ 440 / / अथाऽऽवभाषे सुमति म मन्त्री महीपतिम् । युक्तमुक्तमनेनेदमायुक्तेन तव प्रभो ! ॥ 441 ॥ अत्राद्रावुत्तरश्रेणिहारनायकतां गता । प्रभङ्करा नाम न्ग्र्य्नेकाद्ध्त्त्क्भ्ः॥ 442 ॥ ओजो दधन् माघवनं तत्र मेघवनाभिधः । प्रातमध इवामोघः समस्ति पृथिवीप्तिः॥ 443 ॥ सधर्मचारिणी तस्य नामतो मेघमालिनी । मालतीपुष्पमालेव शीलसौरभंसालिनी ॥ 444 ॥ अस्ति विद्युत्प्रभो नाम नामिताशेषभूपतिः । कन्दर्प इव रूपेणाप्रतिरूपेण तत्सुतः ॥ 445 ॥ तयोरस्ति च दुहिता ज्योतिर्मालेति नामतः । देवकन्येव निःसीमरूपलावण्यसम्पदा ॥ 446 ॥ विद्युत्प्रभकुमारस्योचिता देवी स्वयम्प्रभा । विद्युद् वारिधरस्येव द्युतिद्योतितदिअखा ॥ 447 ॥ 10 अर्ककीर्तिकुमारस्य ज्योतिर्मालोचिता पुनः । कन्याविनिमयेनाऽस्तु द्वयोरपि महोत्सवः ॥ 448 ॥ श्रुतसागरनामाऽथ व्याजहारेति भूपतिम् । कन्येयं रत्नभूता ते केन श्रीरिव नओण्र्थ्यते ? ॥ 449 ॥ विद्याधरकुमाराणां सर्वेषामेतदर्थिनाम् । निर्विशेषत्वजनको युज्यतेऽस्याः स्वयम्बरः ॥ 450 / / कस्मैचिदन्यथैकस्मै ददतः कन्यकां तव । भावी विद्याधरैः साधं विरोधस्तेन किं मुधा? ॥ 451 ॥ सर्वेषां मत्रिणां मन्त्रं श्रुत्वैवं तान् विसृज्य च । सम्भिन्नश्रोतसं नामाऽपृच्छन्नमित्तिकं पुन्ः॥452॥ 15 अश्वग्रीवस्य वाऽन्यस्य विद्याधरवरस्य वा । निजकन्यां प्रयच्छामि यद्वाऽस्त्वस्याः स्वयम्बरः ॥ 453 ॥ स नैमित्तिक इत्यूचे साधुभ्योऽश्रौषमित्यहम् । यत्पृष्टो भरतेनाऽऽख्यद् भ्ग्वानृस्स्भ्ध्व्ज्ः॥454॥ त्रयोविंशतिरर्हन्तोऽवसर्पिण्यां हि मत्समाः । एकादश भविष्यन्ति राजानस्त्वत्समाः पुनः ॥ 455 ॥ बला नव वासुदेवा nvaardhbhrteshvraaH| नव प्रत्यर्थिनस्तेषां te'pyrdhbhrteshvraaH||56|| तत्र हत्वा हयग्रीवं त्रिपृष्ठो भोक्ष्यते हैरिः । सविद्याधरनगरां त्रिखण्डा भरतावनिम् ॥ 457 ॥ 20 सर्वविद्याधरैश्वर्यं तुभ्यमेष प्रदास्यति । कन्येयं दीयतामसइ पृथिव्यां nedRsho'prH॥ 458 // हृष्टो नैमित्तिकं राजा सत्कृत्य विससर्ज तम् । दृतं तदर्थे मारीचिं प्रेषीच्चोपप्रजापति ॥ 459 ॥ सोऽथ विद्याधरो गत्वा प्रजापतिमहीपतिय । नत्वा स्वं ज्ञापयित्वा च विनयेनेत्यभाषत ॥ 460 ॥ __ अस्ति ज्वलनजटिनो विद्याधरमहीपतेः । कन्या खयम्प्रभा नाम ललामाऽशेषयोषिताम् ॥ 461 ॥ अनुरूपवरार्थेऽस्याश्चिरं चिन्तापरायणः । अरोचकी कविरिख तस्थावग्निजटी नृपः ॥ 462 ॥ 25 मत्रिभिर्मत्रयमाणोऽप्युपलेभे न कञ्चन । अनुरूपं वरं राजाऽपृच्छन्नैमित्तिकं ततः ॥ 463 ॥ नैमित्तिकेन सम्मिन्नश्रोतसाऽऽख्यायि यत् सुता। अनुरूपा त्रिपृष्ठाय प्राजापत्याय दीय्ताम्॥464॥ प्रथमो वासुदेवोऽयं भोक्ष्यते चार्धभारतम् । श्रेणिद्वयाधिपत्यं वः प्रसन्नश्च प्रदास्यति ॥ 465 ॥ एवं नैमित्तिकगिरा प्रीतो मां प्राहिणोत् प्रभुः । तामादातुं त्रिपृष्ठार्थे स्वामिस्तदनुमन्यताम् ॥ 466 ॥ प्रीतः प्रजापतिनृपस्तथेति प्रतिपद्य ताम् । विससर्ज यथौचित्यदानपूर्वमखर्वधीः ॥ 467 ॥ 80 अश्वग्रीवाशङ्कया च नृपो ज्वलनजव्यपि । तामुद्वाहयितुं कन्यां प्रजापतिपुरं ययौ ॥ 468 ॥ सविद्याधरसामन्तः सामात्य-बल-वाहनः । तस्थौ तन्नगरोपान्ते मर्यादायामिवार्णवः ॥ 469 ॥ सप्रधानपरीवारः प्रजापतिरथ खयम् । तस्याभिमुखमागच्छत् सर्वस्याभ्यागतो गुरुः ॥ 470 ॥ द्वयोरपि महासैन्ये मिलिते प्रीतियोगतः । चकासामासतुर्गङ्गा-यमुनाश्रोतसी इव । / 471 ॥ ____ * गर्यस्त्यनैकाद्भत स्ण्वृ0॥ 1 अनेकाश्चर्यकरपदार्थस्थानम् । 2 इन्द्रसम्बन्धि । 3 अमोघ्ः-स्फ्ल्ः। भिशालि mu0॥ माऽपि व्या स्ण्वृ0॥4n याच्य्ते। 5 वासुदेव्ः। 6सर्वस्त्रीणां प्र्म्न्कृस्स्त्ता। 7 रुविर्हित्ः। तस्थौ वह्निजटी mu0॥ त्यं च प्रसन्नस्ते प्र्मु0॥ OM म्हाबुद्धिः। 9 महान् । Page #188 -------------------------------------------------------------------------- ________________ 329 प्रथमः सर्गः] विषष्टिशलाकापुरुषचरितमहाकाव्यम् । उभावपि गजारूढौ सामान्यनतिपत्तितः । अन्योऽन्य परिरेभाते सामानिकसुराविव ॥ 472 ॥ तयोद्वयोः क्षितिभुजोः सूर्याचन्द्रमसोरिव । द्राक सङ्गमेन दिवसः स पर्व दिवसोऽभवत् ॥ 473 ॥ आर्पयञ्चावासभुवं विद्याधरमहीभुजे । मैनाकायेव पाथोधिः प्र्जाप्तिम्हीप्तिः॥ 474 ॥ तत्र विद्याधरा विद्याबलाद् व्यरचयन् पुरम् । विचित्रहर्म्यरुचिरं द्वितीयमिव पोतनम् ॥ 475 ॥ पुरस्य तस्य मूर्धन्ये प्रासादे दिव्यतोरणे । उवास ज्वलनजटी मेराविव दिवाकरः ॥ 476 ॥ सामन्ता-'मात्य-सेनानीप्रमुखा अपरेऽपि हि । ऊपुर्यथाहं हर्येषु विमानेष्विव नाकिनः ॥ 477 ॥ विद्याधरेन्द्रमापृच्छय प्रजापतिनृपोऽपि हि । जगाम स्वाश्रयं वेलानिवृत्त इव वारिधिः ॥ 478 ॥ भोज्या-'ङ्गराग-नेपथ्यप्रभृति प्राभृतं ततः । विद्याधरनरेन्द्राय प्रजिघाय प्रजापतिः ॥ 479 ॥ विवाहार्थमकार्यतामुभाभ्यां रत्नशालिनौ । मण्डपौ चमर-बल्योः सभे इव शुभाकृती ॥ 480 ॥ द्वयोरपि गृहेऽभूवन् धवलामङ्गलानि च । जरत्कुलस्त्रीरचितशिक्षाचार्यकलीलया ॥ 481 ॥ 10 चान्दनेनाङ्गरागेण भ्राजमानः सुगन्धिना । नीलरत्नप्रतिमेव करीन्द्रमधिरूढवान् ॥ 482 ॥ आवृतोऽनुवरीभूय सक्योभिर्नृपात्मजैः । ययौ त्रिपृष्ठो ज्वलनजटिवेश्म स्ववेश्मतः ॥ 483 ॥ वेश्माये तोरणस्याधस्तस्थावथ बलानुजः । पौरस्त्य इव मार्तण्डः प्रतीच्छन्नघमण्डलम् ॥ 484 ॥ मङ्गलानि कुलस्त्रीषु गायन्तीषु ततो हरिः । भग्नाग्निसम्पुटः सानुवरो मोतगृहं ययौ ॥ 485 ॥ सदशश्वेतवसनां नयनानन्दनां हरिः । शशिप्रभामिव मूत्ता तत्रापश्यत् स्वयम्प्रभाम् ॥ 486 ॥ 15 उभावथाऽऽसाञ्चकाते एकस्मिन्नासने शुभे । स्वयम्प्रभा त्रिपृष्टश्च चित्रा-चन्द्रमसाविव ॥ 487 ॥ झल्लरीवाद्यनादेन लग्ने संसूचिते तयोः । योजयामास हस्ताब्जे पुरोधाः सम्पुटाविव ॥ 488 ॥ दृक्तारामेलकस्ताभ्यामुभाम्यां च व्यधीयत । नवोद्गमप्रेमतरोः सेचनोदकसनिमः ॥ 489 ॥ खयम्प्रभा त्रिपृष्ठश्च तथैव मिलितौ ततः । उपेयतुर्वेदिमध्यं वल्ली-विटपिनाविव ॥ 490 ॥ समिद्भिः पिप्पलादीनामन्तर्वेदि द्विजातयः । ज्वलनं ज्वालयामासुर्हविराहुतिपूर्वकम् ॥ 491 ॥ प्रदक्षिणीचक्रतुस्तौ प्रदक्षिणशिखोद्गमम् । वेदिवहिं वेदमन्त्राध्यापकेषु द्विजन्मसु ॥ 492 / / इत्थं खयम्प्रभां देवीं परिणीय बलानुजः । तया सहाऽऽरुह्य वशी प्रतस्थे स्वगृहं प्रति ॥ 493 ॥ उलूलुध्वनिना तूर्यनादेन च म्हीय्सा। उत्कर्णिताऽयमहरिजंगाम स्वगृहं ह्रिः॥ 494 ॥ __तदाऽज्ञासीद्धयग्रीवस्तद्वृत्तं चरचक्षुषा । अप्रेऽपि सिंहकथया क्रुद्धश्चक्रोध चाधिकम् ॥ 495 ॥ एवं च दध्यौ ज्वलनजटिना मयि सत्यपि । स्त्रीरनं दीयतेऽन्यस्मै रत्न रत्नाकरे हि यत् ॥ 496 ॥ 25 तस्या दातुरुपादातुस्तस्य चान्ते व्रजत्वसौ । तां कन्यां याचितुं दूतो दूतो हि प्रथमो नये ॥ 497 ॥ एवं विमृश्य मनसाऽनुशिष्य च रहः खयम् । व्यसृजन्नूतनं दूतं स पोतनपुरे पुरे ॥ 498 ॥ स दूतः सत्वरं गत्वा समीरणकुमारवत् । वेश्म ज्वलनजटिनः प्रविवेशेत्युवाच च ॥ 499 / / दक्षिणभरतक्ष्माध लोकार्धमिव वज्रिणः । प्रशासितुर्हयग्रीवस्याऽऽज्ञया त्वां वदाम्यदः ॥ 500 / / तव स्वयम्प्रभानाम कन्यारत्नं गृहेऽस्ति भोः!| तां गत्वा स्वामिने देहि रत्नं नान्यस्य भारते ॥ 501 / / 30 स्वामी वः सकुटुम्बानामश्वग्रीवः सुताऽपि त्त्। तस्याऽस्तु दीयते हन्त ! किं शिरो नयने विना? ॥ 502 ॥ - अश्वग्रीवं पुराऽऽराद्धं पुत्र्यदानात् प्रकोपयन् । किं हारयसि फूत्कृत्य त्वमहो! ध्मांतकाञ्चनम् 1 ॥ 503 / / 1 आलिन्ग्गिती। 2 मैनाको नाम प्र्व्त्ः। 3 निवासं चक्रुः । 4 प्रेषयामास । 5 'कृ' धातोः प्रेरणायां यस्तनी-अन्यपुरुषद्विवचनम् । 6 'धवला' भाषायाम्-'धोळ' इति प्रसिद्धम् । 7 शिक्षकगुरुलीलया वृद्धस्त्रीभिः निर्मितानि । * "आदतो' सङ्घ0 ॥ 8 अनुवरः, भाषायाम् 'अणवर' इति । 9 भाषायाम् 'मायर' इति प्रसिद्धम् । 10 उप्विस्स्त्तौ। 11 यज्ञह विम्यैः । / पिप्पला saM0 ॥ 12 वेदिमध्ये । 13 हस्तिनीम् । 14 uluul:-mnggldhvniH| 15 अर्श्वकर्णाः अर्यम्णः-सूर्यस्य हरयःअश्वाः येन सः, एतद् हरेः विशेषणम् । 16 वायुकुमारवत् । 17 भाषायाम्-'फूंक मारीने'| 18 अग्नितापितसुवर्णम् । Page #189 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थ पर्व इत्युक्तस्तेन दूतेनोवाच ज्वलनजन्यपि । दत्ता कन्या त्रिपृष्ठाय कन्यादानं सकृत् खलु ॥ 504 ॥ अन्यस्यापि प्रदत्तस्य वस्तुनः स्वामिता न हि । किं पुनः कुलकन्याया विचारयतु स स्वयम् । / 505 / / इत्युक्तः सोऽग्निजटिना दूतोऽन्तः कलुषः खलु । उपत्रिपृष्ठमगमन्निसृष्टार्थो हि स प्रभोः ॥ 506 ॥ त्रिपृष्टं चेत्यभाषिष्ट समादिशति मदिरा । क्ष्मामण्डलाऽऽखण्डलस्त्वामश्वग्रीवो जगज्जयी ॥ 507 ॥ 5 अस्मदर्हा कन्यकेयमज्ञानादाददे त्वया । विमुग्धपथिकेनेव राजोद्यानतरोः फलम् ॥ 508 ॥ IzoshaM वः सबन्धूनां रक्षिताः स्य चिरं मया । तत् कन्यां मुञ्च भृत्यानां प्रमाणं स्वामिशासनम् ॥509 ॥ विकटभ्रकुटीभङ्गभीमभालस्थलस्ततः । रक्तेक्षण- कपोलश्रीस्त्रिपृष्टः प्रत्युवाच तम् ॥ 510 ॥ स एवं जगति न्यायं प्रवर्तयति ते प्रभुः । अग्रेगूरिव लोकानामहो ! तस्य कुलीनता । / 511 ॥ तेन स्वविषये मन्ये विध्वस्ताः कुलयोषितः । मार्जारयूनः पुरतः किं दुग्धमवशिष्यते 1 ॥ 512 / / अस्मासु खामिता तस्य कुतो हन्ताऽमुना पथा ? / अन्यत्रापि स्वामिताऽस्य गत्वर्येवाचिरादपि । / 513 / / शालिभोजनस्येव तृप्तवान् जीवितस्य चेत् । स्वयम्प्रभामुपादातुं तदत्राऽगच्छतु स्वयम् ॥ 514 ॥ दूतत्वेन न वध्योऽसि गच्छ मा तिष्ठ सम्प्रति । तमेव हि हनिष्यामो हयग्रीवमिहाऽऽगतम् । / 515 ॥ इत्युक्तो विष्णुना दूतः प्रतोदेनेव ताडितः । गत्वा शीघ्रं सर्वमाख्यदश्वग्रीवाय भूभुजे ॥ 596 ॥ तदाकर्ण्य हयग्रीवो लोहितायितलोचनः । प्रस्फुरद्दंष्ट्रिका केशो दशनैरधरं दशन् ॥ 517 ॥ 15 वेपमानवपुर्भीमभ्रकुटीविकटार्लिकः । विद्याधरवरानेवं सावज्ञा- कोपमादिशत् ॥ 598 ॥ युग्मम् ॥ 10 20 25 330 30 अहो ! दैवेन दुर्बुद्धिर्दताऽग्निर्जानः खलु । कृकलास इवाऽर्कस्य यः स्यादभिमुखो मम ॥ 519 ॥ आभिजात्यमहो ! तस्य कीदृशं ? यो विहाय माम् । खसुतापतिपुत्रेणाऽऽत्मकन्यां पर्यणाययत् ॥ 520 ॥ मूर्खो मुमूर्षुरेकः स तावज्ज्वलनजव्यहो ! / प्रजापतिर्द्वितीयोऽन्यः सापत्नभगिनीसुतः ॥ 521 ॥ अपरश्च पितुः शालः स्वज्ञातेयेन नित्रपाः । मां प्रत्यारम्भमिच्छन्ति शृगाला इव जागरम् । / 522 / / ॥ युग्मम् ॥ विद्रावयत तान् गत्वा पवनास्तोयदानिव । शार्दूला इव हरिणान् हरयैः कुञ्जरानिव । / 523 / / अथ विद्याधराः सर्वे रणकण्डूलबाहवः । तया स्वाम्याज्ञाऽहृष्यंस्तृषिता इव वारिणा । / 524 / / पृथक् पृथग युत्प्रतिज्ञां कुर्वाणा भुजशालिनः । स्फोटयन्त इव दिवं भुजास्फोटोद्भवै रवैः ॥ 525 ॥ उक्त्वा मित्रेष्विवाऽमित्रेष्वपि सङ्ग्रामकौतुकात् । मम प्राग् मा परो जैषीदित्यन्योऽन्यमतित्वराः ॥ 526 ॥ कशाभिस्ताडयन्तोऽश्वान् प्रेरयन्तो यतैर्गजान् । प्राजन्तः प्राजनैधुर्यानं निघ्नन्तो यष्टिभिर्मयान् ॥ 527 ॥ नर्तयन्तो निशातासीन् स्फारयन्तः स्फुरान् मुहुः । सज्जायन्तश्च तूणीरान् वादयन्तो धनुर्गुणान् ॥ 528 ॥ भ्रामयन्तो मुद्रांश्च चालयन्तो महागदाः । स्फाटयन्तस्त्रिशैल्यांश्च दधानाः परिघानपि । / 529 ॥ केस्पि खेन समापेतुर्भुवा केऽपि च कौतुकात् । प्रापुच पोतनपुरमश्वग्रीवस्य ते भटाः ॥ 530 ॥ ॥ षभिः कुलकम् ॥ तेषां कलकलं श्रुत्वा दूरतोऽपि प्रजापतौ । किमेतदिति संभ्रान्तेऽवादीज्वलनजय्यदः ॥ 531 ॥ अमी खलु हयग्रीवेणाऽऽदिष्टाः सुभटा इह । आयान्त्यायान्तु यूयं तु प्रेक्षध्वं मम कौतुकम् । / 532 ॥ 1 त्रिपृष्टसमीपम् । 2 उभयपक्षयोः अभिप्रायं संबुध्य स्वप्रतिभया प्रतिवक्ति संदिष्टः संश्व कार्याणि करोति सः निसृष्टार्थः । 3 'यूयम्' इति शेषः । 4 अग्रेगः - अग्रणीः । 5 गमनशीला - नाशशीला । 6 भाषायाम् 'परोणो' नामकं वृषभादिताडनसाधनम् । 7 भाषायाम् ' दाटीना केशो' / 8 अलिकम् - कपालम् । Q. कृकलासः - 'काकीडो' इति भाषायाम् । 10 प्रत्यारम्भःसंग्रामः । 11 जागर:- सिंहः । 12 सिंहाः । 13 कण्डूलम् - 'खंजवाळवाळु ' - 'चळवाळु' इति भाषायाम् । 14 युद्धप्रतिज्ञाम् । 15 यताः - अङ्कुशाः । 16 प्राजना:- 'परोणा' इति भाषायाम् । 17 बलीवर्दान् । 18 उष्ट्रान् । 19 स्फुराः 'टाल' इति भाषायाम् । * त्रिशल्लीश्च saM0 kA0 / Page #190 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 331 मा त्रिपृष्ठो माञ्चलो वा संप्रहार्पोन्ममाऽग्रतः । इत्युत्सुकः परिकरं बद्धोत्तस्थौ रणाय सः ॥ 533 ॥ प्रजह्वयुगपत्तस्मिन्नश्वग्रीवभटाः क्रुधा । स्वपक्षे हि विपक्षस्थे स्यादमझे विशेषतः ॥ 534 ॥ निरास तेषां शस्त्राणि शस्त्रैज्वलनजट्यपि । अपवादैरिवोत्सगान सोऽप्वाद्भिस्स्कृत्ः॥535 ॥ उपदुद्राव तान् सर्वान् निशातशरदृष्टिभिः । तेम्बेरमानिवोत्पातमेघः कैरकवृष्टिभिः ॥ 536 ॥ विद्याबलाद् दोर्बलाच तेषां दर्प चिरोद्भवम् । जहार ज्वलनजटी वओण्र्तिकः फणिनामिव ॥ 537 ॥ 5 इत्यभाषत तानग्निजटी द्राग यात यात रे!| निर्माथान् वः समायातान् वराकान् को हनिष्यति ? ॥ 538 ॥ मध्येकृत्य हयग्रीवं नाथमायात पर्वते । रथावर्ते वयमपि समेष्यामोऽचिरादपि ॥ 529 ॥ तेनैवमुक्ताः सावज्ञं हयग्रीवमटा द्रुतम् । काकनाशं प्रणेशुस्ते प्राणानादाय भीरवः ॥ 540 ॥ मपीलिप्तैरिवामन्दमन्दाक्षमलिनैर्मुखैः । तेऽपि गत्वा तदाचख्युमेयूरग्रीवसूनवे ॥ 541 ॥ हुताशन इवाऽऽहुत्या तद्वैचोभिरदीप्यत । सद्यो नीलाञ्जनासूनुरक्षय्यभुजविक्रमः ॥ 542 ॥ 10 कोपाऽरुणकरालाऽक्षः स रक्ष इव भीषणः । सामन्ताऽऽमात्यसेनानीप्रभृतीनेवमादिशत् ॥ 543 ॥ सर्वे सर्वाभिसारेण भोः समागच्छत द्रुतम् । चलत्विदानी नः सैन्यमुढेल इव सागरः ॥ 544 ॥ सत्रिपृष्ठाऽचलं साग्निजटिनं तं प्रजापतिम् । संहराम्येष समरे द्राग् धूमो मशकानिव ॥ 545 ॥ इत्युक्तवन्तं सामर्षमश्वकन्धरमुद्धरम् । धीगुणग्रामधामोचे सचिवग्रामणीरिदम् ॥ 546 ॥ त्रिखण्डं भरतं स्वामी लीलयैवाऽजयत् पुरा । कीत्यै लक्ष्म्यै च तजन्ये धुरिजातोऽसि दोष्मताम् ॥ 547 ॥ 15 इदानीमेकसामन्तविजयायोद्यतः स्वयम् । कां कीर्तिमथ का लक्ष्मीमर्जयिष्यति नः प्रभुः ॥ 548 ॥ न्यूनस्य विजयेऽपि स्यान्नोत्कर्षः कोऽपि दोष्मताम् । का श्लाघा हरिणवघे हरेः करिविदारिणः ॥ 549 ॥ न्यूनेन विजये दैवात् सर्वोऽप्येकपदे व्रजेत् । पूर्वाऽर्जितो यशोराशिविचित्रा हि रणे गतिः ॥ 550 ॥ सिंहवध-चण्डसिंहधर्षणप्रत्ययादपि । सत्यनैमित्तिकगिरा तत्र शङ्काऽऽस्पदं महत् ॥ 551 ॥ दासनगणो धर्तमत्रोचितः प्रभोः । महागजोऽपि ह्यज्ञात्वा धावन par3e निमज्जति ॥ 552 ॥ 20 सोऽस्तु रभसाकारी क्वचिच्छरभवद् द्रुतम् । उत्पत्य भसयते सेत्स्यत्यासीनस्यापि ते हितम् ॥ 553 ॥ तितिक्षितमथेदृक्षं न क्षमोऽसि क्षमापते ! / आदिश्यतां तर्हि सैन्यं त्वत्सैन्यं हि सहेत का? ॥ 554 ॥ तथ्यां पथ्यां च तद्वाचमवामन्यत भूपतिः । मन्यावन्तर्मधुनीव चेतनास्तु कुतो नृणाम् ? ॥ 555 ॥ कातरोऽसीति सचिवं तं निर्भर्त्य सरोषणः । क्षणेन वादयामासाऽऽयुक्तैः प्रस्थानदुन्दुभिम् ॥ 556 ॥ तेन दुन्दुभिशब्देन सद्यः सर्वेऽपि सैनिकाः । एयुः सर्वाभिसारेण दूरात् पार्थस्थिता इव । / 557 ॥ 25 स्नानागारं हयग्रीवो गत्वा मुंङ्गारवारिभिः । गङ्गातरङ्गैरुत्तुङ्गैः सलौ हंस इवाऽमलैः ॥ 558 ॥ उन्मृष्टाङ्गो दुकूलेन दिव्यधूपैश्च धूपितः । शुभ्रीकृताङ्गो गोशीर्षचन्दनैनन्दनाऽऽहतैः ॥ 559 ॥ संवीतसदशश्वेतवस्त्रो बद्धाऽसिधेनुकः । पुरोधःकृततिलकः स राजतिलकस्ततः ॥ 560 ॥ वैतालिकैः स्तूयमानो विशदच्छत्रचामरः । मदसिक्तावनितलमारुरोह महागजम् ॥ 561 ॥ ॥ त्रिभिर्विशेषकम् । / 30 दुर्वारैरिणैरवै रथैश्च परिवारितः । प्रचचाल हयग्रीवश्चलयनचलानपि ॥ 562 ॥ 1 दूरीचकार । 2 गजान् । 3 करका:-'करा' इति भाषायाम् । 4 सर्पवशकारी गारुडिकः । 5 यथा काका नश्यन्ति त्था। 6 मन्दाक्षम्-लज्जा । *तद्वाचाभिः kaa0| 7 राक्स्स्स्ः। 8 सर्वतः अभिमुखतया सर्वसामध्या वा। 9 अर्बवेलायुक्तः-'वेला' भाषायाम् 'वेळ'-'भरती' इति । 10 जन्यम्-युद्धम् । 11 बाहुबलवताम् । 1 देग्घा हारि0 sN0|12 एकपदेशीघ्रम् । का पदम्-saM0 का। 13 बालकः त्रिपृष्ठः । 14 अपमानितां चकार । 15 'मन्यौ अन्तर्मधुनि-इति विभागः । अन्तर्मधुनि मदिरायां पीतायाम् । 1देग्वं निर्भय' रोमहर्षणः sN0| 16 भृङ्गार:-सुवर्णपात्रम् । कृताङ्गरागो गो saM0 kaa0| 17 नन्दनवनादानीतैः । 18 सिधेनुका-मुरिका। 19 अच्ल्लाः-प्र्व्ताः। पाडण्य Page #191 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थं पर्व गच्छतस्तस्य सहसोद्भूतचण्डानिलेन तु । छत्रस्याऽऽन्दोल्यमानस्य दण्डोऽभज्यत वृक्षवत् ॥ 563 ॥ अनोकहात् पुष्पमिव तारकेव नभस्तलाद । हयग्रीवशिरसस्तत् पपाताऽऽतपवारणम् ॥ 564 ॥ मदस्तदानीं करिणस्तस्य चाशुष्यदञ्जसा । सरसी ज्येष्टमासीव शरदीव च कईमः ॥ 565 ॥ मोमूत्र्यते स तत्कालं कालभीत इव द्विपः । ररास विरसं चापि नोडुरं च शिरो दधौ ॥ 566 ॥ रजोवृष्टिरसृष्टिर्दिवा नक्षत्रवीक्षणन् । उल्कापातस्तडित्पात इत्युत्पाताश्च जज्ञिरे । / 567 ॥ दीनखरं प्ररुदितं सौरमेयैरुदाननैः । आविर्भूतं च शशकैश्चिल्लीभिर्धान्तमम्बरे ॥ 568 ॥ काकोलैश्चक्रिरे रोला गृधैरुपरि जृम्भितम् । स्थित ध्वजे कपोतेनेत्यासनेशकुनान्यपि ॥ 569 ॥ नाश्वग्रीवो दुनिमित्ताऽशकुनान्यप्यजीगणत् । यमपाशैरिवाऽऽकृष्टः किं तु prAyAdana~gailaH // 570 // विद्याधरैर्गतोत्साहैर्नृपैरप्यरणोत्सुकैः । आकृष्टैर्विष्टिभिरिव स्वाधीनैरप्यवेष्ट्यत ॥ 571 ॥ 10 संपूर्णसैन्यः कतिभिः प्रयाणैराससाद स्ः। परिष्कृतरथावत तं रथावर्तपर्वतम् । / 572 ॥ उपत्यकायां तस्याद्रेर्विजयादयगिरेरिव । विद्याधरक्लान्युपुरश्वग्रीवस्य शासनात् ॥ 573 ॥ ___ इतश्च पोतनपुरे स विद्याधरपुङ्गवः । उवाच ज्वलनजटी बलभद्रबलानुजौ ॥ 574 ॥ नैसर्गिक्याऽपि वः शक्त्या प्रतिमल्लो न कश्चन । प्रेमभीरुर्वदामीदं प्रेमास्थानेऽपि भीप्रदम् ॥ 575 / / स विद्यादुर्मदो दोष्मानूष्मलोऽनेकयुञ्जयी । हयग्रीवः खलूद्ग्रीवः शङ्कनीयो न कस्य हि ? ॥ 576 ॥ 15 विद्या विना हयग्रीवादन्यूनं युवयोरपि । तथापि तं युवां हन्तुं समर्थों परमर्थये ॥ 577 ॥ युवाभ्यामत्र कर्तव्यो विद्यासिद्ध्यै श्रमो मनाक् । यथा विद्याकृतं मायायुद्धं तस्य वृथा भवेत् ॥ 578 ॥ तथेति प्रतिपेदानौ शुचिवस्त्रौ समाहितौ । विद्याः सोऽन्वशिषत् प्रीतमना ज्वलनजट्यथ ॥ 579 ॥ मत्रबीजाक्षराण्यन्तः स्मरन्तौ भ्रातरावुभौ । अत्यवाहयतां सप्तरात्रमेकाग्रमानसौ । / 580 ॥ सप्तमे दिवसे जातकम्पे फणिपतौ सति । ध्यानाऽऽरूढौ बलोपेन्द्रौ विद्याः समुपेतस्थिरे ॥ 581 ॥ 20 गारुडी रोहिणी चैव भुवनक्षोभणी तथा । कृपाणस्तम्भनी स्थामशुम्भनी व्योमचारिणी ॥ 582 ॥ तमिस्रकारिणी सिंहवासिनी वैरिमोहिनी । वेगाऽभिगामिनी दिव्यकामिनी रन्ध्रवासिनी ॥ 583 ॥ कृशानुवर्षिणी नागवासिनी वारिशोषिणी । धरित्रीदारिणी चक्रमारणी बन्धमोचनी ॥ 584 ॥ विमुक्तकुन्तला नानारूपिणी लोहशृङ्खला । कालराक्षसिका छन्नदशदिक तीक्ष्णशूलिनी ॥ 585 ॥ चन्द्रमौलिश्च विजयमङ्गला ऋक्षमालिनी । सिद्धताडनिका पिङ्गनेत्रा वचनपेशला ॥ 586 ॥ 25 वनिताहिफणा घोरघोपिणी भीरुभीषिणी । विद्या इत्यादयः प्रोचुर्वशे मो युवयोरिति । / 587 ॥ पारयामासतुआनं सिद्ध विद्यावुभावपि । पुण्याऽऽकृष्टं स्वयं सर्व किं किं न सान्महात्मनाम् ? ॥ 588 ॥ अथ त्रिपृष्ठः सज्येष्ठः श्रेष्ठेऽह्नि विपुलेवलः । प्रजापतिज्वलनजट्यादिभिः प्रीस्थितोच्च्कैः॥589॥ तुङ्गैस्तुरङ्गै रङ्गद्भिर्वेगिभिर्गरुडेरिव । जयश्रीवेश्मभिर्वर्यास्कन्दनैः सन्दनैरपि । / 590 ॥ मदोद्धुरैः कुञ्जरैरप्यतिनिर्जरकुंञ्जरैः । शादुलरिव चोत्कालगामिभिर्वरपत्तिभिः । / 591 ॥ 30 नभश्चरभूचरैश्च द्यां मां च छादयन् भृशम् । शकुनैरनुकूलैः प्रेर्यमाणः svajanairiva । / 592 // cnnddaanilen-prcnnddpvnen| 2 वृक्षात् । 3 उन्नतम् । असृग्-रुधिरम् । 5 ऊर्ध्वमुखैः श्वानः । 6 चिल्ली 'समळी' इति भाषायाम् । 'चिल' इति हिन्दीभाषायाम् । 7 काकोला:-व्न्काकाः। 8 रोला-रडारोळ' इति भाषायाम् । 9 आसन्+अशकुनानि-अपशकुनानि । 1. उद्धतः । 11 विष्टि:-naraka haThAt kssepH| 12 परिष्कृतः स्थावतः स्थभ्रमणमार्गः यत्र तम् । 13 उप्त्य्का-त्ल्ह्त्त्त्ती। 14 नैसगिकी-सहजा । 15 प्र्च्न्न्द्द्ः। 16 'अनेकयुध्+जयी' इति विभाग्ः। + siddhausN0| 17 स्वीकृत्व्न्तौ। 18 स्माग्ताः। सिंहवाहिनी-saM0 ॥shriidaarnnii नागबन्धनी बन्ध -saM0 / देग्चुर्वशाः स्मो-saM0 / 19 प्रास्थित-प्रस्थानं कृतवान् । 20 आस्क्न्द्न्म्-प्राभ्व्ः। 2. देवहस्तितोऽपि अधिकशोभायुतैः । Page #192 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः ] ____ त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । तूर्यनादैर्दिशो भिन्दन हेषा-हितबृंहितैः । सैन्यप्राग्भारभारेण कम्पयंश्च वसुन्धराम् ॥ 593 ॥ हरिः स्वदेशसीमान्ते शिलास्तम्भमिवोच्चकैः । भूक्स्सोद्क्र्थाव्तो रथावर्ताद्रिमासदत् ॥ 594 ॥ ॥ चतुर्भिः कलापकम् ॥ रणतूर्याण्यवाद्यन्त सैन्ययोरुभयोरपि । दिवौकस इवाहातुं युद्धसभ्या भवन्त्विति ॥ 595 ॥ र्न्न्सोत्क्न्न्त्थ्योरुचैस्त्रिपृस्स्त्थ्-ह्य्क्न्न्त्थ्योः। समापन्नान्यनीकानि देव-दैत्येन्द्रयोरिव ॥ 596 ॥ 5 तेषां संनह्यतामुच्चैः सैन्यानां तुमुलो दिशः । तुरङ्गमचमूक्षुण्णक्षोणिरेणुरिवारुणत् ॥ 597 ॥ सैन्यकेतुस्थितैः सिंहैः शरभैःपिभिर्गजैः । प्लवङ्गैश्च रराज द्यौररानीव भीषणा ॥ 598 ॥ बन्धवो नारदस्येव कलिकेलिकुतूहलाः । संसृप्तकाश्च संचेरुर्भटोत्साहनकर्मठाः ॥ 599 ॥ अथोपचक्रमेऽनीकमग्रानीकइयोरपि । द्यां कुर्वद्भिः शरश्रेण्या प्रोत्पतत्पतगामिव । / 600 ॥ अग्रानीकैस्तयोर्युद्धे शस्त्राग्निरुदभून्महान् । दवाग्निरिव शाखाग्रैः संघर्षेऽरण्यवृक्षयोः ॥ 601 ॥ 10 शस्त्राशस्त्रि प्रवृत्तानां भटानाममितौजसाम् । संफेटोऽभूद् रणमुखे जलधौ यादसामिव ॥ 602 ॥ अश्वग्रीवस्याग्रसैन्यं त्रिपृष्ठस्याग्रसेनया । चक्रे पराअखं वार्द्धिवेलयेव नदीजलम् । / 603 ॥ अग्रसैन्यस्य भङ्गेनाङ्गुल्यग्रस्येव तत्क्षणात् । विद्याधरवरा वाजिग्रीवगुंह्याः प्रचुक्रुधुः ॥ 604 ॥ तेऽभवन्नाहवोत्ताला वेतालाश्चण्डबाहवः । पिशाचा यमसाचिव्यलब्धमुद्रा इवोच्चकैः ॥ 605 ॥ विकटोत्कटदन्तानि पृथुवक्षस्तटानि च । श्यामभीमानि रक्षांसि शृङ्गाणीवाचनागिरेः ॥ 606 ॥ 15 लाल्लान्ग्ग्लाऽऽपात्स्फात्तित्क्स्सोन्निम्न्न्द्द्लाः। मण्डेलाग्रक्रियाकारिनखाः केसरिणोऽपि च ॥ 607 ॥ शुण्डादण्डैस्तृणपूललीलोल्लालितदन्तिनः । उत्पादकाश्च शरभा उच्छृङ्गा इव पर्वताः ॥ 608 ॥ पुच्छराच्छोटयन्तः क्ष्मां "मोटयन्तो रदैर्दुमान् । सिंहस्तम्बेरमाकारकरालाश्च वरालकाः ॥ 609 ॥ अन्येऽपि द्वीपि-शार्दूल-वृपैदंश-वृकादयः । क्रव्यादाः श्वापदास्तिर्यग्भूता इव निशाचराः ॥ 610 ॥ ॥स्स्भिः कुलकम् ॥ 20 कुर्वन्तो भीषणान् नादानाह्वयन्त इवान्तकम् । वरूथिनी त्रिपृष्ठस्य ते वेगादुपदुद्रुवुः ॥ 611 ॥ __ अथ म्लानमुखाः सर्वे भग्नोत्साहाः क्षणादपि । एवं विचिन्तयामासुः प्राजापत्यस्य सैनिकाः॥612॥ मार्गभ्रान्ता वयमिह परेतनगरे किमु । राक्षसानां किमावासे विन्ध्यस्थल्यां किमागताः! ॥ 613 / / भूतान्येतानि सत्त्वानि क्रूराण्यश्चंगलाऽज्ञया । संग्रहतुं सहाऽस्माभिः स्वस्थानेभ्यः किमाययुः ॥ 614 ॥ मन्ये कन्यानिमित्तो नः प्रलयोऽयमुपस्थितः । स्थितं नः पौरुषेणाऽद्य त्रिपृष्ठश्चेत् स्वयं जयी ॥ 615 ॥ 25 एवं चिन्ताप्रपन्नेषु तेषु व्यापनबुद्धिषु । पराङ्मुखीभवत्तूंचे त्रिपृष्ठं वह्निजट्यदः ॥ 616 ॥ विद्याधराणां मायेयं न किञ्चित् पारमार्थिकम् । वेश्यहं सर्पघर्ष हि सो जानाति नाऽप्र्ः॥ 617 ॥ अशक्तिः खयमाख्याता स्वस्सइभिर्मन्दबुद्धिभिः । शक्तः क एवं कुरुते बालस्येव विभीषिकाम् ॥ 618 ॥ तदुत्तिष्ठ महावीर ! समारोह महारथम् । उत्तुङ्गादवरोहन्तु मानशैलाच्च विद्विषः ॥ 619 ॥ हेषा-अश्वशब्द:-'हणहणाट' इति भाषायाम् । बृंहितम्-गजगर्जनम् । 2 स्व्र्ग्वासिन्ः। *समनह्यन्तानीकानिसं0 kaa0॥ 3 षष्ठीबहुवचनम् । 4 अवरोधको जात्ः। 5द्वीपिन:-चित्रकाः 'दीपडा'-'चित्ता' इति भाषायाम् । 6 दीर्घ्म्र्न्न्य्म्र्न्न्यानी। युद्धाद् अनिव्र्त्त्काः। यत्र पक्षिण उड्यन्ते तादृशाऽऽकाराम् । 9 गृह्याः-स्ण्ब्न्धिन्ः। 10 आहवः युद्धम् , तन्न उत्ताला उत्कटाः । 11 लाङ्गलम्-पुच्छम् , तद्रूपं लागलम्-हलम् , तस्य आपातः । 12 मण्डलायम्-असिः-तरवारिः । 35 ऐइपादाः। 14 मोटयन्त:-भाषायाम् 'मरडी नाख्ता'| 15 वृषदंश:-बिलाडः । पदाः स्वैरं तिर्यग्गता nishaa-sN0॥ 11 सेनाम् । 17 prevngre। 18 ashvgl:-ashvgriivH| 19 न्स्स्त्त्बुद्धिस्सु। 20 'परापुखीभवत्सु+उचे' इति विभाग्ः। Page #193 -------------------------------------------------------------------------- ________________ 334 कलिकाल सर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं । चतुर्थ पर्व 1 त्वयि च स्यन्दनारूढे देवेऽपि च दिवाकरे । समुद्यतकरे कस्य तेजो जृम्भिंष्यते ननु ॥ 620 ॥ इत्युक्ते वह्निज टिना सैन्यमाश्वासयन् निजम् । त्रिपृष्ठो रथिनां प्रष्ठोऽध्यारुरोह महारथम् ॥ 621 ॥ रथं सांग्रामिकं रामोऽप्यारुरोह महानुजः । न मुञ्चत्यन्यदाऽप्येकं सोऽनुजं किं पुनर्युधि ॥ 622 ॥ विद्याधराश्च ज्वलनजदिप्रभृतयो रथान् । समारुरुहुरत्युचैः सिंहा इव गिरिस्थलीम् ॥ 623 ॥ 5 पुण्याकृष्टास्ततो देवास्त्रिपृष्ठाय समार्पयन् । शार्ङ्गं नाम धनुर्दिव्यं गदां कौमोदकीमपि । / 624 ॥ पाञ्चजन्याभिधं शङ्खं कौस्तुभं नामतो मणिम् । खङ्गं च नन्दकं नाम वनमालेति दाम च । / 625 / / ददु बलभद्राय हलं संवर्तकाभिधम् । सौनन्दं नाम मुसलं चन्द्रिकानामिकां गदाम् ॥ 626 ॥ तां दृष्ट्वा परे वीराः सर्वे सर्वात्मनाधिकम् । संभूय समयुध्यन्तै युध्यन्तकसुता इव ॥ 627 ॥ शङ्खरत्नं पाञ्चजन्यं जन्यनाटकनान्दिकाम् । त्रिपृष्टो वादयामास वाऽऽपूरितदिङ्मुखम् ॥ 628 ॥ 10 संवर्त पुष्करावर्त गर्जितेनेव तस्य तु । क्षुभ्यन्ति स्म प्रणादेन हयर्कन्धरसैनिकाः ॥ 629 ॥ केषाञ्चित्पेतुरस्त्राणि पत्राणीव महीरुहाम् । सापसारा इवाऽन्ये तु स्वयं पेतुर्महीतले । 630 ॥ भीरवः फेरव इव प्रणेशुः केऽपि च द्रुतम् । नेत्रे पिधाय लीत्वा च केऽप्यस्थुः शशका इव । / 631 ॥ उलूकवत् प्रविविशुः कन्दरात केचन । केचिदारार्टिषुः शङ्खा इव वारिवहिष्कृताः ॥ 632 ॥ अभूतपूर्वमम्भोधिसंशोषणमिवात्मनः । सैन्यभङ्गं समाकर्ण्य हयग्रीवोऽब्रवीन्निजान् ॥ 633 ॥ करे ! विद्याधरा ! याथ त्रस्ताः शङ्खध्वनेरपि । वृषभध्वनितस्येव मृगप्रभृतयो वने ॥ 634 ॥ को दृष्टो विक्रमस्तस्य त्रिष्टष्टस्थाऽचलस्य वा । यत्रस्ताः पशुवद् यूयं चैश्चापुरुषदर्शनात् ॥ 635 ॥ नानारणजयोद्भूतं युष्माभिहरितं यशः । श्रीच्छिदेऽञ्जनलेशोऽपि धौतस्य श्वेतवाससः ॥ 636 ॥ व्यावर्तध्वमिदं वो हि दैवात् स्खलितमागतम् । नभश्चराणां भवतां केऽपरे भूमिचारिणः 1 ॥ 637 ॥ युध्यध्वं माऽथवा यूयं सभ्यीभवत केवलम् । अहं खलु हयग्रीवः साहाय्यार्थी रणे न हि ॥ 638 ॥ 20 इत्युक्ता हयकण्ठेन नमत्कण्ठास्त्रपावशात् । विद्याधरा व्व्लिरे। शैलस्खलितसिन्धुवत् ॥ 639 / / रथस्थो व्योमयानेन क्रूर ग्रह इवापरः । द्विपो ग्रसितुमव्यग्रो हयग्रीवोऽप्यथाचलत् ॥ 640 ॥ वर्ष वाणैः पापाणैः शल्यैरस्त्रैरथापरैः । अधित्रिपृष्टसैन्यं सोऽखमेव इव नूतनः ॥ 641 ॥ अस्त्रवृष्ट्या तयाऽक्काम्यत् त्रैपृष्ठमखिलं बलम् । धीरा अपि हि किं कुर्युर्भूचरा व्योमचारिषु 1 ॥ 642 ॥ राम- त्रिपृष्ठ - ज्वलन जटिनः स्यन्दनस्थिताः । उत्पेतुर्नभसा सद्यः समं विद्याधरैर्निजैः ॥ 643 ॥ 25 नभस्युभयतो विद्याधरा युयुधिरेऽधिकम् । विद्याशक्तिं दर्शयन्तो गुरुष्विव परस्परम् ॥ 644 ॥ भूचरा भृचरैः सार्धं सैन्ययोरुभयोरपि । क्रुध्यन्तः समयुध्यन्त गजा इव गजैर्वने ॥ 645 ॥ विद्याधराणामन्योऽन्यं शस्त्रैः प्रहरतां भृशम् । अदृष्टपूर्वाऽसृग्वृष्टिरुत्पातकृदिवाभवत् ॥ 646 ॥ अन्योऽन्याऽऽघातशब्देन शब्दायितनभस्तलम् । दण्डसंगीतवत् कैश्चिद् दण्डादण्डि प्रचक्रमे । / 647 ॥ खड्गदण्डैः सदोर्दण्डचण्डिमान केचन । डिण्डिमानिव कोणेन विपक्षान् पर्यताडयन् ॥ 648 ॥ 15 * 1 सजीकृतहस्ते । 2 वृद्धि प्राप्स्यति । 3 श्रेष्ठः । 'त पितृवैराः सुता - saM0 ॥ 4 'युधि + अन्तकसुता' इति पदविभागः । अन्तकः यमः 5 संवर्त्तपुष्करावर्तः - प्रलयकालिकस्तन्नामा मेघः । 6 हयकन्धरः - अश्वग्रीवः । 7 अपस्मारो नाम विशेषप्रकारको वातव्याधिः, यत्र देहकम्पपूर्वकं मूर्च्छा आगच्छति । 8 फेरुः शृगालः । 9 दृष्टिपथातीता भूत्वा 'संताई जईने' 'छुपाई जईने' इति भाषायाम् । 10 राटिं चक्रुः- भाषायाम्- 'राडोपाडी' | 11 जलनिर्गताः । 12 अत्र हेत्वर्थद्योतकपञ्चम्यर्थेऽपि षष्ठी 'वृषभगर्जनात्' इत्यर्थः । 13 चञ्चापुरुषो नाम पक्षिभयजननाय कृषिक्षेत्रे ऊर्ध्वकृतः तृणमयो वस्त्रमयो वा पुरुषाकृतिविशेषः- भाषायाम् 'चाडिया' इति प्रतीतिः । 14 कज्जललवोऽपि - भाषायाम् 'कालो बाघ' / / रे वेलाऽवलितसिन्धु - saM0 ॥ 15 त्रिष्टष्ठसैन्यस्य अधिउपरि-इत्यर्थः । / या क्लान्तं त्रै-saM0 ॥ 16 दण्डसंगीतम् - भाषायाम् 'दांडिया रास' इति । 17 कोणः - वीणादादनकाष्टम् । Page #194 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः ] त्रिषष्टिशलाका पुरुष चरितमहाकाव्यम । 335 5 मिलन्तः केचिदन्योऽन्यमन्यजन्यजयाऽसहाः । स्फारानास्फोटयामासुः स्फुरकान् कांस्यतालवत् ॥ 649 ॥ शक्तीः प्रचिक्षिपुः केऽपि सीमन्तितनभस्तलाः । तडत्तडिति कुर्वाणास्तमितस्तोयदा इव ॥ 650 ॥ शल्यैः प्रववृषुः केचिदुरगैरिव दारुणैः । पत्रिभिः प्रस्फुरत्पत्रैः पत्रिराजैरिवापरे ॥ 651 ॥ ba~le द्वयोरुत्पतितैः पतितैश्चैवमायुधैः । नानायुधमयीव द्यौर्धरित्रीवाऽभवत् तदा ॥ 652 ॥ सद्य छच्चा करोपात्तैः केऽपि प्रत्यर्थिमौलिभिः । अलक्ष्यन्त रणक्षेत्रे क्षेत्रपाला इवोद्भटाः ॥ 653 ॥ रम्बा व नागायैरश्वायैः किन्नरा इव । सद्यः कबन्धोपरिष्टात् पतितैः केऽपि रेजिरे । 654 ॥ सद्यश्छिन्नैः परिकरे पतित्वाऽवस्थितैः क्षणम् । नाभ्यास्थानीव भूतानि स्वशीर्षैः केऽपि चास्स्वभुः ॥655 ॥ कबन्धास्ताण्डवं चक्रुः केषाञ्चिदपि दोष्मताम् । su~rIsvayaMvarodbhUtasammadeneva भूयसा । / 656 / / शिरांस्यमुञ्चन हुङ्कारान् केषाञ्चित् पतितान्यपि । कबन्धारोहणे मन्त्रानुगृणन्तीव सादरम् ॥ 657 ॥ एवं प्रवृत्ते समरे कल्पान्त इव दारुणे । प्रत्यर्श्वकन्धररथं त्रिष्टष्टः प्रैरर्यद् रथम् ॥ 658 ॥ रामोस्पि प्रेरयन् रथ्यान् रथिनामग्रणीरथ । ययौ स्नेहगुणाऽकृष्ट स्त्रिपृष्ठरथसन्निधिम् ॥ 659 ॥ हयग्रीवोस्पि संपश्यन्नारक्ताभ्यामतिक्रुधा । प्रसारिताभ्यां नेत्राभ्यां तौ पिपासन्निवान्रवीत् ॥ 660 ॥ तिचण्ड सिंह युवयोः कतरेण रे ! / कतरः पश्चिमान्तस्थसिंहघातेन दुर्मदः ॥ 661 ॥ कतरः स्ववधाषैव विषकन्यामिवोच्चकैः । कन्यां ज्वलनजदिनः पर्यणैषीत् स्वयम्प्रभाम् ॥ 662 ॥ कतरः स्वामिनमपि मूढधीर्मन्यते न माम् । कतरो दत्तफालो मैय्यादित्य इव वानरः ॥ 663 ॥ कुतो हेतोरियत्कालं सैन्यक्षय उपेक्षितः । कस्येदानीमवष्टम्भाद् युवां मां समुपस्थितौ ॥ 664 ॥ प्रतिंतरे बालौ ! युध्येथां च मया सह । क्रमेण युगपद् वापि सिंहेन कलभाविव । / 665 ॥ अथाऽचल कनिष्ठस्तमभाषिष्ट कृतस्मितः । अहमेष त्रिष्टष्टोऽसि कर्त्ता त्वद्द्तघर्षणम् ॥ 666 ॥ पश्चिमान्तहरिं हन्ता परिणेता स्वयम्प्रभाम् । अमन्ता स्वामिनं त्वां च चिरं चं त्वामुपेक्षिता ॥ 667 ॥ बलो नामाग्रजोऽयं मे बलेन बलसूदनः । प्रतिमल्लो न यस्यास्ति त्रैलोक्ये कीदृशो भवान् ॥ 668 / / 20 अलं सैन्यक्षयेणेति तवाप्यभिमतं यदि । गृहाणास्त्रं महाबाहो ! ममैवासि रणातिथिः । / 669 / / अस्त्वावयोर्द्वन्द्वयुद्धं पूर्यतां भुज्रकौतुकम् । सभ्यीभूयावतिष्ठन्तु सैनिका उभयोरपि ॥ 670 ॥ तथेति प्रतिपेदानौ हयग्रीव - बलानुजौ । वारयामासतुः सैन्यान्याहवाद् वेत्रपाणिभिः । / 671 / / न्यस्यैकं** लएण्स्तके हस्तमपरं वैटनीतटे । चक्रेऽधिज्यं हयग्रीवो यमभ्रूभीषणं धनुः ॥ 672 ॥ रणश्रीकेलिसंगीततन्त्रीमिव धनुर्गुणम् । पाणिना वादयामास मयूरग्रीवनन्दनः ॥ 673 ॥ शओण्र्ङ्गमारोपयामास शार्ङ्गपाणिरपि क्षणात् । द्विपां विनाशपिशुनं निशामत्स्यमिवोद्गतम् ॥ 674 ॥ वज्रनिर्घोपवद् घोरं मृत्यो चाहानमत्रकम् । द्विषां बलहरं विष्णुर्धन्वघोषमकारयत् । / 675 ॥ वाणमाष्य करण्डादिव पन्नगम् । चापे संधाय चाकर्णं चकर्ष हयकन्धरः । / 676 / / कटाक्षमित्र कालस्य कल्पान्ताः शिखामिव । भौभिर्ज्वलन्तं तं वाणमुल्वणं प्रमुमोच सः ॥ 677 ॥ तमापतन्तं वाणेन सद्यो मुक्तेन केशवः । चिच्छेदार्जलताच्छेद म विच्छेद पराक्रमः ॥ 678 ॥ प्रथमेनेव वाणेन लाघवादपरेण तु । हयग्रीवस्य धन्वाऽपि निचकर्त्ताचलानुजः ॥ 679 ॥ 1 स्फुरका: - फलकाः भाषायाम् 'ढाल' इति । 2 पत्रम् - बाणाग्रम्, पक्षं च । 3 पत्रिराज:- गरुडः । * बलैर्द्वयो" saM0 ॥ 4 गणपतयः । 5 कबन्धः - क्रियायुक्तं मस्तकरहितं शरीरम् - भाषायाम् 'धड' इति । 6 नाभौ आस्यं मुखं येषां तानि । 7 'देवीस्वयंवर' इत्यर्थः । यद् द्रुतम् - saM0 ॥ 9 रम्यान् रथयुक्त - घोटकान् । + निधिः kA0 / 10 मयि - मद्रूपे आदित्ये । 11 युवां प्रतिवचनं वदतम् । 12 अवगमयिता । ॥ च त्वमुपेक्षितः - saM0 ॥ भूयेऽव - saM0 kA0 ॥ ** 'कं हस्तके-saM0 ॥ 13 लस्तकम् - धनुर्मध्यम् । 14 अटनी-धनुषः अग्रम् । 15 शृङ्गनिर्मितं धनुः शार्ङ्गम् । धनुर्घोष saM0 ॥ 16 भा-प्रभा । | "छेदेक्षुल-saM0 kA0 ॥ 17 निचकर्त्त - चिच्छेद । 8 अश्वकन्धरः - हयग्रीवः । 10 15 25 30 Page #195 -------------------------------------------------------------------------- ________________ 336 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थं पर्ष भूयो भूयो हयग्रीवो धनुर्यद् यदुपाददे । तत् तत् त्रिपृष्ठश्चिच्छेद तन्मनोरथवच्छरैः ॥ 680 ॥ पत्रिणाच्छिददेकेन ध्वजं प्रतिहरेहरिः । दूरं पर्यास चान्येन रथमेरण्डखण्डवत् ॥ 681 ॥ कुपितोऽथ हयग्रीवः समारुह्य रथान्तरम् । दूरादागाच्छरैर्वर्षन् धारासारैरिवाम्बुदः ॥ 682 ॥ न रथः सारथिर्नापि न त्रिपृष्ठो न चापरम् । अदृश्यत हयग्रीवशरदुर्दिनडम्बरे ॥ 683 ॥ 5 निरास शरवृष्टिं तां त्रिपृष्टः शरवृष्टिभिः । रश्मिच्छटाभिर्भगवानन्धकारमिवार्यमा ॥ 684 ॥ अथ क्रुद्धो हयग्रीवः सोदरामिव विद्युतः । वयस्यां कुलिशस्येव मारेरिव च मातरम् ॥ 685 ॥ जिह्वामिवाहिराजस्य शक्तिं शक्तिमतां वरः । समुचिक्षेप शैलेयीं शैलसारो महाभुजः ॥ 686 ॥ क्वणरिकाश्रेणिं कीनाशस्येव नर्तकीम् । राधाचक्रमिव स्तम्भेऽभ्रमयत् तां स मूर्धनि ॥ 687 ॥ विमानिभिर्दत्तमार्गा विमानभ्रंशभीरुभिः । अधित्रिपृष्ठं तामाशु सर्वस्थाम्ना मुमोच सः ॥ 688 ॥ दण्डं द्वितीयं दोर्दण्डं तृतीयं समवर्तिनः । त्रिपृष्ठोऽप्याददे दोष्णा रथात् कौमोदकी गदाम् ॥ 689 ॥ तया जघान तां शक्तिमापतन्ती बलानुजः । हस्तीव हस्तदण्डेन क्रीडाकारकभस्त्रिकाम् ॥ 690 ॥ स्फुलिङ्गैरुल्वणैः सोल्काशतपातं वितन्वती । क्षणेन कणशो भूत्वा पपात भुवि लोष्टवत् ॥ 691 ॥ दन्तमैरावणस्येवोद्धृतमेकं भयानकम् । परिघ परिधेनाथ मुमोच हयकन्धरः ॥ 692 ॥ समापतन्तं तमपि गदयाऽखण्डयद्धरिः । महोरगमिव त्रोटिकोट्या पत्ररथेश्वरः ॥ 693 ॥ 15 वज्राकरशिलासारं दंष्ट्रां पितूंपतेरिव । स्वसारं तक्षकस्येव हयग्रीवोऽमुचत् गदाम् ॥ 694 ॥ अभासीदन्तरिक्षेऽपि मङ्गु तामप्यधोक्षजः । वालुकामोदकमिव कौमोदक्या महाभुजः ॥ 695 ॥ एवं भग्नेषु शस्त्रेषु विलक्षो वाजिक्न्ध्र्ः। विधुरे बन्धुवद् वीरः पन्नगासमथासरत् ॥ 696 / / चापे संधाय नागास्त्रं मुमोचोदभवनथ । अनेकशः प्रस्फुटतो वल्मीकादिव प्न्न्गाः॥ 697 ॥ धावन्तः स्फारफुत्कारा भूमौ नभसि चाहयः । पातालकल्पं विदधुस्तिर्यग्लोकं क्षणादपि ॥ 698 ॥ 20 प्रलम्बा दारुणाः कृष्णाः स्फुरन्तस्ते महाऽहयः । सद्यः सहस्रधोद्भूतकेतुशङ्कां वितेनिरे ॥ 699 ॥ मृत्योरिवावसस्तैः सः सर्पद्भिरम्बरे । अपासर्पन दूरदूरं चकिताः खेच्र्स्त्रिय्ः॥ 700 ॥ जज्ञे त्रिपृष्टसैन्यानामप्याशङ्का महीयसी । स्वामिप्रभावाज्ञत्वेन भक्त्या च भवतीदृशम् ॥ 701 ॥ गारुडास्त्रमथो धन्वन्यारोप्य गरुडध्वजः । मुमोचमोचादलवत् तस्य शस्त्रस्य पन्नगान् ॥ 702 ॥ प्रादुरासन् गरुत्मन्तो विदधानाः प्रसारिभिः । स्वर्णच्छत्रशताकीर्णामिव द्यां पक्षडम्बरैः ॥ 703 ॥ युग्मम् । / तेषां च पक्षमत्कारादपि नेशः समन्ततः । महाऽहयस्तमांसीव सहस्रकिरणोदमात ॥ 704 ॥ वीक्षापन्नः पन्नगास्त्रमपि वीक्ष्य निरर्थकम् । प्रदध्यावस्त्रमाग्नेयं दुर्धरं यकन्धरः ॥ 705 ॥ आमेयवाणं धनुपि संधाय व्यसृजच सः । ज्वालाभिरभितन्वानमुल्काशतमयीं दिवम् ॥ 706 ॥ मग्नं प्रदीपन इव त्रिपृष्ठस्याखिलं बलम् । और्वभीताब्धियादोवत् तदाकुलमजायत । / 707 ॥ जहषुर्जहसुब्रइमुरुत्पेतुर्ननृतुर्जगुः । तालाश्च ददुरुत्ताला हयग्रीवस्य सैनिकाः ॥ 708 / / 1क्षिप्तवान् । 2 'रथम् एरण्डखण्डवत्' इति पदविभागः । 3 घरिका-भाषायाम् 'घुघरीओ' / 4 स्म्व्र्तीय्म्ः। 5 भस्त्रिका-धमनी अत्र क्रीडनकरूपा लघुर्धमनी ज्ञ्येया। * देग्घं तं प्रत्यमोघं मु-sN0॥ 6 नोत्तिकोत्ति:-च्न्नुअग्र्भाग्ः। 7 ग्रुद्द्ः। 1 देग्सारां दं-saM0 kA0 ॥ 8 पितृप्तिः-य्म्ः। 9 भज्यमानात् । 10 केतुशङ्का-ध्वजशङ्का । 11 अवसर्पः-चरः । 12 भवति-ईदृशम्' इति विभागः । 13 मोचा-क्र्द्ली। 14 प्क्स्स्सूत्कार्ः-प्क्स्स्ध्व्निः। 15 विस्मित्ः। विस्तारयन्तम् । 17 और्वः-वडवानलः । Page #196 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । ततो धनुपि संधाय वारुणास्त्रमवारणम् । क्रोधारुणेक्षणस्तूर्णममुश्चदचलानुजः ॥ 709 ॥ उन्नेमुर्जलदाः सद्यो हरेरिव मनोरथाः । हयग्रीवाननमिव श्यामयन्तो नभस्तलम् ॥ 710 ॥ वपुः प्रावृषीवाब्दा धारासारैर्निरन्तरैः । दवाग्निमिव शस्त्राग्निं शमयन्तः समन्ततः ॥ 711 ॥ एवं तृणवदत्राणि प्रेक्ष्य भग्नानि शार्जिणा । प्रतिविष्णुरमोघं स्वं चक्रं सस्मार मारिकृत् ॥ 712 ॥ ज्वालाशतैर्दीप्यमानमरान्तरशतैरिख । समाकृष्य समानीतं मार्तण्डस्यन्दनादिव । / 713 ॥ प्रसह्यापहतमेकमन्तकस्येव कुण्डलम् । परितः कुण्डलीभूय तक्षकाहिमिव स्थितम् ॥ 714 ॥ प्रवणत्किङ्किणीजालं त्रासयन खेचरानपि । स्मृतमात्रोपस्थितं तत् स जग्राहेत्युवाच च ॥ 715 ॥ क्षीरकण्ठोऽस्यरे! बाल ! भ्रूणहत्येव ते वधात् । इदानीमप्यहि त्वं हणीयेऽद्याप्यहं त्वयि ॥ 716 ॥ न परिस्खल्यते क्वापि कुण्ठीभवति न क्वचित् । पविः पविधरस्येव चक्रमस्त्रमिदं हि मे ॥ 717 ॥ मुक्तं चेन्मुच्यसे प्राणैर्विकल्पो न हि कश्चन । क्षत्राभिमानं मा धेहि विधेहि मम शासनम् ॥ 718 ॥ 10 बालोऽसि तन्मया क्षान्तं पूर्वदर्ललितं तव । बालत्वचापलेनैव याहि जीव ! यदृच्छया ॥ 719 ॥ मित्वोवाच त्रिपृष्ठोऽपि वृद्धोऽसि hykndhr!| कोऽन्यथा प्रलपेदेवमुन्मत्त इव दुर्वचः ॥ 720 ॥ बालोऽपि केसरी नेभीन् महतोऽपि पलायते । महतोऽपि हि किं सात तायवालोऽपसर्पति ? ॥ 721 ॥ बालोऽपि सन्ध्योरक्षोभ्यः किं क्षुभ्यति दिवाकरः? / बालोऽपि किमहं त्वत्तोऽपसामि रणाङ्गणे ? ॥ 722 ॥ शस्त्राणां प्राक् प्रयुक्तानां दृष्टं तावद् बलं त्वया । विमुच्यास्यापि वीक्षस्व किमवीक्ष्यैव गर्जसि ? ॥ 723 ॥ 15 ___ इत्याकर्ण्य हयग्रीवो व्योमाब्धेरौर्ववह्निवत् । शिरसि भ्रंमयामास तच्चक्रमतिभीषणम् ॥ 724 ॥ भ्रमयित्वा चिरतरं सर्वस्थाम्ना मुमोच सः । चक्रं तच्यवमानार्कमण्डलभ्रान्तिदं क्षणम् ॥ 725 ॥ यक्षःस्थले शैलशिलाविशालकठिने ह्रेः। चपेटयैव तच्चक्रं पपात न तु धारया ॥ 726 ॥ आहतस्तस्य चक्रस्य तुम्बाग्रेण दृढीयसा । पपात मूछितो विष्णुः कुलिशेनेव ताडितः ॥ 727 ॥ तस्थौ तत्रैव तच्चक्रं प्रतिजाग्रदिवाम्बरे । हाहारवः समुत्तस्थौ विष्णुसैन्येऽखिलेऽपि हि ॥ 728 ॥ प्रतिपक्षप्रहारेण भ्रातरं प्रेक्ष्य मूच्छितम् । मुमूर्च्छ नो हतोऽप्याशु बलभद्रः प्रियानुजः ॥ 729 ॥ सिंहनादं हयग्रीवश्चक्रे सिंह इवोच्चकैः । तत्सैन्यैर्जयशंसीव चक्रे किलकिलारवः ॥ 730 ॥ लब्धसंज्ञःक्षणाद् रामः श्रुत्वा तं चोर्जितं ध्वनिम् । अस्थाने कस्य होऽयमिति पप्रच्छ सैनिकान् ॥ 731 ॥ तेऽप्यचर्देव ! दृष्टानां कुमारस्यापदाऽधना । हयग्रीवस्य सैन्यानामिदं गर्जितमंर्जितम ॥ 732 ॥ ऊचे रामोऽपि मद्वन्धोरपि व्यापत्तिरस्ति किम् । रथे शेते क्षणमसौ रणश्रान्तो ममानुजः ॥ 733 ॥ 25 मद्वन्धोआपदमिमां व्यलीकां स्वमनीषया । तर्कयित्वा प्रहृष्टानामेप हर्ष हराम्यहम् ॥ 734 ॥ अरे! तिष्ठ हयग्रीव ! सरथं सपरिच्छदम । गदया चूर्णयाम्यद्य सद्यो मशकमष्टिवत ॥ 735 ॥ इत्युत्पाट्य गदां शृङ्गं रथावर्तगिरेरिव । दधाव यावत् तावच त्रिपृष्टः प्रत्यबुध्यत । / 736 ॥ आर्य ! भवतः कोऽयमायासो मयि सत्यपि । इति ब्रुवन् सुप्त इव समुत्तस्थौ जनार्दनः ॥ 737 ॥ त्रिपृष्ठमुत्थितं दृष्ट्वा ग्रामादिव समागतम् । दोर्दण्डाभ्यामायताभ्यामालिलिङ्गाथ लागली ॥ 738 ॥ 30 खेशप्रबोधपिशुनो हृदि शल्यायितो द्विपाम् । हर्षकोलाहलचके हृषीकेशस्य सैनिकैः ॥ 739 ॥ 1 वारयितुमशक्यम् । 2 श्याम कुर्वन्तः । 3 प्राबृषि-मेघसमये । 4 स्यन्दन:-रथः । 5 क्षीरकण्ठो बालः । 6 भ्र्न्न्म्-र्भ्ः। 7 लजां प्रामोमि। 8 इन्द्र्स्य्। 9क्षत्रियत्वाभिमानम् । * देग्लोडसीति म-saM0 ॥ द्धिओ हि ह्य्-kaa0॥ 10 'न इभान्' इति विभाग्ः। 11 ताय्बाल्:-ग्रुद्द्ः। 12 स्ण्ध्याराक्स्स्सेभ्य्ः। "सि भ्रामया -sN0॥ ptidkssinnm-sN0|| va prvtH-sN0|| 13 आपदा-तृतीयान्तम् । 1देग्पि मे v-sN0॥ 14 लागली-बलरामः । 15 स्वस्वामिप्रबोधसूचकः, प्रबोधः-मुर्छारहितः । Page #197 -------------------------------------------------------------------------- ________________ 338 कलिकालसर्वजश्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थं पर्व प्रायश्चित्तमिवादित्सु प्रहारकृतपाप्मनः । ईक्षाञ्चके समीपस्थं तच्च चक्रमधोक्षजः ॥ 740 ॥ तेजोभीमं तदादाय दायादमिव भास्वतः । बलभद्रकनिष्ठोऽपि ससौष्ठवमदोऽवदत् ॥ 741 ॥ ऊर्जितं गर्जितं तादृक् कृत्वा यन्मुमुचे मयि । दृष्टं त्वयोजश्चक्रस्वामुष्याद्राविव दन्तिनः ॥ 742 ॥ गच्छ गच्छाऽधुनाऽपि त्वं स्थविरं पापवृत्तिकम् । मार्जारमिव को नाम त्वां हनिष्यति दुर्मते ! ॥ 743 ॥ इति श्रुत्वा हयग्रीवो दशनैरधरं दशन् । प्रकोपात् कम्पमानाङ्गः सभ्रूभङ्गोऽब्रवीदिति ॥ 744 ॥ अमुना लोहखण्डेन मत्तः प्राप्तेन रे शिशो! / किं नु मत्तस्तरोः त्रस्तंफलेनाऽऽप्तेन पओण्वत् ॥ 745 ॥ मुञ्च मुश्च त्वमप्येतत् सारं पश्य ममापि च । चक्रमापतदप्येतद् दलयिष्यामि मुष्टिना ॥ 746 ॥ ततः प्रकुपितश्चक्रं भ्रमयित्वा नभस्तले । मुमोच हयकण्ठाय वैकुल्लोऽकुण्ठशक्तिकः ॥ 747 ॥ तच कर्ताऽश्वकण्ठस्य कण्ठं कदलिकाण्डवत् । निजेनैव हि चक्रेण हन्यन्ते प्रतिचक्रिणः ॥ 748 ॥ 10 मुदितैः खेचरैः पुष्पवृष्टिः शिरसि शाङ्गिणः । निदधे विदधे चोच्चैर्मुदा जयजयारवः ॥ 749 ॥ हयग्रीवस्य सैन्येऽपि सदैन्ये रुदितध्वनिः । समुत्तस्थौ प्रतिरवै roda'sI अपि रोदयन् । / 750 ॥ हयग्रीवाङ्गसंस्कारमग्निना स्वजना व्यधुः । निर्वापमिव कुर्वन्तः पतद्भिर्नयनाश्रुभिः ॥ 751 ॥ विपद्य च हयग्रीवः सप्तम्यां नरकावनौ । नारकोऽभूत् त्रयस्त्रिंशत्सागरोपमजीवितः । / 752 ॥ अत्रान्तरे नभस्युच्चैरूचेऽमरवरैरिति । भो भो नृपतयः! सर्वे सर्वतो मानमुज्झत ॥ 753 ॥ विमुञ्चत हयग्रीवपक्षपातं चिरादृतम् । त्रिपृष्टं शरणं श्रेष्ठमुपाध्वं किन्तु भक्तितः ॥ 754 ॥ प्रथमो वासुदेवोऽयमुदपद्यत खल्विह । त्रिखण्डभरतक्षेत्रावनेभर्ती महाभुजः ॥ 755 ॥ ___ इति दिव्यां गिरं श्रुत्वा हयग्रीवस्य भूभुजः । सर्वेऽप्युपेत्य शिरसा प्रणेमुरचलानुजम् ॥ 756 ॥ रचिताञ्जलयश्चैवमूचुरस्माभिरत्र यत् । अज्ञानात् परतत्रत्वाचापराद्धं सहस्व तत् ॥ 757 / / / अतः परं वयं नाथ ! त्वदीयाः किङ्करा इव । करिष्यामस्तवैवाज्ञां तदाज्ञापय नः प्रभो! ॥ 758 ॥ 20 प्रत्युवाच त्रिपृष्ठोऽपि नापराधोऽस्ति कोऽपि वः । क्षत्रियाणां क्रमो ह्येष युद्धं स्वाम्याज्ञया खलु ॥ 759 / / विमुञ्चत प्रतिभयमयं स्वाम्यस्मि वोऽधुना । मदीयीभूय वर्तध्वं स्वस्वराज्येष्वतः परम् ॥ 760 ॥ एवमाश्वास्य तान् राज्ञस्त्रिपृष्ठः सपरिच्छदः । जगाम पोतनपुरं पुरन्दर इवापरः ॥ 761 ॥ पुनश्च पोतनपुराद् दिग्जयाय जनार्दनः । साग्रजो निर्ययौ रनैश्चक्राद्यैः सप्तभिर्वृतः ॥ 762 ॥ जिगाय मागधं पूर्वं पूर्वाशामुखमण्डनम् । दक्षिणाशाशिरोदाम वरदामानमप्यथ । / 763 / / 25 पश्चिमाशाकृतोद्भासं प्रभासं च सुरोत्तमम् । विद्याधरेन्द्रानुभयवैतादयश्रेणिगानपि ॥ 764 ॥ युग्मम् ॥ श्रेणिद्वयाधिपत्यं चादत्ताग्निजटिने हरिः । फलन्ति हि महात्मानः सेविताः कल्पवृक्षवत् ॥ 765 ॥ दक्षिणं भरतस्यार्धं साधयित्वैवमुच्चकैः । दिग्यात्राया न्यवर्तिष्ट त्रिपृष्टः स्वपुरोन्मुखः ॥ 766 / / चक्रधरस्वार्द्धऋद्ध्यार्धनाभाद् दोर्वलेन च । प्रयाणैः कतिभिः प्राप मगधान् माधवस्ततः ॥ 767 ॥ ददर्श कोटिपुरुषोत्पाट्यां तत्र महाशिलाम् । इलाया इव तिलकमिलेशतिलकोऽथ सः ॥ 768 ॥ 30 वामेन भुजदण्डेन लीलया तां शिलां हरिः । छत्रओण्यमाणामुद्दधे मूर्ध्न ऊर्च नभस्तले ॥ 769 ॥ 1 प्रहारजन्यपापस्य । 2 अधोक्षजः-वासुदेवः-त्रिपृष्ठः । 3 यदमुचो म-kA0 ॥ यद् +अमुच:-'अमुचः' इति अद्यतनभूतकाले द्वितीयपुरुषैकवचनम् । 4 'अमुष्य+अद्रौ' इति विभाग्ः। 5 नीचैः पतितेन फलेन प्राप्तेन । 6 बलम् । 7 वैकुण्ठःवासुदेवः त्रिपृष्ठः । 8 अश्वग्रीवस्य । 9 आकाशम् पृथ्वी च । 10 मृतमुद्दिश्य दीयमानो जलाञ्जलिः निवापः । 11 उज्झतमुन्नत । * रणश्रेष्ठ -sN0॥ व्नेभोक्ता-kaa0॥ 12(1) चक्रम् , (2) वनमाला, (3) नन्दकनामा असिः, (4) कौस्तुभमणिः, (5) पाञ्चजन्यः शङ्खः, (6) कौमोदकी गदा, (7) शाङ्ग धनु:-इत्येवं सप्त रत्नानि । 13 'अर्ध+ऋज्या' अत्र "लुति हस्त्रो वा" [2.2.2.] इत्यनेन ह्रस्वत्वे सन्धेरभावः । 14 'तिलकम् इलेशतिलकः' इति विभागः । 15 छत्रसमानाम् । Page #198 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः ] त्रिषष्टिशलाका पुरुष चरितमहाकाव्यम् । नृपैर्लोकैश्च तद्वाहुस्थामालोकनविस्मितैः । त्रिष्पृष्टस्तुष्टुवे सुष्ठु सौष्ठवैर्मागधैरिव ॥ 770 / / तां विमुच्य यथास्थानं प्रस्थितः कतिभिर्दिनैः । नगरं पोतनपुरं श्रियो धाम जगाम सः ॥ 771 ॥ मौक्तिकस्वस्तिकाकीर्णं सतारकमिवाम्बरम् । सेन्द्रचापशतमिव तोरणश्रेणिशोभितम् ॥ 772 ॥ आवृष्टवारिदमिव वारिसिक्तमहीतलम् । उद्विमानमिवोत्तुङ्गैर्मञ्च रुचिरभाजनैः ॥ 773 ॥ त्योः प्रकृतोद्वाहमिव मङ्गलगीतिभिः । पिण्डीभृतजीवलोकमिव संमेदसंपदा ॥ 774 ॥ प्रविवेश द्विपारूढः संपन्नः प्रौढसंपदा । श्रीपतिः पोतनपुरं पुरं नवमिव श्रियः ॥ 775 ॥ ॥ चतुर्भिः कलापकम् ॥ प्रजापतिर्ज्वलन जट्यचलोऽन्येऽपि भूभुजः । त्रिपृष्टस्यार्धचक्रित्वाभिषेकं विदधुस्ततः ॥ 776 / / इतस्तया द्वौ मासौ विहरन् विभुः । श्रेयांसो भगवान् ग्राप सहस्राम्रवर्णं वनम् ॥ 777 ॥ तत्राशोकतरोर्मूले स्वामिनः प्रतिमाजुषः । द्वितीयशुक्लध्यानान्ते वर्तमानस्य निचले ॥ 778 ॥ ज्ञान- दृष्ट्यावरणीये मोहनीयान्तरायके । प्रणेशुर्घातिकर्माणि तापे मदनपिण्डवत् ॥ 779 ॥ युग्मम् ॥ ShiraNapaJcadazyAM श्रवणस्थे निशाकरे । पष्ठेन तपसा भर्तुरुदपद्यत केवलम् । / 780 ॥ देवैः समवसरणे रचिते तत्र देशनाम् । एकादशी जिनपतिर्विदधेऽतिशयान्वितः ॥ 781 ॥ तया देशनया भर्तुः प्रबुद्धा भूरिजन्तवः । विरतिं सर्वतः केऽपि जगृहुदेशतोऽपरे । / 782 ॥ 10 शुभ गणभृतः पट्सप्ततिरथाभवन् । स्वामिनस्त्रिपदीं श्रुत्वा द्वादशाङ्गीमसूत्रयन् ॥ 783 ॥ तत्तीर्थभूरीश्वराख्यो यक्षरूयक्षो वक्षस्क । वृपयानो मातुलिङ्गगदिदक्षिणदोर्द्वयः ॥ 784 ॥ नकुलाक्षसूत्रयुक्तदक्षिणेतरबाहुकः । श्रेयांसखामिनो जज्ञे तदा शासनदेवता ॥ 785 ॥ तथैव मानवी देवी गौराङ्गी सिंहवाहना । वरदं मुगरिणं च दधती दक्षिणौ करौ ॥ 786 ॥ वामौ च विभ्रती पाणी कुलिशाङ्कुशधारिणौ । पारिपार्श्विक्यभूद् भर्तुस्तदा शासनदेवता ॥ 787 ॥ ताभ्याममुक्तसान्निध्यो विहरन् परमेश्वरः । अन्येद्युः पोतनपुरं पुरप्रवरमाययौ । 788 ॥ और धामाऽऽजगाम-kA0 ॥ 1 प्रतिओकः - प्रतिगृहम् । 2 संमदः - हर्षः । 17 ज्ञानावरणीयम्, दर्शनावरणीयं च । 4 'मदन' इति भाषायाम् 'मीण' / माघे कृ - saM0 ॥ धर्मम् । 6 श्वेतकान्तिः । ॥ गदाद-saM0 ॥ 7 कुलिशम्-वज्रम् । I कलशाङ्कुश - saM0 kA0 8 शुद्धां चक्रुः । 9 जानुप्रमाणाः । 10 शीर्षशेखरकम् । 11 तपनीयम् - सुवर्णम् तेन निर्मितम् । ईशा - saM0 ॥ t स्याधिम' saM0 ॥ # भिर्विभान् mu0 ॥ 339 तत्र च स्वामिसमवसरणायैकयोजनाम् । मरुत्कुमारा ममृजुर्मेधाच सिपिचुः क्षितिम् ॥ 789 ॥ स्वर्णरत्नोपलैस्तां च बबन्धुर्व्यन्तरामराः । जानुदनीः सुमनसः पञ्चवर्णाश्च चिक्षिपुः ॥ 790 ॥ तोरणानि प्रतिदिशं भ्रूभङ्गानिव तद्दिशाम् । ते चक्रुस्तद्भुवो मध्ये मणिपीठं च पावनम् ॥ 791 ॥ तत्राधो राजतं वप्रं सखर्णकपिशीर्षकम् । शीर्षोत्तंसंमिव क्षोणेर्विदधुर्भुवनाधिपाः ॥ 792 ॥ सरनकपिशीर्षं च तपनीयमथापरम् । खंज्योतिषेव ज्योतिष्काः प्राकारं विदधुः सुराः ॥ 793 ॥ माणिक्यकपिशीर्षं च दिव्यरत्नशिलामयम् । विमानपतयो वयं तातीयीकं विचक्रिरे ॥ 794 ॥ सतोरणा चतुर्द्वारी प्रतिवप्रमजायत । देवच्छन्दक ऐशान्यां मध्यवप्रस्य मध्यतः ॥ 795 / / मध्यप्राकारगर्भोर्व्यां विचक्रे व्यन्तरामरैः । षष्ठ्युत्तरनवधनुःशतोच चैत्यपादपः । / 796 / / तस्याधो मणिपीठो विदधुश्छन्दकं च ते । रत्नसिंहासनं साङ्घ्रिपीठं प्राच्यां तदन्तरे । / 797 / / तत्रान्यदपि यत् कृत्यं तचक्रुर्व्यन्तरामराः । भक्तिमन्तोऽप्रमादेनायुक्तेभ्योऽप्यतिशेरते । / 798 ॥ श्रेयांसोऽथ प्रभुयमस्थितैश्छत्रैस्त्रिभिर्व्यभात् । वीज्यमानश्चामराभ्यां यक्षाभ्यां पार्श्वयोर्द्वयोः ॥ 799 ॥ 30 प्ररूढ प्रौढसंमद:-saM0 kA0 ॥ 5 देशतः विरतिम्-श्रावक ॥ ** 'र्तुः सदा -saM0 ॥ 12 स्वतेजसा । ** क 15 20 25 Page #199 -------------------------------------------------------------------------- ________________ कलिकाल सर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थ पर्व I इन्द्रध्वजेन च पुरोगामिना परिशोभितः । स्वयं ध्वनदुन्दुभिना बन्दिनेओक्तमङ्गलः ॥ 800 ॥ भामण्डलेन जिष्णुः सूर्येणेवोदयाचलः । सुरासुरनरैः कोटिसंख्यातैः परिवारितः ॥ 801 ॥ देवैः संचार्यमाणेषु क्रमेण च पुरः पुरः । नवसु स्वर्णपद्मेषु विन्यस्यन् पादपङ्कजे ॥ 802 ॥ अधिष्ठितः पुरोदेशं धर्मचक्रेण भास्वता । ततः समवसरणं पूर्वद्वाराऽविशद् विभुः ॥ 803 ॥ तत्र स्वागतिकमिव रणत् पट्चरणाखैः । त्रिः प्रदक्षिणयामास चैत्यवृक्षं जगद्गुरुः ॥ 804 ॥ वदन् 'नमस्तीय' इति छन्दकाम्भोजकर्णिकम् । सिंहासनमलञ्चक्रे पूर्वाशाऽभिमुखः प्रभुः । / 805 ॥ रत्नसिंहासनासीनान्यपराखपि दिवथ । स्वामिनः प्रतिविम्बानि विचक्रुर्व्यन्तरामराः ॥ 806 ॥ प्रविश्य पूर्वद्वारेण निषेदुः साधवः क्रमात् । वैमानिकस्त्रियः साध्यचोर्ध्वा एवावतस्थिरे ॥ 807 ॥ प्रविश्यापीच्यद्वारेण नत्वाऽर्हन्तं च नैरृते । अतिष्ठन् भवनपति - ज्योतिष्क- व्यन्तरस्त्रियः ॥ 808 ॥ प्रविश्य पश्चिमद्वारार्हन्तं नत्वाऽवतस्थिरे । भवनाधिपति ज्योतिर्व्यन्तराश्च मैरुद्दिशि । / 809 ॥ प्रविश्य चोत्तरद्वारा भगवन्तं प्रणम्य च । क्रमेण तस्थुरैशान्यां वैमानिकनरस्त्रियः ॥ 810 ॥ इत्थं तृतीये वग्रेऽस्याच्छ्रीमान् संघचतुर्विधः । तिर्यञ्चो मध्यमे वप्रेऽधस्तने वाहनानि तु ॥ 811 ॥ तदा च राजपुरुषास्त्रिपृष्ठायार्धचक्रिणे । खामिनं समवसृतं संमैदादाचचक्षिरे ॥ / 812 ॥ सद्यः सिंहासनं हित्वा पादुके परिमुच्य च । स्वामिदिक्सन्मुखं स्थित्वा ववन्दे खामिनं हरिः । / 813 ॥ 15 स्थित्वा सिंहासने रूप्यकोटीरर्धत्रयोदश । स्वाम्यागमनशंसिभ्यः प्रददावचलानुजः ॥ 814 ॥ ऋद्ध्या महत्या सहितो बलभद्रेण शार्ङ्गभृत् । ययौ समवसरणं शरणं सर्वदेहिनाम् । / 815 / / तत्प्रविश्योत्तरद्वारा नत्वाऽर्हन्तं यथाविधि । सोऽनुशक्रं निषसाद समं मुसलपाणिना । / 816 ॥ प्रणम्य स्वामिनं भूयो भक्तिभावितया गिरा । इन्द्रोपेन्द्रवलाः स्तोतुमेवमारेभिरे ततः ॥ 817 ॥ अमन्दानन्दनिःस्यन्ददायिने परमेश्वर ! / मोक्षकारणभूताय मोक्षायैव नमोऽस्तु ते ॥ 818 ॥ 20 तव दर्शनमात्रेऽपि कर्माण्यन्यानि विस्मरन् । आत्मारामी भवेद् देही किं पुनः श्रुतदेशनः ॥ 819 ॥ क्षीरोदः किमुदीर्णोऽसि कल्पवृक्षः किमुद्रतः । वर्णुकान्दोऽवतीर्णो वा स्वामिन्! संसारजन्मिनाम् ॥820 ॥ उत्तरत विश्वास हैः क्रूरकर्मभिः । एकादशो जिनेन्द्रस्त्वं त्राता ज्योतिष्मतां पतिः । / 821 / / वक्ष्वाकुकुलं नाथ ! निसर्गेणापि निर्मलम् । निर्मलीक्रियतेऽत्यन्तं स्फटिकाइमेव वारिणा । / 822 ॥ जगत्रयस्य निःशेषसंतापहरणात् प्रभो ! / पादमूलं तवाशेपच्छायाभ्योऽप्यतिरिच्यते । / 823 ॥ 25 त्वत्पादपद्मयोभृङ्गीभूय संप्राप्तसंमदः । नाहं भुक्त्यै न वा मुक्त्यै स्पृहयालुर्जिनेश्वर ! ॥ 824 ॥ भवे भवे भवदीयौ चरणौ शरणं मम । अभ्यर्थये जगन्नाथ ! त्वत्सेवा किं न साधयेत् ? / / 825 ॥ इति स्तुत्वा विरतेषु वासवोपेन्द्रसीरिषु । श्रेयांसः श्रेयसां हेतुं प्रारेभे देशनामिति ॥ 826 ॥ 5 10 340 असावपारः संसारः स्वयम्भूरमणाब्धिवत् । कर्मोर्मिभिर्भ्राम्यतेऽस्मिंस्तिर्यगूर्ध्वमधो जनः ॥ 827 ॥ चर्माम्भस्य निलेनेव भेषजेन रसा इव । कर्माण्यष्टापि जीर्यन्ति ध्रुवं निर्जरयैव हि ॥ 828 ॥ 30 संसारवीजभूतानां कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा सकामा कामवर्जिता ॥ 829 ॥ ज्ञेया सकामा मिनाकामा त्वन्यदेहिनाम् । कर्मणां फलवत् पाको यद् उपायात् स्वतोऽपि च । / 830 ॥ सदोपमपि दीप्तेन सुवर्ण वह्निना यथा । तपोऽग्निना तप्यमानस्तथा जीवो विशुध्यति । / 831 ॥ "ख्यानैः saM0 ॥ 5 दक्षिणद्वारेण । 2 वायव्यकोणे । 3 हर्षात् । 4 वर्षणशीलः वर्षुकः । + रधन्वनि mu0 ॥ इत्यर्थये kA0 saM0 ॥ 5 सीरी -बलदेवः । 6 ताम्-प्रतयुक्तानां निर्जरा ज्ञानपूर्विका अन्येषां तु अज्ञानपूर्विकः । 7 यथा फलं स्वयं पक्कं भवति, उपायादपि पक्कं क्रियते, एवं कर्मणां विपाकोऽपि बोध्यः । Page #200 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । अनशनमौनोदयं वृत्तेः संक्षेपणं तथा । रसत्यागस्त नुक्लेशो लीनतेति वहिस्तपः ॥ 832 ॥ प्रायश्चित्तं वैयावृत्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभध्यानं पोढेत्याभ्यन्तरं tpH॥ 833 / / दीप्यमाने तपोवह्नौ बाह्ये चाभ्यन्तरेऽपि च । येमी जरति कर्माणि दुर्जराण्यपि तत्क्षणात् ॥ 834 ॥ यथा हि पिहितद्वारमुपायैः सर्वतः सरः । नवैर्नवैर्जलापूरैः पूर्यते नैव सर्वथा ॥ 835 / / तथैवाश्रवरोधेन कर्मद्रव्यैर्नर्नवैः । अयं न पूर्यते जीवः संवरेण समावृतः ॥ 836 ॥ यथैव सरसस्तोयं संशुष्यति पुराचितम् । दिवाकरकरालांशुपातसंतापितं मुहुः ॥ 837 / / तथैव पूर्वसंबद्धं सर्व कर्म शरीरिणाम् । तपसा ताप्यमानं सत् क्षयमायाति तत्क्षणात् ॥ 838 ॥ निर्जराकरणे बाह्याच्छ्रेष्ठमाभ्यन्तरं तपः । तत्राप्येकातपत्रत्वं ध्यानस्य मुनयो जगुः ॥ 839 ॥ चिरार्जितानि भयांसि प्रबलान्यपि तत्क्षणात । कर्माणि निर्जरन्त्येव योगिनो dhyaanshaalinH॥840|| यथैवोपैचितो दोषः शोषमायाति लङ्घनात् । तथैव तपसा कर्म क्षीयते पूर्वसंचितम् ॥ 841 ॥ 10 यथा वा मेघसंघाताः प्रचण्डपवनैर्हताः । इतस्ततो विशीर्यन्ते कर्माणि तपसा तथा ॥ 842 ॥ प्रतिक्षणं प्रभवन्त्यावपि संवर-निर्जरे । प्रकृष्येते यदा मोक्षं प्रसुवाते तदा ध्रुवम् ॥ 843 ॥ निर्जरां निर्जरों कुर्वस्तपोभिर्द्विविधैरपि । सर्वकर्मविनिर्मोक्षं मोक्षमामोति शुद्धधीः ॥ 844 / / एवं देशनया भर्तुर्बहवः प्राव्रजन् जनाः । सम्यक्त्वं प्रतिपेदाते बलभद्र-हरी पुनः ॥ 845 ॥ पूर्णायामादिपौरुष्यां व्यसृजद् देशनां विभुः । त्रिपृष्ठपुम्भिश्चानिन्ये चतुःप्रस्थमितो बलिः ॥ 846 ॥ 15 खाम्यग्रे तत्र चोत्क्षिप्तः सोऽग्राबधं सुरैः पतन् । शेषस्य पतितस्यार्धं राज्ञाऽन्यदितरैजनैः ॥ 847 ॥ निर्गत्य चोत्तरद्वारा मध्यवानिवेशिते । देवच्छन्द रत्नमये निषसाद ततः प्रभुः ॥ 848 ॥ षट्सप्ततिगणधरग्रामणी!शुभस्ततः । वाम्यविपीठाध्यासीनो विदधे धर्मदेशनाम् ॥ 849 ॥ सोऽपि द्वितीयपौरुष्यां व्यसृजद् धर्मदेशनाम् । स्वं खं स्थानं ययुः सर्वेऽपीन्द्रोपेन्द्रबलादयः ॥ 850 / / ततः स्थानात् प्रभुरपि प्रभाकर इवापरः । ज्ञानालोकं वितन्वानो विजहार महीतलम् ॥ 851 ॥ 20 साधूनां चतुरशीतिसहस्राणि महात्मनाम् । लक्षमेकं च साध्वीनां सहस्रत्रयसंयुतम् । / 852 ॥ चतुर्दशपूर्वभृतां त्रयोदश शतानि तु । षट्सहस्यवधिमतां मनःपर्ययिणामपि ॥ 853 ॥ सार्धानि षट्सहस्राणि केवलज्ञानशालिनाम् । जातवैक्रियलब्धीनामेकादशसहस्यथ ॥ 854 ॥ पञ्चैव च सहस्राणि वादलब्धिमतां पुनः । लक्षद्वयं श्रावकाणां सहस्रा नवसप्ततिः ॥ 855 ॥ अष्टाचत्वारिंशता च सहस्रैरधिकानि तु । चत्वारि लक्षाणि तथा श्राविकाणां शुभात्मनाम् ॥ 856 ॥ 25 आकेवलाद् द्विमासोनवर्षलक्षैकविंशतिम् । महीं विहरतो जज्ञे परिवारः प्रभोरयम् ॥ 857 / / मोक्षकालं विदित्वां खं प्रभुः संमेतमेत्य च । समं मुनिसहस्रेणानशनं प्रत्यपद्यत ॥ 858 ॥ मासमेकं तथा स्थित्वा शैलेशीध्यानमास्थितः । नभाकृष्णतृतीयायां धनिष्ठास्थे निशाकरे ॥ 859 ॥ अनन्तदर्शनज्ञानवीर्यानन्दमयात्मकः । समं तैर्मुनिभिः प्राप भगवान् परमं पदम् ॥ 860 ॥ ___ कौमारे स्वामिनो वर्षलक्षणामेकविंशतिः । द्विचत्वारिंशदब्दानां लक्षाण्यवनिपालने ॥ 861 ॥ 30 प्रव्रज्यापालने वर्षलक्षाणामेकविंशतिः । इत्यायुश्चतुरशीतिवर्षलक्षाण्यजायत । / 862 ॥ पैविंशतिसहस्रारवर्षपदक्षष्टिलक्षकैः । अन्धिशतेन चोनाया अब्धिकोटेयतिक्रमे ॥ 863 ॥ औनोदर्यम्-उनोदरताम्-बुभुक्षाऽपेक्षया स्वल्पं भोजनम् । 2 व्रतयुक्तः । 3 तत्रापि-आम्यन्तरे तपसि ध्यानस्य श्रेष्ठत्वम् इति भाव्ः। 4 वर्धितः shriirdossH। 5 कर्मनिर्भरणरूपाम्, nirjrnnm-dhvNsH| * bhirvivi0 saM0 // क्षं प्रामो0 sN0॥ 6 "प्रस्थ:-'एक शेर' इति ख्यातस्य"-अमरकोशटीका-kAM02 श्लो. 89 / . 'अग्राहि+अर्धम्' इति विभाग्ः। 8 मालोक्म्वेजा। त्वाऽथ sN0॥ 1नभ:-श्रावणो मास्ः। पत्रिंश sN0॥ त्रिषष्टि, 4 Page #201 -------------------------------------------------------------------------- ________________ 15 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [पतुर्थ पर्व श्रीमच्छीतलनाथस्य मोक्षकालादनन्तरम् । श्रेयांसवामिनो जज्ञे निर्वाणगमनोत्सवः । / 864 ॥ युग्म्म्॥ चक्रे निर्वाणकल्याणं संगीर्वाणैः पुरन्दरैः । महतामन्तकालोऽपि पर्वणे न पुनः शुंचे ॥ 865 ॥ द्वाविंशतान्तःपुरस्त्रीसहविलसन् सुखम् । त्रिपृष्ठोऽपि ततः खायुः कियदप्यत्यवाहयत् ॥ 866 ॥ खयम्प्रभायां जज्ञाते शार्ङ्गपाणेरुभौ सुतौ । ज्येष्ठः श्रीविजयो नाम कनिष्ठो विज्याय्ः॥867॥ रतिसागरमग्नस्य त्रिपृष्ठस्यान्यदान्तिके । आजग्मुर्गायनाः केपि सौवर्यादतिकिन्नराः ॥ 868 ॥ गायन्तस्तेऽतिमधुररागवैविध्यबन्धुरम् । हृषीकेशस्य हृदयं जहुः सर्वकलानिधेः ॥ 869 ॥ सदा त्रिपृष्ठः पार्श्वस्थांश्चक्रे गीतगुणेन तान् । रज्यन्त्यन्येऽपि गीतेन किं पुनस्तदिग्रणीः ॥ 870 ॥ अन्यदा तु विभावया~ विष्णोस्तल्पे निषेदुषः । तैस्तारं गातुमारेभे गन्धर्वैरिव व्ज्रिन्न्ः॥,871 ॥ तद्गीताक्षिप्तहृदयः करीवाथ जनार्दनः । एकं वारस्थितं शय्यापालमेवं समादिशत् ॥ 872 ॥ निद्राममाणेष्वसासु गायतो गायनानमून् । विसृजेस्त्वं वृथाऽऽयासः स्वामिन्यनवधायके ॥ 873 ॥ सथेति प्रतिपेदे स शय्यापालः प्रभोर्वचः । शाङ्गिणोऽपि क्षणानिद्रा मुंद्रयामास लोचने ॥ 874 ॥ शय्यापालोऽपि तान गीतलोभाद् विसृजति स न । विषयाक्षिप्तमनसा गैलेद्धि खामिशासनम् ॥ 875 ॥ यामिन्याः पश्चिमे यामे प्रबुद्धोऽधोक्षजस्ततः । तथैव गायतोऽश्रौषीत् तानक्षीणकलखरान् ॥ 876 ॥ किं विसृष्टास्त्वया नामी स्पष्टकष्टास्तपस्विनः । इति पृष्टस्त्रिपृष्ठेन शय्यापालोऽब्रवीदिदम् ॥ 877 ॥ अमीषामेव गीतेन व्याक्षिप्तहृदयः प्रभो! / व्यस्राक्षं गायनान् नैतान् व्यस्मार्प स्वामिशासनम् ॥ 878 ॥ ततः प्रकुपितः सद्यः कृत्वा चाकोरसंवरम् । प्रातरके इव प्राची सभामध्यास्त केशवः ॥ 879 ॥ तत्र स्मृत्वा निशावृत्तं शय्यापालं प्रदर्श्य तम् । आरक्षपुरुषानेवं समादिक्षदधोक्षजः ॥ 880 ॥ अमुष्य प्रियगीतस्य कर्णयोः क्षिप्यतां ध्रुवम् । तप्तं त्रपु च तानं च दोषः कर्णकृतो ह्ययम् ॥ 881 ॥ शय्यापालं तमेकान्ते तेऽपि नीत्वा तथा व्यधुः । दुर्लक्ष्यं शासनं ह्युग्रशासनानां महीभुजाम् । / 882 ॥ शय्यापालोऽपि पश्चत्वं प्राप वेदनया तया । दुर्विपाकं वेदनीयकर्माऽवभाञ्च शार्ङ्गभृत् ॥ 883 ॥ नित्यं विषयसंसक्तो राज्यमूर्छापरायणः । खदोलावलेपेन तृणाय गणयञ्जगत् । / 884 ॥ प्राणातिपाते निःशङ्को महारम्भपरिग्रहः । क्रूरेणाध्यवसायेन शीर्णसम्यक्त्वभूषणः ॥ 885 ॥ नारकायुर्निबध्याब्दलक्षाशीतिं चतुर्युताम् । अतीत्यायुस्त्रिपृष्ठोऽगात् सप्तमी नरकावनिम् ॥ 886 ॥ तत्रावासे प्रतिष्ठाने पञ्चधन्वशतोन्नतः । त्रयस्त्रिंशत्सागरायुः सोऽपश्यत् कर्मणां फलम् ॥ 887 ॥ 25 त्रिपृष्ठस्साब्दसाहस्राः कौमारे पञ्चविंशतिः । तावन्तो मण्डलीकत्वेऽब्दसाहस्रं च दिग्जये । / 888 ॥ ध्यशीतिवर्षलक्ष्येकोनपश्चाशत्सहस्रयुक् । राज्ये चेति चतुरशीत्यब्दलक्षायुषो मितिः ॥ 889 ॥ अथाचलोऽपि शोकेन भ्रातृपञ्चत्वजन्मना । परावभूवे सद्यः खर्भानुना भानुमानिव ॥ 890 ॥ विवेश्यप्यविवेकीव भ्रातृस्नेहवशादथ । करुणखरमित्युच्चैर्विललाप हलायुधः ॥ 891 ॥ उत्तिष्ठ बन्धो ! निर्बन्धः कोऽयं शयनकर्मणि । अदृष्टपूर्वमालस्यं किं नृसिंहस्य तेऽधुना ॥ 892 / / 30 द्वारि भूपतयः सर्वे त्वत्पादान द्रष्टुमुत्सुकाः । अदर्शनानाप्रसादस्तेषु युक्तस्तपस्विषु ॥ 893 ॥ क्रीडयाऽपि न ते मौनमियद् बान्धव ! युज्यते । भृज्यते हृदयं त्वद्वाक्सुधासारं विना मम ॥ 894 ॥ गीर्वाण:-देवः । 2 उत्सवाय । शोकाय । 4 गानोपजीविनः । 5 सुस्वरत्वेन किलरेग्योऽपि अतिसुन्दरगानशीलाः । * धुरं raa.sN.kaa.॥ 6 संगीतविदा shresstthH। शय्यायाम् । 8 वार:-परिपाटिः, 'वारो' इति भाषायाम् ! 9 असावधाने । * मिमील, 'मीच्यां' इति भाषायाम् । 11 गलेत्-विस्मरेत् । 12 विष्णुः । 13 आकारगोपनम् । 14 सभायाम् उपविष्टः, "अधेः शी" [2.2.20] इति द्वितीया। तां द्रुतम् sN0॥ 15 'तृणाय' इत्यत्र "मभ्यस्यानावादि." [2.1.35.] इति सूत्राच्तुर्थी। 16 वर्षलक्षी+एकोन इति विभाग्ः। 7 स्वर्भानुः राहुः। आग्र्ह्ः। 9भूमाते-पय-चक्षते । Page #202 -------------------------------------------------------------------------- ________________ वा सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । महोत्साहस्य सततं गुरुभक्तस्य वत्स ! ते । निद्रा च मदवज्ञा च न संभवति सर्वथा ॥ 895 ॥ हा! हतोऽस्म्युग्रविधिना किमापतितमस्य मे । इति क्रन्दन् महीपृष्ठे मुशली मूञ्छितोऽपतत् । / 896 ॥ लब्धसंज्ञः क्षणेनापि समुत्थाय च लागली । हा! भ्रातर्घातरित्युच्चैः क्रन्दन्नकेऽग्रहीद्धरिम् ॥ 897 ॥ वृद्धैः प्रबोधितः सोऽथ धैर्यमालम्ब्य च क्षणम् । अनुजस्याङ्गसंस्कारादिकं कर्म समापयत् ॥ 898 ॥ कृतौर्ध्वदेहिको भ्रातुः सरणेन मुहुर्मुहुः । मुमोच लोचनैर्वारि श्रावणाम्भोदवद् बलः ॥ 899 ॥ 5 महाटण्यामिवोद्याने श्मशान इव वेश्मनि । गृहस्रोतःखिंव क्रीडासरःस्रोतखिनीष्वपि ॥ 900 ॥ अपि बन्धुसमाजेषु वैरिवृन्देष्विवानिशम् । न रतिं बलभद्रोऽगादल्पवारिणि मत्स्यवत् ॥ 901 ॥ युग्मम् ॥ श्रेयांसखामिपादानां सरन् श्रेयस्करी गिरम् । संसारासारतां ध्यायन् विषयेभ्यः पराशुखः ॥ 902 ॥ खजनाना परोधात् स्थित्वाऽहानि च कानिचित् । ययौ ब्लोध्र्म्घोस्साचार्य्पादान्त्म्न्य्दा॥903॥ युग्मम् शुश्राव देशनां तस्मादर्हद्वागनुवादिनीम् । विशेषाद् भवनिर्वेदैमाससाद तया~ ब्ल्ः॥904॥ 10 सद्यो जग्राह दीक्षां च तत्पादान्ते स शुद्धधीः । अनुष्ठाने प्रवर्तन्ते ज्ञात्वा खलु महाशयाः ॥ 905 ॥ स सम्यक् पालयन मूलगुणोत्तरगुणान् गुणी । सर्वत्र समतां विभ्रत् सहमानः परीपहान् ॥ 906 ॥ वायुरिवाप्रतिबद्धो भुजङ्गम इवैकदृक् । कश्चित् कालं विजहार ग्रामा-'ऽकर-पुरादिषु ॥ 907 ॥ युग्मम् । / अथाब्दलक्षाण्यतिवाह्य पश्चाशीति निसर्गामलचित्तवृत्तिः । कर्माणि सर्वाण्यपि घातयित्वा प्रापाचलः सिद्धिपदे निवासम् ॥ 908 ॥ 15 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीश्रेयांसजिनत्रिपृष्ठाचलाश्वग्रीवचरितवर्णनो नाम प्रथमः सर्गः sNpuurnnH॥ bldevH| * degva सुखं क्रीडास्रोत sN0॥ 2 आम्हात्। 3 वैराग्यम् । 6000sN0का॥ तयाचलः sN0॥ Page #203 -------------------------------------------------------------------------- ________________ [चतुर्य पर्व कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं द्वितीयः srgH। श्रीवासुपूज्यचरितम् । नमः श्रीवासुपूज्याय विश्वपूज्याय तायिने । इन्द्रोपेन्द्रकिरीटाग्रुघृष्टाशिनखपतये ॥ 1 ॥ अर्हन्तमिव रूपस्थध्यानस्थो विश्वपावनम् । वक्ष्यामि तस्य चरितं चन्द्रादप्यतिनिर्मलम् ॥ 2 ॥ पुष्करवरद्वीपार्धे प्राग्विदेहविभूषणे । विजये' मङ्गलावत्यामस्ति पू रत्नरञ्चया ॥ 3 ॥ तयां पनोत्तरो नाम विश्वपद्मोत्तरः सदा । बभूव राजा रजनीराजराजेव वल्लभः ॥ 4 ॥ अधारयम् मनसि स जैनं शासनमुज्वलम् । तदीयमिव राजानो नित्यं शिरसि भक्तितः ॥ 5 ॥ तस्य लक्ष्मीश्च कीर्तिश्च गुणानामेकवेश्मनः । युग्मजाते इव भृशं ववृधाते सहैव हि ॥ 6 ॥ पृथ्वी समुद्रसंव्यानां पृथ्वीपतिशिरोमणिः । परिखामेखलामेकपुरीमिव शशास सः ॥ 7 ॥ 10 चपलाचपला लक्ष्मीर्वयोवद् गत्वरं वपुः । पद्मदलायोबिदन्दुवच पुण्यं विनश्वरम् ॥ 8 ॥ विश्लेषिणो बन्धवोऽपि मार्गसंपृक्तपान्थवत् । इत्यजस्रं भावयन् स भववैराग्यमासदत् ॥ 9 ॥ युग्मम् ॥ वज्रनाभगुरोः पादमूले गत्वा महामनाः । अन्येधुराददे दीक्षां मुक्तिश्रीप्राप्तितिकाम् ॥ 10 ॥ अर्हनत्यादिभिस्तैस्तैः स्थानकैः कैश्चिदुज्वलैः । सुधीरुपार्जयामास तीर्थकृनाम कर्म सः ॥ 11 ॥ खड्गधारातिनिशितं पालयित्वा चिरं व्रतम् । विपद्याभूत सुरः कल्पे प्राणताख्ये महर्द्धिकः ॥ 12 ॥ इतश्च जम्बूद्वीपस्य भरतार्धेत्र दक्षिणे । पुर्यस्ति नाम्ना चम्पेति चर्पकोत्सवद् भुवः ॥ 13 ॥ तत्र चैत्येषु रत्नाश्मभित्तिषु प्रतिबिम्बितः । वैक्रियाणीव रूपाणि धारयन् लक्ष्यते जनः ॥ 14 ॥ चन्द्राश्मबद्धः सोपानैर्निशि निःस्यन्दिवारिभिः । तत्र स्वयञ्जलाः क्रीडादीर्घिकाः प्रतिमन्दिरम् ॥ 15 ॥ सपधूमवल्लीभिर्वासागाराणि तत्र च । पातालभवनानीवोरगीभिर्भान्त्यनेकशः ॥ 16 ॥ क्रीडत्पुरवधूकानि तत्र क्रीडासरांसि च । निर्यदप्सरसः क्षीरोदधेर्दधति विभ्रमम् ॥ 17 ॥ लीलया षड्जबहला गायन्त्यः षड्जकैशिकीम् । भवन्ति केकिकेकानां तत्र संवादिकाः स्त्रिय्ः॥18॥ ताम्बूलीबीटकभृतो भान्ति तत्रेभ्यवेश्मसु । नार्योऽध्यापयितुं hastanyastakrIDA~zukA इव ॥ 19 ॥ तत्रासीद् वासव इवौजसा वसुरिव त्विषा । वसुपूज्य इतीक्ष्वाकुवंश्यो वसुमतीपतिः ॥ 20 ॥ स कुर्वन् गर्जितमिव याचकाहींनडिण्डिमैः । पृथिवीं प्रीणयामास धनैर्वाभिरिवाम्बुदः ॥ 21 ॥ विचेरुः क्रीडया पृथ्व्यां तस्यानीकान्यनेकशः । न पुनर्दिग्जयकृते प्रतापाक्रान्तविद्विषः ॥ 22 ॥ दुष्टानां शासके तसिनाज्ञासारे महीभुजि । दस्युनाम नामकाण्डेष्वदृश्यत जनेषु न ॥ 23 ॥ पवित्रं धारयामास हृदि सर्वज्ञशासनम् । श्रीवत्समिव शश्वत् स वत्सलो धर्मशालिषु ॥ 24 ॥ खान्ववायसरोहंसी रतिरूपविजित्वरी । जया नाम महादेवी तस्यासीत् प्रीतिभाजनम् ॥ 25 ॥ सा जाह्नवीव गम्भीरा वक्रमन्थरगामिनी । पूर्वाम्भोधिमिवास्तापं वसुपूज्यमनोऽविशत् ॥ 26 ॥ * अमृष्टांति saM0 kA0 ॥ + ये पुष्कलाव sN0॥ 1 समग्रलक्ष्म्या उत्त्म्ः। नीजानिवजनवल्लभः saM0 kaa0॥ 2 समुद्रवस्खाम् । इणिः । सर्वो परिखामेक sN0॥ 3 चपला-vidyut , cplaa-cnyclaa| 4 वियोगिन्ः। 5 स्थानैर्ष. बाह्गोत्र्क्ः। 6 चम्पकशेखरकवत् । * लक्षितो जदेग् sN0॥ 7 shjsiddhjlaaH| हलां गा kA0 sN0॥ 8 म्यूर्ध्व्नीनाम्। संवाहिकाः sN0॥ 9 'बीटक' इति भास्सायाम्-'बीद्द्ण्। 10 क्रीडाथै पालिताः शुकाः हस्ते स्थापिता याभिः। व्सुः-सूर्य्ः। 12 याचकानाम् भामनणाय वाचमानैः द्दिन्न्द्दिमैः। 13 दस्योः नामानि केवलं कोशे एव । धर्मशीलि. मु.॥ स्याभूतु sN0॥ 14वक्रम्, मन्थरम्-मन्दं मन्दम् । 15 अस्ताघम्-भाषायाम् 'अथाग' इति । Page #204 -------------------------------------------------------------------------- ________________ 345 द्वितीयः सर्गः1 त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । सद्भक्त्या परमात्मेव शुद्धस्फटिकनिर्मले । वसुपूज्यनृपोऽप्यस्याः सदा चेतस्यवर्तत ॥ 27 ॥ रूपेण लवणिम्ना च गुणैस्तैश्चानुरूपयोः । तयोर्विलसतोः कालः कोऽप्यद्वैतसुखो ययौ ॥ 28 ॥ इतः कल्पे प्राणताख्ये पद्मोत्तरमहीपतेः । जीवः स्वमायुरुत्कृष्टं सुखमनोऽत्यवाहयत् ॥ 29 ॥ ज्येष्ठस्य शुद्धनवम्यां चन्द्रे शतभिषग्गते । स च्युत्वा प्राणताज्जीवो जयाकुक्षाववातरत् ॥ 30 ॥ ईक्षाश्चक्रे तदानीं च तीर्थजन्मसूचकान् । सुखसुप्ता जयादेवी महाखमांश्चतुर्दश ॥ 31 ॥ मृगाङ्कमभ्रलेखेवाद्रिगुहेव मृगाधिपम् । तं गर्भ धारयामास जया स्वामिन्यनुत्तमम् ॥ 32 ॥ फाल्गुनश्यामभूतेष्टातिथौ भेऽपि च वारुणे । रक्तवर्ण महिषाकं साऽसूत समये सुतम् ॥ 33 ॥ संजातासनकम्पाः षट्पञ्चाशद्दिकुमारिकाः । स्वामिनः स्वामिमातुश्च सूतिकमैत्य चक्रिरे ॥ 34 ॥ शक्रोऽपि पालकारूढस्तत्रैत्य सपरिच्छदः । स्वामिवत् स्वामिभवनं प्रदक्षिण्यकरोद् द्रुतम् ॥ 35 ॥ सत् प्रविश्य जयादेव्या दत्त्वाऽपस्तापनी हरिः । पार्श्वेऽर्हत्प्रतिबिम्बं च न्यस्याभूत् पञ्चमूर्तिकः ॥ 36 ॥ 10 मूत्यैकयाऽग्रहीनाथमातपत्रमथान्यया । द्वाभ्यां तु चमरे वल्गनन्यया तु पुरो ययौ ॥ 37 ॥ सुमेरावमराधीशोऽतिपाण्डुकम्बलां शिलाम् । गत्वा सिंहासन उपाविक्षदकाहितप्रभुः ॥ 38 ॥ अथाच्युतप्रभृतयस्त्रिषष्टिरपि वासवाः । खामिनं स्वपयामासुः कुम्भस्तीर्थपयोभृतैः ॥ 39 ॥ ईशानकल्पाधिपतेरके जिनपतिं ततः । शक्रो निवेशयामास खकीय इव चेतसि ॥ 40 ॥ जिनेन्द्रस्य चतसृषु ककुप्सु स्फाटिकान् वृषान् । चतुरो भक्तिचतुरो विचकार पुरन्दरः ॥ 41 ॥ 15 तद्विषाणोत्थितैस्तोयैः स्त्रपयामास स प्रभुम् । अन्येन्द्रनपनविधिवलक्षण्यविचक्षणः ॥ 42 ॥ उक्ष्णस्तानुपसंहृत्य स्वामिनोऽङ्गं प्रमृज्य च । विलिम्पति स्म गोशीर्षचन्दनेन दिवस्पतिः ॥ 43 ॥ दिव्यैर्विभूषणैर्वस्त्रैरभ्यर्च्य कुसुमैरपि । रचिताऽऽरात्रिको नाथमस्तवीदिति वासवः ॥ 44 ॥ चक्रिणां नैव चक्रेण गदया नार्धचक्रिणाम् । न चेशानस्य शूलेन न वज्रेण ममापि वा ॥ 45 ॥ न चास्त्रैरपरेन्द्राणां यानि भेद्यानि जातुचित् । तानि कर्माणि भिद्यन्ते दर्शनेनापि नाथ! ते ॥ 46 ॥ 20 नैव क्षीरोदवेलाभिर्न प्रभाभिः क्षपापतेः । नैव वारिधरासारैर्न च गोशीर्षचन्दनैः ॥ 47 ॥ न वा निरन्तर रम्भारामैः शाम्यन्ति ये खलु । सर्वे ते दुःखसंतापाः शीर्यन्ते दर्शनेन ते ॥ 48 ॥ न ये नानाविधैः kA~thaicUrNaizca विविधैर्न ये । न च प्राज्यैः प्रलेपैर्ये न च ये शस्त्रकर्मभिः ॥ 49 ॥ न च मत्रप्रयोगैर्ये छिद्यन्ते जातु देहिनाम् । आमयास्ते प्रलीयन्ते दर्शनेनापि ते प्रभो ! ॥ 50 ॥ खलूक्त्वा यदि वाऽनल्पमल्पमेतद् ब्रवीम्यहम् । यत् किश्चिदप्यसाध्यं तत् साध्यते दर्शनेन ते ॥ 51 ॥ 25 त्वदर्शनस्यास्य फलमिच्छाम्येतजगत्पते ! / भूयो भूयः संप्रतीव भवद्दर्शनमस्तु मे ॥ 52 ॥ एवं जिनपतिं स्तुत्वा गृहीत्वा च दिवस्पतिः । गत्वा पार्श्वे जयादेव्या मुमोच प्रणनाम च ॥ 53 ॥ हृत्वाऽपस्खापनी देव्यास्तच्चाहत्प्रतिरूपकम् । ततो द्यां प्रययौ शक्रो मेरुतोऽन्ये तु वासवाः ॥ 54 ॥ उत्सवं वसुपूज्योऽपि चक्रे सूर्य इवोदयम् । चेतांसि कमलानीव जगतोऽपि विकासयन् ॥ 55 ॥ वसुपूज्य-जयादेव्यौ वासुपूज्य इति स्वयम् । यथार्थ नाम चक्राते शुभेऽहनि जगत्पतेः ॥ 56 ॥ 30 शक्रसंक्रमिताङ्गुष्ठसुधया स्वाम्यवर्धत । धांव्योऽन्यकर्मभिर्धात्र्योऽर्हतां न स्तन्यदा यतः 57 ॥ पञ्चभिर्वासवादिष्टधात्रीभिः परमेश्वरः । छायावत् सहयात्रीभिर्लाल्यमानो व्यवर्धत ॥ 58 ॥ रत्नवर्णमयैर्दिव्यैः कदाचिदपि गेन्दुकैः । शङ्खलाभिर्वज्ररत्नसंकुलाभिः कदाचन ॥ 59 ॥ * देवी देवी व saM0 ॥ 1 "भूतेष्टा तु चतुर्दशी"-अभिधानचिन्ता0 kAM0 2 zlo0 65 / 2 वल्गन् वेगेन गच्छन् । तेषां शृङ्गोत्थितस्तोयैः sN0॥ 3 काथा:-भाषायाम् 'काढा-उकाळा' इति। 4 धाग्यो मात्र्ः। दानतःसं.. 5 shnivaasaabhiH| 6 गेन्दुकाः-भाषायाम् 'गेंद-दडा' इति । मलाः 'सांकल' इति भवेत् । Page #205 -------------------------------------------------------------------------- ________________ 246 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत कदाचिच भ्रमरकइआमिभिर्भमरइरिव । कदाऽप्यामलकीवृक्षारोहणैः सर्पणं मिथः ॥ 6 ॥ कदाचिद् वेगयानेनान्तर्धानेन कदाचन । कदाचित् फालदानेन कदाऽप्युत्पतनेन च ॥ 31 ॥ कदाचिद् वारितरणैः सिंहनादैः कदाचन । कदाचिन्मुष्टियुद्धेन नियुद्धेन कदाचन ॥ 62 ॥ आगतैः सवयोभूय देवासुरकुमारकैः । बाल्योचितं प्रभुः क्रीडन् व्यत्यलशिष्ट शैशवम् ॥ 63 / / ॥ पञ्चमिः कुलकम् । स सप्ततिधनुस्तुङ्गः सर्वलक्षणलक्षितः । मृगीदृशां संवैननं प्रपेदे यौवनं प्र्भुः॥64॥ वसुपूज्य-जयादेव्यौ वात्सल्यादपरेऽहनि । इत्यूचाते वासुपूज्यं भवसौख्यपरामुखम् ॥ 65 ॥ जातेनापि त्वयाऽस्माकं जगतश्च मनोरथाः । पूर्णास्तथाऽपि वक्ष्यामः कस्तृप्येदमृतस्य हि ॥ 66 ॥ मध्यदेशे वत्सदेशे गौडेषु मगधेषु च । कोसलेषू तोसलेषु तथा प्राग्ज्योतिषेष्वपि ॥ 67 / / नेपालेषु विदेहेषु कलिङ्गेधूत्कलेषु च । पुण्ड्रेषु ताम्रलिप्तेषु मूलेषु मलयेष्वपि ॥ 68 ॥ मुद्गरेषु मल्लवर्तेषु च ब्रह्मोत्तरेषु च । अपरेष्वपि देशेषु पूर्वाशाभूषणेष्वपि ॥ 69 ॥ डाहलेषु दशार्णेषु विदर्भेष्वश्मकेषु च । कुन्तलेषु महाराष्ट्रेष्वन्ध्रेषु मुरलेषु च ॥ 70 ॥ क्रथ-कैशिक-सूर्पार-केरल-द्रमिलेषु च । पाण्ड्य-दण्डक-चौडेषु नाशिक्य-कौङ्कणेषु च ॥ 71 / / कौवेर-चानवासेषु कोल्लाद्रौ सिंहलेषु च । अपरेष्वपि देशेषु दक्षिणाशाविवर्तिषु ॥ 72 ॥ 15 अपरेष्वपि राष्ट्रेषु सुराष्ट्र-त्रिवणेषु च । दशेरकेष्वर्बुदेषु कच्छेष्वावर्तकेषु च ॥ 73 ॥ तथा ब्राह्मणवाहेषु यवनेष्वथ सिन्धुषु । अपरेष्वपि राष्ट्रेषु पश्चिमामध्यवर्तिषु ॥ 74 ॥ शक-केकय-वोकाण-हूण-वानायुंजेषु च । पञ्चालेषु कुलूतेषु तथा कश्मीरकेष्वपि ॥ 75 ॥ कम्बोजेषु वाल्हीकेषु जाङ्गलेषु कुरुष्वथ । कौबेरीवर्तिषु तथा मण्डलेष्वपरेष्वपि ॥ 76 / / याम्याभरतक्षेत्रसीमसेतुनिभे गिरौ । वैताट्येऽप्युभयश्रेण्यो नाजनपदेषु च ॥ 77 / / 20 कुलीनाः कृतिनः शूरा महाकोशा यशस्विनः । चतुरङ्गबलोपेताः प्रजापालनविश्रुताः ॥ 78 ॥ निष्कलङ्काः सत्यसंधा नित्यं धर्मेऽनुरागिणः । नरेन्द्राः खेचरेन्द्राश्च ये केचिदिह तेऽधुना ॥ 79 में तुभ्यं दातुं निजाः कन्या महाप्राभृतपाणिभिः । अश्रान्तं प्रेषितैदूतैः प्रार्थयन्ते कुमार ! नः ॥ 8 ॥ ॥ चतुर्दशभिः कुलकम् ॥ तेषामसाकमप्युच्चैः पूर्यतां तन्मनोरथः । तव तत्कन्यकानां च विवाहोत्सवदर्शनात् ॥ 81 ॥ गद्यतां राज्यमप्येतत कुलक्रमसमागतम । वाकेऽस्माकमचितं व्रतादानमतः परम ॥ 82 ॥ वासुपूज्यकुमारोऽपि व्याजहारेति ससितम् । भवतां युक्तमेवैतत् पुत्रप्रेमोचितं वचः ॥ 13 ॥ परं संसारकान्तारे भ्रामंभ्राममसावहम् । सार्थवाहबलीवर्द इव खिन्नोऽसि संप्रति ॥ 84 ॥ कुत्र कुत्र न वा देशे कुत्र कुत्र पुरे न वा । कुत्र कुत्र न वा ग्रामे कुत्र कुषाकरे न वा ॥ 5 ॥ कुत्र कुत्र न वाऽटव्यां कुत्र कुत्र गिरौ न वा । कुत्र कुत्र न वा नद्यां कुत्र कुत्र नदे न वा ॥ 86 ॥ 30 कुत्र कुत्र न वा द्वीपे कुत्र कुत्रार्णवे न वा । नानारूपपरावतैरनन्तकालमभ्रमम् ॥ 87 ॥ एष छेत्स्यामि संसारं नानायोनिभ्रमास्पदम् । अळं कन्योद्वाहराज्यैः संसारतरुदोहदैः ॥ 88 ॥ 25 भ्रमरकाः-'भमरडा' इति भास्सायाम्। 2 पणः-प्रतिक्षावाक्यम्, 'होड-शरत' इति भास्सायाम्। 3 सन्तान भाषायाम् 'संताई जर्बु'-'संताकूकडी' नामनी रमत । 4 बाहुयुद्धेन । 5 वशीकरणम् । * षु सास sN0॥ षु मुझे sN0॥ 1शिक्ये कोङ्क sN0॥ कावेर sN0॥ ॥ देवसमेषु लाटेषु सुराष्ट-द्रविणेषु च sN0॥ व्यानर्तका sN0॥ नायजे sN0॥ # क्षेत्रे सी sN0॥ मारते । sN0॥ मन्तं का-sN0॥ Page #206 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः ] त्रिषष्टिशलाका पुरुष चरितमहाकाव्यम् । प्रव्रज्या - केवलज्ञान-निर्वाणगमैनैरपि । जन्मनैवोत्सवो भावी तातस्य जगतोऽपि च ॥ 89 ॥ वसुपूज्यनृपोऽप्येवमभ्यधात् सास्रलोचनः । भवन्तं हन्त ! जानामि संसारतरणोत्सुकम् ॥ 90 ॥ इदं जन्म पारमिव भवाम्भोधेस्त्वमासदः । ज्ञातं तैस्तैर्महास्वनैस्तीर्थकुज्जन्मसूचकैः ॥ 91 ॥ असंशयं त्वया तीर्ण एवैष भवसागरः । दीक्षा - केवल - निर्वाणोत्सवाश्च खलु भाविनः ॥ 92 ॥ अवान्तरोत्सवमिमं किं तु वाञ्छामि तावकम् । अप्यस्मत्पूर्वपुरुषैर्मुमुक्षुभिरनुष्ठितम् ॥ 93 ॥ तथा क्ष्वाकुवंशादिर्भगवानृषभध्वजः । सुमङ्गलां सुनन्दां चोपयेमे पितृशासनात् ॥ 94 ॥ पितुरेवाज्ञया राज्यं ससर्जापालयच्च सः । भोगांश्च शुक्त्वा समये प्रव्रज्यां समुपाददे ॥ 95 ॥ पश्चादप्यात्तया मोक्षं दीक्षया प्राप स प्रभुः । मोक्षो ग्राम इवासन्नः सुप्रापस्त्वादृशां खलु । / 96 / / अन्ये प्यजितनाथाद्याः श्रेयांसान्ताः पितुर्गिरा । उदूहुरुहुंश्व महीं ततो मोक्षमसाधयन् ॥ 97 ॥ भवानपि करोत्वेवं पूर्वाननुकरोतु c। विवाह- राज्यवहन - दीक्षा - निर्वाणसाधनैः ॥ 98 ॥ वासुपूज्य कुमारोऽपि सश्रयमभाषत । तात ! ज्ञाताऽस्मि पूर्वेषां सर्वेषां चरितान्यहम् ॥ 99 ॥ किं त्वत्र संसारपथे न हि केनापि कस्यचित् । स्वकुलेऽन्यकुले वाऽपि कर्मसादृश्यमीक्ष्यते ॥ 100 ॥ सावशेषाणि कर्माणि तेषां भोगफलानि हि । तद् तानि चिच्छिदुर्भोगैस्ते ज्ञानत्रयधारिणः ॥ 101 ॥ न मे भोगफलं कर्म किञ्चिदप्यवशिष्यते । मोक्षप्रत्यूहभूतं तन्नैवमादेष्टुमर्हथ ॥ 102 ॥ लिमिः पार्श्व इति भाविनोऽपि त्रयो जिनाः । अकृतोद्वाहसाम्राज्याः प्रवजिष्यन्ति मुक्तये ॥ 103 ॥ | 15 श्रीवरश्वरमश्वान्नीषोग्येन कर्मणा । कृतोद्वाहोऽकृतराज्यः प्रवजिष्यति 'सेत्स्यति ॥ 104 ॥ ततश्च कर्मवैचित्र्यात् पन्था नैकोऽर्हतामपि । विचार्येत्यनुजानीथ मा भूत प्रेमकातराः ॥ 105 ॥ एवं प्रबोध्य पितरौ वर्षलक्षेषु जन्मतः । गतेष्वष्टादशस्वीशो जज्ञे दीक्षार्थमुत्सुकः ॥ 106 ॥ ज्ञात्वा चासनकम्पेन स्वामिदीक्षाक्षणं क्षणात् । ब्रह्मलोकादुपाजग्मुस्तत्र लौकान्तिकामराः ॥ 107 ॥ ते त्रिः प्रदक्षिणीकृत्य प्रणम्य च जगद्गुरुम् । इति विज्ञपयामासुः स्वामिन् ! तीर्थं प्रवर्तय ॥ 108 ॥ 20 एवं विज्ञाप्य यातेषु तेषु कल्पं निजं पुनः । अदत्त वार्षिकं दानमवदानपरः प्रभुः ॥ 109 ॥ तानान्तेभ्येत्य दीक्षाभिषेकोत्सवमीशितुः । इन्द्राश्चक्रुः प्रावृडन्त इन्द्रोत्सवमिव प्रजाः ॥ 110 ॥ तत पृथिवीं नाम सुरासुर - नरैः कृताम् । समारुरोह शिबिकां सिंहासनविभूषिताम् ॥ 111 ॥ तत्राङ्घ्रिपीठन्यस्ताङ्घिर्मणिसिंहासनस्थितः । राजहंस इव स्वर्णाम्भोरुहोत्सङ्गमास्थितः ॥ 112 ॥ कैचिदग्रस्थितैः स्वस्वशस्त्रोल्लोलनलालसैः । दिव्यच्छत्रकरैः कैश्चित् कैश्चिच्चामरधारिभिः ॥ 113 ॥ तालवृन्तधेरैः कैश्चित् कैचिंच्चामरधारिभिः । पुष्पदामधरैः कैश्चिद् वासवैः परिवारितः ॥ 114 ॥ अमरैरसुरैर्मत्यैः सेव्यमानो जगत्पतिः । विहारगृहमित्युच्चैर्ययावथ वनोत्तमम् ॥ 115 ॥ ॥ चतुर्भिः कलापकम् ॥ घृताङ्कराखादहः परपुटैः कलखनैः । प्रस्तूयमानस्तवन इव भक्तिप्रकर्षतः ॥ 116 ॥ अनिलान्दोलन स्रस्तकुसुमस्तबकच्छलात् । प्रदीयमानाघ इव प्रत्यग्राशोकपादपैः ॥ 117 ॥ उच्छलच्चम्पकाशोकमकरन्दापदेर्शतः । पादाचयै ढौक्यमानपाद्योदक इवामरैः ॥ 118 ॥ अमन्दलवली पुष्पमधुपानोन्मदिष्णुभिः । रोलएण्म्बललनावृन्दैः कृतोल्लुरिवोच्चकैः ॥ 119 ॥ * मनैर्मम । saM0 ॥ 1 तव इदम् । 2 परिणीताः । 3 ऊढाः- धृता इत्यर्थः । 4 सस्नेहम् । 5 उद्वाहः- विवाहः । 1 सिद्धो भविष्यति । | "ल्यं जिनः पु' saM0 ॥ 7 अवदानम्-पराक्रमः । प्रभोः saM0 ॥ 8 उत्सङ्गः - क्रोडः । 9 उल्लालनम् - भाषायाम् - अकालवं । 8 देग्श्चित् स्तवनकारिभिः । saM0 ॥ 10 कोकिलैः । 11 प्रत्यग्रः नवीनः । 12 अपदेशतः - मिषतः । ॥ पादाचान्यै दौंदेग् saM0 ॥ 13 रोलम्बो भ्रमरः । ** कृतोल्लास इवो -saM0 ॥ 14 उद्धलुः मङ्गलध्वनिः । 347 5 10 25 30 Page #207 -------------------------------------------------------------------------- ________________ 348 कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं उत्फुल्लसुमनोभूरिभाराऽऽनमितमूर्धभिः । कर्णिकारैरुपक्रान्तनमस्कार इवाधिकम् ॥ पुष्पाभरणरम्याभिर्लोलपल्लवपाणिभिः । वासन्तीभिः प्रमोदेनारब्धनृत्य इवाग्रतः ॥ शोभाविशेषं janaya~llatA-पादप- वीरुधाम् । प्रविवेश तदुद्यानं स्वामी मंधुरिवापरः । / 15 5 शिविकात स्तदोत्तीर्य स्वामी सग्भूषणादिकम् । मुमोच फाल्गुने मासि पत्राणीव महीरुहः ॥ इन्द्रन्यस्तं देवदूष्यं स्कन्धदेशे समुद्वहन् । चतुर्थेन पञ्चमुष्टिकेशोत्पाटनपूर्वकम् ॥ 124 ॥ फाल्गुनस्याभावास्यायां वारुणे भेऽपरेऽहनि । राज्ञां पह्निः शतैः सार्धं प्रात्राजीत् परमेश्वरः ॥ 125 ॥ युग्मम् । / सुरासुरनराधीशा नमस्कृत्य जगद्गुरुम् । स्थानं निजनिजं जग्मुर्दानान्ते याचका इव ॥ 126 ॥ महापुरे द्वितीयेऽह्नि सुनन्दनृपसद्मनि । चकार परमान्नेन पारणं परमेश्वरः ॥ 127 ॥ 0 देवैश्व विदधे दिव्यवसुधारादिपञ्चकम् । रत्नपीठं सुनन्देन चाङ्घ्रिस्थाने जगद्गुरोः ॥ 128 ॥ ततः स्थानादथान्येषु ग्रामा-स्स्कर - पुरादिषु । प्रावर्तिष्ट विहाराय समीरण इव प्रभुः । / 129 / / 30 120 // 121 // 122 // [ चतुर्थ वर्ष इतश्च जम्बूद्वीपेऽस्मिन् भरतार्थेऽत्र दक्षिणे । पुरं विन्ध्यपुरं नामास्त्यवन्ध्यं सर्वसंपदाम् ॥ 132 ॥ तत्र नाम्ना विन्ध्यशक्तिर्विन्ध्याद्रिरिव सारतः । आसीन्नृपतिशार्दूलः शत्रुर्तेल महानिलः ॥ 133 ॥ मिथः संसृजतोस्तस्य कोदण्डभुजदण्डयोः । प्रचुक्षुभुर्भूमिभुजो ग्रहयोः क्रूरयोरिव ॥ 134 ॥ नितान्ताऽऽरक्तया क्रूरभ्रकुटीभङ्गभीमया । गिलन्निव स दृष्ट्वाऽपि नश्यद्भिर्ददृशेऽरिभिः । / 135 ॥ शिश्रिये सोऽरिभिरपि निजजीवितकाम्यया । तेऽदुश्च दण्डे सर्वस्वं प्राणान् रक्षेद् धनैरपि ॥ 136 ॥ एकदा सर्वसामन्तामात्याद्यैः परिवारितः । स औस्थान्यामुपाविक्षत् सुधर्मायामिवाद्रिभित् ॥ 137 ॥ 20 आजगाम चरको वेत्रिणा च प्रवेशितः । नमस्कृत्योपविश्याग्रे व्यजिज्ञपदिदं शनैः ॥ 138 ॥ ॥ सप्तभिः कुलकम् ॥ 123 ॥ इतश्च नगरे पृथ्वीपुरे नृपशिरोमणिः । नाम्ना पवनवेगोऽभूद् भवं सोऽन्वंशिषच्चिरम् ॥ 130 ॥ पार्श्व श्रवणसिंहर्षेरादाय समये व्रतम् । दुस्तपं स तपस्तप्त्वा विपद्यागादनुत्तरे ॥ 131 ॥ जानासि देव ! यदिह भरतार्थेऽस्ति दक्षिणे । लक्ष्मीनिधानं साकेतमिति नाम्ना महापुरम् ॥ 139 ॥ A~rSabheriva सेनानीः प्रभूतबलसंपदा । पर्वतो नाम तत्रास्ति महाबाहुर्महीपतिः ॥ 140 ॥ स्वरूपेणोर्वशी-रम्भापराभवनिबन्धनम् । धनं रतिपतेस्तस्य वेश्याऽस्ति गुणमञ्जरी ॥ 141 ॥ तस्या वदननिर्माणावशिष्टैः परमाणुभिः । विदधे वेधसा मन्ये पूर्णिमारजनीकरः ॥ 142 ॥ 25 किमस्मदधिकं हन्त ! लावण्यं क्वापि शुश्रुवे । इति प्रष्टुमिव दृशौ तस्याः कर्णावुपेयतुः ॥ 143 ॥ तस्या वक्षसि वक्षोजौ तथा वैशाल्यशालिनौ । यथा तयोरुपमानं तावेव हि न चापरम् ॥ 144 ॥ मध्यं चातिकृशं तस्याः सहवासोत्थसौहृदात् । समर्पितर्परीणाहमिवोच्चैः स्तनकुम्भयोः ॥ 145 ॥ पाणी पादौ च रेजाते तस्या राजीवकोमलौ । कङ्केल्लिपल्लवायासकारिणौ रागसंपदा ॥ 146 ॥ सा गीते कलकण्ठीव नृत्ते स्वयमिवोर्वशी । वीणावाद्ये च मधुरे तुम्बुरोरिव सोदरा ॥ 147 ॥ नारीषु रत्नभूता सा देवस्यैव हि युज्यते । युवयोरुचितो योगः स्वर्णमण्योरिवास्तु तत् ॥ 148 ॥ भोज्येनालवणेनेव मुखेनेवापचक्षुषा । अचन्द्रया रजन्येव किं ते राज्येन तां विना ॥ 149 ॥ इत्याकर्ण्य वचो राजा याचितुं गुणमञ्जरीम् । उपपर्वतकं प्रैषीन्मन्त्रिणं दूतकर्मणा ॥ 150 ॥ चालैर्वाहनैर्व्योम तरद्भिरिव रंहसा । गत्वा स साकेतपुरं नृपं पर्वतमभ्यधात् ॥ 151 ॥ 1 वसन्तः । 2 शशास । 3 सारो बलम् । 4 तूलम् भाषायाम्- 'रु' इति । 5 सभायाम् । 6 इन्द्रः । 7 ऋषभपुत्रस्य भरतस्य सेनानीः इव । 8 परीणाहो विस्तारः । 9 राजीवम् - कमलम् । * कङ्किल्लिप saM0 ॥ कलि:- अशोकवरुः । 10 तुम्बुरु गानक कानिपुणतमो गायकजातिविशेषः । 11 पर्वतनृपसमीपम् । 12 द्रुतगतिभिः । Page #208 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः ] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् नान्यस्त्वत्तो विन्ध्यशक्तिस्तस्मात् त्वमपि नापरः । द्वयोरभेद एवेह वार्धिकल्लोलजालवत् ॥ 152 ॥ द्वयोरप्येक एवात्मा विभिन्ने वपुषी परम् । त्वदीयं यत् तदीयं तत् तदीयमपि तावकम् ॥ 153 ॥ तव चै स्तूयते वेश्या नामतो गुणमञ्जरी । स्वान्तिकं विन्ध्यशक्तिस्तामानाययति कौतुकात् ॥ 154 ॥ सा स्वबन्धोः स्वतुल्यस्य याचमानस्य दीयताम् । दाने साधारणस्त्रीणां ग्रहणे च न गर्हणा ॥ 155 ॥ इत्युक्तो मत्रिणा तेन यष्टिस्पृष्ट इवोरगः । कोपकम्प्राधरदलोऽवदत् पर्वतकोऽप्यदः ॥ 156 ॥ 5 उच्यते स कथं बन्धुर्विन्ध्यशक्तिर्दुराशयः । प्राणेभ्योऽपि प्रियां यो मे याचते गुणमञ्जरीम् ॥ 157 ॥ मुहूर्तमपि न स्थातुं विना यामलमस्म्यहम् । तां तेनादित्सुना प्राणा अप्युपादित्सिता मम ॥ 158 ॥ दासीमपि न दास्यामि किं पुनर्गुणमञ्जरीम् । अस्तु मित्रममित्रो वा विन्ध्यशक्तिः svshktitH॥159॥ उत्तिष्ट गच्छ त्वं तस्मै गत्वाऽऽख्याहि यथातथम् । राज्ञां भवन्ति दूता हि य्थाव्स्थित्वादिन्ः॥160॥ उत्थाय सोऽपि सचिवः साचिविक्स्सिप्त्लोच्न्ः। आरुह्य वाहनान्यागाद् विन्ध्यशक्तेरथान्तिकम् ॥ 161 ॥ 10 पर्वतकव्यतिकरं तं व्याचख्यावशेषतः । hu~tAhutirivArciSmAn क्रुधा जज्वाल तत्प्रभुः ॥ 162 ॥ मैत्री चिरभवां लुप्त्वा मर्यादामिव साग्र्ः। विन्ध्यशक्तिश्वचालाऽभिपर्वतं गर्वपर्वतः ॥ 163 ॥ पर्वतोऽप्याजगामाभिमुखं स्वबलवाहनः । शूराणां ह्यभिगमनं सुहृदीवासुहृद्यपि ॥ 164 ॥ द्वयोरप्यग्रसैन्यानां युद्धं प्रववृते ततः । चिराद् दोर्दण्डकण् तिरुजाऽपनयनौषधम् ॥ 165 ॥ अभ्यसर्पभवासर्पन सैन्ययोरुभयोरपि । भटाः परस्परं वेदियोधिनो द्विरदा इव । / 166 ॥ 15 कुन्तप्रोतोऽपि 'हु~' कुर्वन् कश्चिदस्खलितं भटः । तन्तुप्रोतो मगिरिव संचचाराभिवैरिणम् ॥ 167 ॥ धनुर्धरवरोन्मुक्तनिरन्तरशरैरभूत् । अभिलूनशरवणारण्यभूरिख युद्धभूः ॥ 168 ॥ पतद्भिः परिधैः शल्यैर्गदाभिर्मुद्गरैरपि । सपैरिव परप्राणहरैक्नशिरे दिशः ॥ 169 ॥ इतः क्षणं क्षणमितः सैन्ययोरुभयोरपि । जयः समोऽभवज्योत्स्नाग्रसरः पेक्षयोरिव ॥ 170 ॥ अथ सर्वाभिसारेण धनुरास्फालयन् स्वयम् । रथारूढः पर्वतकः समरायोदतिष्ठत ॥ 171 ॥ 20 युगपदाणवर्षेण परसैन्यं तिरोदधे । अन्तरिक्षमिवानीकप्रोत्खातावनिपांसुभिः ॥ 172 ॥ केसरीवेभयूथेषु परसैन्येषु स क्षणात् । महान्तं प्रलयं चक्रे कृतान्तस्येव भोजनम् ॥ 173 ॥ अरुध्यमानप्रसरो विन्ध्यशक्तेर्बलानि स्ः। मङ्क्ष प्रभञ्जनो वृक्स्सानिवाभानीन्म्हाब्ल्ः॥ 174 ॥ क्रुद्धः स्वसैन्यभङ्गेन विन्ध्यशक्तिर्महाभुजः । परान् संहर्तुमुत्तस्थे कालरात्रेरिवानुजः ॥ 175 ॥ न सेहे पर्वतानीकैर्विन्ध्यशक्तिः समापतन् । कुरङ्गैरिव शार्दूलः su~parNaH पन्नगरिव ॥ 176 ॥ 25 सोऽथ विद्रुतसैन्यं तं स्थितं पर्वतकं पुर्ः। रणायाऽऽह्वास्त कोदण्डदोर्दण्डबलगर्वितः । / 177 / / नाराचैस्तद्वलैरर्धचन्द्रर्यमरदैरिव । भूभुजौ युयुधाते तावन्योऽन्ययुद्धकाशिणौ ॥ 178 ॥ रथं रथ्यान सारथिं च रथिनौ तावथो मिथः । ममन्थतुः परिभवाऽऽपमित्यकधराविव ॥ 179 / / ततोऽपररथारूढावाटतुरुभावपि । विन्ध्यशक्ति-पर्वतको कल्पान्ते पर्वताविव ॥ 180 ॥ सर्वशक्त्या विन्ध्यशक्तिनृपः पर्वतकं नृपम् । चक्रे निरस्त्रं निर्वीय द्विजिह्वमिव निर्विषम् ॥ 181 ॥ 30 ___ * च श्रूयते sN0॥ 1 आदित्सुः-प्रहीतुगिच्छुः । 2 उपादित्सिताः ग्र्हीतुमिच्छाविस्स्यीकृताः। / सावि:-तिर्यक्वक्रम् । 4 हुता माहुतिः यस्मिन् । 5 पर्वतसंमुखम् । / 'खं सव0 sN0| 6 कण्डूतिरुजा-भाषायाम् 'चळखंजवाळ' / 7 वेदिः परिष्कृता भूमिः तस्यां योधिन्ः। सर्वतः छिन्नम्-अभिलनम् । 9shukl-कृस्स्न्न्प्क्स्स्योः। .समराय युद्धाय, उदतिष्ठत-उस्थितः-सजो जातः । 11 अनीकेन सैन्येन प्रोस्खाताभिः 'उखेडेली-उडाडेली' भ्व्निधूलिभिः। 12 'केसरी इव इमैति विभाग्ः। 13 शत्रून् । 14 गरुडः । / "चैस्तोमरैरर्ध-saM0 ॥ vyvdhkaashi-sN0|| 15 भापमिलाकम् विनिमयेन(भाइबदले)-आनीतं ध्नादि। 16 अभिआर्तुः-अभिज्ग्म्तुः। त्रिषष्टि. 45 Page #209 -------------------------------------------------------------------------- ________________ 350 कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रणीतं [ चतुर्थ पर्व महेभेनेव कलभोऽभिभूतो विन्ध्यशक्तिना । पलायिष्ट पर्वतकः पश्चादनवलोकयन् ॥ 182 ॥ अथाऽग्रहीद् विन्ध्यशक्तिर्वेश्यां तां गुणमञ्जरीम् । हस्त्याद्यन्यच्च सर्वखं तस्य श्रीर्यस्य विक्रमः ॥ 183 ॥ आपूर्ण इव पाथोदो निवृत्य रणसागरात् । कृतकृत्यो विन्ध्यशक्तिर्ययौ विन्ध्यपुरं ततः ॥ 184 ॥ फालाच्युत इव द्वीपी प्रलम्बादिव वानरः । रणभग्नः पर्वतकः कष्टं तस्थौ तदादि सः ॥ 185 ॥ पराभूत्या तया हीणो नृपः पर्वतकोऽपि हि । संभवाचार्यपादान्ते परिव्रज्यामुपाददे ॥ 186 ॥ सतपो दुस्तपं तेपे निदानं चाकरोदिति । विन्ध्यशक्तेर्वधायाहं भूयासमपरे भवे ॥ 187 ॥ 'तुषैरिव स माणिक्यं विक्रीयेत्थं महत् तपः । कृत्वाऽन्तेऽनशनं मृत्वा चाभवत् प्राणते सुरः ॥ विन्ध्यशक्तिर्भवे भ्रान्त्वा चिरमेकत्र जन्मनि । जिनलिङ्गमुपादाय मृत्वा कल्पामरोऽभवत् ॥ च्युत्वा च विजयपुरे पत्यां श्रीधरभूपतेः । श्रीमत्यामजनि zrImA~stArako नाम दारकः स सप्ततिधनुस्तुङ्गः कञ्जलश्यामलाकृतिः । द्विसप्तत्यब्दलक्षायुर्वभूवामितदोर्घः ॥ 191 ॥ सोऽन्ते पितुः प्राप चक्रं भरतार्थमसाधयत् । भवन्ति ह्यर्ध भरतखामिनः प्रतिविष्णवः ॥ / 192 / / इतश्च द्वारका नाम सुराष्ट्रमुखमण्डनम् । पश्चिमाम्भोधिकलोल धौत वप्रतलाऽस्ति पूः ॥ 193 ॥ अजिह्मविक्रमस्तस्यां विश्वाक्रमनिवारणः । जिष्णोः सब्रह्मचारी ब्रह्मेत्यासीन्महीपतिः ॥ 194 ॥ अन्तःपुरप्रधाने च तस्याभृतामुभे प्रिये । सुभद्रोमे गङ्गा-सिन्धू लवणाम्भोनिधेरिव ॥ 195 ॥ 15 प्रेयसीभ्यां समं ताभ्यां चिरं वैषयिकं सुखम् । ब्रह्माऽन्वभूत् सुष्ठु रति- प्रीतिभ्यामिव मन्मथः ॥ 196 ॥ ॥ 10 5 इतश्च पवन वेगजीवोऽनुत्तरतश्युतः । महादेव्याः सुभद्राया उदरे समवातरत् ॥ 197 ॥ सुखसुप्ता तदानीं च सुभद्रा देव्युदैक्षत । हलभृजन्मशंसित्रीं महास्वनचतुष्टयीम् ॥ 198 ॥ पुण्डरीकमिव गङ्गा प्राचीव तुहिबंद्युतिम् । समयेऽसूत सा सूनुं स्फटिकोपलनिर्मलम् ॥ 199 ॥ कारामोक्षादिना यच्छञ्जगतोऽपि परां मुदम् । सूनोर्विजय इत्याख्यामकार्षीद् ब्रह्मभूपतिः ॥ 200 ॥ 20 विभिन्नकर्मायुक्ताभिर्धात्रीभिः सोऽथ पञ्चभिः । लाल्यमानो ययौ वृद्धिं सहैव स्ववपुः श्रिया ॥ 209 ॥ चलत्काञ्चनं ताडङ्को लोलरत्नललन्तिकैः । हेमासिधेनुरुचिरसौवर्णकटिसूत्रकः ॥ 202 ॥ पादबद्धरणरणद्रत्नघर्घरमालिकः । काकपक्षधरः क्रीडन् स कस्य न ददौ मुदम् ॥ 203 ॥ युग्मम् ॥ प्रच्युत्य प्राणतात् सोऽपि जीवः पर्वतभूपतेः । सरस्यां हंसवदुमादेव्याः कुक्षाववातरत् ॥ 204 ॥ सुप्ता सप्त महाखमान् शङ्गभृजन्मसूचकान् । मुखे प्रविशतोऽद्राक्षीदुमादेवी तदैव हि ॥ 205 ॥ ततो नवसु मासेषु दिनेष्वर्थाष्टमेषु च । पूर्णाम्भोदमिव प्रावृट् सा श्यामं सुषुवे सुतम् ॥ 206 ॥ ब्रह्माऽथ परमब्रह्मनिमग्न इव संमदात् । अर्थिनः prINaya~zcakre स्नोर्जन्ममहोत्सवम् ॥ 207 ॥ शुभेषु ग्रह-नक्षत्र - तिथि- वारेषु सोत्सवम् । स्नोर्द्विपृष्ट इत्याख्यां यथार्थामकरोनृपः ॥ 208 ॥ अङ्गणोद्भूतकङ्केल्लिमिव तापसयोषितः । पञ्चभिः कर्मभिः पञ्च धात्र्यस्तं पर्यलालयन् ॥ 209 ॥ धावन्तमुल्ललन्तं वा धात्र्यस्तं स्वैरचारिणम् । 'पएण्रिष्ठवं पारदवन्नादातुं पाणिनाऽशकन् ॥ 210 ॥ 30 पितुर्मातुर्ज्यायसश्च भ्रातुः सह मुदाऽन्वहम् । दर्शयन्नन्तरं स्वस्य द्वितीयो ववृधे हरिः ॥ 211 ॥ कट्यां हृदि च पृष्ठे च स्कन्धदेशे च तं मुहुः । विजयो धारयामास धात्री षष्ठीव सौहृदात् ॥ 212 ॥ अवर्तस्थौ ययौ शिंगे न्यषीदद् बुभुजे पपौ । द्विपृष्ठोऽप्यनुविजयं स्नेहकार्मणयत्रितः ॥ 213 ॥ 25 188 // 189 // 190 // 21 फालो - भाषायाम् - 'फाल भरवी' / 2 प्रालम्बः शाखा । 3 ततः प्रभृति । 4 लज्जितः । 5 भवेयम् इत्यर्थः । 6 'तुष' इति-भाषायाम्- 'दुंसां - फोफां' / 7 विश्व आक्रमण निवारकः । 8 तुहिनद्युतिः- चन्द्रः । 9 कारा- कारागृहम्, 'केद' इति भाषायाम् । 10 ताडङ्कः-कुण्डलम् । 11 ललन्तिका -कण्ठभूषा लम्बमाना । 12 असिधेनुः - छुरिका । * रणझण' saM0 ॥ 13 बालानां शिखा काकपक्षः । 14 शार्ङ्गभृत् वासुदेवः । 15 चञ्चलम् । 16 द्विपृष्ठभ्राता तश्चामा बलदेवः । / 'तस्थे यदेग् saM0 ॥ 17 निद्रां प्रकार । Page #210 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् 351 निमित्तीकृत्य चाचार्यमलवयात् पितृशासनात् । काले कला जगृहतुर्लीलया सीरि-शाह्मिणौ ॥ 214 ॥ अलब्धमध्यौ धवलश्यामलौ तौ सहोदरौ । क्षीरोद-लवणाम्भोधी इवाऽभातां vapuma'tau ॥ 215 // नीलपीताम्बरधरौ तौ ताल-गरुडध्वजौ । मेनाते तारकस्याज्ञां बालावपि च न क्वचित् ॥ 216 ॥ आज्ञ्यातिक्र्म्दोर्वीय्र्याधृस्स्य्त्वादिक्मेत्योः। दृष्ट्वा गत्वा तारकाय स्पशः स्पष्टमदोऽवदत् ॥ 217 ॥ देव! द्वारवतीभर्तुस्तनयावतिदुर्मदौ । आज्ञां तव न मन्येते वाय्वग्नी इव तौ युतौ ॥ 218 ॥ कौशलं सर्वशस्त्रेषु विद्यानामपि सिद्धयः । उदपद्यन्त दोर्दण्डस्थामालङ्करणं तयोः ॥ 219 ॥ न चैतौ प्रतिभासेते देव ! त्वां प्रति शोभनौ । अतः परं यदुचितं तदाचर चरोऽस्म्यहम् ॥ 220 ॥ तारकः कोपतरलः प्रस्फुरन्नेत्रतारकः । आदिक्षदिति सेनान्यमसामान्यपराक्रमम् ॥ 221 ॥ सर्वात्मनाऽपि सजित्वा पुरस्ताद् भट ! वादय । प्रयाणभम्भामद्यैव सामन्ताह्वानदृतिकाम् ॥ 222 ॥ निहन्तव्यः सपुत्रोऽपि जिह्मधीब्रह्मभूपतिः । संजायते व्याधिरिव द्विपन विषमुपेक्षितः ॥ 223 ॥ 10 अथैवं सचिवोऽवोचत् सम्यग्देवाञ्चधारय । अद्य यावत् स सामन्तः पतिर्वा ब्रह्मभूपतिः ॥ 224 ॥ विना मिषमकाण्डेऽपि यात्रा तं प्रति नोचिता । एवं ह्यन्यकृतीनामपि शङ्काऽऽस्पदं भवेत् ॥ 225 ॥ साशङ्के न हि विश्वासो विश्वासेन विना पुन्ः। मंत्रादेशादिकं नैव तद्विना स्वामिताऽपि का ? ॥ 226 ॥ कश्चिदुद्भाव्यतां तस्यापराधो व्यपदेशतः । सुलभः स हि दृप्तस्य तस्य पुत्रद्वयौजसः ॥ 227 ॥ प्राणेभ्यो वल्लभीभूतान् करिणस्तुरगांश्च सः । याच्योऽन्यानि च रत्नानि प्रेष्य संदेशहारकम् ॥ 228 ॥ 15 न चेत् प्रदास्यते तद् वः स वध्योऽनेन मन्तुना । नापवादो भवेल्लोके सापराधं निगृह्णताम् ॥ 229 ॥ याचितं दास्यते वाऽथ तदान्वेष्यं छलान्तरम् । सर्वोऽपि सापराधो हि छलमन्विष्यते यदा ॥ 230 ॥ साधु साध्वित्यमात्यं तमभिधाय तदैव हि । ब्रह्मणे प्राहिणोद् दूतं रहः संदिश्य तारकः ॥ 231 ॥ आशु गत्वा द्वारवत्यां ब्रह्माणं सदसि स्थितम् । विजयेन द्विपृष्ठेन चान्वितं स उपास्थित ॥ 232 ॥ प्रतिपच्या महत्या तमुपवेश्य स भूपतिः । चिरं सप्रेम चालप्य पप्रच्छाऽऽगमकारणम् ॥ 233 ॥ 20 सोऽप्यूचे द्वारकानाथ ! त्वां संप्रत्यादिशत्यदः । स्वामी नस्तारको वैरिबाहुदापहारकः ॥ 234 ॥ राज्ये त्वदीये ये केपि प्रवराः करिणो ह्याः। यानि चान्यानि रत्नानि प्रेष्यन्तां तानि नः कृते ॥ 235 ॥ दक्षिणे भरतार्धे हि वस्तु यत् किश्चिदुत्तमम् । भरतार्धाधीश्वरस्य तन्ममैवापरस्य न ॥ 236 ॥ इत्युक्त्या कुपितः सद्यो मृगेन्द्र इव हक्कया । अभाषिष्ट द्विपृष्ठस्तं जिघत्सुरिव चक्षुषा ॥ 237 ॥ ज्यायान् वंश्यो न सोऽस्माकं त्राता दाता न चापि सः । राज्यं निजं शासतां नः कथं स्वामी बभूव स्ः॥ 25 अथो मृगयतेऽसत्तो हस्त्यश्वादि भुजौजसा । भुजौजसा वयं तर्हि ततोऽपि मृगयामहे ॥ 239 ॥ गच्छ दूताधुनैवासान् विद्धि तत्र समागतान् । हस्त्यश्वादि ग्रहीतुं त्वत्स्वामिनः शिरसा समम् ॥ 24 ॥ इत्युत्कटकटुं वाचं द्विपृष्ठस्य निशम्य सः । रुषितस्त्वरितं गत्वा तारकाय न्यवेदयत् ॥ 241 ॥ इभगन्धेन गन्धेभ इव विष्णुगिरा तया । श्रुतया तारकः क्रुद्धो यात्राभम्भामवादयत् ॥ 242 ॥ सद्यः सैन्यानि सेनान्यः सामन्ता मत्रिणोऽपि च । राजानो बद्धमुकुटाः सुभटाश्च महारथाः ॥ 243 / / 30 वीर्यकण्डूलदोर्दण्डाश्चिराय समरार्थिनः । सैनाभयोऽन्तकस्येव राजानमुपतस्थिरे ॥ 244 ॥ महीकम्प-तडित्पात-काकरोलादिभिर्भृशम् । सूच्यमानाशुभोदोऽप्यचालीत् तारकस्ततः ॥ 245 ॥ दूत्ः। * नान्यं mhaasenaap-sN0॥degstaadth vA sN0|| 2 jihmam-vakram / जत्तिआ व sN0॥ 3 निमित्म्। प्रकृतयः प्रधानादिराजमण्डलम् प्रजाश्च । 5 aashngkaayukt| 6 मन्त्रः-ANA आदेशः maashaa। . निमित्त्त्ः। दूतम् । 9 म्न्तु:-अप्राध्ः। 10 एकान्ते। * "स्त युयुत्सु sN0॥ 11 जिघत्सुः-खादितुमिच्छुः । 12 असत्पात् । 3वत:-तव स्वामित्ः। 14 याचाम्हे। 15 गन्धप्रधानेन ह्स्तिना। 16 यात्राभ्म्भा-युद्ध्भेरिः। 17 स्बान्ध्वाः। 18काकरोल: 'काका' इति काकध्वनिः भाषायाम्-'कागारोल' इति। 19 उदक:-भविष्यन् प्रिन्नाम्ः। .. Page #211 -------------------------------------------------------------------------- ________________ 10 352 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थ पर्व स प्रयाणैरविच्छिन्नैः क्रोधाध्मातोऽर्धचक्रभृत् । अर्धमार्गमलविष्ट द्रापिष्टमपि हि द्रुतम् ॥ 246 ॥ सब्रह्म-विजयाऽनीकस्तत्र तस्याग्रतोऽपि हि । द्विपृष्ठोऽप्याहवोत्कण्ठी कैण्ठीरव इवाऽऽययौ ॥ 247 ॥ अङ्गोच्छ्वासासकृत् त्रुट्यत्सर्वसन्नाहजालिकाः । द्वयोः संवर्मयामासुः सैनिकाः कथमप्यथ ॥ 248 ॥ तयोरभूत् संप्रहारो महासंहारकारणम् । मृत्योरभ्यवहाराय महानसगृहोपमः ॥ 249 ॥ निपेतुरुभयत्रापि लक्षशश्छत्रमौलयः । न संख्याऽप्यन्ययोद्धृणां पतितानामबुध्यत ॥ 250 ॥ पुण्डरीकवती छत्रैः पूरिता रक्तवारिभिः । रणभूरभवत् krIDA~vApI पितृपतेरिख ॥ 251 ॥ जैत्रं रथमथारुह्य द्विपृष्ठः पर्यपूरयत् । पाञ्चजन्यं जन्यजयाह्वानमत्रोपमध्वनिम् ॥ 252 ॥ सिंहनादादिव मृगा हंसा इव धनखनात् । पाञ्चजन्यध्वनेस्तारात् त्रेसुस्तारकसैनिकाः ॥ 253 ॥ त्रस्तान् स्वसैनिकान् दृष्ट्वा हेपंयित्वा निवर्त्य च । द्विपृष्ठं स्वयमभ्याट रथमारुह्य तारकः ॥ 254 ॥ विजयेनान्वीयमानो लाङ्गलाऽयोनधारिणा । शाङ्गमारोपयच्छाङ्गी सुत्रामेवर्जुरोहितम् ॥ 255 ॥ अधिज्यधन्वा तदनु तारकोऽपीपुंधेरिघुम् । आकृष्य संदधे मृत्योरूर्जितामिव तर्जनीम् ॥ 256 ॥ समोच तारकोऽपीषु हरिश्चिच्छेद चेषुणा । मोक्ष-च्छेदावितीपूणामभूतामसकृत् तयोः ॥ 257 ॥ गदा-मुद्गर-दण्डादीन्यायुधान्यपराण्यापि । तारको यानि चिक्षेप प्रत्यस्तैस्तान्यहन हरिः ॥ 258 ॥ तारकोऽथाग्रहीच्चक्रं क्रूरनकं रणोदधेः । द्विपृष्ठं चेत्यभाषिष्ट कोप-स्मितचलाधरः ॥ 259 ॥ दार्विनीतो यद्यपि त्वं त्वां न हन्मि तथापि हि । चिरसेवकपुत्रोऽसि बालोऽसीत्यनुकम्पया ॥ 260 ॥ विजयावरजोऽप्यूचे मितस्तबकिताधरः । अनुकम्पां शार्ङ्गपाणौ मयि कुर्वन् न लज्जसे ? ॥ 261 ॥ यद्यपि त्वं विपक्षोऽसि तथाऽप्यसि तितिक्षितः । जरसाऽऽसन्नमृत्योस्ते कः कर्ता मृतमारणम् ॥ 262 ॥ अस्य चक्रस्य यद्याशा तदेतदपि मुञ्च भोः! / अकृतार्थीकृतेऽत्रापि गच्छेमुक्तस्तथाऽप्यसि ॥ 263 ॥ इति द्विपृष्ठवचसा तिलाग्निरिव वारिणा । प्रदीप्तस्तारकश्चक्र भ्रमयामास मूर्धनि ॥ 264 ॥ 20 नभसि भ्रमयित्वा तद् द्विपृष्ठाय मुमोच स्ः। जाज्वल्यमानं कल्पान्तविद्युत्वानिव विद्युतम् ॥ 265 ॥ तत् तु तुम्बाग्रघातेन पपात हृदये हरेः । रूपान्तरपरावृत्तकौस्तुभश्रीविडम्बकम् ॥ 266 ॥ क्षणं तेन प्रहारेण मृञ्छितः पतितो रथे । वीज्यते स विजयेनाञ्चलव्यजनपाणिना ॥ 267 ॥ लब्धसंज्ञः क्षणाच्छाई रिपोश्चक्रं समीपगम् । jA~tabhedamivAmAtyaM तदादायात्रवीदिदइम् ॥ 268 ॥ चक्रं तवास्त्रसर्वखं दृष्टा तच्छक्तिरीदशी । जीवग्राहं याहि जीवन् नरो भद्राणि पश्यति ॥ 269 ॥ 25 प्रत्यूचे तारकोऽप्येवं चक्रमेतन्मयोज्झितम् । "लेष्टुं श्वेव परिक्षिप्तं गृहीत्वा किं भर्षस्यहो ! ॥ 270 ॥ मुश्च मुश्च त्वमप्येतद् गृहीत्वाऽप्येष मुष्टिना । यदि वा चूर्णयिष्यामि ताडयित्वाऽऽमलोष्टंवत् ॥ 271 ॥ भ्रमयित्वाऽथ तच्छाई भ्राम्यदर्कभ्रमप्रदम् । खेचरांस्वासयचक्रं मुमोच प्रतिविष्णवे ॥ 272 ॥ तारकस्य शिरस्तेन नलिनीनाललीलया । चिच्छेद पुनरापेते शाह्मिणः करकोटरे ॥ 273 ॥ द्विपृष्ठस्योपरिष्टाच्च पुष्पवृष्टिः पपात खात् । तारकस्योपरि त्वन्तःपुरस्त्रीवर्गदृग्जलम् ॥ 274 ॥ 30 नृपास्तारैकगृह्यास्तु वृत्तिमाश्रित्य वैतसीम् । अत्रायन्त द्विपृष्ठात् स्वं शक्तेष्वौपयिकं ह्यदः ॥ 275 ॥ 1 दीर्घतमम् । 2 आहवः युद्धम् । 3 कण्ठीरवः सिंहः । 4 संवर्मयामासुः-सन्नाहं चक्रुः । 5 अभ्यवहारो भोजनम् । 6 महानसम्-रसवतीस्थानम् । 7 यमस्य । 8 जन्यम्-युद्धम् । 9 तारम्-उग्रम् । 10 ल्जित्वा। 11 लाङ्गल-अयोध्नधारिणा, अयोध्न:-प्रहरणविशेषः । 12 सुत्रामा इव ऋजुरोहितम् इति प्द्विभाग्ः। सुत्रामा-इन्द्रः 'ऋजुरोहितम्' धनुविशेषः । 13 'इषुधेः इषुम्' इति विभाग्ः। 14 प्र्ति-अस्त्रैः। 15 अहन् जघान । 16 अवरजः कनीयान् । 17 प्रलयमेघ इव । 18 जातः मेदः द्विधाभावः छेदो वा य्त्र्। * "दिति । sN0॥ jiivaiy'hm-sN0|| 19 लेष्टुः-भाषायाम्'-ढे'-ढेला' इति 2. 'भषसि-अहो' इति विभागः । लोष्टुव sN0॥ 21 त्रासयत्-त्रासं कुर्वत् । रापच्च शा sN0॥ 22 भापते आपतितम् । 23 तार्क्प्क्स्सीयाः। 24 वेत्स्वृत्तिः-न्म्र्ता। अथायन्त द्विपृष्ठान्तं खं sN0॥ Page #212 -------------------------------------------------------------------------- ________________ 353 द्वितीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् यात्रारम्भेण तेनैव भरता स दक्षिणम् । अशेष साधयामास साधीयःसाधनावृतः ॥ 276 ॥ स मागध-वरदाम-प्रभासाधिपतीनपि । लीलयैवाजयद् देवानेकसामन्तमात्रवत् ॥ 277 ॥ दिग्यात्राया निवृत्तोऽथ माधवो मागधान् ययौ । तत्र कोटिनरोत्पाट्यां ददर्श च महाशिलाम् । / 278 ॥ वैरिवामः स वामेन दोष्णा तामुदपाटयत् । आललाटं कमलिनी करीन्द्र इव लीलया ॥ 279 ॥ सां निधाय यथास्थानमग्रणीः सर्वदोष्मताम् । प्रपेदे द्वारकां विष्णुर्दिनैः कतिपयैरपि ॥ 280 ॥ 5 सिंहासनेऽध्यासितस्य ब्रह्मणा विजयेन च । विष्णोश्चक्रेऽर्धचक्रित्वाभिषेकोऽथाखिलैर्नृपः ॥ 281 ॥ इतश्च मासं छद्मस्थो विहृत्य त्रिजगत्पतिः । दीक्षोद्यानं वासुपूज्यो विहारगृहमागमत् ॥ 282 / / पाटलाया अधो भर्तु_तिकर्माणि तुत्रुटुः । द्वितीय शुक्लध्यानान्ते तमांसीव निशात्यये ॥ 283 ॥ माघशुक्लद्वितीयायां चन्द्रे शंतभिषग्जुपि । केवलज्ञानमुत्पेदे चतुर्थेन जिनेशितुः ॥ 284 ॥ स्वामी दिव्ये च समवसरणे देशनां व्यधात् । सूक्ष्मादीनां गणभृतां षष्टिं षडधिकां तथा ॥ 285 / 10 तत्तीर्थभूः कुमाराख्यो यक्षो हंसरथः सितः । मातुलिङ्ग-शरधरौ धारयन् दक्षिणौ करौ ॥ 286 ॥ / वामौ च नकुलधनुर्धारिणौ धारयन् भुजौ । वासुपूज्यजिनेन्द्रस्याभवच्छासनदेवता ॥ 287 ॥ तथोल्पना श्यामवर्णा चन्द्रा नामाश्ववाहना । दक्षिणौ वरद-शक्तिधारिणौ दधती भुजौ ॥ 288 ॥ पाणी पुष्प-गदायुक्तौ विभ्रती दक्षिणेतरौ । भर्तुः शासनदेव्यासीत् सदा सन्निधिवर्तिनी ॥ 289 ॥ ताभ्यामधिष्ठिताभ्यों भगवान् विहरन् भुवम् । द्वारकायाः परिसरभुवमन्येधुराययौ ॥ 290 ॥ 15 शक्रायैस्तत्र समवसरणं निर्ममेऽमरैः । चत्वारिंशद् धनुरष्टशतोचाऽशोकपादपम् ॥ 291 ॥ तत्र प्रदक्षिणीकृत्याशोकं तीर्थानतिं वदन् । सिंहासने निषसाद प्रामुखः परमेश्वरः ॥ 292 ॥ प्रभोश्च प्रतिरूपाणि देवा दिक्ष्वपरास्वपि । विचक्रुस्त्रीणि तादृक्षाण्येवोच्चैस्तत्प्रभावतः ॥ 293 ॥ न्यपीदच्च यथास्थानं श्रीमान् संघश्चतुर्विधः । मध्यवरे तु तिर्यश्चोऽधोवने वाहनानि तु ॥ 294 ॥ तदा च राजपुरुषा द्रुतमभ्येत्य शाङ्गिणे । स्वामिनं समवसृतमाचख्युः फुल्लचक्षुषः ॥ 295 ॥ 20 सार्धा द्वादश रूप्यस्य कोटीस्तेभ्यो ददौ हरिः । ययौ समवसरणं विजयेनान्वितस्ततः ॥ 296 ॥ तत्र प्रदक्षिणीकृत्य प्रणम्य च जगद्गुरुम् । आमाचकेऽनुशकं स समं लागलपाणिना ॥ 297 ॥ भूयो नत्वा जगन्नाथं गिरा भक्तिसनाथया । स्तोतुमारेभिरे शक-द्विपृष्ठ-विजयास्ततः ॥ 298 ॥ नितान्तभीषणमितः प्रसृतं मोहदुर्दिनम् । प्रतिक्षणमितश्वाशा वेला इव नवा नवाः ॥ 299 ॥ महायाद इवेतश्च दुर्वारो मकरध्वजः । इतश्च विषयाः पापाः प्रौढा दृष्पवना इव ॥ 30 ॥ इतः कषायाः क्रोधाद्या महावर्ता इबोल्बणाः । राग-द्वेषादयश्चेतो नगदन्ता इवोत्कटाः ॥ 301 / / महोर्मय इवेतश्च नानादुःखपरम्पराः । इतश्चात-रौद्रध्यानमौर्वानल इवोच्चकैः ॥ 302 ॥ इतश्च ममता वेत्रवल्लीव स्खलनाऽऽस्पदम् । इतश्च व्याधयोऽनल्पा नक्रस्तोमा इवोद्धताः ॥ 303 ॥ असिन्नपारे संसारे पारावारेऽतिदारुणे । पतितानुद्धर चिरात् प्राणिनः परमेश्वर ! ॥ 304 ॥ परेषामुपकाराय केवलज्ञानदर्शने । तवेमे त्रिजगन्नाथ ! तरोः पुष्प-फले इव ॥ 305 ॥ 30 कृतार्थमद्य मे जन्म कृतार्थो विभवोऽद्य मे । कर्त लेभे मयाऽयं यत त्वत्सपोमहोत्सवः ॥ 306 ॥ स्तुत्वेति तूष्णीं प्राप्तेषु सुरेन्द्रोपेन्द्र-सीरिपु । श्रीवासुपूज्यो भगवानारेभे देशनामिति ॥ 307 ॥ संसारसागरेऽमुष्मिन् शमिलायुगयोगवत् । कथञ्चित् प्राप्य मानुष्यं भाव्यं धर्मपरैनरैः ॥ 308 ॥ shtruprtikuulH| 2 शतभिषग्नक्षत्रयुते । 3 उपवासेन । 4 अभ्यर्णम्-समीपम् । 5 'नमो तित्थस्स' इत्येवंरूपेण तीर्थप्रणामम् । 6 हलधरेण । 7 और्वानलः व्द्द्वान्ल्ः। 8 भाषायाम्-'मेतरनी वेल्'| 9 नक्रः हिंस्रः jlcrvishessH। 10 स्प्र्या-पूजा। भाषायाम्-'समेल' या बलीवर्दयोक्त्रयोजने उपयुज्यते । 25 Page #213 -------------------------------------------------------------------------- ________________ .354 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थं पर्व खाख्यातः खलु धर्मोऽयं सर्वैरपि जिनोत्तमैः । यं समालम्बमानो हि न मजेद् भवसागरे ॥ 309 ॥ संयमः सूनृतं शौचं ब्रह्माकिञ्चनता तपः । शान्तिआर्दवमृजुता मुक्तिश्च दशधा स तु ॥ 310 ॥ धर्मप्रभावतः कल्पद्रुमाद्या ददतीप्सितम् । गोचरेऽपि न ते यत् स्युरधर्माधिष्ठितात्मनाम् ॥ 311 ॥ अपारे व्यसनाम्भोधौ पतन्तं पाति देहिनम् । सदा संविधवाकबन्धुधर्मोऽतिवत्सलः ॥ 312 ॥ 5 आप्लावयति नाम्भोधिराश्वासयति चाम्बुदः । यन्महीं स प्रभावोऽयं ध्रुवं धर्मस्य केवलम् ॥ 313 ॥ न ज्वलत्यनलस्तिर्यग् यदुवं वाति नानिलः । अचिन्त्यमहिमा तत्र धर्म एव निवन्धनम् ॥ 314 ॥ निरालम्बा निराधारा विश्वाधारा वसुन्धरा । यच्चावतिष्ठते तत्र धर्मादन्यन्न कारणम् ॥ 315 ॥ सूर्या-चन्द्रमसावेतौ विश्वोपकृतिहेतवे । उदयेते जगत्यस्मिन् नूनं धर्मस्य शासनात् ॥ 316 ॥ अबन्धूनामसौ बन्धुरसखीनामसौ सखा । अनाथानामसौ नाथो धर्मों विश्वैकवत्सलः ॥ 317 ॥ 10 धैर्मो नरक-पातालपातादवति देहिनः । धर्मो निरुपमं यच्छत्यपि सर्वज्ञवैभवम् ॥ 318 ॥ अयं दशविधो धर्मो मिथ्याग्भिन वीक्स्सित्ः। योऽपि कश्चित् क्वचित् प्रोचे सोऽपि वामात्र नर्तनम् ॥ 319 ॥ तत्त्वार्थो वाचि सर्वेषां केषाञ्चन मनस्सपि । क्रियायामपि ननति नित्यं जिनमतस्पृशाम् ॥ 320 ॥ वेदशास्त्रपराधीनबुद्धयः सूत्र्क्न्न्त्थ्काः। न लेशमपि जानन्ति धर्मरतस्य तत्वतः ॥ 321 ॥ गोमेध-नरमेधा-'श्वमेधाद्ययरकारिणाम् । याज्ञिकानां कुतो धर्मः प्राणिघातविधायिनाम् ॥ 322 ॥ 15 अश्रद्धेयमसद्भूतं परस्परविरोधि च । वस्तु प्रलपतां धर्मः कः पुराणविधायिनाम् ? ॥ 323 ॥ असद्भूतव्यवस्थाभिः परद्रव्यं जिघृक्षताम् । मृत्-पानीयादिभिः शौचं स्मार्तादीनां कुतो ननु ? ॥ 324 ॥ तकालव्यतिक्रान्तौ भ्रणहत्याविधायिनाम । ब्राह्मणानां कुतो धर्मो ब्र्ह्म्च्र्याप्लापिनाम्?॥ 325 ॥ अदित्सतोऽपि सर्वस्वं य्ज्मानाजिघ्क्स्स्ताम्। अर्थाथै त्यजतांप्राणान क्वाऽकिञ्चन्यं द्विज्ञ्म्नाम्?॥326॥ स्वल्पेष्वप्यपराधेषु क्षणाच्छापं प्रयच्छताम् । लौकिकानामृषीणां न क्षमालेशोऽपि दृश्यते? ॥ 327 ॥ जात्यादिमददुर्वृत्तपरिनर्तितचेतसाम् । क मार्दवं द्विजातीनां चतुराश्रमवर्तिनाम् ? ॥ 328 ॥ दम्भसंरम्भगर्भाणां बकवृत्तिजुषां वहिः । भवेदार्जवलेशोऽपि पाखण्डव्रतिनां कथम् ? ॥ 329 ॥ गृहिणी-गृह-पुत्रादिपरिग्रहवतां सदा । द्विजन्मनां कथं मुक्तिओ भैककुलवेश्मनाम् ॥ 330 ॥ अरक्त-द्विष्ट-सूढानां केवलज्ञानशालिनाम् । अनवद्या तत इयं धर्मस्वाख्या ततोऽर्हताम् ॥ 331 / / रागाद् द्वेषात् तथा मोहाद् भवेद् वितथवादिता । तदभावे कथं नामाहतां वितथवादिता ॥ 332 ॥ 25 ये तु रागादिभिर्दोषैः कलुपीकृतचेतसः । न तेषां समृता वाचः प्रसरन्ति कदाचन ॥ 333 ॥ तथा हि याग-होमादिकाणीप्टानि कुर्वताम् । वापी-कूप-तडागादीन्यपि पूर्वान्यनेकशः ॥ 334 ॥ पशूपघाततः स्वर्गिलोकसौख्यं विमार्गताम् । द्विजेभ्यो भोजनैर्दत्तैः पितृप्तिं चिकीर्षताम् ॥ 335 ॥ घृतंयोन्यादिकरणैः प्रायश्चित्तविधायिनाम् । पञ्चस्वापत्सु नारीणां पुनरुद्वाहकारिणाम् ॥ 336 ॥ अपत्यासंभवे स्त्रीषु क्षेत्रजापत्यवादिनाम् । सदोषाणामपि स्त्रीणां रजसा शुद्धिवादिनाम् ॥ 337 ॥ 30 श्रेयोबुद्ध्यावरहतच्छागशिश्नोपजीविनाम् । सौत्रामण्यां सप्ततन्तौ सीधुपानविधायिनाम् ॥ 338 ॥ गूंथाशिनीनां च गवां स्पर्शतः पूतमानिनाम् । जलादिनानमात्रेण पापशुद्ध्यभिधायिनाम् ॥ 339 ॥ सु-सुष्टप्रकारेण, आख्यात्ः-क्थित्ः-स्वाख्यात्ः। 2 स्विध्म्-स्मीप्म्। * एतत्पद्यानन्तरं saM0 प्रती पद्यमेतदधिक विद्य्ते-"र्क्स्सोय्क्स्सोर्ग्व्यान्व्यालान्ल्ग्राद्य्ः। नापकर्तुमलं तेभ्यो यैर्धर्मः शरणं shritH"॥ 3 कण्ठे सूत्रम्यज्ञोपवीतरूपं धरन्ति ते-द्विजाः। 4 अध्वरः य्ज्ञ्य्ः। 5 स्मृतिम्-मनुस्मृति-प्रभृति-स्मृतिशास्त्रम्-अनुसरन्ति ते स्मार्ताः । * भकर्तृणाम् sN0॥ 6 'शोधयताम्' स्स्स्स्त्ती-भुव्च्न्म्-| 7 अपुत्रत्वे सति । 8 स्वभार्यायां कुलजेन अन्येन वा पुरुषेण पुत्रोत्पादनं वदन्ति तेषाम् । 9 ऋतुकाले आगतेन र्ज्सा। 10 'सौत्रामणि'-'सप्ततन्तु' एतौ vishessyjnyau। 11 गूथम्मलम्-विष्ठा । Page #214 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 355 वटा-'श्वत्था-'ऽमलक्यादिद्रुमपूजाविधायिनाम् । वह्नौ हुतेन हव्येन देवप्रीणनमानिनाम् ॥ 340 ॥ भुवि गोदोहकरणाद् रिष्टशान्तिकमानिनाम् । योषिद्विडम्बनाप्रायव्रतधर्मोपदेशिनाम् ॥ 341 ॥ जटापटल-भस्माङ्गराग-कौपीनधारिणाम् । अर्क-धत्तूर-मालूरैर्देवपूजाविधायिनाम् ॥ 342 ॥ कुर्वतां गीतनृत्यादि पुतौ वादयतां मुहुः । मुहुर्वदननादेनाऽऽतोद्यनादविनोदिनाम् ॥ 343 ॥ असभ्यभाषापूर्वं च मुनीन् देवान् जनान् प्रताम् । विधाय व्रतभङ्गं च दासीदासत्वमिच्छताम् । / 344 ॥ 5 अनन्तकायकन्दादि-फल-मूल-दलाशिनाम् । कलत्र-पुत्रयुक्तानां वनवासजुषामपि ॥ 345 ॥ भक्ष्याभक्ष्ये पेयापेये गम्यागम्ये समात्मनाम् । योगिनाम्ना प्रसिद्धानां कौलाचार्यान्तवासिनाम् ॥ 346 ॥ अन्येषामपि जैनेन्द्रशासनास्पृष्टचेतसाम् । क्व धर्मः क फलं तस्य तस्य वाख्यातता कथम् ॥ 347 ॥ जैनेन्द्रस्यापि धर्मस्य यदत्रामुत्र वा फलम् । आनुषङ्गिकमेवेदं मुख्यं मोक्षं प्रचक्ष्यते ॥ 348 ॥ ससहेतौ कृषौ यद्वत् पलालाद्यानुषङ्गिकम् । अपवर्गफले धर्मे तद्वत् सांसारिकं फलम् ॥ 349 ॥ 10 एवं तां देशनां श्रुत्वा भूयांसः प्राव्ज्ञ्य्ज्ञाः। प्राप द्विपृष्टः सम्यक्त्वं श्रावकत्वं च लागली ॥ 350 ॥ पूर्णायामादिपौरुष्यां व्यसृजद् देशनां प्र्भुः। द्वितीयां पौरुषी यावत् सूक्ष्मो गणधरो व्यधात् ॥ 351 ॥ ततः स्थानादथान्यत्र विजहार जगद्गुरुः । स्थानं निजनिजं जग्मुरिन्द्रोपेन्द्रबलादयः ॥ 352 ॥ द्वासप्ततिः सहस्राणि श्रमणानां महात्मनाम् । साध्वीनां लक्षमेकं तु संयमश्रीजुषां खलु ॥ 353 ॥ चतुर्दशपूर्वभृतां सहस्रं द्वे शते तथा । अवधिज्ञानिनां पञ्च सहस्राः सचतुःशताः ॥ 354 ॥ 15 मनःपर्यययुक्तानामेकषष्टिः शतानि तु । षष्टिः शतानि विमलकेवलज्ञानशालिनाम् ॥ 355 ॥ जाता वैक्रियलब्धीनां सहस्राणि दशैव हि । वादलब्धिमतां सप्तचत्वारिंशच्छतानि तु ॥ 356 ॥ श्रावकाणामुभे लक्षे सहस्रा दश पञ्च च । श्राविकाणां चतुर्लक्षी सपट्त्रिंशत्सहस्रिका ॥ 357 ॥ चतुःपञ्चाशतं वर्षलक्षाणां मासवर्जितम् । आकेवलाद् विहरतः परिवारः प्रभोरभूत् ॥ 358 ॥ ज्ञात्वा च मोक्षमासनं ययौ चम्पां जगत्पतिः । प्रपेदेऽनशनं तत्र पैभिर्मुनिशतैः समम् ॥ 359 ॥ 20 मासान्ते चाषाढशुक्लचतुर्दश्यां निशाकरे । उत्तरभद्रपदास्त्रे सशिष्योऽगाच्छिवं विभुः ॥ 360 ॥ अष्टादशाब्दलक्षाणि कुमारत्वे व्रते पुनः । चतुःपञ्चाशदित्यायुर्लक्षा द्वासप्ततिः प्रभोः ॥ 361 ॥ श्रेयांसप्रभुनिर्वाणाद् वासुपूज्यस्य निर्वृतिः। सागरेषु चतुःपञ्चाशत्यतीतेष्वजायत ॥ 362 / / गीर्वाणेन्द्राः सगीर्वाणां निर्वाणमहिमोत्सवम् । स्वामिनः स्वामिशिष्याणामप्यकार्पुर्यथाविधि ॥ 363 ॥ द्विपृष्ठवासुदेवोऽपि महारम्भपरिग्रहः । मृगारिरिव निःशङ्को देववञ्च प्रमद्वरः ॥ 364 / / भोगान् यथेच्छं भुञ्जानः पालयित्वायुरात्मनः । विपद्य षष्ठीमगमन्नरकोवीं तमःप्रभाम् ॥ 365 ॥ ॥युग्म्म् ॥ द्विपृष्टस्य कौमारेऽब्दलक्षं पादोनवर्जितम् । तदेव मण्डलीकत्वे दिग्जयेऽब्दशतं तथा ॥ 366 ॥ राज्ये सप्तत्यब्दलक्षी तथा नवशताधिका । वत्सरैकोनपञ्चाशत्सहस्रीत्यायुरूर्जितम् ॥ 367 ॥ बलभद्रोऽपि पादोनकोटिहायनजीवितः । तस्थौ कथञ्चिदेकाकी स्वभ्रातृस्नेहमोहितः ॥ 368 ॥ 30 श्रीवासुपूज्यवचनसरणेन बन्धुमृत्या च माढतरमेव भवाद् विरक्तः । आत्तव्रतो विजयसूरिपदाब्जमूले काले विपद्य च शिवं विजयो जगाम ॥ 369 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि shriivaasupuujy-द्विपृस्स्त्त्-विज्य्-तार्क्च्रित्व्र्न्न्नो। नाम द्वितीयः srgH। 35 25 putam-nitambasya vishessbhaavH| * विधायिनाम sN0॥ 2 अन्तबासिनः shissyaaH। 3 सदेवाः । Page #215 -------------------------------------------------------------------------- ________________ 356 5 OM नमो विमलनाथाय निष्कर्मविमलात्मने । धर्मखाख्यात तागङ्गाप्रभवैकहिमाद्रये ॥ 1 ॥ त्रयोदशार्हतस्तस्य चरित्रमिदमुच्यते । जगत्पवित्रीकरणं तीर्थोदकमिवामलम् ॥ 2 ॥ धातकीखण्डद्वीपे प्राग्विदेहे विजये पुनः । भरताख्ये पुरीरत्नं नामतोऽस्ति महापुरी ॥ 3 ॥ तत्र पद्मागृहं पद्मसेनो नाम महीपतिः । अपां पतिरिवाधृष्योऽभिगम्यश्चाभवद् गुणैः ॥ 4 ॥ स्वशासनमिवावन्यां स चित्ते जैनशासनम् । अखण्डप्रसरं चक्रे धुर्यो बलिविवेकिनाम् ॥ 5 ॥ दुर्वेश्मनीव संसारे सोमुष्मिन् निवसन्नपि । सदैव धारयामास वैराग्यमधिकाधिकम् ॥ 6 ॥ स एवं भवनिर्विण्णः सर्वगुप्ताभिधं गुरुम् । ययौ महीरुहवरं मार्गखिन्न इवाध्वगः ॥ 7 ॥ 10 दीक्षां जग्राह तत्पार्श्वे सम्यक् तां प्रत्यपालयत् । 'रोरो धनमित्र प्राप्तमनात्मज इवात्मजम् ॥ 8 ॥ अर्हद्भक्त्यादिभिः स्थानैर्यथाविधिनिषेवितैः । ऊर्जितैरर्जयामास तीर्थकुन्नाम कर्म सः ॥ 9 ॥ चिरं तीव्रं तपस्तप्त्वा पूरयित्वाऽऽयुरात्मनः । मृत्वा कल्पे सहस्रारे महर्द्धिः सोऽमरोऽभवत् ॥ 10 ॥ 20 1 इतश्च जम्बूद्वीपेऽस्मिन् भरतक्षेत्रभूषणम् । पुरं काम्पील्यमित्यस्ति दिवः खण्डमिव च्युतम् ॥ 11 ॥ तत्र चैत्यानि चन्द्राश्म पुत्रिकाक्षरदम्बुभिः । कलयन्ति निशीथिन्यां यत्रधारागृहश्रियम् ॥ 12 ॥ 15 हैमाः कुम्भाः प्रभासन्ते तत्र गेहोर्ध्वभूमिषु । खर्णानान्याहितानीव निवासाय सदा श्रियः ॥ 13 ॥ विचित्र हर्म्यप्रासादजीकं तद्राजत । विधातुरालेख्यमिव सृजतो "दिविषत्पुरीम् ॥ 14 ॥ दैवेनाप्यभिभूतानां शरणार्थमुपेयुपाम् । वैज्रवर्मेव तत्राभूत् कृतवर्मेति भूपतिः ॥ 15 ॥ गङ्गाजलं तद्यशश्व स्पर्धयेव परस्परम् । परितः प्रीणयत् पृथ्वीं प्रपेदे निधिमम्भसाम् ॥ 16 ॥ नाभूत् पराङ्मुखो जातु याचकेष्विव सोऽरिषु । पराङ्मुखः परस्त्रीषु परनिन्दास्विवाभवत् ॥ 17 ॥ महविवस्वतस्तस्य समरे परिपन्थिनः । न सोढुमशकंस्तेजोऽन्धकारादिव निर्गताः ॥ 18 ॥ पादच्छाया सदा तस्य महावटतरोवि । कुब्जीभूय प्रणामेन सिषेवे वसुधाधर्वैः । / 19 / / बभूव तस्य श्यामेति श्यामेव तुहिनद्युतेः । सधर्मचारिणी सर्वशुद्धान्तमुखमण्डनम् ॥ 20 ॥ कुलश्रीरिव सा मूर्त्ता सतीत्रतमिवाङ्गवत् । रूप-लावण्यलक्ष्मीणां प्रत्यक्षेवाधिदेवता ॥ 21 ॥ मन्दं मन्दं मराली देवी संचरति स्म सा । नित्यमेव पतिध्यानव्याकुलेनेव चेतसा ॥ 22 ॥ बभूव सा भूचरीषु स्त्रीष्वसाधारणा तथा । यथाऽर्हति स्म तत्सख्यं देवी श्रीरथवा शची ॥ 23 ॥ यत्र यत्र खामिनी सा चचार पृथिवीतले । तत्र तत्रान्वगालक्ष्मीर्यामिकीव दिवानिशम् ॥ 24 ॥ 25 कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रणीतं तृतीयः सर्गः । श्रीविमलनाथचरित्रम् । [ चतुर्थ पर्व इतः कल्पे सहस्रारे पद्मसेनमहीपतेः । स जीवः पूरयामास स्वमायुः परमस्थिति । / 25 / / शुद्धद्वादश्यां राधस्योत्तरभद्रपदासु भे । सोऽथ च्युत्वा ततः श्यामा देवीकुक्षाववातरत् ॥ 26 ॥ मुखे प्रविशतस्तीर्थकरजन्माभिसूचकान् । श्यामादेवी महास्वनां चतुर्दश ददर्श सा ॥ 27 ॥ 30 पूर्णे काले माघशुक्ल तृतीयायां निशाकरे । उत्तरभद्रपदास्थे स्वोच्चस्थेषु ग्रहेषु च ॥ 28 ॥ 1 1 स्वाख्याता - सुप्रसिद्धिः । 2 लक्ष्मीस्थानम् । 3 अनुप्यः - अनभिभवनीयः । 4 अभिगम्यः - आश्रयणीयः । 5 निर्विण्णःखिनः । 6 दरिद्रः । 7 अपुत्रः । 8 पुत्रिका - पुत्तलिका । 9 रात्रौ । 10 स्वर्गम् । 15 वज्रमयकवचः 12 शत्रवः । 13 प्रतिहारी । 14 उत्कृष्ठस्थितिकम् । Page #216 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः 7 त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । सुतं सूकरलक्ष्माणं तपनीयोपमद्युतिम् । ज्ञानत्रयधरं श्यामास्वामिनी सुषुवे सुखम् ॥ 29 ॥ स्वामिनः स्वामिमातुश्च सूतिकर्मैत्य सर्वतः । षट्पञ्चाशद्दिकुमार्यश्रेटिका इव चक्रिरे ॥ 30 ॥ एत्य शक्रो मेरुशैले नीत्वाऽङ्के न्यस्य च प्रभुम् । अतिपाण्डुकम्बलीस्थे सिंहासन उपाविशत् ॥ 31 ॥ त्रयोदशं जिनेन्द्रं तं सुरेन्द्रा अच्युतादयः । त्रिषष्टिः स्त्रपयामासुः क्रमशस्तीर्थवारिभिः ॥ 32 ॥ ईशानाङ्के निवेश्येशं शक्रोऽप्यस्त्रपयञ्जलैः । वृषशृङ्गोत्थितैः शैलशृङ्गोत्थैरिव निर्झरैः ॥ 33 ॥ स्वामिनं देवदुष्येण वाससा वासवः स्वयम् । आर्द्र स्नानीयपानीयैर्माणिक्यवदमार्जयत् ॥ 34 ॥ गोशीर्षचन्दनैः श्यामानन्दनं नन्दनाहृतैः । स व्यलिम्पद् वपुर्लग्नं देवदूष्यभ्रमप्रदैः ॥ 35 ॥ विचित्रैर्दामभिर्दिव्यैर्वस्त्रालङ्करणैरपि । अर्चित्वाऽऽरात्रिकं कृत्वा प्रभुं शक्रोऽस्तवीदिति ॥ 36 ॥ मोहेन तिमिरेणेव परितोऽपि प्रसारिणा । नितान्तकोपनैर्नक्तञ्चरैरिव जटाधरैः ॥ 37 ॥ बुद्धिसर्वस्वहरणैश्चार्वाकैस्तस्करैरिव । अत्यन्तमायानिपुणैर्गोमायुभिरिव द्विजैः ॥ 38 ॥ भ्रमद्भिर्मण्डलीभूय कौलाचार्यैर्वृकैरिव । उलूकैरिव पाखण्डैर्वल्गद्भिरपरैरपि ॥ 39 ॥ सिद्धेनेव विवेकाक्षं मिथ्यात्वेन विलुम्पता । सद्भूतानां पदार्थानामविज्ञानेन सर्वतः ॥ 40 ॥ * 1 तपनीयम् - सुवर्णम् । इति भाषायाम् । 3 शृगालैः कर्मैव रुग- तस्मिन् औषधरूपाः । / 48 ॥ 20 भूरिमयं कालो यामिन्येव जगत्पते ! / प्रभातं त्वधुना जज्ञे त्वया नाथेन भाखता ॥ 41 ॥ त्वत्पादपद्यामासाद्य लङ्घितालङ्घिता खलु । निम्नैरपि हि संसारनिम्नगा निम्नगा जनैः ॥ 42 ॥ भवच्छासननिःश्रेणिमधिरुह्या चिरादपि । मन्येऽध्यासितमेवोच्चैर्लोकाग्रं भव्यजन्तुभिः ॥ 43 ॥ अस्माकमप्यनाथानां चिरान्नाथोऽस्युपस्थितः । निदाघातपतप्तानां पान्थानामिव वारिदः ॥ 44 ॥ इत्थं त्रयोदशं तीर्थकरं स्तुत्वा पुरन्दरः । गत्वा यथागतं श्यामास्वामिनी पार्श्वतोऽमुचत् ॥ 45 ॥ शक्रः स्वामिगृहान्मेरोस्त्वन्येन्द्राः स्वं स्वमास्पदम् । प्रययुः कृतकल्याणयात्राः सायात्रिका इव ॥ 46 ॥ नरेन्द्रः कृतवर्माऽपि शर्मवान् विश्वशर्मदम् । ऋद्ध्या महत्या विदधे सूनोर्जन्ममहोत्सवम् ॥ 47 ॥ गर्भस्थे जननी तस्मिन् विमला यदजायत । ततो विमल इत्याख्यां तस्य चक्रे पिता स्वयम् ॥ अरत् सुरस्त्रीभिर्लाल्यमानो जगत्पतिः । सुरैश्च स्वयोभूय रम्यमाणो व्यवर्धत ॥ 49 ॥ षष्टिधन्वोन्नतः स्वामी क्रमेण प्राप यौवनम् । अष्टोत्तरसहस्रेण लक्षणानां च लक्षितः ॥ 50 ॥ स पित्रोरुपरोधेन भववैराग्यभागपि । राज्ञां पुत्रीरुपायंस्त भोग्यंकर्मरुगौषधीः ॥ 51 ॥ कौमारे पञ्चदशाब्दलक्षी मुल्लय मेदिनीम् । अशात् पितृगिरा मान्या पित्राज्ञा ह्यर्हतामपि ॥ 52 ॥ गतेषु वर्षलक्षेषु त्रिंशत्यवनिपालने । भवाब्धेस्तंरणे तरीं दीक्षावेलामचिन्तयत् ॥ 53 ॥ सारस्वतप्रभृतयोऽभ्येत्य लोकान्तिकामराः । तीर्थं प्रवर्तय स्वामिन्नित्यूचुश्च जगद्गुरुम् ॥ 54 ॥ ददौ च वार्षिकं दानं द्रविणैर्नृम्भकाहृतैः । याचकेभ्यो यथायाचं कल्पद्रुम इवावनौ । / 55 / / दानान्ते विदधुर्दीक्षाभिषेकं विमलप्रभोः । विमलैर्निजमनोवत् सुमनः पतयोऽम्बुभिः ॥ 56 ॥ आमुक्त दिव्यालङ्कारवस्त्रो दिव्यविलेपनः । शिविकां देवदत्ताख्यामारुरोह ततः प्रभुः ॥ 57 ॥ सुरासुरनराधीशैः परितोऽपि समावृतः । तया शिविकया स्वामी सहस्राम्रवणं ययौ ॥ 58 ॥ उद्यानपालबालाभिस्तदा शिशिर भीरुभिः । वेश्मप्रीत्या सेव्यमानलताकुञ्जपरम्परम् । / 59 / / भविष्यदद्भुत श्रीकैर्माकन्दचकुलादिभिः । संह्यमानहिमानीकं तपस्यद्भिरिव द्रुमैः ॥ 60 ॥ 8 शासनं चकार । + 'रणत संबृ0 kA0 ॥ शेषाः । 1 देग्पि परावृ संबृ0 kA0 ॥ 10 सामाना हिमसंहतिः यस्मिन् तत् । त्रिषष्टि. 46 357 'लास्थासि saM0 ॥ | 'यैरत्नस्तम्भमिवामृजत् । saM0 ॥ 2 लग्नम् - धृतम् ' लागेलु' 4 पथावर । 5 समुद्रयायिनः, नौवणिजः । 6 समानवयोयुता भूत्वा । 7 भोग्यं 9 जृम्भका - त्रियग्जृम्भकाख्या देवनि - 5 10 15 25 30 Page #217 -------------------------------------------------------------------------- ________________ 358 10 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं चतुर्थ पर्व प्रत्यौः कूपपानीयैश्छायाभिर्वटभूरुहाम् । रिरंसुपौरद्वन्द्वानों निषिद्धशिशिरव्यथम् ॥ 61 ॥ शीतातप्लवगैः पुञ्जीकृतगुञ्जाफलेक्षणात् । नागरस्त्रीविरचितसितज्योत्स्नातरङ्गितम् ॥ 62 ॥ कृतसितमिव सेरलवलीकुन्दकोरकैः । प्रविवेश तदुधानं भगवान् विमलप्रभुः ॥ 63 ॥ ॥प्न्य्च्भिः कुलकम् । / शिबिकातः समुत्तीर्य त्यक्त्वा चाभरणादिकम् । स्कन्धे च वासवन्यस्तं देवदृष्यांशुकं दधत् । / 64 ॥ माघस्य शुक्लचतुर्थी जन्मऋक्षे परेऽहनि । समं नृपसहस्रेण षष्ठेन प्रानजत् प्रभुः ॥ 65 ॥ युग्मम् ॥ द्वितीयेऽसि धान्यकटपुरे' जय नृपउकसि । पारणं परमानेन चकार विम्ल्प्र्भुः॥66॥ विदधे विबुधैस्तत्र वसुधारादिपञ्चकम् । रत्नपीठं स्वामिपादस्थाने जयनृपेण तु ॥ 67 ॥ ततः स्थानादथान्यत्र ग्रामाकरपुरादिषु । प्रावर्तत विहाराय छमस्थः परमेश्वरः ॥ 68 ॥ ___ इतश्च जम्बूद्वीपेऽस्मिन् विदेहेष्वपरेषु च । नन्दितुलित्र आनन्दकर्या पुर्यामभून्नृपः ॥ 69 ॥ चक्षुष्मानपि चक्षुष्मान् विवेकेन बभूव सः । ससहायश्च खङ्गेन महासैनिकवानपि ॥ 70 ॥ जन्मतोऽपि भवोद्विमो जानानः सर्वमस्थिरम् । दधार पैतृकं राज्यमपि पालयितुं क्रमम् ॥ 71 ॥ मनसा प्रागपि त्यक्तं त्यक्त्वा राज्यमथान्यदा । प्रत्रयां सुव्रताचार्यपादान्ते स उपाददे ॥ 72 ॥ विविधाभिग्रहधरश्चरित्वा दुश्वरं तपः । कृत्या चानशनं मृत्वाऽनुत्तरे समभूत् सुरः ॥ 73 ॥ 15 अत्रैव जम्बूद्वीपे च पुर्यां भरतभूपणे । श्रावस्त्यां धनमित्राख्यो बभूव पृथिवीपतिः ॥ 74 ॥ धनमित्रनरेन्द्रस्य स्नेहादतिथितां गतः । पुयां तत्रैव चावात्सीद् बलि म महीपतिः ॥ 75 ॥ धनमित्रोऽन्यदा रेमेऽक्षयूतं बलिना समस् । अक्षीणबुद्धिविभवो गइमेन च चरेण च ॥ 76 ॥ पत्तीनामिव सारीणां वध-बन्धपरौ मिथः । विपञ्चयामासतुस्तौ चूतं रणमिवोत्कटम् ॥ 77 ॥ सर्वात्मना जेतुकामौ तावन्योऽन्यं नरेश्वरौ । स्वं पणीचक्रतू राज्यं द्यूतान्धानां कुतो मतिः ॥ 78 ॥ 20 अथ हारितवान् राज्यं धनमित्रनृपो निजम् । रोरपुत्र इवाश्रीक एकाङ्गश्चाभवत् क्षणात् ॥ 79 ॥ अवस्तुभूय स भ्राम्यन् कश्मलो जीर्णकर्पटः । भूताविष्ट इव प्राप सर्वत्राप्यवमाननाम् ॥ 8 ॥ सोटन्नितस्ततोऽन्येधुर्ददर्शर्षि सुदर्शनम् । पपौ च देशनां तस्माद् यूषं रोगीव लड्वितः ॥ 81 ॥ प्रतिवुद्धः परिव्रज्यां जग्राह च तदन्तिके । चिरं च पालयामासापमानं तमविस्मरन् ॥ 82 ॥ फलेन तपसोऽमुष्य वधाय ब्लिभूप्तेः। भवान्तरेऽहं भूयासं निदानमपि स व्यधात ॥ 83 ॥ 25 इत्थं कृतनिदानः सन् मृत्वाऽनशनकर्मणा । उदपायच्युते कल्पे प्रकृष्टायुःस्थितिः सुर्ः॥84॥ यतिलिङ्गमुपादाय बलिः कालेन गच्छता । विपद्य समभूत् कल्पे महर्द्धिरमरोत्तमः ॥ 85 ॥ च्युत्वा च भरतक्षेत्रे स नन्दनपुरेऽभवत् । देव्यां सुन्दयां समरकेसरिमापतेः सुतः ॥ 86 ॥ स्निग्धाञ्जनद्यतिवपुः प्स्स्त्तिध्न्वोन्न्ताकृतिः। स्स्स्स्त्तिव्त्स्र्ल्क्स्साय्र्भात्त्द्भ्त्विक्र्म्ः॥87॥ आवैताढ्यं प्रतापाढ्यो भरतार्धमसाधयत् । अभृच्च प्रतिविष्णुः स मेरकाख्योऽधचक्रभृत ॥ 88 ॥ 30 वायोः पुर इवौजखी तेजखीव रवेः पुर्ः। न कोऽपि तस्य पुरतः प्रतिमल्लोऽभवन्नृपः ॥ 89 ॥ दैवस्येव न तस्याज्ञां व्यत्यलशिष्ट कश्चन । रक्षाशिखाबन्धमिव मूनी सर्वेऽप्यधुः पुनः ॥ 9 ॥ __ इतश्च भरतक्षेत्रे द्वारकायामभूत् पुरि । समुद्र इव गम्भीरो रुद्रो नाम महीपतिः ॥ 91 ॥ श्री-पृथिव्याविव साक्षात् सुप्रभा पृथिवीति च । तस्याभूतामुझे कान्ते कान्ते रूप-गुणश्रिया ॥ 92 ॥ ___ *नां प्रशान्तशिदेग् स्ण्वृ0॥ 1 प्ल्व्गा:-वान्राः। |रे नृपजयोक mu0॥ 2 क्षीरेण । 'तैर्वलि संवृ.. 3-4 गम-चरौ चूतक्रीडा कलाभेदौ । 5 द्यूतक्रीडोपयुक्तं वस्तु सारीति कथ्यते । 6 म्लिन्ः। 7 कर्पट:-'कपडु' इति भाषायाम् 8 अवमानात् । 9 रसम् । मपि म mu0॥ 10 "निया' भाषायाम् । Page #218 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ] त्रिपटिशला कापुरुषचरित महाकाव्यम् । 10 rial nandimitrasya सोऽनुत्तरविमानतः । प्रच्युत्य सुप्रभादेव्या उदरे समवातरत् ॥ 23 ॥ चतुरोऽथ महास्वमान् हलसृजन्मसूचकान् । सुखसुप्ता निशाशेषे सुप्रभादेव्युदैक्षत ॥ 94 ॥ ततो नवसु मासेषु दिनेष्वर्थाष्टमेषु च । सुप्रभा सुषुवे सूनुमनूनं शशितो रुचा । / 95 / / भद्र इत्यभिधां तस्य विदधे रुद्रभूपतिः । कुलभद्रश्रिया सार्धं व्यवर्धिष्ट क्रमेण सः । / 96 / / धनमित्रस्य जीवोस्पि प्रच्युत्याच्युतकल्पतः । उत्पेदे पृथिवीकुक्षौ सरसीव सरोरुहम् ॥ 97 ॥ साऽपि सप्त महास्मान् शार्ङ्गभृजन्मसूचकान् । सुखसुप्ता निशाशेषेऽपश्यत् प्रविशतो मुखे ॥ 98 ॥ संपूर्ण समये साऽपि श्यामाङ्गमतिभासुरम् । असूत सूनुं वैर्यं वैरगिरिभूरिव । / 99 / स्वयम्भूरिति तस्यापि नामधेयं प्रमोदभाक् । विदधे रुद्रभूपाल उत्सवेन महीयसा ॥ 100 ॥ नित्यमेव हि धात्रीभिः पाल्यमानः स पञ्चभिः । व्यवर्धिष्ट समितिभिर्मुनेरिव तपोऽनवम् ॥ 101 ॥ भद्र स्वयम्भुवौ प्रीत्या संगच्छेते स्म सर्वदा । प्रवाहाविव तौ गाङ्ग-यामुनौ श्वेतमेचकौ ॥ 102 ॥ सेहिरे न तयोः पादघातान् राजकुमारकाः । तत्पादपरिघातेन भ्रश्यन्ति स्नादयोऽपि यत् ॥ 103 ॥ नील-पीतांशुकभृतौ तौ ताल-गरुडध्वज । चलन्तौ क्रीडयाऽप्युव पर्यचालयतामिमाम् ॥ 104 ॥ अभ्यासः सर्वशस्त्रेषु सर्वशास्त्रेषु चाभवत् । दोषीर्य-बुद्ध्योतारुण्यमिव लक्ष्मीविशेषकृत् । / 105 / / पुरीपरिसरेऽन्येद्युः क्रीडन्तौ तावपश्यताम् । हस्त्यश्वकोशबहुलं सारखं शिविरं स्थितम् ॥ 106 ॥ सुहृदा सुहृदाऽथवा । इति लाङ्गलिना पृष्टः प्रोवाच सचिवात्मजः ॥ 107 ॥ भुजा शशिसौम्येन मेरकायार्धचक्रिणे । प्रेषितं प्राभृतमिदं दण्डे जीवितकाम्यया । / 108 / / तच्छ्रुत्वा कुपितः शार्ङ्गपाणिरेवमवोचत । किं नः संपश्यमानानां दण्डस्तस्मै भविष्यति 1 ॥ 109 ॥ अरत् मेकः कोऽयं यः किलामा सत्स्वपि । पार्थिवान् दण्डयत्येवं द्रष्टव्यं तस्य पौरुषम् ॥ 110 ॥ गृह्यतां सर्वमप्येतदाच्छिद्य स्वयमोजसा । करमुत्क्षिप्य तानेवं स्वकीयानादिशद् भटान् ॥ गदामुद्गरदण्डाद्यैः शशिसौम्यस्य सैनिकान् । तद्भटास्ताडयामासुः फलितानिव पादपान् ॥ अतर्कितद्रोहिभिस्तैः प्रसुप्ता इव सौप्तिकैः । हन्यमानाः प्रणेशुस्ते प्राणानादाय काकवत् ॥ 113 ॥ हस्त्यश्वाद्याददे पश्चात् तत्सर्वं शार्ङ्गपाणिना । क्षत्रियाणां गुणो ह्येष परश्रीहरणं हठात् ॥ 114 ॥ ताभ्यामपहृतं द्रव्यं मेरायार्धचक्रिणे । शशंसुः शशिंसौम्यस्य नराः पूत्कारकारिणः । / 115 / / तदाकर्ण्य परिक्रुद्धो निर्मर्याद इवान्तकः । मेरकोऽधिसभं भीमभ्रकुटीकोऽब्रवीदिति ॥ 116 ॥ पादाहतिः खरेणेव पिण्डमत्तेन दन्तिनः । कुटुम्बिकसधर्मिण्या हालिकेनेव कुट्टनम् ॥ 117 ॥ चपेटाघटनमिव मण्डूकेन फणाभृतः । स्वमृत्यवे कृतमिदमनात्मज्ञेन रौद्रिणा ॥ 118 ॥ - पक्षोमः पीलिकानामिव पर्यन्तकारणम् । विपरीता मतिः पुंसां भवेद् दैवे पराङ्मुखे ॥ 119 ॥ सपितृभ्रातरं नव्यभ्रातृव्यकमुपस्थितम् । हनिष्याम्येष तं दस्युभित्र प्राभृतहारिणम् ॥ 120 ॥ अथैकः सचिवोऽवोचद् बाल्यात् ताभ्यामिदं कृतम् । रुद्रेण भूभुजा दीर्घं सेवितोऽसीति मा कुपः ॥ 121 ॥ मन्ये न संमतं राज्ञो रुद्रस्यैतद् भविष्यति । आरिराधयिषैवास्ति तस्य त्वां स्वामिनं प्रति ॥ 122 ॥ स्वामिनः प्रथमे कोपे नद्याः पूरे च कः पतेत् । एवमाशङ्कया नूनं रुद्रभूपो विलम्बते ॥ 123 ॥ देव ! प्रसीदादिश मां तदभीतिं प्रयच्छं च । आनेष्यामि प्राभृतं तत् सविशेषमहं ततः ॥ 124 ॥ 111 ॥ 112 // 30 * ये विडूदेग् saM0 ॥ 1 समितयः--र्यादयः पञ्च । 2 मेचक:-कृष्णः । 3 बराक:- 'रोक' 'बीचारो' इति भाषायाम् । 4 अपहृत्य । 6 हालिक:- हलभृत् 'खेडूत' इति भाषायाम् । 7 पिपी5 सुप्तेष्वाक्रामकैः । शिसौम्यीया न saM0 ॥ लिकानां पक्षोत्पत्तिर्म रणसंसूचिका - इति भावार्थः । 8 आराधयितुमिच्छ । cchata । A' kA0 ccha vA / Adeg saM0 // 359 5 15 20 25 Page #219 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [चतुर्थं पर्व आमित्युक्तो मेरकेण स द्रुतं द्वारकां ययौ । भद्र-स्वयम्भूसहितं रुद्रं चैवमभापत ॥ 125 ॥ किमेतत् तव पुत्राभ्यामज्ञानान्नृपते ! कृतम् । हन्यते न खलु श्वाऽपि स्वामिनो मुखलजया ॥ 126 ॥ एवमप्यर्प्यतां सर्वं न ते दोषो भविष्यति । छादयिष्यत्यात्मजयोर्दोषमज्ञानतैव हि ॥ 127 ॥ अथ स्वयम्भूरित्यूचे स्वामिभक्त्या भवानिदम् । तातं प्रत्यार्यभावेन चार्यधीर्वक्ति साधु तत् ॥ 128 ॥ 5 धीरीभूय निरीक्षध्वं तस्याच्छिन्नमिदं कियत् । आच्छेत्स्यामो महीं सर्वां वीरभोग्या हि भूरियम् ॥ 129 / / आर्यस्य बलभद्रस्य दोष्णोर्मम च को बलम् । सहिष्यते कृतान्तस्य कुपितस्येव संगरे ॥ 130 ॥ एकं तमेव हत्वाऽहं भोक्ष्येऽर्धभरतं स्वयम् । किमन्यैः कुट्टितैर्भूपैर्बहुभिः कीटकैरिव ॥ 131 ॥ तेनापि दोर्बलेनात्तं भरतार्ध न पैतृकम् । तन्न्यायेन ममाप्यस्तु बलिनो बलिनामपि ॥ 132 ॥ इत्युक्त्या विस्मितो भीतो हीतश्च सचिवोऽथ सः । गत्वा द्रुतं मेरकाय समाचख्यौ यथातथम् ॥ 133 ॥ 10 मत्तेभ इव संक्रुद्धस्तस्य दुःश्रवया गिरा । कम्पयन् क्ष्मां सैन्यभारैः प्रतस्थे भेरकस्ततः ॥ 134 ॥ इतः स्वयम्भू रुद्रेण भद्रेण च समन्वितः । प्रतस्थे द्वारकापुर्याः कन्दरादिव केसरी ॥ 135 ॥ जनयन्तौ जनक्षोभं भैरवी रौद्र-मेरको । राई-सौरी इवैकत्र क्रमेणाथ समेयतुः ॥ 136 ॥ अभूच्छत्रप्रहाराग्निकरालितदिगन्तरः । तत्सैन्ययोः संप्रहारः ग्रहाण इव दारुणः ॥ 137 ॥ खयम्भूः पूरयामास पाश्चजन्यमथ स्वयम् । अशेषद् द्विपदुच्चाटमन्त्रोपममहास्वनम् ॥ 138 ॥ 15 पाञ्चजन्यध्वनेस्तस्मात् त्रेसुमेरकसैनिकाः । न हि केसरिबूत्कारं श्रुत्वा तिष्ठन्ति वारणाः ॥ 139 ॥ सैन्यान् संस्थापयामास ताम्रचूडानिव स्वयम् । मेरको रथमारुह्य डुढौकेऽभिस्वयम्भुवम् ॥ 140 ॥ किं मुधा सैन्यसंहारेणेति व्याहारिणौ मिथः । आस्फालयामासतुस्तौ धनुरेकधनुधरौ ॥ 141 ॥ उद्वाहमण्डपमिव विदधानी जयश्रियः । मार्तण्डच्छादिभिर्वाणजालैभवप्यवर्षताम् ॥ 142 ॥ बाणवृष्ट्या बाणवृष्टिं तौ निराचक्रतुर्मिथः । विषं विषेणेव हुताशनेनेव हुताशनम् ॥ 143 ॥ सहस्रशः शरकरैः प्रसरद्भिविराजिनौ । अर्काविवोद्गतौ द्वौ तौ ददृशाते भयङ्करौ ॥ 144 ॥ पाणिर्गतागतं कुर्वन्निषङ्गधनुरन्तरे । अलक्ष्योऽलक्ष्यत तयोरुर्मिकातेजसैव हि ॥ 145 ॥ पाणिस्तदैव तूणीरे तदैव हि धनुर्गुणे । पतन् द्वैरूप्यभृदिवाभात् तयोर्लघुहस्तयोः ॥ 146 / / बाणैरजय्यं ज्ञात्वाऽरि मेरकोऽस्त्रैर्गदादिभिः । ववर्ष कल्पान्तमरुच्छैलशृङ्गैरिवोद्धतैः ॥ 147 ॥ तानि स्वयम्भूः प्रत्यौभस्मसादकरोद् द्रुतम् । दृग्ज्वालाभिः करालाभिश्चक्षुर्विष इवोरगः ॥ 148 ॥ रणपारं जिगमिषुश्चक्रं सस्मार मेरकः । व्याधस्य सिञ्चान इव पाणौ तस्यापतञ्च तत् ॥ 149 ॥ उदीरयामास ततो मेरकोऽपि स्वयम्भुवम् । क्रीडया युध्यमानेन मयैवासि भेटीकृतः ॥ 150 ॥ एष छेत्स्यामि ते शीर्ष गच्छ गच्छाधुनाऽप्यरे । काकानां तस्कराणां च नश्यतां का ननु त्रपा! ॥ 151 ॥ स्वयम्भूरप्युवाचैवं क्रीडायुद्धं यदीदृशम् । प्रेक्ष्यं तत् कोपयुद्धं ते तदर्थ ह्यहमागमम् ॥ 152 / / आच्छिन्दन्तो द्विपां लक्ष्मी चीराश्चेत् तस्करास्तदा । प्रथमस्तस्करोऽसि त्वं प्रदत्ता तव केन सा ॥ 153 ॥ 30 मुक्त्वाऽपि चक्रं नष्टव्यं यत् त्वयाऽद्यापि नश्यताम् । काकानां तस्कराणां च नश्यतां का ननु त्रपा? ॥ 154 ॥ मुश्च मुश्चाथवा चक्र बलमस्यापि दृश्यताम् । अपि ते म्रियमाणस्य नानुतापो यथा भवेत् ॥ 155 ॥ इत्युक्तो मेरकश्चक्रं व्योम्नि भौममिवापरम् । ज्वालाजालकरालं तद् भ्रमयित्वाऽमुचद् द्विपि ॥ 156 ॥ 20 सौरिः-shniH। 2 प्रलयकाल इव; "हार i" संबृ. kaa0॥ 3 ग्जाः। 4 कुक्कटान् । 5 vaadinii। * dhanurva(I)ragha sNbR0|| dbhishciraajnaiH| a' kA0; जितौ। a. स्ण्वृ0॥ 6 इषङ्गः- भाथु इति भाषायाम् । 7 अमिका-अङ्गुली । . 'सींचाणो' इति भाषायाम् । 9 भटो योध्ः। 10 aphrntH। 11 लक्ष्मीः । 12 भङ्गलग्रहम् । Page #220 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ] त्रिषष्टिशलाका पुरुष चरितमहाकाव्यम् । 167 ॥ 168 ॥ 169 / / 170 // 15 शार्ङ्गपाणेरुरःपीठं तेनाजने चपेटया । कांस्यतालं कांस्यतालेनेव प्रास्फलता दृढम् ॥ 157 ॥ चक्रतुम्बाग्रघातेन स्वयम्भूस्तेन मूच्छितः । पपात स्यन्दनोत्सङ्गे क्षीबैवत् तरलेक्षणः ॥ 158 ॥ दधार च तमुत्सङ्गे मुशली प्रियबान्धवः । वैत्साश्वसिद्याश्वसिहीत्युच्चरन् साश्रुलोचनः ॥ 159 ॥ तैरेवाथुजलैर्भ्रातुः सिक्तो वक्षसि शार्ङ्गभृत् । लब्धसंज्ञः समुत्तस्थौ तिष्ठ तिष्ठेत्यरिं वदन् ॥ 160 ॥ उत्थायादाय तच्चक्रं कालचक्रमिव द्विषाम् । हरिर्मेरकमित्यूचे दृष्टः स्मेरेक्षणैर्निजैः । / 161 ॥ इदं सर्वा सर्वस्वं जीवितव्यमिदं च ते । तद्गतं पश्यतोऽप्यद्य शिरोरत्नमहेरिव ॥ 162 ॥ कस्य तिष्ठस्वष्टम्भाद् गच्छ गच्छाधुना ननु । हन्ति स्वयम्भूर्न परान् समरादपगच्छतः ॥ 163 ॥ मेरकोऽप्यब्रवीन्मुञ्च पश्यौजोऽस्य स्वमप्यहो ! / नाभूत् पत्युः कलत्रं या सा स्यादुपपतेः कथम् 1 ॥ 164 ॥ इत्युक्तः शार्ङ्गभृचक्रं भ्रमयित्वा मुमोच तत् । लीलया मौलिकमलं मेरकस्य चकर्त च । / 165 / / स्वयम्भुवश्चोपरिष्टात् पुष्पवृष्टिर्दिवोऽपतत् । तथैव पृथिवीपृष्ठे कंबन्धो मेरकस्य च ॥ 166 ॥ नृपैश्च मेरकायत्तैः स्वयम्भूः शिश्रिये क्षणात् । जन्ययात्रा हि सैवाभूत् परमन्यतरो वरः ॥ ततश्च साधयामास भरतार्थं सदक्षिणम् । दधद् दक्षिणपाणिस्थं चक्रं दिक्चक्रजित्वरम् ॥ दिग्यात्राया न्यवर्तिष्ट स्वयम्भूर्भूर्जयश्रियः । भरतार्धश्रिया स्वैरं रममाणो नवोढया । / गच्छन् मार्गे शार्ङ्गपाणिर्मगधेषु ददर्श च । शिलां कोटिनरोत्पाट्यां कपालपुटवद् भुवः ॥ वामेनोत्पाटयामास बाहुना तामंधोक्षजः । लीलयाऽपि वसुमतीमधिभूः फणिनामिव ॥ 171 ॥ शिलां तां न्यस्य तत्रैव दोष्मतां चित्रमादधत् । ययौ दिनैः कतिपयैः पुरीं द्वारवतीं हरिः ॥ 172 ॥ तत्र रुद्रेण भद्रेण पार्थिवैरपरैरपि । स्वयम्भुवोऽर्धचक्रित्वाभिषेकोऽकारि सोत्सवैः ॥ 173 ॥ वर्षद्वितयं छद्मस्थो विमलप्रभुः । विहृत्य दीक्षोपवनं सहस्राम्रवणं ययौ ॥ 174 ॥ तत्र जम्बूले भर्तुरपूर्वकरणक्रमात् । क्षपकश्रेण्यारूढस्य घातिकर्माणि तुत्रुदुः ॥ 175 ॥ षष्ट्यां सितायां पौषस्योत्तरभद्रपदासु भे । उदभूत् केवलज्ञानं षष्ठेन तपसा प्रभोः ॥ 176 ॥ दिव्ये समवसरणे विदधे देशनां विभुः । गणेशाः सप्तपञ्चाशच्चाभूवन् मन्दरादयः ॥ 177 ॥ तत्तीर्थेऽभूत् षण्मुखाख्यो यक्षः शिखिरथः सितः । दक्षिणैः फलचक्रेषुखङ्गपाशाक्षसूत्रिभिः ॥ 178 ॥ वामैः सनकुलचक्रकोदण्डफलकांशुकैः । अभीदेन च दोर्दण्डैर्भर्तुः शासनदेवता ॥ 179 ॥ तथोत्पन्ना विदिताख्या हरितालसमद्युतिः । पद्मारूढा वाणपाशधरदक्षिणपाणिका ॥ 180 ॥ कोदण्डनागसंयुक्तदक्षिणेतरबाहुका । श्रीमद्विमलनाथस्य जज्ञे शासनदेवता ॥ / 181 ॥ ताभ्याममुक्तसां निध्यस्ततः स्थानाज्जगद्गुरुः । विहरन्नन्यदा द्वारवत्याः परिसरं ययौ । / 182 ॥ शक्राद्यैस्तत्र समवसरणं विदधेऽमरैः । विंशत्यग्रधनुः सप्तशतोच्चाशोकपादपम् । / 183 ॥ तत्र प्रविश्य प्राग्द्वारा भगवां चैत्यपादपम् । त्रिः प्रदक्षिणयामास पालयन्नाहतीं स्थितिम् ॥ 184 ॥ 'तीर्थाय नमः' इत्युक्त्वा पूर्वाशाभिमुखं ततः । सिंहासनमलञ्चङ्के धर्मचक्री त्रयोदशः । / 185 / / यथाद्वारं प्रविविशुर्यथास्थानं स्थितिं व्यधुः । साधवोऽथार्थिका देवा देव्यो नार्यो नरा अपि ॥ 186 ॥ 30 तदा च द्वारकां गत्वा त्वरितं राजपूरुषाः । स्वामिनं समवसृतं शशंसुः शार्ङ्गपाणये ॥ 187 ॥ स्वाम्यागमनशंसिभ्यः स्वयम्भूः पारितोषिके । सार्धा द्वादश रूप्यस्य कोटीः प्रमुदितो ददौ । / 188 ॥ स्वयम्भूः सह भद्रेण भद्राणामेककारणम् । शीघ्रं समवसरणं जगाम प्रविवेश च ॥ 189 ॥ 1 'खडतालां' इति भाषायाम् । 2 स्यन्दनो रथः । 3 क्षीबो मत्तः । 4 वत्स ! आश्वसिहि आश्वसिहि इति 5 आलम्बनात् । 6 जारस्य । 7 'घड' इति भाषायाम् । 8 जम्यम् - युद्धम् । 9 स्थानं जयलक्ष्म्याः । * श्च मासद्धि" kA0 ॥ 12 मयूरवाहनः । 13 अभयदेन । चरन् - इति 10 इन्द्रः । विभागः । 11 स्वामी । 361 5 10 20 25 Page #221 -------------------------------------------------------------------------- ________________ 15 362 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [चतुर्य पर्व तत्र प्रदक्षिणीकृत्य नत्वा च परमेश्वरम् । अनुशक्रं सभद्रोऽपि स्वयम्भूः समुपाविशत् ॥ 190 ॥ नत्वा जिनेन्द्रं भूयोऽपि रचिताञ्जलिसंपुटाः । एषमारेभिरे स्तोतुं वज्रभृच्छाङ्गभृद्धलाः ॥ 191 ॥ देव ! त्वदर्शनेनाय दुःखं सांसारिकं ययौ । शरीरिणां भुवः पङ्क इव वार्षिकवारिणा ॥ 192 ॥ पुण्योऽयं दिवसः स्वामिस्त्वदर्शननिवन्धनम् । यत्रामलीभविष्यामो दुःकर्ममलिना वयम् ॥ 193 ॥ अङ्गावयवराजत्वं प्रत्यपधन्त नो दृशः । यास्त्वदर्शनमासाद्य सद्योऽधुः शुद्धिमात्मनः ॥ 194 ॥ पूतास्त्वत्पादसंपर्काद् भरतक्षेत्रभूमयः । अपि ताः पापनाशाय किं पुनस्तव दर्शनम् ॥ 195 ॥ मिथ्यादृशामुलूकानामिव त्वदर्शनं प्रभो ! / केवलालोकमार्तण्डतिरोभावनिबन्धनम् ॥ 196 ॥ त्वदर्शनसुधापानसमुच्छसितवर्मणाम् । अद्य देव ! त्रुटिष्यन्ति कर्मबन्धाः शरीरिणाम् । / 197 ॥ विवेकदर्पणोन्मार्टिसमुत्पादनकर्मठाः । कल्याणतरुवीजाभाः पान्तु त्वत्पादपांसवः ॥ 198 ॥ स्वामिन् ! पीयूषगण्डूष इव ते deshnaavcH। संसारमरुमनानामस्तु नः स्वास्थ्यहेतवे ॥ 199 ॥ स्तुत्वेति सत्सु तूष्णीकेष्विन्द्रोपेन्द्रवलेषु तु । विमलां विमलस्वामी प्रारेभे धर्मदेशनाम् ॥ 200 ॥ अकामनिर्जरारूपात् पुण्याजन्तोः प्रजायते । स्थावरत्वात् त्रसत्वं वा तिर्यक्त्वं वा कथञ्चन ॥ 201 ॥ मानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम् । आयुश्च प्राप्यते तत्र कथञ्चित् कर्मलाघवात् ॥ 202 / / प्राप्तेषु पुण्यतः श्रद्धा-कथक-श्रवणेष्वपि । तत्त्वनिश्चयरूपं तद् बोधिरत्नं सुदुर्लभम् ॥ 203 ॥ राज्यं वा चक्रभृत्त्वं वा शत्वं वा न दुर्लभम् । यथा जिनप्रवचने बोधिरत्यन्तदुर्लभा । 204 ॥ सर्वे भावाः सर्वजीः प्राप्तपूर्वा अनन्तशः । बोधिन जातुचित् प्राप्ता भवभ्रमणदर्शनात् ॥ 205 ॥ पुद्गलानां परावर्तेष्वनन्तेषु गतेनिह । उपाधं पुद्गलावते शेषे सर्वशरीरिणाम् ॥ 206 ॥ सर्वेषां कर्मणां शेपेऽन्तःकोटीकोट्यवस्थितौ । ग्रन्थिभेदात् कश्चिदेव लभते बोधिमुत्तमाम् ॥ 207 / / यथाप्रवृत्तिकरणादन्ये तु ग्रन्थिसीमनि । प्राप्ता अप्यवसीदन्ति भ्रमन्ति च पुनर्भवम् ॥ 208 ॥ 20 कुशास्त्रश्रवणं सङ्गो मिथ्याग्भिः कुवासना । प्रमादशीलता चेति स्युर्बोधिरिपन्थिनः ॥ 209 / / चारित्रस्यापि संप्राप्तिदुर्लभा यद्यपीरिता । तथापि बोधिप्राप्तौ सा सफला निष्फलाऽन्यथा ॥ 21 ॥ अभव्या अपि चारित्रं प्राप्य ग्रैवेयकावधि । उत्पद्यन्ते विना बोधि प्राप्नुवन्ति न निवृतिम् ॥ 211 ॥ असंप्राप्ते वोधिरत्ने चक्रवर्त्यपि रवत् । संप्राप्तबोधिरत्नस्तु रङ्कोऽपि स्यात् ततोऽधिकः ॥ 212 / / संप्राप्तबोधयो जीवा न रज्यन्ते भरे क्वचित । निर्ममत्वा भजन्त्येकं मुक्तिमार्गमनर्गलाः ॥ 213 ॥ 25 श्रुत्वैवं देशनां भर्तुः प्रायेण पावजञ्जनाः । भेजे स्वयम्भूः सम्यक्त्वं श्रावकत्वं च सीरभृत् ॥ 214 ॥ पूर्णायामादिपौरुष्यां व्यसाक्षीद् देशनां प्रभुः । ततस्तथैव तां चक्रे मन्दरो ग्न्न्भृद्व्र्ः॥215 ॥ पूर्णद्वितीयपौरुष्यां देशनां सोऽप्यपारयत् । स्वं खं स्थानं ययुश्चेन्द्रोपेन्द्र-भद्रादयोऽपि हि ॥ 216 ॥ ततः स्थानात पुर-ग्रामा-'ऽकर-द्रोणमुखादिषु । व्यहरद् विमलस्वामी लोकानुग्रहकाम्यया ॥ 217 ॥ अष्टपष्टिः सहस्राणि श्रमणानां महात्मनाम् । आर्यिकाणां लक्षमेकं शतैरष्टभिरन्वितम् ॥ 218 / / चतुर्दशपूर्वभृतामेकादश शतानि तु । अवधिज्ञानिनामष्टचत्वारिंशच्छतानि तु ॥ 219 ॥ शतानि पञ्चपञ्चाशन्मनःपर्ययधारिणाम् । तावन्त्येव तु शतानि केवलज्ञानिनामपि ॥ 220 ॥ जातवैक्रियलब्धीनां शतानि नवतिः पुनः । संजातवादलब्धीनां त्रिसहस्री द्विशत्यपि ॥ 221 ॥ श्रावकाणामुभे लक्षे सहस्राष्टकसंयुते । श्राविकाणां चतुर्लक्षी चतुस्त्रिंशत्सहस्रयुक् ॥ 222 ॥ परि ग्योदय दिनं स्वा" स्ण्वृ॥ वर्म-वपुः । 2 गण्डप:-गंटदो' इति भापायाम्। 3 स्र्वेन्द्रिय्प्त्तुता। म्प्थी-shtruH। 5 मोक्षम् । / प्यां विससर्ज दे संवृ0 tti0॥ नि च । kA0 ॥ Page #222 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ] त्रिषष्टिशलाका पुरुषचरितमहाकाव्यम् । द्विवर्षोनां पञ्चदशाब्दलक्षीं केवलात् परम् । महीं विहरमाणस्य परिवारोऽभवत् प्रभोः ॥ 223 ॥ ॥ पभिः कुलकम् ॥ ज्ञात्वा निर्वाणमासन्नं संमेताद्रिं ययुः प्रभुः । षभिः साधुसहस्रैव सहानशनमाददे ॥ 224 ॥ मासं स्थित्वा शुचिकृष्ण सप्तम्यां पौष्णगे विधौ । मुनिभिस्तैः समं स्वामी जगाम पदमव्ययम् ॥ 225 ॥ निर्वाणमहिमा भर्तुः संयतानां च सर्वतः । उपेत्य विदधे तत्र पुरुहूतादिभिः सुरैः ॥ 226 ॥ कौमारे पञ्चदशान्दलक्षास्त्रिंशदिलाऽवने । व्रते पञ्चदशेत्यायुः प्रभोः पष्ट्यब्दलक्ष्यभूत् । / 227 / / श्रीवासुपूज्यनिर्वाणाद् विमलस्वामिनिर्वृतिः । सागराणां त्रिंशति तु व्यतीतायामजायत ॥ 228 ॥ स्वयम्भूरपि चैश्वर्यमदेन प्रभविष्णुना । परिलुप्तविवेकः सन् क्रूरकर्माकरोन्न किम् ? ॥ 229 ॥ पष्टिं वत्सरलक्षाणि संपूर्यायुर्निजं हरिः । तैस्तैः खकर्मभिः षष्ठीं जगाम नरकावनीम् ॥ 230 ॥ स्वयम्भुवः कुमारत्वे द्वादशाब्दसहस्यभूत् । सैव मण्डलिकत्वे च नवत्यब्दी तु दिग्जये । / 231 ॥ 10 राज्ये वेकोनषष्ट्यब्दलक्षाण्यथ सहस्रकाः । पञ्चसप्ततिरधिका दशाग्रैर्नवभिः शतैः ॥ 232 ॥ भद्रोऽपि सोदर विपत्तिशुचा विरक्त आचत्रतोऽथ मुनिचन्द्रमुनेः समीपे । षष्टिं च पश्च च निजायुषि वर्षलक्षान् नीत्वा विपद्य च पदं परमं प्रपेदे ॥ 233 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीविमलनाथ - स्वयम्भू-भद्र-मेरकचरितवर्णनो नाम तृतीयः सर्गः ॥ 3 ॥ NANDRAILER द्विमासोनां saM0 ॥ + "युः विभुः । kA0 ॥ 1 शुचिः आषाढः । 2 पृथ्वीपालने । 363 15 Page #223 -------------------------------------------------------------------------- ________________ [चतुर्भपई कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं चतुर्थः srgH। श्रीअनन्तनाथचरितम् । पायादनन्तस्वामी वः सिद्धानन्तचतुष्टयः । इहापि देहिनां मोक्ष इवान्न्त्सुख्प्र्द्ः॥1॥ श्रीमतोऽनन्तनाथस्य चरित्रमिदमुच्यते । यानपात्रमिवापारसंसाराम्भोधितारणे ॥ 2 ॥ धातकीखण्डद्वीपे प्राग्विदेहे विजये पुनः । ऐरावताख्येऽरिष्टेति नगर्यस्ति गरीयसी ॥ 3 ॥ राजा पद्मरथो नाम त्स्यामासीन्म्हार्थ्ः। द्विस्स्द्र्थिर्थ्व्यूह्स्ख्ल्न्क्म्हागिरिः॥4॥ स जित्वाऽपि द्विषोऽशेषान् साधयित्वाऽखिलामिलाम् । न तृणायाप्यमंस्तैना mokssshriisaadhnotsukH||5|| विहारलीलामुद्याने जलक्रीडां च वापीषु । गन्धर्वाणां च मधुरसंगीतकविलोकनम् ॥ 6 ॥ वारणाऽश्वादियानानां गतिवैचित्र्यदर्शनम् । वसन्तकौमुदीप्रायक्रीडोत्सवनिरीक्षणम् ॥ 7 ॥ 10 नाटकप्रभृतिदशरूपकाभिनयोत्सवम् । स्वर्विमानप्रतिमानवासौकोवसनं तथा ॥ 8 ॥ विचित्रवस्त्रनेपथ्याङ्गरागाकल्पकल्पनम् । न रागात् सोऽन्वभूत् किन्तु लोकयात्रानुवर्तनात् ॥ 9 ॥ ॥ चतुर्भिः कलापकम् ॥ कश्चिंदप्यतिवाद्येवं कालं सोऽथ विवेकवान् । चित्तरक्षगुरोः पादमूले दीक्षामुपाददे ॥ 10 ॥ अर्हद्भक्त्यादिभिः स्थानैस्तीर्थकुनाम कर्म सः । बद्धवा मृत्वा प्राणतस्य पुष्पोत्तरे सुरोऽभवत् ॥ 11 ॥ 15 इतश्च जम्बूद्वीपेऽस्मिन् भरतार्धेऽत्र दक्षिणे । इक्ष्वाकुवंशगिरिभूरयोध्येत्यस्ति पूर्वरा ॥ 12 ॥ विमलस्वच्छपयसा परिखावलयेन सा । विराजते रतस्रस्तवेणीव वरंवर्णिनी ॥ 13 ॥ सुनिष्क्रमप्रवेशानि सत्संधीन्यर्थवन्ति च । सुभूमिकानि वेश्मानि नाटकानीव तत्र च ॥ 14 ॥ तस्यां गृहोर्श्वभूमीषु काञ्चन्यो भान्ति जालिकाः । प्रत्येकं गृहलक्ष्मीभिराबद्धा मुकुटा इव ॥ 15 ॥ तत्र चैत्येष्वहंदोंपुष्पगन्धवहोऽनिलः । तापनाशाय लोकानां भवत्यमृतनस्यवत् ॥ 16 ॥ तस्यामासीत् सिंह इव विक्रमेणातिशायिना । अग्रेसरो नृसिंहानां सिंहसेनो महीपतिः ॥ 17 ॥ उपचारं प्रयच्छन्तः स्वस्स कल्याणकाम्यया । तस्याधिदैवतस्पेव भक्त्या भूमिभुजोऽभवन् ॥ 18 ॥ अग्रणीर्गुणिनां तैस्तैः सोऽवदातैनिजैर्गुणैः । जगदापीणयामास करिव निशाकरः ॥ 19 ॥ काममर्थ च धर्म च स दधौ स्वखमात्रया । सेवाऽऽगतान् राजपुत्रानिवौचित्यविचक्षणः ॥ 20 ॥ सधर्मचारिणी तस्याभवद् धर्मस्य वासभूः । सुयशा नाम यशसा खशीलेनैव शालिनी ॥ 21 ॥ 25 अम्बा-जनक-श्वशुरान्ववायानां बभूव सा । मन्दाकिनीव जगतां त्रयाणामेकपावनी ॥ 22 ॥ वक्रस्येन्दुः प्रतिनिधिदृशोरनुजमम्बुजम् । कण्ठस कम्बुरालेख्यं दोष्णोविसलता सखी ॥ 23 ॥ कुम्भः सनाभिः स्तनयो भेर्विवरमात्मभूः । प्रतिबिम्बं नितम्बस्य कूलिनीपुलिनावनिः ॥ 24 ॥ *hatulanai sNbR0|| 1 prtimaanm-prtibimbm-saadRshym| 2 ओक:-हर्म्यम्-गृहम् । 3 आकल्पकल्पनम्-भूषणपरिधानम् । 4 लोकवृत्यनुसरणात् । न किञ्चिदेग् संबृ0 kaa0॥ 5 इक्ष्वाकुवंश एव गिरिस्तस्य भूः स्थानम् अथवा इक्ष्वाकुवंशय गिरिभूः गङ्गा पवित्रत्वात् । 6 रतिप्रसङ्गे विशीर्णवेणीव । स्तवस्त्रेव mu0॥ 7 उत्त्म्र्म्न्नी। 8 सुष्टु ग्म्नाग्म्न्हारान्नि। 9 सुष्टुपर्वाणि, अन्यत्र नाटकस्याङ्गविशेषः स्न्धिः। 10 साध्न्व्न्ति। रायुक्ता, मु. रामुक्का kaa0॥ ट्न्धहरोऽनि mu0॥ 11 नस्सम्-घ्राणम् । 12 उपायनम् । ** देग्न्त आत्मक mu0॥ 13 मात्रा-औचित्यम् । 14 भन्दा वाय्ः-vNshH। 15 शङ्खस्तस्याः कण्ठस्य चित्रमासीत् । 16 बिसलता कमलनाललता बाहोः सखीभूता मासीत् । 17 गुहा नामे पुत्ररूपाऽभूत् । 18 नद्याः सिक्ताव्निः। Page #224 -------------------------------------------------------------------------- ________________ भातुर्थः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । उर्वोरवरजा रम्भा पादयोः पद्ममन्तिषद् । तस्याः सर्वाङ्गरम्यायाः किं किं न ह्यतिशाय्यभूत् ॥ 25 ॥ ॥ त्रिभिर्विशेषकम् ॥ इतश्च प्राणते कल्पे जीवः पद्मरथस्य स्ः। प्रकृष्टस्थितिकं स्वायुः सुखमनोऽत्यवाहयत् ॥ 26 ॥ श्रावणासितसप्तम्यां रेवतीस्थे निशाकरे । ततश्युत्वा सुयशसो देव्याः कुक्षाववातरत् ॥ 27 ॥ ददर्श च महास्वमान् कुञ्जरादींश्चतुर्दश । सुखसुप्ता निशाशेषे देव्यर्हजन्मसूचकान् ॥ 28 ॥ 5 रोधकृष्णत्रयोदश्यां पौष्णे मे श्येनलाञ्छनम् । सुवर्णवर्ण सुयशाः स्वामिनी सुषुवे सुतम् ॥ 29 ॥ अथ ऊर्ध्व रुचकेभ्योऽभ्येत्य सद्योऽप्यथार्हतः । षट्पञ्चाशद्दिकुमार्यः सूतिकर्माणि चक्रिरे ॥ 30 ॥ सौधर्मकल्पाधिपतिस्तत्रोपेत्य प्रणम्य च । प्रभुमादाय वियता मेरुशैलशिरो ययौ ॥ 31 ॥ अतिपाण्डुकम्बलायां शिलायां तत्र वासवः । सिंहासन उपाविक्षदुत्सङ्गारोपितप्रभुः ॥ 32 ॥ इन्द्रास्त्रिस्स्स्स्त्तिर्भ्येत्याच्युत्प्र्भूत्य्स्त्त्ः। क्रमेणास्पयन नाथमाहतैस्तीर्थवारिभिः ॥ 33 ॥ ईशानाधिपतेरके महासारं न्यधात् प्रभुम् । शक्रस्तद्भारवहनश्रमेणेव गरीयसा ॥ 34 ॥ विकृतस्फाटिकमहाचतुर्वृषविषाणजैः । वारिभिः पयामास वासवः परमेश्वरम् ॥ 35 ॥ वाससा देवदृष्येण प्रमृज्येशं विलिप्य च । अर्चित्वाऽऽरात्रिकं कृत्वा सौधर्मेन्द्रोऽस्तवीदिति ॥ 36 ॥ __तवाग्रे भूमिलठनैर्ये हि भूरेणुनाञ्चिताः । गोशीर्षचन्दनेनाङ्गरागस्तेषां न दुर्लभः ॥ 37 ॥ भक्त्यैकमपि यैः पुष्पं त्वन्मूर्धन्यधिरोप्यते । ते छेत्राशून्यशिरसः संचरन्ति निरन्तरम् ॥ 38 ॥ 15 अङ्गरागस्तवाङ्गे यैरेकदापि विधीयते । देवदूष्यांशुकधरास्ते भवन्ति न संशयः ॥ 39 ॥ निधीयते भवत्कण्ठे पुष्पदामैकदाऽपि यैः । लुठन्ति तेषां कण्ठेषु दोलताः सुरयोषिताम् ॥ 40 / / ये वर्णयन्त्येकदापि त्वद्गुणानतिनिर्मलान् । ते गीयन्ते सुरस्त्रीभिरपि लोकातिशायिनः ॥ 41 ॥ ये चारुचारीचतुरं भक्त्या वल्गन्ति ते पुरः । ऐरावणकरिस्कन्धासनं तेषां न दुर्लभम् ॥ 42 ॥ ध्यायन्ति परमात्मानं ये त्वां देव! दिवानिशम् । त्वादृशीभूय ते लोके ध्येयतां यान्ति सर्वदा ॥ 43 ॥ 20 स्नात्राङ्गरागनेपथ्याकल्पप्रभृतिकल्पने । अधित्वन्मेऽधिकारोऽस्तु सदापि त्वत्प्रसादतः ॥ 44 ॥ इति स्तुत्वा जिनपतिं गृहीत्वा च दिवस्पतिः । गत्वा च सुयशोदेव्याः पार्श्वेऽमुञ्चद् यथास्थिति ॥ 45 ॥ नन्दीश्वरे शाश्वताहेत्प्रतिमाष्ष्टाहिकोत्सवम् । कृत्वा शक्रोऽपरेऽपीन्द्राः खं खं स्थानं पुन्र्य्युः॥46॥ गर्भस्थेऽसिञ्जितं पित्राऽनन्तं पैरवलं यतः । ततश्च चक्रेऽनन्तजिदित्याख्या परमेशितुः ॥ 47 ॥ योगी ध्यानामृतमिव निजाङ्गुष्ठात् सुधां पिबन् । अस्तन्यपोऽप्यवर्धिष्ट क्रमेण परमेश्वरः ॥ 48 ॥ 25 शैशवं व्यतिचक्राम क्रमादिन्दुरिव प्रभुः । पञ्चाशद्धनुरुत्तुङ्गः प्रतिपेदे च यौवनम् ॥ 49 ॥ निचिन्वानो हेयबुद्ध्या मार्गस्थित इवाश्रयम् । पित्राज्ञयाऽनन्तनाथश्चके दारपरिग्रहम् । / 50 ॥ अर्धाष्टमेषु लक्षेषु गतेषु शरदामथ । स्वामी पित्रनुरोधेन राज्यभारमुपाददे ॥ 51 ॥ वर्षलक्षाः पञ्चदश पालयित्वा वसुन्धराम् । दधार चिन्तां मनसि दीक्षायै सिंहसेनभूः ॥ 52 ॥ ब्रह्मलोकात् सुरा लौकान्तिकाः सारखतादयः । तीर्थ प्रवर्तय स्वामिन्नित्यूचुः परमेश्वरम् ॥ 53 ॥ 30 जुम्भकैर्जुम्भभिच्छिष्टकुबेरप्रेरितैः सुरैः । पूर्यमाणेन वित्तेन वर्षदानं ददौ विभुः ॥ 54 ॥ तस्य दानस्य पर्यन्ते भवपर्यन्तकामिनः । दीक्षाभिषेकं विदधुः सुरा-'सुर-नृपाः प्रभोः ॥ 55 ॥ पभं पादयोरन्तिषद् shissyH। 2 राध्ः-vaishaakhH। 3 आकाशमार्गेण । 4 विषाणम्-शूङ्गम् । * देग्सवा दे का.. 5न्युच्म्त्काः। चारुया चारी नृत्ये गमनप्रकारस्तया चतुरं यथा स्यात् तथा । नृत्यन्ति । 8त्वयि 9 सैन्न्म्। 10 निवयं कुर्वाणः बाग्लुन्ग्या। स्मभूच्छिआ जुम्भमुदखेन बिहा भावतः । त्रिषष्टि, 40 Page #225 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [चतुर्थ पर्व आमुक्तचित्रनेपथ्यवस्त्रमाल्यो जगत्पतिः । ततः सागरदत्ताख्यामारोहच्छिविकां वराम् ॥ 56 ॥ शक्रादिभिर्धतच्छत्रचामरव्यजनः प्रभुः । तया शिबिकयोद्यानं सहस्राम्रवणं ययौ ॥ 57 ॥ दोलाऽऽन्दोलनसंसक्तनागरस्त्रीजनैर्मुहुः । तदानीं गच्छदागच्छत्खेचरीभिरिवाकुलम् ॥ 58 ॥ प्रत्यग्रपल्लवातात्रैविलंलगृङ्गकुन्तलैः । अशोकैर्मधुना मत्तैरिव घूर्णद्भिराचितम् ॥ 59 ॥ 5 क्रीडाश्रान्तपुरस्त्रीणां shrmsrvvhaaribhiH| चूतैरुत्पल्लवै रम्यं तालवृन्तधरैरिव ॥ 60 ॥ कर्णिकारैः कर्णिकाभिरिवोद्यन्माधवश्रियः । रुचिरं काञ्चनारैश्च काश्चनैस्तिलकैरिव ॥ 61 ॥ उदीर्णखागतमिव वनं तदेवकोकिलम् । प्रविवेश जगन्नाथो जगन्मन इवोन्मनाः ॥ 62 / / ॥ पञ्चभिः कुलकम् ॥ ततः सागरदत्तातो दत्तहस्तो बिडौंजसा । उत्तीर्योज्झाञ्चकारालङ्कारप्रभृतिकं प्रभुः ॥ 63 ॥ 10 राधकृष्णचतुर्दश्यां रेवत्यामपरेऽहनि । षष्ठेन प्रावजत् स्वामी सहस्रेण समं नृपैः ॥ 64 ॥ वन्दित्वा खामिनमथ पुरुहूतादयोऽखिलाः । खं खं स्थानं ययुः सद्यः कृतकायों इवाम्राः॥65॥ द्वितीयेऽह्नि वर्धमानपुरे विजयवेश्मनि । पारणं परमानेन ckaaraahshcturdshH||66|| तत्र चक्रे सुंधान्धोभिर्वसुधारादि पञ्चकम् । रत्नपीठं तु विजयेनाभिन्यासपदे प्रभोः ॥ 67 ॥ ततः स्थानादपच्छंद्रा छमस्थः परमेश्वरः । प्रावर्तिष्ट विहाराय सहमानः परीषहान् ॥ 68 ॥ 15 इतश्च जम्बूद्वीपेऽलिन् प्राग्विदेहेषु सुन्दरी । पुरी नन्दपुरीत्यस्ति परमानन्दजन्मभूः ॥ 69 ॥ नृपो महाबलस्तत्र दत्तशोकोऽरियोषिताम् । अभूदशोकशाखीव खकुलोद्यानभूषणम् ॥ 70 ॥ संसारवासवैराग्यं स दधार महामनाः । विदग्धनागर इव ग्रामवासविरक्तताम् ॥ 71 ॥ स वृषभर्षिपादाजमूले गत्वोदमूलयत् । पञ्चभिर्मुष्टिभिः केशांश्चरित्रं प्रत्यपादि च ॥ 72 ॥ उद्यानमिव चारित्रं पालयित्वा महाफलम् । स विपद्य समुत्पेदे सहस्रारेऽमरो वरः ॥ 73 ॥ इतोऽस्य जम्बूद्वीपस्य क्षेत्रे भरतनामनि । कौशाम्बीत्यस्ति नगरी पुरन्दरपुरोपमा ॥ 74 ॥ समुद्रदत्त इत्यासीद् दत्तमुद्रोऽरितेजसाम् । समुद्र इव गम्भीरस्तस्यां वसुमतीपतिः ॥ 75 ॥ पत्नी तस्याभवन्नन्दा नयनानन्दचन्द्रिका । रूपेण रूपाहङ्कारहरणी सुरयोषिताम् ॥ 76 ॥ नृपस्य तस्य मलयपवमानो मधोरिव । मित्रं मलयभूनाथोऽभ्याययौ चण्डशासनः ॥ 77 ॥ समुद्रदत्तस्तं प्रीत्या महत्या निजसमनि । सादरः सोदरमिवाभोजयत् सपरिच्छदम् ॥ 78 ॥ 25 मृगाक्षी तत्र सोऽद्राक्षीनन्दामानन्दिनीं दृशोः । पत्नी समुद्रदत्तस्य समुद्रस्येव जाह्नवीम् ॥ 79 ॥ स्तब्धाङ्गः कीलित इव मरास्त्रैरतिदुःसहैः । जातस्वेदो विप्रलम्भानलधर्मादिवोल्बणात् ॥ 80 ॥ सर्वाङ्गमप्यओण्रितप्रेमेव पुलकेन च । भिन्नखरो ग्रहग्रस्त इव तस्था वपुर्गुणैः ॥ 81 ॥ प्रकम्पमानसर्वाङ्गस्तदाश्लेष इवोत्सुकः । शुचेव vaivarNyadharassa~dasaMprAptijanmayA // 82 // बाष्पेण लुप्तनयनः कामान्ध्यमिव धारयन् । तदप्राप्त्या मृत्युमिवानेतुं प्रलयमाश्रयन् ॥ 83 ॥ दोला-हिंडोळो' इति भाषायाम् । 2 विलुलन्तो न्याता ये भ्रमरास्ते एव कुन्स्लास्तैः। 3 व्याप्तम् । 4 कर्णिकारैः, काशनारैः-तबामकपुष्पविशेषः । 5 कोकिलाभिरवकीर्णम् । 6 उत्सुक्ः। 7 इन्द्रेण । 8 उप्वास्द्व्येन्। 9 देवैः। 1.निष्कपट:-ऋजुस्वभाव इत्य्र्थ्ः। 11 यथा चतुरनागरिकः ग्रामीणतायाः विरज्यते तथैवोदारचेताः प्रभुः संसारोद्विमः संजातः । *थो (थ) प्रययौ स्ण्वृ0॥ 12 भाग्त्ः। 13 विप्रलम्भो वियोगः, स एवानकोऽग्निस्तेन धर्मः उष्णस्तस्मात् । 14 भारित्:पुल्कित्ः। 15 भूताविष्टः । 16 तस्या नन्दाया अलाभाजातेन शोकेन पाण्डुतां दधदिव । 17 तस्यां नम्बायामेव लयं तन्मयतां पारवा, कामास प्रकृतिकपणत्वाद् नन्दामम्वरेण सर्वमपि नमिच्छन् इत्य्र्थ्ः। Page #226 -------------------------------------------------------------------------- ________________ धनुर्यः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । नन्दामालोक्य तत्कालं सर्वाङ्गोपाङ्गसुन्दरीम् । कां कामवस्थां न प्राप मान्मथीं चण्डशासना ॥ 4 ॥ ॥प्न्य्च्भिः कुलकम् ॥ समुद्रदत्तदत्तोकस्युवासाथ निशास्वपि । लेभे न निद्रां कामातों रोगात इव सोऽस्तधीः ॥ 85 ॥ तांस्ताननुदिनं नन्दाप्राप्युपायाम् विचिन्तयन् । कञ्चित् कालं व्यतीयाय मित्रव्याजेन स द्विषन् ॥ 46 ॥ समुद्रदत्ते विश्वस्ते स नन्दामपरेऽहनि । हृत्वा जगाम शकुनिरिव रत्नावली द्रुतम् ॥ 87 ॥ रक्षसेव हृतां तेन बलिना छलिना च ताम् । प्रत्याहा~ सोऽसमर्थो वैराग्यं परमं ययौ ॥ 88 ॥ हृदयस्थेन शल्येनेवापमानेन तेन सः । यमानोऽग्रहीद् दीक्षा श्रेयांसमुनिसंनिधौ ॥ 89 ॥ अत्युग्रं स तपस्तेपे तपसोऽस्य फलेन तु । नन्दाहर्तुर्वधाय स्यां निदानमिति चाकरोत् ॥ 9 ॥ अमुना स निदानेन मितीकेत्य तपःफलम् । विपद्य कालयोगेन सहस्रारेऽभवत् सुरः ॥ 91 ॥ मृत्वा कालक्रमाच्चण्डशासनोऽपि महीपतिः । भवाब्यावर्तभृतासु बभ्रामानेकयोनिषु ॥ 92 / / 10 स चात्र भरते पृथ्वीपुरे विलासभूपतेः । गुणवत्यां कलत्रेऽभून्मधुरित्याख्यया सुतः ॥ 93 ॥ स त्रिंशद्वर्षलक्षायुस्तापिच्छकुसुमच्छविः । पञ्चाशद्धनुरुत्तुङ्गो जङ्गमोऽद्रिरिवाबभौ ॥ 94 ॥ शुशुमे स महाबाहुर्द्विशुण्ड इव दिग्गजः । पृथुलोरस्तटश्रीकः सानुमानिव जङ्गमः ॥ 95 ॥ लीलयाऽपि महास्थाम्नस्तस्य चमतो मही । भारासहा ननामेव तृणपूर्ण इवावंटः ॥ 96 ॥ शस्त्राशस्त्रिकथां श्रुत्वा पूर्वेषां पृथिवीभुजाम् । स शुशोच खदोर्वीर्य प्रतिमल्लमवाप्नुवन् ॥ 97 ॥ 16 जित्वा भरतवर्षा त्रिखण्डं ग्रामलीलया । स एवमसमस्थामा नामेन्दौ खमलीलिखत् ॥ 98 / / चक्राकान्तद्विपञ्चक्रः शक्रतुल्यश्च विक्रमात् । अभूव प्रत्यर्धचक्री स चतुर्थः पुरुषौर्यमा ॥ 99 / / अभूदुत्कटदोरकूटकुट्टितारिभटोद्भटः । वैरिश्रीभोगलटभः कैटभः सोदरोऽस्य तु ॥ 10 ॥ तदा च द्वारकापुयां सोमसूर्यसमो गुणैः । सोम इत्याख्यया ख्यातो बभूव पृथिवीपतिः ॥ 101 ॥ तस्याभूतामुमे पन्यौ तत्रैका स्निग्धदर्शना । सुदर्शनाऽन्या तु सीता शीतयुतिसमानना ॥ 102. ॥ 20 इतश्च स सहस्रारान्महाबलवरः सुरः । च्युत्वा सुदर्शनादेव्या उदरे समातरम् । / 103 ॥ तदा सुदर्शनादेवी सीरभृजन्मसूचकान् । चतुरो यामिनीशेषे महाखमानुदैक्षत ॥ 104 ॥ ततो मासेषु नवसु दिनेष्वर्धाष्टमेषु च । देवी सुदर्शनाऽसूत सुतं सितरुचिप्रभम् ॥ 105 ॥ कृतार्थयार्थिवर्गानुत्सवेन महीयसा । तस्य सुप्रभ इत्याख्यां विदधे सोमभूपतिः ॥ 106 / / सहस्राराद् दिवश्युत्वा पूर्णायुः so'pi kaaltH। जीवः समुद्रदत्तस्य सीताकुक्षाववातरत् । / 107 ॥ 25 तदा साऽपि महाखमाञ्च्छाङ्गभृजन्मसूचकान् । सप्त सुप्ता निशाशेषेऽद्राक्षीत् प्रविशतो मुखे ॥ 108 ॥ संपूर्णे समये साऽपि नीलरत्नामलत्विषम् । तनयं जनयामास सर्वलक्षणलक्षितम् ॥ 109 ॥ शाङ्गपाणेश्चतुर्थस्य तस्याथ दिवसे शुभे । पुरुषोत्तम इत्याख्यां यथार्थामकरोत् पिता ॥ 110 ॥ नीलपीताम्बरौ तालताक्ष्यकेतू महाभुजौ । तावभातां सहचरौ प्रीत्या युग्मभवाविव ॥ 111 ॥ कामसंबन्धिनीम् । 2 ओको गृहम् । उवास 'वस्' धातोः परोक्षायामन्यपुरुषैकवचनम् । इनिज्ण्गाम्। * "पराहर स्ण्वृ0॥ 4 यथानिमित्तमुदिश्य तथासंकल्पकरणम् , भाषायाम् 'निया''| 5 अमितं तपसः फलम् , परं वन्मितं परिमाणयुचं कधु कृत्वा। 6 आवतः परिवर्तनम् । 7 तापिच्छ:-तापिन्छः "तापिञ्छस्तु तमालः स्यात्" [ami0vi0 kA. so. 212] / * prvtH| 9 mhaablvtH| 10 grtaa| "candre खं नामालिखत् अर्थात् तस्य चन्द्रलोकपर्यन्ता कीर्तिः praasrd। 11 ckrm-smuuhH| 1 cakraza संवृ0 t । समभूवर्ध संवृ0 ॥ 13 भर्यमा-सूर्यः । 4 बटमा-म्बा बनाइदि देवशम्दाद संस्कृतम् । वासरत् |का। Page #227 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थ पर्व 112 ॥ निमित्तीकृत्य चाचार्य सर्वा जगृहतुः कलाः । पूर्वजन्मप्रभावोऽयं तादृशां हि महात्मनाम् ॥ क्रीडाघातमपि तयोर्ना सहन्तापरे भटाः । स्पृशन्नपि गजो हन्ति जिघ्रन्नपि च पन्नगः ॥ 113 ॥ लीलावमिव श्रीणां तौ क्रमेणाङ्गपावनम् । यौवनं च प्रपेदाते बलेन पवनोपमौ ॥ 114 ॥ ज्यायसो लाङ्गलादीनि शार्ङ्गादीनि कनीयसः । जैत्राणि ददिरे देवै रत्नानि नररत्नयोः ॥ 115 ॥ / महाबलौ बल-हरी तौ दृष्ट्वा कलिकौतुकी । प्रतिविष्णोर्मधोर्धाम जगामोत्पत्य नारदः ॥ 116 ॥ तं दत्ता नमस्कृत्य कृत्यज्ञोऽभिदधे मधुः । महामुने ! स्वागतं ते दिव्या दृष्टिपथेऽसि नः ॥ 117 ॥ मदीयाः किङ्कराः सर्वे भरतार्थेऽत्र भूभुजः । ते मागधवरदाम प्रभासेशाश्च नाकिनः । / 118 ॥ तत्र वस्तुना येन येन देशेन वा तव । योऽर्थस्तं ब्रूहि निःशङ्कं यथा यच्छामि नारद ! ॥ 119 ॥ नारदोऽप्यब्रवीदेवं क्रीडयाऽहमिहागमम् । न मेऽर्थोऽर्थेन केनापि न वा देशेन केनचित् ॥ 120 ॥ 10 भरतार्घेश ! इति तु त्वं मुधैव विकत्थ्यसे । बन्धैर्थवादः सर्वोऽपि किं यथार्थी भवेत् क्वचित् ॥ 121 ॥ अर्थलोभादर्थिजनैः स्तूयमानेन धीमता । लज्जितव्यं प्रत्युतापि प्रत्येतव्यं न जातुचित् ॥ 122 ॥ बलिभ्योऽपि बलितमा महद्भ्योऽपि महत्तमाः । दृश्यन्ते ह्यत्र जगति बहरला वसुन्धरा ॥ 123 ॥ मधुरन्तर्भवत्कोपोऽन्तः शिखीव शमीतरुः । सद्यो दष्टाधररदो नारदं प्रत्यभाषत । / 124 ॥ भरतास्त्र गङ्गाः का नाम महती नदी । वैताढ्यात् को महानद्रिः कश्च मत्तो बलाधिकः 1 ॥ 125 ॥ 15 मन्यसे यं बलीयांसं तमाख्याहि यथा क्षणात् । शरभः कैलभस्येव तस्यइअउजो दर्शयामि ते । / 126 / / किं मत्तेन प्रमत्तेनाप्यवज्ञातोऽसि केनचित् । स्तुतिव्याजेन यस्याद्य विधित्ससि वधं द्विज ! ॥ 127 ॥ अथोचे नारदोऽप्येवं नाहं मत्तप्रमत्तयोः । गच्छामि पार्श्व तन्मे स्यात् तदवज्ञा कथं ननु ! ॥ भरतार्घेश्वरोऽस्मीति निजायामद्य पर्षदि । यदवादीर्मा स्म वादीर्भूयस्तद्धि ha~sAya ते ॥ 129 ॥ द्वारकायां तु सोमस्य सुप्रभः पुरुषोत्तमः । तनयौ किं त्वया राजन् ! जनश्रुत्याऽपि न श्रुतौ ॥ 130 ॥ 20 महाबलौ महाबाहू अन्योऽन्यं प्रीतिशालिनौ । मूर्तिमन्तौ पवमान - ज्वलनाविव दुःसहौ ॥ शक्रेशानाविव दिवोऽवतीर्णौ कौतुकादिह । दोष्णैकेनाप्युद्धरेतां तौ सर्वोधिधरां धराम् ॥ भरतेऽधिष्ठिते ताभ्यां सिंहेनेव महावने । अज्ञानाद् गर्जसि कथं मदान्ध इव सिन्धुरः कोपारुणेक्षणद्वन्द्वो र्द्वन्द्वेच्छुरिव तत्क्षणात् । दशनैर्दशनान् घर्षन्मधुराजोऽभ्यधादिदम् ॥ यदात्थ तदमिथ्या चेत् स्वैरं तत् क्रीडितुं यमः । मया निमत्र्यतेऽद्यैष रणं द्रष्टुं भवानिव ॥ 25 निःसोमं निःसुप्रभं च तथा निःपुरुषोत्तमम् । करोमि द्वारकाराज्यं पश्य युत्प्रतिभूरिव ॥ इत्युक्त्वा नारदमुनिं विसृज्य प्राहिणोदथ । अनुशिष्य रहो दूतं सोमसोमसुतान् प्रति ॥ 137 ॥ गत्वाऽऽशु सोमं ससुतं सौजस्कः सोऽभ्यभाषत । ओजायन्तेऽनोजसोऽपि दूताः स्वाम्योजसा खलु ॥ 138 ॥ तेरि दर्पण विनीतानां च वत्सलः । प्रचण्डदोर्बलजयी क्षत्रत्रतमहाधनः ॥ 139 ॥ 128 ॥ // 136 // 5 368 131 // 132 // दी से रैरिव याम्यार्थ भरत क्षेत्रवर्तिभिः । राजहंसैः कुलोद्भूतैः सेव्यमानपदाम्बुजः ॥ 140 ॥ 30 वैताढ्यदक्षिणश्रेणिविद्याधरनृपैरपि । दत्तदण्डः प्रचण्डाज्ञ औखण्डल इवापरः ॥ 141 ॥ भैरतार्थोद्यानमधुरर्धचक्रधरो मधुः । त्वां शासितुं प्राहिणोन्मां श्रूयतां तदिदं नृप ! ॥ 142 / / ॥ चतुर्भिः कलापकम् ॥ 133 ॥ 134 ॥ 135 // 'डायात su0 ॥ क्रीडारूपमाघातमपि । 1 अर्धः पूजाविधिः । + कथ्यसे । संवृ0 kA0 ॥ 2 बन्दिजनैर्गीय मानोऽर्थवादः स्तुतिपाठः । 3 अन्तर्मध्ये शिखी वह्निर्यस्य सः । 4 गजपोतस्य । 9 देग्मि च । संवृ0 ॥ 5 विधातुं कर्तुमिच्छसि 1 6 हास्याय भवति । 7 समुद्र - गिरिसहितां महीम् । 8 गजः । 9 युद्धेच्छुः । 10 युद्धसाक्षी । + तप्ता का 11 दासीपुत्रैरिव । 12 इन्द्रः । 13 भरतार्थमेवोधानं तस्मिन् मधुर्वसन्तसदृशः । Page #228 -------------------------------------------------------------------------- ________________ मतु सर्ग:] त्रिवष्टिशलाकापुरुषचरितमहाकाव्यम् । त्वां कामं मचिकारीति पुरा संविद्महे वयम् । पुत्रौजसाऽद्यान्यथाभूरिति संशृण्महे जनात् ॥ 143 ॥ उन् बदि त्वं में एवासि न कश्चित् ते विपर्ययः । स्वामिने प्रेष्यतां दण्डो मर्यादीकृत्य कुञ्चिकाम् ॥ 144 ॥ भर्तुः प्रसादाद् भूयोऽपि तव सर्व भविष्यति । आदत्ते ह्यम्बु यद् भानुः पुनरुज्झति भूरि तत् ॥ 145 ॥ रखाप्रसादात् सदपि सर्वखं तव यास्यति । श्रियः स्वामिनि रुष्टे हि न तिष्ठन्ति भयादिव ॥ 146 ॥ दरे वा सम्पदः सन्तु यत् स्वामिनि विरोधिते । कलत्र-पुत्र-मित्रादि जीवितं च कुतस्तव ॥ 147 ॥ 5 कृत्वा स्वामिन आदेशं देशं शाधि यथास्थिति । गिरस्ताः सन्तु मोघास्त्वत्पिशुनानां शुनामिव ॥ 148 ॥ अथोद्यद्रोषपरुषं बभाषे पुरुषोत्तमः । दूतत्वेन न वध्योऽसि तेनेदं कद्वदावदः ॥ 149 ॥ किमुन्मत्तोऽथवा मत्तः प्रमत्तोऽथ पिशाचधीः । ईदृग्माषी त्वं त्वदीश ईदृग्भापयिता च सः ॥ 150 ॥ यथा क्रीडासु बालानां स्वेच्छया कोऽपि बालकः । नृपायते तथा मूढः सोऽपि स्वामीयते स्वयम् ॥ 151 ॥ प्रतिपत्रः कदाऽसाभिः स्वामित्वेन स दुर्मदः । इष्टं वचःप्रमाणं चेदिन्द्रीभवति किं न सः ॥ 152 ॥ 10 प्राज्यराज्यबलेनाद्य सोझो मयि समागतः । "तिमिस्तटे वेलयेव मरिष्यति न संशयः ॥ 153 ॥ गच्छानय रणाय खं स्वामिनं दण्डकामिनम् । तस्य प्राणैः सहादास्ये दासीमिव हठाच्छ्रियम् ॥ 154 ॥ स एवमुक्तः पुरुषोत्तमेन रुषितो ययौ । सर्वं च मधवेऽशंसद् दुःशंसमपि त्द्व्च्ः॥155 ॥ शार्जिणो वाचिकेनोचैः श्रुतमात्रेण तेन च । स्तनितेनेव शरभः "संरम्भं विदधे म्धुः॥156 ॥ सोऽवादयत् क्षणाद् यात्राभेरी भैरवभाऋतिम् । श्रूयमाणां खेचरीभिः पिधाय श्रेवसी भिया ॥ 157 ॥ 15 राजभिर्बद्धमुकुटैर्महावीर्येर्महाभटैः । सेनानीभिरमात्यैश्च सामन्तैरपरैरपि ॥ 158 ॥ सैनिकै रणशौण्डीरैः खस्य मूर्त्यन्तरैरिवं । समावृतः स प्रतस्थे मायारूप इवामरः ॥ 159 ॥ युग्मम् ॥ नाजीगणद् दुनिमिचाशकुनानि स दोर्मदी । कालपाशैरिवाकृष्टो देशसीमां द्रुतं ययौ ॥ 160 ॥ पारापतपणीवागात् तत्कालं तत्र शायपि । सोम-सुप्रभसेनानीसेनाभिः परिवारितः ॥ 161 ॥ आशूपविश्य करभान रभसादुभयोरपि । वर्माण्याददिरे सैन्यैर्धनूंष्यास्फालितानि च ॥ 162 ॥ 20 उड्डीनमुच्चकैः काण्डमकाण्डे प्रलयप्रदम् । रक्षःकुलमिव व्योमन्य पानसमुत्सुकम् ॥ 163 ॥ प्रेर्यमाणा महामात्रैरपसृत्याभिसृत्य च । चतुर्दन्तेन युद्धेनायुध्यन्त व्र्द्न्तिन्ः॥164॥ एकसिन् मोचके कुन्तमन्यसिन् मुद्गरं पुनः । पाणौ कृपाणं बिभ्राणाः सादिनोऽत्वरयन् हयान् ॥ 165 ॥ निर्घोषेणाआतेघोरेण जगदाधिर्यदायिनः । भिन्नसिन्धुतटानीव मिमिलुः स्यन्दना मिथ्ः॥166 / / आस्फालयन्तः फलकान्यास्फलन्तः परस्परम् । अस्यसि विदधुर्वीराः पत्तयो बाहुशालिनः ॥ 167 ॥ 25 अभञ्जि मधुसैन्येन विष्णुसैन्यं क्षणादपि । द्रुमखण्ड प्रचण्डेनउत्पातिकेनेव वायुना ॥ 168 ॥ रथिना बलभद्रेणान्वीयमानो रथी हरिः । अपूरयत् पाञ्चजन्यमजन्यमिव विद्विषाम् ॥ 169 / / पाञ्चजन्यस्य नादेन तत्कालं मधुसैनिकाः । त्रेसुः केऽपि मुमूर्छः केऽप्यपतन् केऽपि भूतले ॥ 170 ॥ इत्थं विधुरमालोक्य सैन्यं मधुरपि स्वयम् । धनुरास्फालयन् स्फारमाह्वास्त पुरुषोत्तमम् ॥ 171 ॥ अधिज्यीकृत्य तरसा शाङ्ग शाप्यवादयत् । रोदसी वादयदिव गरीयस्या प्रतिश्रुता ॥ 172 ॥ 30 हातेनाऽभिहितत्वादन प्र्थ्मा। 2 पूर्ववद् भ्क्तिकारी। 3 वैपरीत्यम् । 4 उद्घाटन-साधनम् , 'कुंची' भाषायाम् । 5व्यर्थाः, असख्याः इति याव्त्। 6 कुत्सितमत्यन्तं वदतीति क्द्व्दाव्द्ः। 7 म्त्स्य्ः। *पुरुषः परुष ru. sNvR0॥ sNdedon| 5 klmH| 10 kopam / भाकृतिम् mu0॥ 11 भयङ्करभाकारध्वनिम् । 12 कौं। 13 yuddhkushlaiH| व । परावृ0 sNbR0॥ 14 पारापत:-कपोत:; 'पारेवु' भाषायाम् । 1देग्पवेश्य संबृ0 kaa0॥ 15 शरम् । 16 रुधिरपा. नोचतम् । 17 हस्तिपकः 'महावत' भाषायाम् । 18 भ्न्वाराः। न्यास्फालदेग् संवृ. ॥ 19 असिभिरसिभिहीत्वा प्रवृत्तमिदं युद्धम् । 20 उत्पातसंवन्धिना । 21 उत्पात्मिव्। 22 प्र्तिध्व्निना। Page #229 -------------------------------------------------------------------------- ________________ 15 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [चतुर्थ पर्व कर्षकर्ष निषङ्गात् ताविपून मुमुचतुः शितान् । अन्योऽन्यं मृत्यवे सानिव वार्तिकवादिनौ ॥ 173 ॥ जयलक्ष्म्या इव प्राणान् बाणान् बाणैरुभावपि । व्यवच्छेदकलाच्छेदौ चिच्छेदाते परस्परम् ॥ 174 ॥ एवमस्त्रान्तरैरखान्तराण्यपि मिथस्तयोः । रज्जुकर्तमकृत्यन्त रणो ह्येवं समौजसाम् ॥ 175 ॥ अन्योऽन्यसाम्यकुपितो दिदर्शयिषुरन्तरम् । चक्रं सस्मार च मधुस्तत्पाणौ तत् पपात च ॥ 176 ॥ 5 जिघांसुरप्यभिदधे म्धुर्विस्फुरिताध्र्ः। भो! याहि याहि किं बाल्यात् व्याघीदन्तान् विष्टक्षसि ॥ 177 ॥ को नाम मे बलोत्कर्षस्त्वयि बाले निबर्हिते । किं रम्भोन्मूलने स्थामवर्णनं वरदन्तिनः ॥ 178 ॥ एषोऽपि सुभटम्मन्यस्तव ज्यायान् ममाग्रतः । लघीयान् कुञ्जर इव महानपि गिरेः पुरः ॥ 179 ॥ व्याजहार प्रतिहरिं हरिरप्युल्लससितः । तमांसि हन्ति प्रौढानि बालोऽपि हि दिवाकरः ॥ 18 ॥ अग्निः स्फुलिङ्गमात्रोऽपि कक्षं दहति सर्वतः । तेजः प्रमाणं वीराणां तेजसां कीदृशं व्य्ः। ॥ 181 ॥ ॥युग्म्म् ॥ तदलं ते विलम्बेन मुञ्च चक्रमशङ्कितः । व्यालोऽपि गरलं मुक्त्वा शाम्येन पुनरन्यथा ॥ 182 ॥ अङ्गुल्यामूर्मिकीकृत्य सलीलं मधुरप्यथ । भ्रमयामास तच्चक्रमलातमिव बालकः ॥ 183 ॥ मुमोच च मधुश्चक्रं तत् पपाताथ शाङ्गिणः । वक्षस्तुम्बाग्रघातेन चुम्बदुल्बणतेजसा ॥ 184 ॥ विष्णुस्तेन प्रहारेण मूछितः स्यन्दनेऽपतत् । उत्प्लुत्य बलभद्रेण खोत्सङ्गे च न्यधीयत ॥ 185 ॥ भ्रात्रङ्गसंगादमृतस्नपनादिव केशवः । अवाप्तसंज्ञस्तच्चक्रं मधोः प्राणानिवाददे ॥ 186 ॥ अथ शार्ङ्गधरोऽप्येवमूचे मद्वत् त्वमत्र भोः!| मा स स्था गच्छ गच्छाशु स्पर्धा सिंहेन का shunH॥18॥ मधुरप्यभ्यधत्तैवं मुश्च चक्रं त्वमप्यहो! / गर्जन् शरन्मेघ इव किमात्मानं विकत्थसे ॥ 188 ॥ एवमुक्तवतस्तस्य चक्र मुक्त्वा जनार्दनः । अपातयच्छिरो भूमौ फलं तालतरोरिव ॥ 189 ॥ पुष्पवर्षेः सुरैः शाङ्गी साधु साध्विति तुष्टुवे । हा नाथ ! नाथ! क्वासीति निजैस्तु शुशुचे मधुः ॥ 190 ॥ जन्ने केशवसेनान्या कैटभोऽपि महाभटः । शिश्रिये चापरैः सद्यः श्रीपतिमधुपार्थिवैः ॥ 191 ॥ समागधवरदामप्रभासाधीश्वरं ततः । अपाग्भरतवर्षाधं साधयामास शाङ्गभृत् ॥ 192 ॥ शिलां कोटिनरोत्पाट्यां मगधेष्वथ माधवः । उत्पादय लीलयाऽऽनन्दी पिधानमिव सोऽमुचत् ॥ 193 ॥ समुद्रेणापि दत्तार्घ इवोत्कल्लोलपाणिना । अथाययौ द्वारवती स्वपुरीं पुरुषोत्तमः ॥ 194 ॥ तत्र सोमेन रामेण पार्थिवैरपरैरपि । विष्णोश्चक्रेऽर्धचक्रित्वाभिषेकः परया मुदा ॥ 195 ॥ 25 ईतस्त्रिवर्षी छमस्थो विहत्याऽनन्तजिजिनः । समाययावुपवनं सहस्राम्रवणाभिधम् ॥ 196 ॥ तत्राशोकतले भर्तुआनान्तरविवर्तिनः । संसारस्येव मर्माणि घातिकर्माणि तुत्रुटुः ॥ 197 ॥ राधकृष्णचतुर्दश्यां रेवतीस्थे निशाकरे । षष्ठेन तपसा भर्तुरुदपद्यत केवलम् ॥ 198 ॥ चक्रे च दिव्ये समवसरणे देशनां प्रभुः । पञ्चाशतं गणधरान् यशःप्रभृतिकानपि ॥ 199 ॥ ___ तत्तीर्थभूश्च पातालख्यास्यो मकरवाहनः । रक्तो दोभिः पद्मखड्गपाशिभिर्दक्षिणैस्त्रिभिः ॥ 20 ॥ 30 वामैनकुलफलकाक्षसूत्रसहितैः पुनः । श्रीमतोऽनन्तनाथस्य जज्ञे शासनदेवता ॥ 201 ॥ तथोत्पन्नाङ्कुशा नाम गौरागी पद्मवाहना । दोर्दण्डाभ्यां दक्षिणाभ्यां खड्गं पाशं च बिभ्रती ॥ 202 ॥ दक्षिणेतरबाहुभ्यां दधती फलककाङ्कुशौ । अनन्तखामिनो जज्ञे तथा शासनदेवता ॥ 203 ॥ ताम्यामुपासिताभ्यो भगवान् विहरन् भुवि । प्रापत् पुरीं द्वारवतीं mokSadvArA~gregUH प्रभुः ॥ 204 ॥ 1 कृष्ठा कृष्ट्वा । 2 विषवैद्यवादिनौ । 3 छेकौ-कुशलौ । 4 नाशिते । 5 र्म्भा-क्द्ली। 6 तृणम् । 7 विषम् । 8 उल्काम् । * utpatya sNvR0|| 9 prglbhse| 10 आच्छादनम् । इति त्रिव स्ण्वृ0॥ 11 त्रिमुख्ः। 12 अप्र्गूर्-अप्रेस्र्ः। Page #230 -------------------------------------------------------------------------- ________________ 371 चतुर्थः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । शक्राद्यैस्तत्र समवसरणं विदधेऽमरैः । षट्कार्मुकशतोत्तुङ्गचैत्यपादपभूषितम् ॥ 205 ॥ तत्र द्वारेण पूर्वेण प्रविश्यानन्तजिजिनः । त्रिः प्रदक्षिणयामास तमुच्चैश्चैत्यपादपम् ॥ 206 ॥ कृत्वा तीर्थनमस्कारं पूर्वसिंहासने प्रभुः । प्रा खो न्यषदत् तस्थौ श्रीसंघश्च यथास्थिति ॥ 207 ॥ खामिनः प्रतिरूपाणि त्रीणि दिक्षु तिसृष्वपि । रत्नसिंहासनस्थानि विचक्रुर्व्यन्तरामराः ॥ 208 ॥ तथा च समवसृतं तीर्थनाथं चतुर्दशम् । गत्वा शशंसुः पुरुषोत्तमायायुक्तपूरुषाः ॥ 209 ॥ 5 सार्धा द्वादश रूप्यस्य कोटीस्तेभ्यः प्रदाय च । ययौ समवसरणं बलभद्रयुतो हरिः ॥ 21 ॥ तत्र प्रदक्षिणीकृत्य तीर्थनाथं प्रणम्य च । अनुशकमुपाविक्षत् साग्रजः पुरुषोत्तमः ॥ 211 ॥ भूयो नत्वा जिनेन्द्रं ते देवेन्द्रोपेन्द्रसीरिणः । भक्तिगद्गदया वाचा स्तोतुमारेभिरे ततः ॥ 212 ॥ देहभाजां मनोवित्तं विषयैस्तस्करैरिव । तावदुल्लङ्ख्यते यावनं त्वमेषामधीश्वरः ॥ 213 ॥ प्रेसर्पत्कोपतिमिरं दृशोऽन्धकरणं नृणाम् । दूरादपसरत्येव त्वदर्शनसुधाञ्जनात् ॥ 214 ॥ 10 मानेन भूतेनेवात्तास्तावदज्ञाः शरीरिणः । यावद् भवद्वचो मत्र इव तैर्न हि शुश्रुवे ॥ 215 ॥ त्वत्प्रसादात् त्रुटन्मायोनिगडानां शरीरिणाम् । संप्राप्तार्जवयानानां मुक्तिर्न हि दैवीयसी ॥ 216 ॥ यथा यथा देहभाजो निरीहास्त्वामुपासते । चित्रं तथा तथा तेषामस्युत्कृष्टफलप्रदः ॥ 217 ॥ संसारसरितो राग-द्वेषौ द्वे श्रोतसी इव । तद्द्वीप इव माध्यस्थ्ये स्थीयते तव शासनात् ॥ 218 ॥ देहिनां निर्वृतिद्वारप्रवेशोत्सुकचेतसाम् । मोहान्धकारदीपत्वं त्वं धारयसि नापरः ॥ 219 ॥ 15 विषयः कषायरागद्वेषमोहैरनिर्जिताः । भूयास त्वत्प्रसादेन प्रसीद परमेश्वर ! ॥ 220 ॥ स्तुत्वैवं कृतमौनेषु शकमध्वरिसीरिषु । अनन्तनाथो भगवान् विदधे देशनामिति ॥ 221 ॥ अंतत्वविदुरो जन्तुरमार्गज्ञ इवाध्वगः । असिन् संसारकान्तारे बम्भ्रमीति दुरुत्तरे ॥ 222 ॥ जीवाजीवावाश्रवश्च संवरो निर्जरा तथा । बन्धो मोक्षश्चेति सप्त तत्त्वान्याहुर्मनीषिणः ॥ 223 ॥ तत्र जीवा द्विधा ज्ञेया मुक्तसंसारिभेदतः । अनादिनिधनाः सर्वे ज्ञान-दशेनलक्षणाः ॥ 224 ॥ मुक्ता एकखभावाः स्युर्जन्मादिक्केशवर्जिताः । अनन्तदर्शनज्ञानवीर्यानन्दमयाश्च ते ॥ 225 ॥ संसारिणो द्विधा जीवाः स्थावर-त्रसभेदतः । द्वितयेऽपि द्विधा पर्याप्ता-'पर्याप्तविशेषतः ॥ 226 ॥ पर्याप्तयस्तु पडिमाः पर्याप्तत्वनिबन्धनम् । आहारो वपुर्रक्षाणि प्राणो भाषा मनोऽपि च ॥ 227 ॥ स्युरेकाक्ष-विकलाक्ष-पञ्चाक्षाणां शरीरिणाम । चतस्रः पञ्च षट् चापि पर्याप्तयो यथाक्रमम् ॥ 228 ॥ एकाक्षाः स्थावरा भूम्यप्तेजोवायुमहीरुहः । तेषां तु पूर्वे चत्वारः स्युः सूक्ष्मा बादरा अपि ॥ 229 ॥ 25 प्रत्येकाः साधारणाश्च द्विप्रकारा महीरुहः । तेन पूर्वे बादराः स्युरुत्तरे सूक्ष्म-बादराः ॥ 230 ॥ असा द्वित्रिचतुःपञ्चेन्द्रियत्वेन चतुर्विधाः । तत्र पञ्चेन्द्रिया द्वेधा संज्ञिनोऽसंज्ञिनोऽपि च ॥ 231 ॥ शिक्षोपदेशालापान ये जानते तेऽत्र संज्ञिनः । संप्रवृत्तमनःप्राणास्तेभ्योऽन्ये स्युरसंज्ञिनः ॥ 232 ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रियम् । तस्य स्पर्शो रसो गन्धो रूपं शब्दश्च गोचरः ॥ 233 ॥ *खो निषसादाथ श्री sNbR0॥ स्थितेः। kaa0॥ आयुक्त:-सचिवः । न त्वं तेषा' संवृ0 kaa0॥ चक्षु. पस्तिमिरमिव क्रोधान्धरणो म संचार निगड-बन्धः, 'बेडी' भास्सायाम्। 3 अतिरे। तेष फलप्रदः' इति विभागे त्वमिति shessH। 5 प्र्वाहौ। 6 अत्त्त्व्ज्ञ्य्ः। 7 स्थावराः saashceti। 8 इन्द्रियान्नि। 9एकेन्द्रियाणां पतना, विकलेन्द्रियाणां पत्र, पञ्जेन्द्रियाणां पद पर्याप्तयः क्रमशः hH। tatra tu संबृ. kaa0॥ 1. प्रत्येका बादरा एव । साधार्न्नाः। 12 प्रतिमन्तो मन:-प्राणा येषां ते। 13 विषयः । 20 Page #231 -------------------------------------------------------------------------- ________________ 372 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [चतुर्थ पर्व द्वीन्द्रियाः कृमयः शङ्खा गण्डूपदा जलौकसः । कपर्दाः शुक्तिकाद्याश्च विविधाः कृमयो मताः ॥ 234 ॥ युका-मन्कुण-मत्कोट-लिक्षाद्यास्त्रीन्द्रिया मताः । पतङ्ग-मक्षिका-भृङ्ग-दंशाद्याश्चतुरिन्द्रियाः ॥ 235 ॥ तिर्यग्योनिभवाः शेषा जल-स्थल-खचारिणः । नारका मानवा देवाः सर्वे पश्चेन्द्रिया मताः ॥ 236 ॥ मनो-भाषा-कायबलत्रयमिन्द्रियपश्चकम् । आयुरुच्छासनिःश्वासमिति प्राणा दश स्मृताः ॥ 237 ॥ सर्वजीवेषु देहायुरुच्छासा इन्द्रियाणि च । विकलासंज्ञिनां भाषा पूर्णानां संज्ञिनां मनः ॥ 238 ॥ उपपाद(त)भवा देव-नारका गर्भजाः पुनः । जरायुःपोताण्डभवाः शेषाः संमूर्छनोद्भवाः ॥ 239 ॥ संमूर्छिनो नारकाश्च जीवाः पापा नपुंसकाः । देवाः स्त्री-पुंसवेदाः स्युर्वेदत्रयजुषः परे ॥ 240 ॥ सर्वे जीवा व्यवहार्यव्यवहारितया द्विधा । सूक्ष्मनिगोटा एवान्त्यास्तेभ्योऽन्ये व्यवहारिणः ॥ 241 ॥ सचित्तः संवृतः शीतस्तदैन्यो मिश्रितोऽपि वा । विभेदैरान्तरैभिन्नो नवधा योनिरङ्गिनाम् ॥ 242 ॥ प्रत्येकं सप्त लक्षाश्च पृथ्वी-चार्यग्नि-वायुषु । प्रत्येकानन्तकायेषु क्रमाद् दश चतुर्दश ॥ 243 ॥ षट् पुनर्विकलाक्षेषु मनुष्येषु चतुर्दश । स्युश्चतस्रश्चतस्रश्च श्वधि-तिर्यक्-सुरेषु तु ॥ 244 ॥ एवं लक्षाणि योनीनामशीतिश्चतुरुत्तरी । केवलज्ञानदृष्टानि सर्वेषामपि जन्मिनाम् ॥ 245 ॥ एकाक्षा बादराः सूक्ष्माः पञ्चाक्षाः संज्यसंज्ञिनः । स्युद्धि-त्रि-चतुरक्षाश्च पर्याप्ता इतरेऽपि च ॥ 246 ॥ एतानि जीवस्थानानि मयोक्तानि चतुर्दश । मार्गणा अपि तावत्यो ज्ञेयास्ता नामतो यथा ॥ 247 ॥ gtiindriy-kaay-yog-ved-jnyaan-कुधाद्य्ः। संयमा-'ऽहार-दृग्-लेश्या-भव्य-सम्यक्त्व-संज्ञिनः ॥ 248 ॥ मिथ्यादृष्टिः सास्वादन-सम्यमिथ्यादृशावपि । अविरतसम्यग्दृष्टिविरताविरतोऽपि च ॥ 249 ॥ प्रमत्तश्चाप्रमत्तश्च निवृत्तिबादरस्ततः । अनिवृत्तिबादरश्चाथ सूक्ष्मसंपरायकः ॥ 250 ॥ ततः प्रशान्तमोहश्च क्षीणमोहश्च योगवान् । अयोगवानिति गुणस्थानानि स्युश्चतुर्दश ॥ 251 ॥ मिथ्यादृष्टिर्भवेन्मिथ्यादर्शनस्योदये सति । गुणस्थानत्वमेतस्य भद्रकत्वाद्यपेक्षया ॥ 252 ॥ मिथ्यात्वस्यानुदयेऽनन्तानुबन्ध्युदये सति । सास्वादनसम्यग्दृष्टिः स्यादुत्कर्षात् षडावलीः ॥ 253 ॥ सम्यक्त्वमिथ्यात्वयोगान्मुहूर्त मिश्रदर्शनः । अविरतसम्यग्दृष्टिरप्रत्याख्यानकोदये ॥ 254 ॥ विरताविरतस्तु स्यात् प्रत्याख्यानोदये सति । प्रमत्तसंयतः प्राप्तसंयमो यः प्रमाद्यति ॥ 255 ॥ सोऽप्रमत्तसंयतो यः संयमी न प्रमाद्यति । उभावपि परावृत्त्या स्यातामान्तर्मुहर्तिकौ । / 256 ॥ कर्मणां स्थितिघातादीनपूर्वान् कुरुते यतः । तस्मादपूर्वकरणः क्षेपकः शैमकश्च सः ॥ 257 / / 25 यदादरकपायाणां प्रविष्टानामिमं मिथः । परिणामा निवर्तन्ते निवृत्तिबादरोऽपि सः ॥ 258 ॥ परिणामा निवर्तन्ते मिथो यत्र न यत्नतः । अनिवृत्तिबादरः स्यात् क्षपकः शमकश्च सः ॥ 259 ॥ 3 भूम्यन्तर्गतजन्तुविशेषाः, 'गंडोळां' भाषायाम् । 2 युका-मत्कुण-मरकोट-लिक्षाद्याः-भाषायाम्-'जू', 'मांकड', 'बगई', 'लीख' / 3 यथा द्वीन्द्रियाणां कायाऽऽयुरुच्छासाः स्पर्शन-रसनेन्द्रियद्वयं भाषा चेति षट् प्राणास्तथैव त्रीन्द्रियाणां चतुरिन्द्रियाणामसंज्ञिपञ्चेन्द्रियाणां च क्रमात् स्वस्वेन्द्रियवृख्या सप्ताष्टौ नव च प्राणाः संज्ञिनां तु मनःसहिता दशेति तात्पर्यम् । 4 ये जीवा जरायुःपोताण्डभवास्ते गर्भजाः क्थ्य्न्ते। 5 गर्भजाः प्रान्निन्ः। 6 ये सूक्स्स्भ्निगोदास्तेऽव्य्व्हारिन्न्ः। 7 सचिसादन्योऽचित्तः, संवृतविवृतादम्यो विवृतः, शीतादन्य उष्णः । 8 सचित्ताचित्तः, संवृत विवृतः शीतोष्ण इत्य्र्थ्ः। * देग्क्षाणि pRdeg sNbR0॥ 9 प्रत्येकवनस्पतिकायेषु दशलक्षा, अनन्तकायेषु-साधारणवनस्पतिकायेषु cturdshlkssaaH। 10 नारक-तिर्यक्-देवेषु । इरा। सर्वज्ञोपशमुक्तानि sa0 स्ण्वृ0॥ 1 बादरेकेन्द्रियाः सूक्ष्मैकेन्द्रियाः, संज्ञिपञ्चेन्द्रियाः, असंज्ञिपञ्चेन्द्रियाः, द्वीन्द्रियाः, श्रीन्द्रियाः, चतुरिन्द्रियाश्चेति सप्त पर्याप्तास्तथैवापर्याप्ताश्चेति चतुर्दश जीवस्थानानि । नि जिनोक्ता स्ण्वृ0| 12 चतुर्वश । दादयः संबृ0 kaa0॥ 13 क्रोधादयः क्स्सायाः। 14 सम्यगमिथ्याग् इत्यस्य मिश्रगुणस्थानमित्यपि नामान्तरम् । 15 देशविरांतगुणस्थानम् । 16 अपूर्वकरणगुणस्थानमित्ययस्य नामान्तरम् । 17 उपशान्तमोहः इति नाम्ना प्र्सिद्धिः। 18 सयोगिकेवली, 19 ksspkshrennikH| 20 उपशमश्रेणिकः । 21 इममपूर्वकरणं प्रविष्टानां साधूनां यद्यस्माद बादरकषायाणां क्रोधादीनां परिणामा निवर्तन्तेऽतः स निवृत्तिबादरोऽपि कथ्यते । Page #232 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 373 लोभाभिधः संपरायः सूक्ष्मकिट्टीकृतो यतः । स सूक्ष्मसंपरायः स्यात् क्षपकः शमकोऽपि च ॥ 260 ॥ अथोपशान्तमोहः स्यान्मोहस्योमशमे सति । मोहस्य तु क्षये जाते क्षीणमोहं प्रचक्षते ॥ 261 ॥ सयोगिकेवली घातिक्षयादुत्पन्न केवलः । योगानां च क्षये जाते स एवायोगिकेवली ॥ 262 ॥ इति जीव्त्त्त्व्म्॥ __ अजीवाः स्युर्धर्माधर्मविहायःकालपुद्गलाः । जीवेन सह पश्चापि द्रव्याण्येते निवेदिताः ॥ 263 ॥ तत्र कालं विना सर्वे prdeshprcyaatmkaaH| विना जीवमचिद्रूपा अकारश्च ते मताः ॥ 264 ॥ 5 कालं विनाऽस्तिकायाः स्युरमूर्ताः पुद्गलं विना । उत्पाद-विगम-ध्रौव्यात्मानः सर्वेऽपि ते पुन्ः॥265 ॥ पुद्गलाः स्युः स्पर्श-रस-गन्ध-वर्णस्वरूपिणः । तेऽणुस्कन्धतया द्वेधा तत्राबद्धाः किलाणवः ॥ 266 / / बद्धाः स्क्न्धाब्न्ध्-shbd-सौक्स्स्म्य्-sthaulyaakRtispRshH|अन्ध्कारा-'ऽत्पोद्योत्भेद्च्छायात्म्का अपि ॥ 267 ॥ कर्म-काय-मनो-भाषा-चेष्टितोच्छासदायिनः । सुखदुःख-जीवितव्य-मृत्यूपग्रहकारिणः ॥ 268 ॥ प्रत्येकमेकद्रव्याणि धर्माधर्मों नभोऽपि च । अमूर्तानि निष्क्रियाणि स्थिराण्यपि च सर्वदा ॥ 269 ॥ 10 एकजीवपरिमाणसंख्यातीतप्रदेशकौ । लोकाकाशमभिव्याप्य धर्माधर्मों व्यवस्थितौ । / 270 ॥ स्वयं गन्तुं प्रवृत्तेषु जीवाजीवेषु सर्वतः । सहकारी भवेद् धर्मः पानीयमिव यादसाम् ॥ 271 ॥ जीवानां पुद्गलानां च प्रपन्नानां स्वयं स्थितिम् । अधर्मः सहकार्येष यथा छायाऽध्धयायिनाम् ॥ 272 ॥ सर्वगं स्वप्रतिष्ठं स्यादाकाशमवकाशदम् । लोकालोको स्थितं व्याप्य तदनन्तप्रदेशभाक् ॥ 273 ॥ लोकाकाशप्रदेशस्था भिन्नाः कालाणवस्तु ये । भावानां परिवर्ताय मुख्यकालः स उच्यते ॥ 274 ॥ 15 ज्योतिःशास्त्रे यस्य मानमुच्यते समयादिकम् । स व्यावहारिकः कालः कालवेदिभिरामतः ॥ 275 ॥ नवजीर्णादिरूपेण यदमी भुवनोदरे । पदार्थाः परिवर्तन्ते तत् कालस्यैव चेष्टितम् ॥ 276 ॥ वर्तमाना अतीतत्वं भाविनो वर्तमानताम् । पदार्थाः प्रतिपद्यन्ते कालक्रीडाविडम्बिताः ॥ 277 ॥ इति अजीवतत्त्वम् ॥ मनो-वचन-कायानां यत् स्यात् कर्म स आश्रवः । शुभः शुभस्य हेतुः स्वादशुभस्त्वशुभस्य सः ॥ 278 ॥ 20 इति आश्रवतत्त्वम् ॥ सर्वेषामाश्रवाणां यो रोधहेतुः स संवरः । कर्मणां भवहेतूनां जैरणादिह निर्जरा ॥ 279 ॥ इति संवर-निर्जरे तत्त्वे ॥ सकपायतया जीवः कर्मयोग्यांस्तु पुद्गलान् । यदादत्ते स बन्धः स्याञ्जीवासातव्यकारणम् ॥ 280 ॥ प्रकृति-स्थित्यनुभाव-प्रदेशा विधयोऽस्य तु । प्रकृतिस्तु स्वभावः स्याज्ज्ञानावृत्त्यादिरष्टधा ॥ 281 ॥ 25 ज्ञान-दृष्ट्यावृती वेद्यं मोहनीयायुषी अपि । नाम-गोत्रान्तरायाश्च मूलप्रकृतयो मताः ॥ 282 ॥ निष्कर्षोत्कर्षतः कालनियमः कर्मणां स्थितिः । अनुभावो विपाकः स्यात् pradezoM'zaprakalpanam // 283 // मिथ्यादृष्टिरविरतिप्रमादौ च क्रुधादयः । योगेन सह पञ्चैते विज्ञेया बन्धहेतवः ॥ 284 ॥ इति बन्धतत्वम् ॥ *संवृ0.का. आदर्शयो स्त्येतत् पदद्वयम् ॥ 1 विहाप्ः-aakaashaastikaayH| 2 प्रदेशसमूहरूपाः । 3 ज्ञानावरणीयादि krm। 1dezikau । sNbR0|| degyAdhiyA sNbR0|| संबृ. का. आदर्शयोः 'इति' पदं नास्ति ॥ | देग्स्य च । sNv0॥ संवृ0 का. आदर्शयोः 'इति आश्रवतत्वम्' इत्यस्य स्थाने 'आश्रवः' इति पदम् ॥ 4क्षयात् । संवृ0 का आदर्शयोः 'इति संवर-निर्जरे तत्वे' इत्यस्य स्थाने 'संवरनिर्जरे' इति पदम् ॥ 5 अस्य बन्धस्य चत्वारः प्रकाराः-प्रकृतिः, स्थितिः, अनुभावः, प्रदेशश्चेति । 6 ज्ञ्यानाव्र्न्नादिः। 7 ज्ञानावरणम् , दर्शनावरणं c। 8 जघन्यतः उत्कृष्टतश्च कर्मणां कालनियमः सा स्थितिः। निक्स्सेमु0॥ 9 कर्मणां विपाकोऽनुभावः । **ऋदादयः संवृ0 kaa0॥त्त् संबृ0 का. आदर्शयोः 'इति' पदं नास्ति । त्रिषष्टि. 48 Page #233 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं चतुर्थ पर्व अमावे हेतूनां घातिकर्मक्षयोद्भवे । केवले सति मोक्षः स्याच्छेषाणां कर्मणां ईये । / 285 ॥ सुरा-'सुर-नरेन्द्राणां यत् सुखं भुवनत्रये । स स्यादनन्तभागोऽपि न मोक्षसुखसंपदः ॥ 286 ॥ इति मोक्षतत्वम् । / एवं तवानि जानानो जनो जगति जातुचित् । न निमजति संसारे वारिधाविव तारकः ॥ 287 / / एवं देशनया भर्तुः प्राज्याः पर्यव्रजञ्जनाः । भेजे हरिस्तु सम्यक्त्वं श्रावकत्वं च सुप्रभः ॥ 288 ॥ ध्यासीवादिपौरुष्यां देशेनातो जगत्पतिः । यशास्तत्पादपीठस्थो गणभृद् देशनां व्यधात् ॥ 289 ॥ तत्राप्यवस्पउरुभ्यां देशनाविरते सति । नत्वा प्रभुं ययुः स्वौकः शक्रोपेन्द्रबलादयः ॥ 290 ॥ ततः स्थानात् प्रभुरपि ग्रामा-'ऽकर-पुरादिषु । प्रबोधयन् भव्यजन्तून् विजहार वसुन्धराम् ॥ 291 ॥ षष्टिः षट च सहस्राणि श्रमणानां महात्मनाम । तथा चतुर्दशपूर्वभूतां नव शतानि च ॥ 292 ॥ चनःसहस्त्री त्रिशती चावधिज्ञानशालिनाम । मनःपर्ययिणां पञ्च चत्वारिंशच्छतानि च ॥ 293 ॥ तथा पश्च सहस्राणि केवलज्ञानधारिणाम । जातवैक्रियलब्धीनां सहस्त्राण्यष्टयोगिनाम ॥ 294 ॥ त्रिसहस्री शते द्वे च वादलब्धिमतां पुनः । आर्यिकाणां सहस्राणि द्वापष्टिवीतपाप्मनाम् ॥ 295 ॥ श्रावकाणां पुनर्लक्षद्वयं षष्टिः शतानि च । श्राविकाणां चतुर्लक्षी चतुर्दशसहरुयपि ॥ 296 ॥ व्यब्दोनान्यब्दलक्षाणि सप्त सार्धानि केवलात् । महीं विहरमाणस्य परिवारोऽभवत् प्रभोः ॥ 297 ॥ खं मोक्षकालं ज्ञात्वा तु संमेतादिममात् प्रभुः । साधुसप्तसहरुया च सहानशनमाददे ॥ 298 ॥ मासान्ते चैत्रविशदपञ्चम्यां पौष्णगे विधौ । समं तैर्मुनिभिर्मोक्षं प्रपेदेऽनन्तजित् प्रभुः ॥ 299 / / स्वामिनः खामिशिष्याणां तेषां चाभ्येत्य वासवाः । सामराश्चक्रिरे तत्र निर्वाणमहिमोत्सवम् ॥ 30 ॥ कौमारे सप्त लक्षाणि सार्धानि शरदामथ । पृथिवीपालने वर्षलक्षाणि दश पश्च च ॥ 301 / / अर्धाष्टमावर्षलक्षाः प्रव्रज्यापरिपालने । इति त्रिंशद्वर्षलक्षाण्यनन्तजित आयुषि ॥ 302 ॥ 20 विमलखामिनिर्वाणादनन्तस्वामिनिवृतिः । व्यतिक्रान्तेषु नवसु वारिराशिष्वजायत ॥ 303 ॥ स त्रिंशद्वर्षलक्षायुर्विष्णुरत्युग्रकर्मभिः । तमःप्रभाख्यामगमत् षष्ठी नरकमेदिनीम् ॥ 304 ॥ कौमारेऽन्दसप्तशती मण्डलित्वे त्रयोदश । वर्षशतान्यथाशीतिर्वर्षाणि ककुभां जये ॥ 305 ॥ राज्येऽन्दानामथैकोनत्रिंशल्लक्षी सहस्रकाः । नवतिः सप्त च नवशती विंशतिरस्य तु ॥ 306 ॥ सुप्रभः पञ्चपञ्चाशद्वर्षलक्षायुरुचकैः । स्वभ्रातुरवसानेन दुःखितोऽस्थाचिरं भुवि । / 307 / / सोऽप्यथानुजविपत्तिविरक्त्याऽऽत्तव्रतो मुनिमृगाङ्कुशपायें । प्राप्य केवलमनन्तचतुष्की स्थानमापदपुनर्भवरूपम् ॥ 308 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीअनन्तस्वामि-पुरुषोत्तम-सुप्रभ-मधुचरितवर्णनो नाम चतुर्थः सर्गः स्ण्पूर्न्न्ः। 15 25 * देगां ज्ये|mu0॥ संवृ. का. आदर्शयोः पदद्वयं नास्ति ॥ 1 भ्व्ः। नान्ते ja0 saM0 kA0 ॥ 2 स्वस्वस्थानम् । पर्यायि स्ण्वृ0॥ ॥नां शताशीतिर्महात्मनाम् । संबृ. kA0 ॥ 3 नष्टपापानाम् । 4 विशदः-शुक्लः । 5 सार्ध्स्त्ल्क्स्साः। 6 सागरोपमेषु । ** सुप्रभश्चाथ पश्चा स्ण्वृ0॥ 7 मोक्षरूपं स्थान प्राप्त्ः। धुवर्णनो mu0॥ संबृ0 kA0 आदम्यो नात्येतत् पदम् ॥ Page #234 -------------------------------------------------------------------------- ________________ म: सर्ग: ] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । पञ्चमः सर्गः । श्रीधर्मनाथचरित्रम् । धर्मगङ्गा हिमवतः कुतीर्थध्वान्तभाखतः । श्रीमतो धर्मनाथस्य चरणौ शरणं श्रये ॥ 1 ॥ तस्यैव तीर्थनाथस्य चरित्रमिदमुच्यते । संसार सिन्धुतरणे सेतुबन्धवदयतम् ॥ 2 ॥ धातकीखण्डद्वीपे प्राग्विदेहे भरताभिधे । विजये भद्रिलपुरं नाम्नाऽस्ति विपुलं पुरम् ॥ 3 ॥ तस्मिन् दृढरथो नाम महीपरिवृढोऽभवत् । दोर्भ्यां दृढाभ्यां भ्राजिष्णुर्दन्ताभ्यामिव कुञ्जरः ॥ 4 ॥ तेजांसि जसे राज्ञां ज्योतिषामिव भास्करः । तद्दण्डानां भाजनं च सोऽम्भोधिः सरितामिव ॥ 5 ॥ स महत्यपि साम्राज्ये नोत्सेकं जातुचिद् दधौ । विवेकी तूलतरलां जानन्नैद्रीमपि श्रियम् ॥ 6 ॥ तद्वैषयिकं सौख्यमाशुवन्नपि सोऽकरोत् । आगन्तुरिव संसारवासे नास्थां मनागपि ॥ 7 ॥ भोगेषूद्य वैराग्यः खशरीरेऽपि निःस्पृहः । स राज्यं प्राज्यमप्यौज्झच्छरीरमललीलया ॥ 8 ॥ संसारिकमहादुःखरोगैकभिषजस्ततः । ययौ स राजा विमलवाहनस्यान्तिकं गुरोः ॥ 9 ॥ तस्मादुपाददे रुच्या वेर्तनेनेव दुर्लभम् । चारित्ररत्नममलं स नृरत्न शिरोमणिः ॥ 10 ॥ योगस्य मातरमिव समतामेव धारयन् । परीपहान् सहमानः स तेपे दुस्तपं तपः ॥ 11 ॥ आचान्तैः श्रुतगण्डूषैः पुण्यैस्तीर्थोदकैरिव । अपावयत् स आत्मानं विषयम्लेच्छदूषितम् ॥ 12 ॥ अद्भक्तिप्रभृतीनि स्थानकानि परामृशन् । सुधीरुपार्जयामास तीर्थकृन्नाम कर्म सः ॥ 13 ॥ काले च कृत्वाऽनशनं स विपद्य समाहितः । विमाने वैजयन्ताख्ये महर्द्धिरमरोऽभवत् ॥ 14 ॥ 305 इतश्च जम्बूद्वीपेऽस्मिन्नस्मिन् वर्षे च भारते । अस्ति रत्नपुरं नाम तत्तद्रत्नाकरः पुरम् ॥ 15 ॥ पार्श्वयो रेलसोपानरश्मिजालैर्मिथो युतैः । सेतुबद्धा इवाभान्ति तत्रोपवनदीर्घिकाः ॥ 16 ॥ सार्हच्चैत्यानि हैमानि सादर्शानि पदे पदे । तत्राख्यान्ति गृहाण्येव त्रिपुमर्थी सदोद्यताम् ॥ 17 ॥ स्मिन् मरकतैर्बद्धा शोभते मार्गभूर्निशि । प्रतिबिम्बितनक्षत्रा मुक्तास्वस्तिकभागिव ॥ 18 ॥ तत्रौकोनागदन्तानां कण्ठेष्विभ्यवधूजनैः । हाराः प्रलम्बिता यान्ति कण्ठाभरणरूपताम् ॥ 19 ॥ शीत मुद्यानवापीभिर्धर्मं हर्म्य महानसैः । वर्षा गजमदैर्विभ्रत् तत्कालत्रयभागिव ॥ 20 ॥ तत्रासीन्नृपतिर्भानुर्भानुमानिव तेजसा । वैरिकक्षबृहद्भानुर्भानुच्चैरमलैर्गुणैः ॥ 21 ॥ परिमातुमलम्भूष्णुर्माभूदपि बृहस्पतिः । तांस्तांस्तरङ्गिणीनाथतरङ्गानिव तद्गुणान् ॥ 22 ॥ एकेन तेनतकरा नापश्यदपरं पतिम् । भूरियं कुलजातेव ललना शीलशालिनी ॥ 23 ॥ श्रियं स्वभावचपलां संयम्य mu~hadairguNaiH / खदोः स्तम्भे स्थिरीचक्रे स वारणवधूमिव ॥ 24 ॥ प्रौढप्रताप मार्तण्ड इव प्रत्यर्थिभूभुजाम् । संजहार स तेजांसि प्रदीपानामिवाभितः ॥ 25 ॥ विजेतुकामो नृपतीनध्यारोपयति स्म सः । न भ्रूलतामप्यलिके" किं पुनः कार्मुके गुणम् । / 26 / / 1 कृतीर्थमिव ध्वान्तं तस्मिन् सूर्यसदृशस्य । * णं थिये । mu0 ॥ न्धमिवाय संबृ0 ॥ 2 विस्तृतम् । 3 महीपालः राजा दुयर्थः । 4 तेषां राज्ञां दण्डानाम् । 5 गर्वम् । 6 तुलवच्चञ्चलाम् । 7 अतिथिवत् । 8 मूल्येन । 9 पीतैः श्रुताण्येव गण्डूषालुकास्तः । 10 समाधिमान् । 11 रत्नमयपङ्कीनां किरणैर्बद्ध सेतुका इव वाप्यः शोभन्ते इत्यर्थः । 12 नागदन्ताः दन्तकाः 'खुंटी' इति भाषायाम् । 13 वैरिण एव कक्षास्तेभ्यः बृहद्भानुरभिरित्र, गृहीतो हस्तोऽन्यत्र षष्ठांशभागो यस्याः सा । 15 हस्तिनीपक्षे रज्जुभिः । 16 भाले । दोदिताम् । saM0 kA0 ॥ भान् शोभमानः । 14 आत्तो 5 10 15 20 25 Page #235 -------------------------------------------------------------------------- ________________ 376 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत [ चतुर्थ पर्व अभवत् तस्य पादाब्जोपासनेऽतिमधुव्रता । कलत्रं सुव्रता नाम लोकोत्तरसतीव्रता ॥ 27 ॥ कोकिलाभिः कलालापो हंसीभिर्गतिचातुरी । मृगीभिदृष्टिविक्षेपः शिक्षितानि ततो ध्रुवम् ॥ 28 ॥ लज्जा सहचरी तस्याः शीललक्ष्मीः प्रसाधिका । कोलीन्यं कञ्चकिवरः सहजोऽयं परिच्छदः ॥ 29 ॥ पतिभक्तिरलङ्कारस्तस्याः समुचिसोऽभवत् । अलङ्कार्यमलङ्कारजातं हारादि चापरम् ॥ 30 ॥ तदा च वैजयन्तस्थो जीवो दृढरथस्य सः । प्रकृष्टसुखनिमग्नो निजमायुरपूरयत् ॥ 31 ॥ च्युत्वा ततो राधशुक्ल सप्तम्यां पुष्यगे विधौ । सुव्रतास्वामिनीकुक्षौ स जीवः समवातरत् ॥ 32 ॥ गजप्रभृतिकांस्तीर्थकरजन्माभिसूचकान् । चतुर्दशमहास्वमांस्तदाऽदर्शच्च सुव्रता ॥ 33 / / माघशुक्लतृतीयायां पुष्ये भे वज्रलाञ्छनम् । स्वर्णवर्ण सुव्रतादेव्यस्त समये सुतम् ॥ 34 ॥ दिक्कुमार्यः षट्पञ्चाशदेत्य भोगङ्करादयः । स्वामिनः स्वामिमातुश्च सूतिकर्माणि चक्रिरे ॥ 35 ॥ तत्कालं पालकारूढः सौधर्मेन्द्र उपेत्य च । आदाय स्वामिनं निन्ये मेरुपर्वतमूर्धनि ॥ 36 ॥ अपि पाण्डकम्बलायां रत्नसिंहासने ह्रिः। आसानके स्वाइसिंहासनारोपिततीर्थकत ॥ 37 ॥ अथाच्युतप्रभृतिभिस्त्रिपष्ट्या वासवैः प्रभोः । विधिवद् विदधे स्नानं पवित्रस्तीर्थवारिभिः ॥ 38 ॥ ईशानाङ्के निवेश्येशं स्नपयामास वज्रभृत् । विलिप्य पूजयित्वा च स्तोतुं चेत्युपचक्रमे ॥ 39 ॥ नमस्तुभ्यं पञ्चदशायाहते परमेश्वर ! / परमध्येयरूपाय परमध्यायिनेऽपि च ॥ 40 ॥ देवेभ्यो दानवेभ्योऽपि मान् मन्ये गरीयसः । त्रैलोक्यवन्द्यो यत्र त्वमुदभूस्तीर्थनायकः । / 41 ॥ अपाग्भरतवर्षेऽस्मिन् ममाद्यैवास्तु मर्त्यता । मोक्षसाधनसाधीयस्त्वच्छिष्यत्वजिघृक्षया ॥ 42 ॥ नारकेभ्यो नाकसदां को भेदः सुखिनामपि । भवेद् येषां प्रमत्तानां न भवत्पाददर्शनम् ॥ 43 ॥ विजृम्भितं तावदेव घूकैरिव कुतीर्थिकैः । न यावत् त्रिजगन्नाथ ! रवेरिव तवोदयः ॥ 44 ॥ तव वर्षाम्बुदस्येव धर्मदेशनवारिणा । भरतार्धं सर इवाशेषं पूरिष्यतेऽचिरात् ॥ 45 ॥ अनन्तान् देहिनो मुक्तिं प्रापयन् परमेश्वर ! / अरिदेशमिवो-शस्त्वं कर्ता भवमुद्वसम् ॥ 46 ॥ त्वत्पादपद्मलीनेन षट्पदेनेव चेतसा । भगवन् ! कल्पवासेऽपि प्रयान्तु मम वासराः ॥ 47 ॥ स्तुत्वेति स्वामिनं शक्रो गृहीत्वेशानवासवात् । नीत्वा च सुव्रतादेव्याः पार्श्वेऽमुञ्चद् यथास्थिति ॥ 48 ॥ गर्भस्थेऽस्मिन् धर्मविधौ यन्मातुर्दोहदोऽभवत् । तेनास्य धर्म इत्याख्यामकार्षीद् भानुभूपतिः ॥ 49 ॥ अत्यगाच्छैशवं स्वामी क्रीडन् सुरकुमारकैः । प्रापच्च यौवनं पश्चचत्वारिंशद्धनून्नतः ॥ 50 ॥ 25 चिरेप्सितं पूरयितुं पित्रोः कौतूहलं प्रभुः । भोग्यकर्माणि भोक्तुं च चक्रे दारपरिग्रहम् ॥ 51 ॥ वर्षलक्षद्वये साधे जन्मतोऽतिगते सति । पर्यग्रहीद् राज्यभारं स्वामी पित्रनुरोधतः ॥ 52 ॥ पञ्चलक्षाणि वर्षाणां शशास वसुधां विभुः । प्राप्तकालां तदा दीक्षां चिन्तयामास च खयम् ॥ 53 ॥ तीर्थं प्रवर्तय स्वामिनिति लौकान्तिकैः प्रभुः । विज्ञप्तो वार्षिकं दानं दीक्षाऽनाद्या मुखं ददौ ॥ 54 ॥ अभिषिक्तोऽमरैर्नागदत्ताख्यां शिविकां विभुः । अधिरुह्य ययौ रम्यमुद्यानं वप्रकाञ्चनम् ॥ 55 ॥ 80 प्रियङ्गुमञ्जरीपुञ्जमत्तगुञ्जदलिवजम् । पुन्नागोत्ससंदर्भव्याकुलोद्यानपालिकम् ॥ 56 ॥ पौराङ्गनामृज्यमानस्वमुखं रो-रेणुभिः । शोभितं पुष्पितैः कुन्दैः स्मरायुधगृहैरिव ॥ 57 ॥ 1 मधुव्रतं भ्रमरमतिक्रान्ता भ्रमरीसदृशीत्यर्थः । 2 अलङ्कारपरिधापिनी दासी । 3 श्रेष्ठः क्न्य्ज्की-अन्त्ःपुराध्य्क्स्स्ः। * देग्कृष्टं सुदेग् mu0 ॥ निर्मग्नो संवृ0 kA0 ॥ वासरत् । kA0 ॥ थिङ्कर kA0 ॥ 4 मोक्षसाधने साधीयः श्रेष्ठं तव शिष्यत्वं तद् ग्र्हीतुमिच्छ्या। 5 देवानाम् । शनावा mu0॥ 6 शत्रुदेशं यथा राजा निर्जनं करोति तथैवायमपि संसारमुद्वसं नाशं क्रिस्स्य्तीत्य्र्थ्ः। 7 प्रियङ्गुलतायाः मञ्जरीणां पुजे मत्तोऽत एवं गुञ्जमलिवजो भ्रमरसमूहो यसिंस्तत् । 8 पुनागपुष्पाणामलङ्कारमथने व्याकुला उद्यानपालस्त्रियो यसिंस्तत् । 20 Page #236 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 377 लवलीपुष्पलवनव्यग्रारामिकदारकम् । मुचुकुन्दमरन्दोदबिन्दुसातिभूतलम् । / 58 ॥ बद्धोर्वीकं मरकतैरिवोन्मरुचकं ततः । प्रविवेश तदुद्यानं शिशिरश्रीमयं प्रभुः ॥ 59 ॥ ॥ चतुर्भिः कलापकम् ॥ माघशुक्लत्रयोदश्यां पुष्ये भे चापरेऽहनि । समं राजसहस्रेण पष्टेन प्रावजत् प्रभुः ॥ 60 ॥ द्वितीयेऽह्नि सौमनसे धर्मसिंहनृपउकसि । चकार परमान्नेन पारणं परमेश्वरः ॥ 61 ॥ 5 दिव्यं समभवत् तत्र वसुधारादिपञ्चकम् । धर्मसिंहो व्यधाद् रत्नपीठं स्वामिपदावनौ ॥ 62 ॥ निरपेक्षः शरीरेऽपि समीरण इवास्खलन् । ततः स्थानात प्रववृते मां विहर्तुं जगद्गुरुः । / 63 ॥ इतश्च जम्बूद्वीपेऽस्मिन् विदेहेष्वपरेषु च । राजा पुरुषवृषभोऽशोकायामभवत् पुरि ॥ 64 ॥ सदा विरक्तः संसारात् तात्त्विकः साविसश्च सः । पर्यव्राजीत् पादमूले प्र्जापाल्म्हामुनेः॥65॥ दुस्तपं स तपस्तस्वा प्राप्ते काले विपद्य च । अष्टादशसमुद्रायुः सहस्रारे सुरोऽभवत् ॥ 66 ॥ 10 गतेषु तस्य देवस्यायुषः पोडशवार्धिषु । इहैव पोतनपुरे राजा विकट इत्यभूत् ॥ 67 ॥ कुञ्जरः कुञ्जरेणेव विजिग्ये स्वभुजौजसा । रणाङ्गणे राजसिंहाभिधानेन स भूभुजा ॥ 68 ॥ पराजयेन तेनाथ ह्रिया राज्यं स्वसूनवे । दत्वा गत्वा चातिभूलेः पादान्ते व्रतमाददे ॥ 69 ॥ तपः स तीव्र तेपे च निदानमिति चाकरोत् । भवान्तरे राजसिंहोच्छेदाय स्यामहं ध्रुवम् ॥ 70 ॥ इत्थं कृतनिदानः सन् कालयोगाद् विपद्य सः । कल्पे द्वितीय उत्पेदे द्वयंर्णवायुः सुरोत्तमः ॥ 71 ॥ 15 राजसिंहनृपः सोऽपि चिरं भ्रान्त्वा भवार्णवम् । भरतान्तहरिपुरे निशुम्भोऽभून्महीपतिः ॥ 72 ॥ स कृष्णवर्णः पश्चाग्रचत्वारिंशद्धनून्नतः । दशवत्सरलक्षायुर्भुव्यभूदुग्रशासनः ॥ 73 ॥ अपाम्भरतवर्षाधु साधयित्वैकलीलया । प्रतिविष्णुः सोऽर्धचक्री पञ्चमः समजायत ॥ 74 / / इतश्चात्रैव भरते नगरेऽश्चपुराभिधे । शिवो नामाभवद् राजा शिवानामेकमास्पदम् ॥ 75 ॥ तस्याभूतामु पत्न्यउभे नामतो विजयारमके । नितान्तं वल्लभे मूर्तिमत्यौ कीर्तिश्रियाविव ॥ 76 ॥ 20 पुरुषवृषभजीवः सहस्रारादथ च्युतः । चतुःस्वमाख्यातबलजन्माऽऽगाद् विजयोदरे ॥ 77 ॥ पूर्णे काले च विजयास्वामिनी सुषुवे सुतम् । अवदातं वपुष्मन्तमिव पत्युर्यशश्चयम् ॥ 78 ॥ उत्सवेन गरिष्ठेन शिवोऽथ दिवसे शुभे । सुदर्शनत्वात् तस्याख्यां सुदर्शन इति व्यधात् ॥ 79 ॥ इतो विकटजीवोऽपीशानकल्पात् परिच्युतः । सप्तस्वमाख्यातविष्णुजन्मागादम्मकोदरे ॥ 8 ॥ अमूत समये साऽपि तनयं पूर्णलक्षणम् । इन्द्रनीलमणिनीलं नीलोत्पलमिवापगा ॥ 81 ॥ एष सिंहः पुरुषेषु पौरुषेणातिशायिना । ततोऽस्य पुरुषसिंह इत्याख्यामकरोन्नृपः ॥ 82 ॥ धात्रीजनाल्यमानौ क्रीडन्तौ तौ परस्परम् । नीलपीताम्बरौ तालताआडौ वृद्धिमीयतुः ॥ 83 ॥ तौ साक्षिणमुपाध्यायं कृत्वा जगृहतुः कलाः । सावधानौ खंनिखातसंनिधाननिधानवत् ॥ 84 ॥ अभूतां कवचहरौ भ्रातरौ तौ क्रमेण च । प्रतिमल्लाविव द्यावापृथिव्योश्च व्यराजताम् ॥ 85 ॥ परस्परं स्नेहलो तावश्विनाविव सोदरौ । अत्यन्तभक्तौ च पितुर्व्यवर्तेतां पदातिवत् ॥ 86 ॥ 30 अन्यदा कस्यचिद् दर्पभाजः पर्यन्तभूपतेः । साधनाय शिवः प्रइपीद् दिव्यास्त्रमिव सीरिणम् ॥ 87 ॥ 1 लवलीपुष्पाणां लगने छेदने व्याकुला उद्यानपालबाला यस्मिंस्तत् । 2 मुचुकुन्दपुष्पाणां मकरन्दस्य जलबिन्दुभिराई भूतलं यस्य तत् । 3 उत्फुल्ला मरुचकवृक्षा यस्मिंस्तत् । 4 तन्नाम्नि न्ग्रे। * देग्सारे tA sNbR0॥ 5 tattvavettA / + "teca kAle vi. sNbR0|| 6 द्विसाग्रोप्मायुः। 7 कल्याणानाम् । 8 चतुर्भिः स्वग्नराख्यातं बलभद्रस्य जन्म येन सः । 9 निर्मलम् । म्ह्ता। 10 सुष्ठ दर्शनं यस्य तस्य भावस्तत्त्वं तस्मात् । देग्वोऽपि द्वितीयात् कल्पतश्युतः mu0॥11 नदी । antau ca pa sN.||ddo ताववर्धताम् । स्ण्वृ0॥12 यथा स्वेन निखातं समीपस्थं निधानं गृह्णाति त्द्व्त्। 25 Page #237 -------------------------------------------------------------------------- ________________ 378 5 10 15 20 25 कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थ वर्ष स्नेहात् पुरुषसिंहोऽपि तं प्रयाणानि कानिचित् । अन्वगात् प्रेमबन्धो हि वज्रलेपानुहारकः ॥ 88 ॥ कथञ्चिद् बलभद्रेण प्रत्यादिष्टोऽनुयानतः । तत्रैवास्थाद्धरिः कष्टं यूथभ्रष्ट इव द्विपः ॥ 89 ॥ विनोदैर्विविधैस्तत्र दुःखं भ्रातृवियोगजम् । स यावत् क्षपयंस्तस्थौ तावदागात् पितुः पुमान् ॥ 90 ॥ तेनार्पितं पितुर्लेखं मूर्धन्याधत्त माधवः । शीघ्रमागच्छ वत्सेति तत्रैक्षिष्टाक्षराण्यपि ॥ 91 ॥ संभ्रान्तस्तमित्यूचे कच्चित् कुशलमम्बइयोः । कुशलं तातपादानां शीघ्राह्वानं च किं मम 1 ॥ 92 ॥ पुरुषोऽप्यब्रवीदेवमङ्गे दाहज्वरो महान् । उत्पन्नोऽस्तीति देवस्त्वां समाह्वयति सत्वरम् ॥ 93 ॥ पितुर्दाहज्वरोदन्ताघ्रातात् सप्तच्छदादिव । विधुरः प्रास्थित हरिर्दुःखं नातः परं सताम् ॥ 94 ॥ पेदे च द्वितीये' नगरीं स्वां जनार्दनः । तादृग्दुःखं हि जात्यानां दवाग्नीयेत वर्त्मनि ॥ 95 ॥ योज्यमानैः खण्ड्यमानैः क्वथ्यमानैरनेकशः । वर्त्यमानैश्च विविधैरौपधैर्व्यग्रकिङ्करम् । / 96 ॥ रसवीर्यविपाकज्ञैरौषधानां बलाबलम् । विचारयद्भिश्चतुरैर्वैद्यवयैरधिष्ठितम् ॥ 97 ॥ आत्मरक्षै रक्ष्यमाणतुमुलं करसंज्ञया । द्वाःस्थैर्भूसंज्ञया दूरे स्थाप्यमानं भिषग्जनम् ॥ 98 ॥ ज्वरार्तेनाश्रितं पित्रा प्रविश्य सदनं हरिः । आहरन्निव तद्दुःखमभृत् तद्दुःखदुःखितः ॥ 99 ॥ ॥ चतुर्भिः कलापकम् ॥ प्राणमच्च पितुः पादौ पाणिभ्यां संस्पृशन् हरिः । बाष्पायमाणैर्नयनैः स्त्रपयन्निव भक्तितः ॥ 100 ॥ शिवः सुतकरस्पर्शाद् बाढमाश्वसिति स्म च । इष्टस्य दर्शनेनापि शं स्यात् स्पर्शेन किं पुनः 1 ॥ 101 ॥ भूयो भूयोऽपि शिवराट् संस्पृशन् पाणिना सुतम् । रोमाञ्च मधिकं दधे शैत्यमासादयन्निव । / 102 ॥ शिवराजोऽप्युवाचैवं कथं क्षामतरोदरः । शुष्काधरदलच त्वमुपदावमिव द्रुमः ॥ 103 ॥ 30 अथ विष्णोः पुमानूचे देव ! देवस्य दारुणाम् । श्रुत्वा दशामिमां सद्यस्त्वां द्रष्टुमचद्धरिः ॥ 104 ॥ द्वाभ्यां दिनाभ्यां चात्रागाद भुञ्जानोऽपिवन् पयः । त्वत्पादान् संस्मरन् भक्त्या स्मृतविन्ध्य इव द्विपः ॥ 105 आकर्ण्य तच्च द्विगुणं दुःखभागादिशच्छिवः । गण्डे पिकवच्चक्रे किमनर्थान्तरं त्वया । ॥ 106 ॥ गत्वा सपरिवारोऽपि भोजनावसरं कुरु । सर्वार्थसाधकः कायश्चलत्येष हि भोजनात् ॥ 107 ॥ एवं पित्रा समादिष्टो भूयो भूयोऽपि साग्रहम् । सदुःखो बुभुजे किञ्चिद् विष्णुः समददन्तिवत् ॥ 108 ॥ श्रीखण्डमप्यनादायावसानश्वान्यवाससी । नाटयन्नतिदुःखेनावत ते नकुलस्थितम् ॥ 109 ॥ भुक्तमात्रो निजावासात् पादचारी जनार्दनः । पितुर्जगाम सदनं दीनाशेषपरिच्छदः ॥ 110 ॥ युग्मम् ॥ तत्र च प्रविशन् विष्णुर्जननी द्वाःस्थयैकया । अग्रेभूत्वा सकरुणं व्यज्ञपीदमुदैश्रिया ॥ 111 ॥ कुमार ! परित्रायस्व परित्रायस्व नन्वसौ । जीवत्यपि महाराजे देवीदं दुर्व्यवस्यति ॥ 112 ॥ तदाकर्ण्य वचो विष्णुः संभ्रान्तो मातुरालयम् । जगाम वीक्षाञ्चक्रे च मातरं ब्रुवतीमिति ॥ 113 ॥ पतिप्रसादादुद्भूता ये प्राज्या रत्नराशयः । अनन्तं काञ्चनं यच्च ये वा रजतसंचयाः ॥ 114 ॥ मुक्तामया वज्रमया जात्यरत्नमयाच ये । संमिश्रा ये च नेपथ्यसमुद्रदायाः सहस्रशः । / 115 / / यच्चान्यत् कोशसर्वस्वं सप्तक्षेत्र्यां तदर्प्यताम् । महापथप्रस्थितानां पाथेयं हीदमादिमम् ॥ 116 ॥ एत्युर्विपत्तौ वैधव्यसहाऽस्मि न मनागपि । अहं तदग्रे यास्यामीत्यनलः सज्यतां द्रुतम् ॥ 117 ॥ 1 वज्रलेपसदृशः । 2 निषिद्धः । 3 मात्रोः । 4 कुलीनानाम् । * 'मानभिदेग् kA0 / 'मानान्तिषजनम् । saM0 ॥ + का आदर्श नास्ति पदद्वयम् । 5 सुखम् । 6 अतिशयेन कृशमुदरं यस्य सः । 7 दावानलसमीपे । 1 भागदि' saM0 ॥ 8 स्फोटकस्योपरि स्फोटकवत् । 6 पिक इव चक्रे saM0 ॥ ॥ पणुः सगद्गदं वदन् । saM0 ॥ 9 मदसहितो गजो यथा सदुःखं स्वल्पं भुङ्क्ते तद्वत् । 10 चन्दनम् । 11 अवत स्थाने नकुलस्थितित्रत् । ** दया । व्यवतीत्यर्थः । 13 मरणे । संवृ0 kA0 ॥ 12 अयोग्यं Page #238 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 379 इति ब्रुवाणां जननी जननी दुःखसंपदः । उपेत्य नत्वा च हरियाऽहरद् गद्गदाङ्करम् ॥ 118 ॥ मातर्मातस्त्वमपि मां मन्दभाग्यं किमुज्झसि । अहो ! विरुद्धं मे दैवं देव्यैवं यत् प्रचक्रमे ॥ 119 ॥ अम्मादेव्यप्युवाचैवं तज्ज्ञैः सम्यक् परीक्षितः । त्वत्तातस्योपस्थितोऽयं रोगः प्राणहरो हरे! ॥ 120 ॥ नालं क्षणमपि श्रोतुं विधवेत्यक्षराण्यहम् । कौसुम्भधारिणी यास्याम्यग्रतस्त्वत्पितुस्ततः ॥ 121 ॥ कृतार्थ मेऽभवजन्म पत्या शिवमहीभुजा । पुत्र ! त्वया च पुत्रेण पञ्चमेनार्धचक्रिणा ॥ 122 ॥ 5 पत्युर्विपत्तौ यास्यन्ति मत्प्राणाः स्वयमेव हि । त्यक्ष्यामि तान् प्रविश्यानौ मा भून्मे हीनसत्त्वता ॥ 123 ॥ तत्क्षत्रियकुलाचारमाचरन्त्या ममाधुना । मा स भूरन्तरायस्त्वं वत्स! वात्सल्यतोऽपि हि ॥ 124 ॥ समं सुदर्शनेन त्वं पुत्र ! नन्द मंमाशिषा । पत्युरग्रे प्रयाम्येषा कृष्णवत्मैकवर्मना ॥ 125 ॥ अन्तिमा प्रार्थनां तेऽद्य कुमारैनां करोम्यहम् । निषेधकं विधेरैस्य त्वया वाच्यं न किश्चन ॥ 126 ॥ एवमुक्त्वा तु सा स्वामिविपच्छ्रवणकातरा । परलोकपुरद्वारं प्रवेष्टमनलं ययौ ॥ 127 ॥ 10 दुःखानुवन्धिभिर्दुःखैः श्लथाङ्गो वीवधैरिव । समेऽपि प्रस्खलत्पादः पितुः पार्श्व ययौ ह्रिः॥128 ॥ स्मरन् खां मातरं पश्यंस्तथा पितरमातुरम् । प्रतीकारासहो विष्णुः क्लीबमान्यपतद् भुवि ॥ 129 ॥ राजा दाहज्वरार्तोऽपि बभाषे धैर्यमाश्रयन् । किमेतद् वत्स! कातयं स्वकुलानुचितं तव ॥ 130 ॥ इयं हि त्वद्भुजाधारा वत्स ! देवी वसुंधरा । अधैर्यानिपतनस्यां कथं नाम न लजसे ॥ 131 ॥ त्वय्युच्चैः पुरुषसिंह इत्याख्याकारिणो मम । अज्ञानकारितां मा दास्त्वमेवं धैर्यमुत्सृजन् ॥ 132 ॥ 15 एवं शाङ्गिणमाश्वास्य शिवराजः shivaashyH। कालधर्म ययौ सायं कः कालं जेतुमीश्वरः ॥ 133 ॥ श्रुत्वा च मूञ्छितो विष्णुः पपात धरणीतले । महाद्रुमो वात्ययेव वातेनेव च वातकी ॥ 134 ॥ अथ सिक्तः पयस्कुम्भैलब्धसंज्ञो ज्ञार्द्न्ः। हा तात! तात! तातेति क्रन्दबुत्तिष्ठति स्म च ॥ 135 ॥ न किं संतप्यते तेऽङ्गं गुणः कस्यौषधस्य वा । प्रत्ययः कस्य वैद्यस्य सुख निद्राऽथवाऽद्य किम् ॥ 136 ॥ हि तात! प्रसादं मे कृत्वेति स्नेहमोहितः । प्रललाप क्षणं विष्णुर्विललाप च तत्क्षणम् ॥ 137 ॥ 20 zAbhRid धैर्यमादाय गोत्रवृद्धैः प्रबोधितः । अग्नौ पित्रङ्गसंस्कारं चकारागुरुचन्दनैः ॥ 138 ॥ विधाय च निवापादि स्वपर्षदि निषद्य च । बलाय प्राहिणोल्लेखं पितृव्यापत्तिसूचकम् ॥ 139 ॥ तं प्रान्तभूपतिं दृप्तं साधयित्वा बलोऽपि हि । दुःखार्तस्तेन लेखेन त्वरमाणः समाययौ ॥ 140 ॥ अन्योऽन्यकण्ठलग्नौ तौ मुक्तकण्ठप्ररोदिनौ । बलदेव-वासुदेवो रोदयामासतुः सभाम् ॥ 141 ॥ बोध्यमानावाप्तजनैः कथञ्चिद् धैर्यमापतुः । जहतुश्च पितुः स्नेहं मन्दं मन्दमुभावपि ॥ 142 ॥ 25 तिष्ठन्तौ विचरन्तौ च जल्पन्तौ मौनसंस्थितौ । दृशोरिवाने पितरं तौ ध्येयवदपश्यताम् ॥ 143 ॥ तावेवं यावदासाते पितृशोकसमाकुलौ । तावदागात् तत्र दूतो निशुम्भस्यार्धचक्रिणः ॥ 144 ॥ द्वाःस्थेन कथितः पूर्व प्रविश्य च तदाज्ञया । बलदेव-वासुदेवौ स नत्वैवमभाषत ॥ 145 ॥ श्रुत्वा लोकाच्छिवराजं धर्मराजपथस्थितम् । दधार शोकमस्तोकं निशुम्भः सुप्रभुः स वः ॥ 146 ॥ युष्मपितुः सरन् भक्ति स कृतज्ञशिरोमणिः । युष्मत्पार्श्वे प्राहिणोन्मामुपदिश्येति bA~cikam ॥ 147 // 30 अद्यापि हि युवां बालौ द्विषां परिभवास्पदम् । पदं च युवयोः पित्र्यं महदेतन्मयाऽर्पितम् ॥ 148 ॥ कुमारौ मामुपेत्येह तिष्ठतं निरुपद्रवौं । नदीमध्यस्थितानां हि किं करोति दवानलः ॥ 149 ॥ 1 जनयित्रीम् । * देग्क्स्स्र्ः। संबृ0 kaa0| 2 वैद्यैरित्य्र्थ्ः। jmdaashi। mu0॥ 3 कृष्णवर्मा वहिः । 4 मरणस्य । 5 भारैः। 6 समप्रदेशेऽपि । 7 रोगपीडितम् । 8 रोगोपायासमर्थः । 9 भीरुत्वम् । देग्लं यातु मु.॥ 10 झन्झावातेनेव । 11 वातरोगी पुमान् । दुःखितस्ते mu0॥ 12 उचैःवरम् । मौनिनावपि kaa0॥ 13 यमराजमार्गस्थितं सुत्मित्य्र्थ्ः। 14 संदेशम् । Page #239 -------------------------------------------------------------------------- ________________ 380 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [चतुर्थ पर्व लघीयांसौ गरीयांसौ विधातव्यौ मया युवाम् । चिरं कृताया वां पित्रा भक्तरानृण्यमिच्छता ॥ 150 ॥ इत्युक्तयोस्तयोः क्रोधोऽभूच्छोकश्च न्यवर्तत । रसान्तरेण हि रसो वाध्यते बलवानपि ॥ 151 ॥ ध्रुवमुन्नमयन्नेकां किश्चित् साचीकृतालिकः । अथावभाषे पुरुषसिंहः सिंह इव क्रुधा ॥ 152 ॥ इक्ष्वाकुकुलचन्द्रस्य तस्य विश्वोपकारिणः । अस्मत्पितुरस्तमये कस्कोऽभून्न शुचां पदम् ? ॥ 153 ॥ 5 राजानोऽन्येऽपि शुशुचुर्निशुम्भोऽपि शुशोच यत् । तेन पैशून्यमस्य स्याद् दद्याचेन्नेति वाचिकम् ॥ 154 ॥ बालकस्यापि सिंहस्य को हि देशं प्रयच्छति । प्रवर्धयति तं को वा कुतस्तस्य पराभवः ॥ 155 ॥ इदानीमावयोरेवं स जल्पन किं न लञ्जते । आप्तत्वव्याजतोऽस्माकं न्यकारी स द्विषन् खलु ॥ 156 / / सोऽस्तु मित्रममित्रो वोदासीनो वा तव प्रभुः । निरपेक्षा वयं तस्य दोरपेक्षैव दोष्मताम् ॥ 157 ॥ दूतोऽप्यूचे पितृतुल्यममित्रीकुर्वतोऽद्य तम् । सुव्यक्तं बालकत्वं ते शैवे! shivmnicchtH॥ 158 // 10 त्वमद्याप्यनभिज्ञोऽसि राजनीतेः कुमारक ! / उत्पादयस्यरिं तत् तं कुक्षिमामृज्य शूलवत् ॥ 159 ॥ त्वदुक्तं स्वामिने नैतद् वक्ष्ये तत् कुरु मद्वचः । त्वत्प्रसादात् क्षेममस्तु चिरं ते सह बन्धुना ॥ 160 / / अन्यथा तु द्विषन् भावी स एव न चिरात् तव । तस्मिन् रुष्टे तान्ते च जीवितस्यापि sNshyH॥161॥ एवं तदुक्त्याऽभ्यधिकमुद्यत्क्रोधोऽभ्यधाद्धरिः । त्वमेव दूत ! दूतोऽसि निरपेक्षः स्वजीविते ॥ 162 ॥ दूतानां वाक्प्रपञ्चैकच्छेकानां त्वादृशां गिरा । निर्विषः फेटयेवाहिः से भेषयति पार्थिवान् ॥ 163 ॥ 15 गच्छ माऽसद्वचो गोप्यं शंस खस्वामिनेऽखिलम् । शत्रुर्भावीति सोऽस्माभिर्वध्यंकोटौ कृतोऽस्त्य्ल्म्॥164॥ एवमुक्तः ससंरम्भमुत्थाय रभसेन सः । दूतो गत्वा निशुम्भाय सर्वमाख्यद् यथातथम् ॥ 165 ॥ तदाकर्ण्य वचः क्रुद्धो निशुम्भोऽरिनिशुम्भनः । सेनाभिश्छादयन्नुर्वी प्रतस्थेऽश्वपुरं प्रति ॥ 166 ॥ निशुम्भं प्रस्थितं श्रुत्वा विष्णुनाऽप्यरिजिष्णुना । सद्यः सर्वाभिसारेण प्रतस्थे साग्रजन्मना । / 167 ॥ निशुम्भ-पुरुषसिंहौ मिथः प्रमथनोद्यतौ । संगच्छेते स्मार्धमार्गे मत्ताविव वनद्विपौ ॥ 168 ॥ 20 युध्यन्ते स द्वयोः सैन्याः क्षोभयन्तोऽपि रोदसी । क्ष्वेडी-कार्मुकटङ्कार-करास्फालनशब्दितैः ॥ 169 ॥ अजनिष्ट क्षणेनापि क्षयकाल इव क्षयः । अक्षौहिण्योरुभयोरप्यात्मरक्षानपेक्षयोः ॥ 170 ॥ अन्वीयमानो हलिना पवनेनेव पावकः । पाञ्चजन्यमपूरिष्ट शार्ङ्गधन्वा रथस्थितः ॥ 171 ॥ महता तन्निनादेन परसैन्यानि सर्वतः । पतन्कुलिशनिर्दोषेणेव घोरेण चुक्षुभुः ॥ 172 ॥ तिष्ठ तिष्ठ a~TammanyetyuccakairAkSipannatha / रथी प्रतिहरियोद्धमुपतस्थे हरिं प्रति ॥ 173 ॥ 25 आस्फालयामासतुस्तौ हरि-प्रतिहरी धनुः । कोपानमन्निजनिजभ्रकुटीभङ्गभीषणम् ॥ 174 ॥ अवर्षतामुभौ बाणैर्धारासारिवाम्बुदौ । सिंहनादेवासयन्तौ मृगीरिव नभश्चरीः ॥ 175 ॥ निरन्तरं निपतितैर्विशिर्खप्रकरैस्तयोः । वभार रणभूर्वेत्रच्छन्नवारिधिविभ्रमम् ॥ 176 ॥ करमुक्तैर्यत्रमुक्तैर्मुक्तामुक्तैरथापरैः । आयुधैर्युयुधाते तो युद्धाम्भोधितिमिङ्गिलौ ॥ 177 ॥ बलज्वालालिजिह्वालं करालं तीक्ष्णधारया । वज्रीव वज्रं समार निशुम्भश्चक्रमुच्चकैः ॥ 178 ॥ 30 स्मृतमात्रोपस्थितं तदङ्गल्या भ्रमयन् दिवि । sA~vaSTambho'bhyadhattaivaM निशुम्भः क्षोभणं वचः ॥ 179 / / * कोपोऽभूदेग् संवृ0 का ॥ 1 व्क्रीकृत्भाल्ः। स्तिसम' संवृ. ॥ 2 यदि स ईशं वाचिकं न दद्यात् ती स्य शुचो ज्ञापकं स्यात् तत्तु नास्तीति भावः । ति । तं pravardhayate ko hi ku / sNbR0|| 3 तिरस्कर्ता । 4 भुजापेक्स्सा। 5 हे shivputr!| देग्क! तेनोत्पादयसेऽरिं तं sNbR0॥ 6 मद्वचनानुसरणरूपात् त्वत्प्रसादादित्यर्थः । 7 यमरूपे । 8 chekshcturH| 9 फ्न्न्या। स हि भेषयते नृपान् । स्ण्वृ0॥ 10 वध्यगणनायाम् । 11क्ष्वेडा siNhshbdH। 12 अग्निः । 11 कुलिशं वज्रम् । 14 आरमानं भटं म्न्य्मान्ः। 15 विद्याध्रीः। 16 बान्न्स्मूहैः। 17 युद्धमेव समुद्रस्तसिस्तिमिनिलो मत्स्य vishessau। 18 सगर्वः । Page #240 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 381 अनुकम्प्योऽसि बालोऽसि का लज्जा तेऽप्स्र्प्त्ः। तद्गच्छ मां वा सेवस्व किं ते श्वाऽपि न मन्त्रकृत् ? ॥ 180 ॥ चक्रेणानेन मुक्तेन दारयामि गिरीनपि । तवाभिनवकूष्माण्डकोमलस्य तु का कथा ? ॥ 181 ॥ ऊचे पुरुषसिंहोऽथ तवेत्यूर्जितगर्जितम् । ओजश्चक्रस्य च प्रेक्ष्यमन्यास्त्रैः किं कृतं त्वया ? ॥ 182 ॥ शैक्रधन्वेव मेघेन त्वया चक्रमिदं धृतम् । किं मे करिष्यते मूढ ! मुश्च पश्याम्यमोघताम् ॥ 183 ॥ एवं पुरुषसिंहेन भाषितः परुषाक्षरम् । सर्वोजसाऽमुचच्चक्रं निशुम्भो निशुशुम्भिषुः ॥ 184 ॥ 5 हरेरुरसि तुम्बाग्रभागेनास्फाल्य तद्रयात् । मोघीबभूव विन्ध्याद्रेस्तट्यामिव महागजः ॥ 185 ॥ मूर्च्छया पुण्डरीकाक्षो मुकुलाक्षोऽपतत् ततः । मुंशलास्त्रेण सिषिचे चाथ गोशीर्षचन्दनैः ॥ 186 ॥ उत्थाय लब्धसंज्ञस्तच्चक्रमादाय पाणिना । मा तिष्ठ गच्छ गच्छेति निशुम्भं प्रत्यभाषत ॥ 187 ॥ मुश्च मुश्चेति वदतो निशुम्भस्य शिरस्ततः । चकर्त तेन चक्रेणार्धचक्री सोऽथ पञ्चमः ॥ 188 ॥ पुष्पवृष्टिहरेर्मूर्ध्नि मूर्धन्यस्य तरविनाम् । पपात गगनात् सद्यो जयश्रीहाससन्निभा ॥ 189 ॥ 10 तयैव यात्रया विष्णुर्भरतार्धमसाधयत् । सहस्रधा हि फलति व्यवसायो महात्मनाम् ॥ 190 ॥ दिग्यात्राया निवृत्तोऽथ मगधेष्वागतो हरिः । दोष्णोद्दधे कोटिशिलां मृत्पात्रमिव लीलया ॥ 191 ॥ मेदिनीं छादयन्नश्वैर्ययावश्वपुरं हरिः । विवेशितः पुरस्त्रीभिः कल्पितार्थः पदे पदे ॥ 192 ॥ तत्र लाङ्गलिनाऽन्यैश्च राजभिभक्तिराजिभिः । अर्धचक्रधरत्वाभिपेकोऽक्रियत शाङ्गिणः ॥ 193 ॥ ___ इतश्च भगवान् धर्मश्छद्मस्थो वत्सरद्वयम् । विहत्याभ्यागमद् दीक्षोपवनं वप्रकाञ्चनम् ॥ 194 ॥ 15 दधिपर्णतले तत्र ध्यानान्तरंजुषः प्र्भोः। पुष्ये मे पौषराकायां पष्ठेनाजनि केवलम् ॥ 195 ॥ दिव्ये समवसरणे देशनां विदधे विभुः । अरिष्टादीन् गणभृतस्त्रिचत्वारिंशतं तथा ॥ 196 ॥ तत्तीर्थभूः किंनराख्यख्यास्यः कूर्मरथोऽरुणः । दक्षिणैस्तु मातुलिङ्गिंगदाभृदभयप्रदैः ॥ 197 ॥ वामैस्तु नकुलपद्माक्षमालामालिभिर्भुजैः । भ्राजिष्णुर्धर्मनाथस्य जज्ञे शासनदेवता ॥ 198 ॥ तथोत्पन्ना च कन्दर्पा गौराङ्गी मत्स्यवाहना । उत्पलाङ्कुशधारिभ्यां दक्षिणाभ्यां विराजिता ॥ 199 ॥ 20 दोम्यां तदितराभ्यां च पद्मिनाऽभयदेन च । प्रभोः शासनदेव्यासीत् सदा सनिधिवर्तिनी ॥ 20 ॥ सेव्यमानः सदा ताभ्यां विहरन्नवनीमिमाम् । अपरेधुरुपागच्छत् पुरमश्वपुरं प्रभुः ॥ 201 ॥ सद्यः समवसरणं चक्रे शक्रादिभिः सुरैः । चत्वारिंशत्पश्चधन्वशतोच्चाशोकपादपम ॥ 202 ॥ तत्र प्रविश्य कृत्वा च चैत्यवृक्षप्रदक्षिणाम् । नत्वा च तीर्थमध्यास्त पूर्वसिंहासनं प्रभुः ॥ 203 ॥ रत्नसिंहासनस्थानि प्रतिबिम्बान्यथ प्र्भोः। ताशि व्यन्तराश्चक्रुस्तिसृष्वन्यासु दिक्ष्वपि ॥ 204 ॥ 25 यथास्थानं प्रविश्यास्थात् संघोऽपि स्वामिपर्षदि । तिर्यश्चो मध्यवग्रेऽस्थुस्तृतीये वाहनानि तु ॥ 205 ॥ उपेत्य शीघ्रं पुरुषसिंहायोयुक्तपूरुषाः । स्वामिनं समवसृतमाख्यन्नुत्फुल्लचक्षुषः ॥ 206 ॥ तेभ्यो द्वादश रुप्यस्य कोटीः सार्धा वितीर्य स्ः। आगात समवसरणं सुदर्शनसमन्वितः ॥ 207 ॥ प्रभुं प्रदक्षिणीकृत्य नमस्कृत्य च भक्तितः । साग्रजोऽनुसहस्राक्षमुपाविक्षधोक्षजः ॥ 208 ॥ भूयोऽपि स्वामिनं नत्वा शक्रशाङ्गिसुदर्शनाः । स्वामिभक्तायसंतुष्टा इति तुष्टुवुरुन्मुदः ॥ 209 ॥ विजयस्व जंगच्चक्षुश्चकोरानन्दचन्द्रमः! / मिथ्यात्वध्धान्तमार्तण्ड ! धर्मनाथ! जगत्पते ! ॥ 21 ॥ 1 श्वाऽपि तव विचारदाता किं नास्ति । * देग्गर्वितम् । o0 स्ण्वृ0॥ 2 इन्द्र्चाप्ः। 3 हन्तुमिच्छुः । 4 विफलीबभूव 5 मुशलमत्रं यस्य तेन बलदेवेन । 6 बलवताम् । 7 मृत्तिकापात्रम् । / 'रमुपेयुकः । pu0 स्ण्वृ0॥ 8 त्रिमुख्ः। रूयाक्षः kR sNyu.॥linggg sNvR0||9 सेवकाः । 10 विस्स्न्नुः। 11 सैर्षाः । 12 जगतां चक्षुरेव चकोरस्तस्यानन्दे चन्द्रसमः । त्रिषष्टि, 49 Page #241 -------------------------------------------------------------------------- ________________ 382 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थं पर्व चिरं व्यहाश्छिद्मस्थो गतछद्मा तथाऽप्यसि । अनन्तदर्शनोऽपि त्वं दर्शनान्तरबाधकः ॥ 211 ॥ त्वद्देशनापयःपूरैः परितः प्लावितात्मनाम् । अह्नाय कर्ममालिन्यमपयाति शरीरिणाम् ॥ 212 ॥ तथा न मेघच्छायासु तरुच्छायासु नापि वा । यथा शाम्यति संतापः पादमूले तव प्रभो ! ॥ 213 ॥ इह त्वदर्शनालोकनिस्सन्दवपुषः प्र्भो!| पाञ्चालिकावदुत्कीर्णा इव भान्ति शरीरिणः ॥ 214 ॥ पृथग्विरुद्धमप्येतदेकत्र मिलितं चिरात् । त्वत्प्रभावाजगद्धन्धो ! बन्धूभूतं जगत्रयम् ॥ 215 ॥ त्रिखण्डभरतक्षेत्रमूलायतनदैवत ! / अनन्यशरणानस्मांस्त्रायस्व परमेश्वर! ॥ 216 ॥ भूयो भूयो जगन्नाथ ! त्वामदः प्रार्थयामहे । त्वत्पादपङ्कजद्वन्द्वेऽस्मन्मनो भ्रमरायताम् ॥ 217 ॥ एवं स्तुत्वा विरतेषु शक्र केशव-सीरिषु । विदधे भगवान् धर्मस्वाम्येवं धर्मदेशनाम् ॥ 218 ॥ __ चतुर्वर्गेऽग्रणीर्मोक्षो योगस्तस्य च कारणम् । ज्ञान-श्रद्धान-चारित्ररूपं रत्नत्रयं च सः ॥ 219 ॥ 10 तत्त्वानुगा मतिर्ज्ञानं सम्यक्श्रद्धा तु दर्शनम् । सर्वसावद्ययोगानां त्यागश्चारित्रमिष्यते ॥ 220 ॥ आत्मैव दर्शन-ज्ञान-चारित्राण्यथवा यतेः । यत् तदात्मक एवैष शरीरमधितिष्ठति ॥ 221 ॥ आत्मानमात्मना वेत्ति मोहत्यागाद् य आत्मनि । तदेव तस्य चारित्रं तज्ज्ञानं तच्च दर्शनम् ॥ 222 ॥ आमाऽज्ञानभवं दःखमात्मज्ञानेन हन्यते । तपसाऽप्यात्मविज्ञानहीनैइछेत्तं न शक्यते ॥ 223 अयमात्मैव चिद्रूपः शरीरी कर्मयोगतः । ध्यानाग्निदग्धकर्मा तु सिद्धात्मा स्यान्निर्न्य्ज्ञ्ः॥ 224 ॥ 15 अयमात्मैव संसारः कषायेन्द्रियनिर्जितः । तमेव तद्विजेतारं मोक्षमाहुर्मनीषिणः ॥ 225 ॥ स्युः कषायाः क्रोध-मान-माया-लोभाः शरीरिणाम् । चतुर्विधास्ते प्रत्येकं भेदैः संज्वलनादिभिः ॥ 226 ॥ पक्षं संज्वलनः प्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष जन्मानन्तानुबन्धकः ॥ 227 ॥ वीतराग-यति-श्राद्ध-सम्यग्दृष्टित्वघातकाः । ते देवत्व-मनुष्यत्व-तिर्यक्त्व-नरकप्रदाः ॥ 228 ॥ तत्रोपतापकः क्रोधः क्रोधो वैरस्य कारणम् । दुर्गतेर्वर्तनी" क्रोधः क्रोधः शमसुखार्गला ॥ 229 ॥ 20 उत्पद्यमानः प्रथमं दहत्येव स्वमाश्रयम् । क्रोधः कुंशानुवत् पश्चादन्यं दहति वा न वा ॥ 230 ॥ अर्जितं पूर्वकोट्या यद्वपैरष्टभिरूनया । तपस्तत्तत्क्षणादेव दहति क्रोधपावकः ॥ 231 ॥ शमरूपं पयः प्राज्यपुण्यसंभारसंचितम् । अमर्षविषसंपर्कादसेव्यं तत्क्षणाद् भवेत् ॥ 232 ॥ चारित्रचित्ररचनां विचित्रगुणधारिणीम् । समुत्सर्पन क्रोधधूमो ध्यमलीकुरुतेतमाम् ॥ 233 ॥ यो वैराग्यशमीपत्रपुटैः शमरसोऽर्जितः । शाकपत्रपुटाभेन क्रोधेनोत्सृज्यते स किम् ॥ 234 ॥ 25 प्रवर्धमानः क्रोधोऽयं किमकार्यं करोति न । भाविनी द्वारका द्वैपायनक्रोधानले समित् ॥ 235 ॥ क्रुध्यतः कार्यसिद्धिर्या न सा क्रोधनिबन्धना । जन्मान्तरार्जितोर्जस्विकर्मणः खलु तत् फलम् ॥ 236 ॥ स्वस्य लोकद्वयोच्छित्त्यै नाशाय स्व-परार्थयोः । धिगहो ! दधति क्रोधं शरीरेषु शरीरिणः ॥ 237 ॥ क्रोधान्धाः पश्य नियन्ति पितरं मातरं गुरुम् । सुहृदं सोदरं दारानात्मानमपि निघृणाः ॥ 238 ॥ क्रोधवश्रेस्तदह्नाय शमनाय शुभात्मभिः । श्रयणीया क्षमेकैव संयमारामसारणिः ॥ 239 ॥ 30 अपकारिजने कोपो निरोढुं शक्यते कथम् । शक्यते सत्त्वमाहात्म्याद् यद्वा भावनयाऽनया ॥ 240 ॥ अङ्गीकृत्यात्मनः पापं यो मां बाधितुमिच्छति । खकर्मनिहतायास्मै कः कुप्येत् बालिशोऽपि सन् ॥ 24 ॥ गतं छद्म कपटं यस्य स्ः। 2 शीघ्रम् । 3 मोक्षस्य । 4 योग्ः। * ज्ञानं तत्वावबोधः स्यात् sa0 संवृ0 ॥ 5 यत् यस्मात् कारणात् दर्शन-ज्ञान-चारित्रात्मक एवैष आत्मा ॥ 6 आत्मनोऽज्ञानभवम् । 7 कषायेन्द्रियजेतारं तमात्मानमेव मोक्षमाहुः । / जन्मपर्यन्तम् । 9 संज्वलनो वीतरागत्वधातकः प्रत्याख्यानश्च यतित्वघातक इत्याद्यनुक्रमेण । 10 संज्वलनो देवस्वप्रद इत्यादि । 11 maargH। 12 agnivat / 13 अमर्षः क्रोधः स एव विषं तस्य स्ण्ब्न्धात्। 14 अतिशयेन म्लिनीकुरुते। 15 काष्ठरूपा भ्विस्स्य्ति। 16 निबन्धनं कारणम् । 17 निर्द्याः। 18 संयम एवारामस्तस्य सारणिः कुल्या। 19 स्वेनैव कर्मणा निहताय । 20 मूर्योऽपि । Page #242 -------------------------------------------------------------------------- ________________ पचमः सर्गः ] त्रिषष्टिशलाका पुरुषचरित महाकाव्यम् । 383 5 प्रकुप्याम्यपकारिभ्य इति चेदाशयस्तव । तत् किं न कुप्यसि स्वस्य कर्मणे दुःखहेतवे ॥ 242 ॥ उपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मंण्डलः । मृगारिः शरमुत्प्रेक्ष्य शरक्षेतारमृच्छति ॥ 243 ॥ यैः परः प्रेरितः क्रूरैर्मह्यं कुप्यति कर्मभिः । तान्युपेक्ष्य परे क्रुध्यन किं श्रये पणश्रियम् ॥ 244 ॥ भावी महावीरः क्षान्त्यै म्लेच्छेषु यास्यति । अयत्नेनागतां क्षान्ति वोढुं किमिव नेच्छसि । / 245 ॥ त्रैलोक्यप्रलयत्राणक्षमाश्चैदाश्रिताः क्षमाम् । कदलीतुल्यसत्त्वस्य क्षमा तव न किं क्षमा ॥ 246 ॥ तथा किं नाकृथाः पुण्यं यथा कोऽपि न बाधते । स्वप्रमादमिदानीं तु शोचनङ्गीकुरु क्षमाम् ॥ 247 ॥ क्रोधान्धस्य मुनेश्वण्डचण्डालस्य च नान्तरम् । तस्मात् क्रोधं परित्यज्य भजोज्वलधियां पदम् । / 248 ॥ महर्षिः क्रोधसंयुक्तः निःक्रोधः कूरगडुकः । ऋषिं मुक्त्वा देवताभिः स्तोप्यते क्रूरगड्डुकः । / 249 / / अरुन्तुदैर्वचः शस्त्रैस्तुद्यमानो विचिन्तयेत् । चेत् तथ्यमेतत् कः कोपोऽथ मिथ्योन्मत्तभाषितम् ॥ 250 ॥ वधायोपस्थितेऽन्यस्मिन् हसेद् विस्मितमानसः । बधे मत्कर्मसंसाध्ये वृथा नृत्यति बालिशः । / 251 / / 10 निहन्तुमुद्यते ध्यायेदायुषः क्षय एष नः । तदसौ निर्भयः पापात् करोति मृतमारणम् । / 252 ॥ सर्वपुरुषार्थचौरे कोपः कोपे न चेत् तव । धिक् त्वां स्वल्पापराधेऽपि परे कोपपरायणम् ॥ 253 ॥ सर्वेन्द्रियग्लानिकरं प्रसर्पन्तं ततः सुधीः । क्षमया जाङ्गुलिकया जयेत् कोपमहोरगम् । / 254 / / विनयश्रुतशीलानां त्रिवर्गस्य च घातकः । विवेकलोचनं लुम्पन्मानोऽन्थंकरणो नृणाम् । / 255 / / जाति-लाभ - कुलैश्वर्य-चल-रूप- तपः श्रुतैः । कुर्वन् मदं पुनस्तानि हीनानि लभते जनः ॥ 256 ॥ जातिभेदान्नैकविधानुत्तमाधममध्यमान् । दृष्ट्वा को नाम कुर्वीत जातु जातिमदं सुधीः । / 257 ॥ उत्तमां जातिमाप्नोति हीनामाप्नोति कर्मतः । तत्राशाश्वतिकीं जाति को नामासाद्य माद्यतु । / 258 / / अन्तरायक्षयादेव लाभो भवति नान्यथा । ततश्च वस्तुतत्त्वज्ञो नो लाभमदमुद्वहेत् ॥ 259 ॥ प्रसादशक्त्यादिभवे लाभे महत्यपि । न लाभमदमृच्छन्ति महात्मानः कथञ्चन ॥ 260 ॥ अकुलीनानपि प्रेक्ष्य प्रज्ञा श्री शीलशालिनः । न कर्तव्यः कुलमदो महाकुलभवैरपि । / 261 / / किं कुलेन कुशीलस्य सुशीलस्यापि तेनैं किम् । एवं विदन् कुलमदं विदध्यान विचक्षणः । / 262 / / श्रुत्वा त्रिभुवनैश्वर्यसंपदं वज्रधारिणः । पुर ग्राम धनादीनामैश्वर्ये कीदृशो मदः ॥ 263 ॥ गुणादपि श्येद् दोपवन्तमपि श्रयेत् । कुशीलस्त्रीवदैश्वर्यं न मदाय विवेकिनाम् ॥ 264 ॥ महाबलोस्पि रोगाद्यैरबलः क्रियते क्षणात् । इत्यनित्यबले पुंसां युक्तो बलमदो न हि । / 265 / / बलवन्तोऽपि जैरसि मृत्यौ कर्मफलान्तरे । अबलाश्चेत् ततो हन्त । तेषां बलमदो मुधा ॥ 266 ॥ सप्तधातुमये देहे चयापचयधर्मणः । जरा-रुजादिभावस्य को रूपस्य मदं वहेत् ॥ 267 ॥ सनत्कुमारस्य रूपं भावि श्रुत्वा च तत्क्षयम् । को वा सकर्णः स्वप्नेऽपि कुर्याद् रूपमदं किल ! ॥ 268 ॥ नभेयस्य तपोनिष्ठां श्रुत्वा वीरजिनस्य च । को नाम स्वल्पतपसि स्वकीये मदमाश्रयेत् ? / / 269 ॥ येनैव तपसा त्रुट्ये ऽरसा कर्मसंचयः । तेनैव मंददिग्धेन वर्धते कर्मसंचयः ॥ 270 ॥ स्वबुद्ध्या रचितान्यन्यैः शास्त्राण्याघ्राय लीलया । सर्वज्ञोऽस्मीति मदवान् स्वकीयाङ्गानि खादति । / 271 ॥ 30 श्रीमद्गुणधरेन्द्राणां श्रुत्वा निर्माणधारणम् । कः श्रयेत श्रुतमदं सकर्णहृदयो जनः ॥ 272 ॥ उत्सर्पयन् दोपशाखां गुणमूलान्यधो नयन् । उन्मूलनीयो मानदुस्तन्मार्दवसरित्प्लवैः ॥ 273 ॥ 1] श्वानः । 2 शत्रुः । 3 भषणः श्वानः । * नेच्छति ॥ mu0 ॥ 4 समर्था । 5 मर्मच्छिद्भिः । 6 सर्पापहारिण्या विद्यया । 7 भवान्तरे इत्यर्थः । जातिलाभमदं su0 [saM0 ॥ 8 अनित्याम् । 9 परस्य राजादेः प्रसादः शक्तिः प्रभुत्वादिस्तदा देरुपये । 10 कुलेन । 11 इन्द्रस्य । 12 नैयेत् । 13 कुलटास्त्रीवत् । 14 वृद्धत्वे । 15 आदिनाथस्य ऋषभस्य । 16 शीघ्रम् । 17 मदलितेन । 18 अन्यैराचार्यैः स्वयुद्ध्या लीलामात्रेण रचितानि शास्त्राण्याघ्राय किञ्चिज्ज्ञास्वेत्यर्थः । रणे । कः संवृ0 ॥ 19 विस्तारयन् । 15 20 25 Page #243 -------------------------------------------------------------------------- ________________ 384 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत [चतुर्थ पर्व मार्दवं नाम मृदुता तच्चउद्धत्यनिषेधनम् । मानस्य पुनरौद्धत्यं स्वरूपमनुपाधिकम् ॥ 274 ॥ अन्तः स्पृशेद् यत्र यत्रोद्धत्यं जात्यादिगोचरम् । तत्र तस्य प्रतीकारहेतोमार्दवमाश्रयेत् ॥ 275 ॥ सर्वत्र मार्दवं कुर्यात् पूज्येषु तु विशेषतः । येन पापाद् विमुच्येत पूज्यपूजाव्यतिक्रमात् ॥ 276 / / मानाद् बाहुबलिर्बद्धो लताभिरिव पाप्मभिः । मार्दवात् तत्क्षणं मुक्तः सद्यः संप्राप केवलम् ॥ 277 ॥ 5 चक्रवर्ती त्यक्तसंगो वैरिणामपि वेश्मसु । भिक्षायै यात्यहो! मानच्छेदायोमृदुमार्दवम् ॥ 278 ॥ चक्रवर्त्यपि तत्कालदीक्षितो रङ्कसाधवे । नमस्यति त्यक्तमानश्चिरं च वैरिवस्यति ॥ 279 ॥ एवं च मानविषयं ज्ञात्वा दोषमशेषतः । अश्रान्तमाश्रयेद् धीमांस्तन्निरासाय मार्दवम् ॥ 280 ॥ असूनृतस्य जननी परशुः शीलशाखिनः । जन्मभूमिरविद्यानां माया दुर्गतिकारणम् ॥ 281 ॥ कौटिल्यपटवः पापा मायया वकवृत्तयः । भुवनं वञ्चयमाना वश्चयन्ते स्वमेव हि ॥ 282 ॥ कूटपाङ्गुण्ययोगेन च्छलाद् विश्वस्तघातनात् । अर्थलोभाच्च राजानो वश्चयन्तेऽखिलं जगत् ॥ 283 ॥ तिलकैर्मुद्रया मत्रैः क्षामतादर्शनेन च । अन्तःशून्या बहिःसारा वश्चर्यन्ति द्विजा जनम् ॥ 284 ॥ कूटाः कूटतुलामानाऽऽशुक्रियासातियोगतः । वश्चयन्ते जनं मुग्धं मायाभाजो वणिग्जनाः ॥ 285 ॥ जटा-मौञ्जी-शिखा-भस-वल्कलाग्यादिधारणैः । मुग्धं श्राद्धं गर्धयन्ते पाखण्डा हृदि नास्तिकाः ॥ 286 ॥ अरक्ताभिर्भाव-हाव-लीला-गतिविलोकनैः । कामिनो रञ्जयन्तीभिर्वेश्याभिर्वश्चयते जगत् ॥ 287 ॥ 15 प्रतार्य कूटैः शपथैः कृत्वा कूटकपर्दिकाम् । धनवन्तः प्रतार्यन्ते दुरोदरपरायणैः ॥ 288 ॥ दम्पती पितरः पुत्राः सोदाः सुहृदो निजाः । ईशाभृत्यास्तथाऽन्येऽपि भाय्याऽन्योऽन्य्व्न्य्च्काः॥289॥ अर्थलुब्धा गतघृणा बन्दिकारमलिम्लुचाः । अहर्निशं जागरूकाश्छलयन्ति प्रमादिनम् ॥ 290 ॥ कौरवश्चान्त्यजाश्चैव स्वकर्मफलजीविनः । माययाऽलीकशपथैः कुर्वते साधुवञ्चनम् ॥ 291 ॥ व्यन्तरादिकुयोनिस्था दृष्ट्वा प्रायः प्रमादिनः । क्रूराश्छलैर्बहुविधैर्वाधन्ते मानवान् पशून् ॥ 292 ॥ 20 मत्स्यादयो जलचराश्छलात् स्वापत्यभक्षकाः । बध्यन्ते धीवरैस्तेऽपि माययाऽऽनओण्यपाणिभिः ॥ 293 ॥ नानोपायमृगयुभिर्वञ्चनप्रवणैर्जडाः । निबध्यन्ते विनाश्यन्ते प्राणिनः स्थलचारिणः ॥ 294 ॥ नभश्चरा भूरिभेदा वराका लावकादयः । वध्यन्ते माययाऽत्युग्रैः स्वल्पकग्रासगृभुभिः ॥ 295 ॥ तदेवं सर्वलोकेऽपि परवञ्चकतापराः । स्वस्वधर्म सद्गतिं च नाशयन्ति स्ववञ्चकाः । / 296 ॥ तिर्यग्जातेः परं वीजमपवर्गपुरार्गला । विश्वासद्रुमदावाग्निर्माया हेया मनीषिभिः ॥ 297 ॥ 25 मल्लिनाथः पूर्वभवे कृत्वा मायां तनीयसीम् । मायाशल्यमनुत्याय स्त्रीभावमुपयास्यति ॥ 298 ॥ तदार्जवमहौषध्या जगदानन्दहेतुना । जयेज्जगद्रोहकरी मायां विषधरीमिव ॥ 299 ॥ आर्जवं सरलः पन्था मुक्तिपुर्याः प्रकीर्तितः । आचार्यविस्तरः शेषतपस्त्यागादिलक्षणः ॥ 30 ॥ भवेयुरार्जवजुषो लोकेऽपि प्रीतिकारणम् । कुटिलादुद्विजन्ते हि जन्तवः पन्नगादिव ॥ 301 ॥ 1 अमृदु कठिनं च तन्मार्दवं चेत्यमृदुमार्दवम् । 2 नमस्यति नमः करोति पूज्य्तीत्य्र्थ्ः। 3 वरिवस्यति वरिवः करोति सेवते इत्यर्थः । atra 'namas' 'varivas' इत्यतः "नमोवरिवचित्रङ्गोऽर्चासेवाऽऽश्चर्ये" [3.4.30] इति सूत्राद् अआयाम् , सेवायाम् च यथाक्रमेण क्यन् प्रत्ययाद् namasya ti, varivasyati iti siddhytH| 4 nirantaram / 5 asatyasya / 6 असत्यषागुण्यस्य सन्ध्यादेः प्रयोगेण । 7 दीनताप्रदर्शनेन । * देग्यन्तेऽखिलं जदेग् स्ण्वृ0॥ 8 aashukriyaa-स्त्व्र्क्रिया। 9 मौजी-मुञ्जस्य तृणविशेषस्य क्त्तिमेख्ला। 10 लोभयन्ति । 11 असत्यनाणकम् । 12 दुरोदरः-यूतम् । 13 मङ्गलपाठकरूपेण चौराः। 14 क्र्म्क्राः। 15 आनायो जालं पाणौ हस्ते येषां तैः। 16 व्याधैः । 17 लावकः पक्षि vishessH। 18 गृभुः-लोलुप्ः। 1 देग्यन्तः ख स्ण्वृ0॥ 19 सर्पिणीम् । 20 त्रस्यन्ति । Page #244 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 385 अजिह्मचित्तवृत्तीनां भववासस्पृशामपि । अकृत्रिमं मुक्तिसुखं स्वसंवेद्यं महात्मनाम् ॥ 302 ॥ कौटिल्यशङ्कुना क्लिष्टमनसां वञ्चकात्मनाम् । परव्यापादनिष्ठानां स्वमेऽपि स्यात् कथं सुखम् ॥ 303 ॥ समग्रविद्यावैदुष्येऽधिगतासु कलासु च । धन्यानामुपजायेत बालकानामिवार्जवम् ॥ 304 ॥ अज्ञानामपि बालानामाजवं प्रीतिहेतवे । किं पुनः सर्वशास्त्रार्थपरिनिष्ठितचेतसाम् । / 305 ॥ स्वाभाविकी हि ऋजुता कृत्रिमा कुटिलात्मता । ततः स्वाभाविकं धर्म हित्वा कः कृत्रिमं श्रयेत् ? ॥ 306 / / 5 छल-पैशून्य-वक्रोक्ति-वञ्चनाप्रवणे जने । धन्याः केचिनिर्विकाराः सुवर्णप्रतिमा इव ॥ 307 ॥ अपि श्रुताब्धिपारीणाः सर्वे गणभृत्तमाः । अहो ! शैक्षाश्चाश्रीषुरार्जवादहतां गिरः ॥ 308 ॥ अशेषमपि दुःकर्म ऋज्वालोचनया क्षिपेत् । कुटिलालोचनां कुर्वन्नल्पीयोऽपि viva'rdhate ॥ 309 // काये वचसि चित्ते च समन्तात् कुटिलात्मनाम् । न मोक्षः किन्तु मोक्षः स्यात् सर्वत्राकुटिलात्मनाम् ॥ 310 ॥ इत्युग्रं कर्म कौटिल्यं कुटिलानां विभावयन् । आश्रयेजुतामेकां सुधीनिर्वृतिकाम्यया ॥ 311 ॥ 10 आकरः सर्वदोषाणां गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां लोभः सर्वार्थवाधकः ॥ 312 ॥ धनहानः शतमक सहस्र शतवानपि । सहस्राधिपतिलक्ष कोटिं लक्षेश्वरोऽपि च ॥ 313 ॥ कोटीश्वरो नरेन्द्रत्वं नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्वं देवोऽपीन्द्रत्वमिच्छति ॥ 314 ॥ इन्द्रत्वेऽपि हि संप्राप्ते यदिच्छा न निवर्तते । मूले लघीयांस्तल्लोभः सराव इव वर्धते ॥ 315 ॥ हिंसेव सर्वपापानां मिथ्यात्वमिव कर्मणाम् । राजयक्ष्मेव रोगाणां लोभः सर्वागसां गुरुः ॥ 316 ॥ 15 अहो! लोभस्य साम्राज्यमेकच्छत्रं महीतले । तरवोऽपि निधिं प्राप्य पादैः प्रच्छादयन्ति यत् ॥ 317 ॥ अपि द्रविणलोभेन ते द्वित्रिचतुरिन्द्रियाः । स्वकीयान्यधितिष्ठन्ति प्रानिधानानि मूर्च्छया ॥ 318 ॥ भुजङ्ग-गृह-गोधाः स्युर्मुख्याः पञ्चेन्द्रिया अपि । धनलोभेन लीयन्ते निधानस्थानभूमिषु ॥ 319 ॥ पिशाच-मुगल-प्रेत-भूत-यक्षादयो धनम् । स्वकीयं परकीयं वाऽप्यधितिष्ठन्ति लोभतः । / 320 ॥ भूषणोद्यानवाप्यादौ मूछितास्त्रिदशा अपि । च्युत्वा तत्रैव जायन्ते पृथ्वीकायादियोनिषु ॥ 321 ॥ 20 प्राप्योपशान्तमोहत्वं क्रोधादिविजये सति । लोभांशमात्रदोषेण पतन्ति यतयोऽपि हि ॥ 322 ॥ एकामिपाभिलाषेण सारमेया इव द्रुतम् । सोदा अपि युध्यन्ते धनलेशजिघृक्षया ॥ 323 ॥ लोभाद् ग्रामादिसीमानमुद्दिश्य गतसौहृदाः । ग्राम्या नियुक्ता राजानो वैरायन्ते परस्परम् ॥ 324 ॥ हास-शोक-द्वेष-हर्षानसतोऽप्यात्मनि स्फटम । स्वामिनोऽये लोभवन्तो नाटयन्ति नटा इव ॥ 325 ॥ आरभ्यते पूरयितुं lobhgto यथा यथा । तथा तथा महचित्रं मुहुरेष विवधते ॥ 326 ॥ 25 अपि नामैष पूर्येत पयोभिः पयसां पतिः । न तु त्रैलोक्यराज्येऽपि प्राप्ते लोभः प्रपूर्यते ॥ 327 ॥ अनन्ता भोजनाच्छादविषयद्रव्यसंचयाः । भुक्तास्तथापि लोभस्य नांशोऽपि परिपूर्यते ॥ 328 ॥ लोभस्त्यक्तो यदि तदा तपोभिरफलैरलम् । लोभस्त्यक्तो न चेत् तर्हि तपोभिरफलैरलम् ॥ 329 ॥ मृदित्वा शास्त्रसर्वस्वं तदेतदवधार्यताम् । लोभस्यैकस्य हानाय प्रयतेत म्हाम्तिः॥ 330 ॥ लोभसागरमुद्वेलेंमतिवेलं महामतिः । संतोषसेतुबन्धेन प्रसरन्तं निवारयेत् ॥ 331 ॥ 30 यथा नृणां चक्रवर्ती सुराणां पाकशासनः । तथा गुणानां सर्वेषां संतोषः प्रवरो गुणः ॥ 332 ॥ संतोषयुक्तस्य यतेरसंतुष्टस्य चक्रिणः । तुलया संमितो मन्ये प्रकर्षः सुख-दुःखयोः ॥ 333 ॥ स्वाधीनं राज्यमुत्सृज्य संतोपामृततृष्णया । निःसंगत्वं प्रपद्यन्ते तत्क्षणाचक्रवर्तिनः ॥ 334 ॥ निवृत्तायां धनेच्छायां पार्श्वस्था एव संपदः । अङ्गुल्या पिहिते कर्णे शब्दाद्वैतं हि जृम्भते ॥ 335 ॥ जिह्मः srlH। 2 संसारे स्थितानाम्पीत्य्र्थ्ः। 3 स्वयं ज्ञ्य्येम्। 4 व्यापादः-नाशः । * देग्त् कुतः सु kaa0॥ 5 सर्वशास्त्राणामर्थे परिनिष्टितं लग्नं मनो येषां तेषाम् । 6 श्रुतसमुद्रस्य पार्गामिन्ः। 7 shissyaaH। 1 देग्वर्धयेत् ॥ संबृ. का.॥ 8 सर्वपापानाम् । 9 मूलैः। 10 मुद्गलाः-व्यन्तरचिशेपाः । 11 आमिषम्-मांसम् , भक्ष्यं वा । 12 अधिकारिणः । 13 आच्छादाःवस्त्राणि । 14 लोभरहितस्य पुरुषस्य तपःसदृशं फलं भवत्यत एव तपांसि निरफलानि, लोभसहितस्य च तपस्सु तप्तेष्वपि फलं न भवतीति तपांसि निष्फलानीति भावः । 35 naashaay। 16 वेलां म्र्यादाम्तिक्रान्त्स्त्म्। 17 यतेः सुखस्य प्रकर्षश्चक्रिणश्च दुःख्स्येत्य्र्थ्ः। Page #245 -------------------------------------------------------------------------- ________________ 186 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थ पर्व संतोषसिद्धौ संसिद्धाः प्रतिवस्तुविरक्तयः । अक्ष्णोः पिधाने पिहितं ननु विश्वं चराचरम् ॥ 336 ॥ किमिन्द्रियाणां दमनैः किं काय्प्रिपीद्द्नैः। ननु संतोषमात्रेण मुक्तिश्रीमुखमीक्षते ॥ 337 ॥ जीवन्तोऽपि विमुक्तास्ते ये मुक्तिसुखशालिनः । किं वा विमुक्तेः शिरसि शृङ्गे किमपि वर्तते ॥ 338 ॥ किं रागद्वेषसंकीर्ण किंवा विषयसंभवम । येने संतोषजं सौख्यं हीयेत शिवशर्मणः ॥ 339 ॥ परप्रत्यायनासारैः किं वा शास्त्रसुभाषितैः । मीलितामा विमृशन्तु संतोषास्वादजं सुखम् ॥ 340 ॥ चेत् कारणानुकारीणि कार्याणि प्रतिपद्यसे । संतोषानन्दजन्मा तन्मोक्षानन्दः प्रतीयताम् ॥ 341 ॥ यच तीनं तपःकर्म कर्मनिमूलनं जगुः । सर्वं तदपि संतोषरहितं विफलं विदुः॥ 342 ॥ कृषि-सेवा-पाशुपाल्य-वाणिज्यैः किं सुखार्थिनाम् । ननु संतोषपानात् किं नात्मा निवृतिमाप्यते ॥ 343 ॥ यत् संतोपवतां सौख्यं तृणसंस्तरशायिनाम् । न तत् संतोषवन्ध्यानां तूलिकाशायिनामपि ॥ 344 ॥ 10 अस्ण्तुस्स्त्तास्तेन्नाय्ते धनिनोऽपीशिनां पुरः । ईशिनोऽपि तृणायन्ते संतुष्टानां पुरः स्थिताः ॥ 345 ॥ आयासमानं नश्वयं चक्रिशक्रादिसंपदः । अनायासं च नित्यं च सुखं संतोषसंभवम् । / 346 ॥ इति लोभं निराकर्तुं सर्वदोषनिकेतनम् । अद्वैतसौख्यसदनं सुधीः संतोषमाश्रयेत् ॥ 347 ॥ एवं जितकषायः सन्नत्रापि शिवसौख्यभाक् । परत्रावश्यमाप्नोति शिवं पुनरनश्वरम् ॥ 348 ॥ श्रुत्वैवं देशनां भर्तुः प्राज्याः पर्यव्रजञ्जनाः । सम्यक्त्वं तु हरिभजे श्रावकत्वं तु सीरभृत् ॥ 349 ॥ पूर्णायामादिपौरुष्यां व्यसृजद् देशनां प्र्भुः। चक्रेऽरिष्टः स्वामिपादपीठस्थो गणभृत् ततः ॥ 350 ॥ अन्ते द्वितीयपौरुष्यां व्यस्राक्षीत् सोऽपि देशनाम् । नत्वाऽर्हन्तं ततो जग्मुः shkr-विस्स्न्नु-ब्लाद्य्ः॥351॥ __ ततः स्थानादथान्यत्र सर्वातिशयशोभितः । भगवान् धर्मनाथोऽपि विजहार महीतलम् ॥ 352 ॥ चतुःषष्टिः सहस्राणि श्रमणानां महात्मनाम् । आर्यिकानां तु द्वाषष्टिः सहस्राः सचतुःशताः ॥ 353 ॥ तथा चतुर्दशपूर्वभृतां नवशतानि तु । अवधिज्ञानभाजां तु त्रिसहस्री सपदशती ॥ 354 ॥ 20 मनःपयेयिणां पञ्चचत्वारिंशच्छतानि त । तथा शतानि तान्येव kevljnyaanshaalinaam|| जातवेक्रियलब्धीनां मुनीनां shtspttiH। द्वे सहस्रे शतान्यष्टौ वादलब्धिमतां पुनः ॥ 356 ॥ लक्षद्वयी श्रावकाणां चत्वारिंशत्सहस्रयुक् । श्राविकाणां चतुर्लक्षी त्रयोदशसहस्रयुक् ॥ 357 ॥ वर्षलक्षद्वयं साधं वर्षद्वितयवर्जितम् । आकेवलाद् विहरतः परिवारोऽभवत् प्रभोः ॥ 358 ॥ ज्ञात्वा तु मोक्षसमयं स्वामी संमेतमेत्य च । समं मुनिशतेनाष्टयुतेनानशनं व्यधात् । / 359 ॥ 25 मासान्ते ज्येष्ठविशदपञ्चम्यां पुष्यगे विधौ । समं तैर्मुनिभिः स्वामी प्रपेदे पदमव्ययम् ॥ 360 ॥ श्रीधर्मस्वामिनस्तेषां श्रमणानां च तत्क्षणम् । चक्रुनिर्वाणमहिमोत्सवं शक्रादयः सुराः ॥ 361 ॥ अनन्तवामिनिर्वाणाद् धर्मनाथस्य निर्वृतिः । अजायत व्यतिक्रान्ते सागराणां चतुष्टये ॥ 362 ॥ कौमारेऽब्दलक्षे सार्धे राज्ये पञ्चाब्दलक्ष्यभूत् । सार्धा व्रते व्यब्दलक्षीत्यब्दलक्षा दश प्रभोः ॥ 363 ॥ तैस्तैः पुरुषसिंहोऽपि सिंहवद्धिंस्रकर्मभिः । पूर्णायुः कालतोऽगच्छत् षष्ठी नरकमेदिनीम् ॥ 364 ॥ 30 कौमारेऽस्य व्यब्दशती मण्डलित्वे शतानि तु । सार्धानि द्वादशाब्दानां सप्तत्यब्दी तु दिग्जये ॥ 365 ॥ राज्ये तु नवलक्ष्यष्टानवतिश्च shsrkaaH। शतानि त्रीण्यशीतिश्चेत्यब्दलक्षा दशायुप पि ॥ 366 ॥ ततो बलः सप्तदशाब्दलक्षायुर्विनाऽनुजम् । कथञ्चिजीवितं दधे भ्रातृस्नेहवशंवदः । / 367 ॥ द्राक् सुदर्शनभृतोऽन्तदर्शनादाशोकविवशः sudrshnH॥ कीर्तिसाधुनिकटेग्रहीद् व्रतं पूरितायुरपुनर्भवं ययौ ॥ 368 ॥ 35 इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि श्रीधर्मनाथ-पुरुषसिंह-सुदर्शन-निशुम्भचरितवर्णनो नाम पञ्चमः srgH। 1 prativastuthu veraagyvntH| 2 yena sukhena मोक्षसुखस्य सौख्यं हीयेत । * देग्वकर्मणः ॥ का. ॥ 3 प्रत्यायनम्-साधनं विवरणं पाणिग्रहणं वा । 4 तृणमिव आचरन्ति । 5 भ्व्ः। 6 विससर्ज । + क्ष्यथ sA sNbR0॥ te द्विलक्षी चेत्य संवृ. ॥ प्राक् सुका0 ॥ 7 सुदर्शननामकं चक्रं विभर्ति तस्य अर्द्धचक्रिणोऽवसानविलोकनात् । Page #246 -------------------------------------------------------------------------- ________________ सर्ग: ] त्रिषष्टिशलाका पुरुषचरितमहाकाव्यम् । षष्ठः सर्गः । श्रीमघवचक्रवर्तिचरितम् । भरतेऽत्रैव नगरे महीमण्डलनामनि । वासुपूज्यस्य तीर्थेऽभून्नानाऽमरपतिर्नृपः ॥ 1 ॥ अनाथानामेकनाथः पृथिवीनाथपुङ्गवः । सुसाधुरिव चारित्रे स न्यायेऽवैहितोऽभवत् ॥ 2 ॥ असौ पुष्पवृन्तेन नाजघान जनं क्वचित् । केवलं पालयामास यत्लेन नवपुष्पवत् ॥ 3 ॥ कामार्थी पादकण्टक धर्म तु किरीटवत् । अधरोत्तरभावेन स दधार विवेकवान् ॥ 4 ॥ अर्हन् देवो गुरुः साधुर्धर्मश्च करुणेति सः । मन्त्राक्षरमिवाध्यायदनुत्तरमुखप्रदम् ॥ 5 ॥ राज्यं जमिवान्येद्युरुत्सृज्य स महायशाः । परिव्रज्यामुपादत्त दत्तविश्वाभयः सुधीः ॥ 6 ॥ स समितिप्राप्तजयो गुप्तिरक्षणतत्परः । विधिवत् पालयामास प्रव्रज्यां राज्यवच्चिरम् ॥ 7 ॥ अनवद्यैर्मूलगुणैः स उत्तरगुणैरपि । अधिकं शुशुभे दिव्यरत्नालङ्करणैरिव ॥ 8 ॥ चिरं व्रतं पालयित्वा कालधर्ममुपेत्य सः । ग्रैवेयके मध्य मेऽभूदहमिन्द्रः सुरोत्तमः ॥ 9 ॥ इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे भरतनामनि । श्रावस्तीत्यस्ति नगरी नगरीणां गरीयसी ॥ 10 ॥ गुणरत्नैरसंख्यातैः समुद्र ईव मूर्तिमान् । समुद्रविजयस्तत्र विजयी समभून्नृपः ॥ 11 ॥ आनन्ददायकत्वेन यदुत्वेन चानिशम् । मित्राणामप्यमित्राणां हृदयान्नोत्ततार सः ॥ 12 ॥ दोष्मतस्तस्य संग्रामेष्वात्मैवाजनि संमुखः । आकृष्टामलनिस्त्रिंशदर्पणप्रतिविम्बितः ॥ 13 ॥ प्रसह्य स्ववशीचक्रे सर्वा दिश इतीव सः । यशोऽलङ्करणं तासामावर्जन कृते ददौ ॥ 14 ॥ महीं गामिव गोपालः स जुगोप यथाविधि । अबाधया च समये करं दुग्धमिवाददे । / 15 / / पुण्य लावण्यभद्राङ्गी भद्राणामेकमास्पदम् । सधर्मचारिणी तस्याभवद् भद्रेति नामतः ॥ 16 ॥ धर्माविबाधया तस्य सुखं वैषयिकं तथा । सहानुभवतः कालो व्यतीयाय कियानपि ॥ 17 ॥ इतश्च ग्रैवेयकस्थ जीवोऽमरपतेः स तु । पूरयित्वा प्रकृष्टायुर्भद्राकुक्षाववातरत् ॥ 18 ॥ सुखसुप्ता तदा भद्रा mahAstramA~zcaturdaza / स्वास्ये प्रविशतोऽद्राक्षीच्चक्रभृजन्मसूचकान् ॥ 19 ॥ काले चासुत सा सूनुमनूनं पुण्यलक्षणैः । सुवर्णवर्णं सार्धद्विचत्वारिंशद्धनुन्नतम् ॥ 20 ॥ पृथिव्यां मघवेवायं नूनं भावीति सान्वयाम् । चक्रेऽस्य मघवेत्याख्यां समुद्रविजयो नृपः ॥ 21 ॥ समुद्रवसनां सोऽनुसमुद्रविजयं जयी । अलम्भूष्णुरलञ्च द्यमन्वर्कमिवोडुपः ॥ 22 ॥ तस्यैकदाऽस्त्रशालायां तेजःप्रसरभासुरम् । समुत्पेद चक्ररलमिरम्मद इवाम्बुदे ॥ 23 ॥ यथास्थानमथान्यानि पुरोधः प्रभृतीन्यपि । तस्य रत्नानि सर्वाणि जज्ञिरे क्रमयोगतः ॥ 24 ॥ चक्रमार्गानुगः सोऽथ प्रस्थितो दिग्जिगीषया । ययों मागधतीर्थेशं प्राकसमुद्रविभूषणम् । / 25 / / तस्य नामाङ्कत्राणेन दूतेनेव संमेयुषा । एत्य मागधतीर्थेशः सवामेव समाश्रयत् । / 26 / सोस्पाच्यां वरदामानं पश्चिमायां पुनर्दिशि । प्रभासाधिपतिं देवं विजिग्ये मागधेशवत् । / 27 / / गत्वा च दक्षिणं रोधः सिन्धुदेवीमसाधयत् । ततो गच्छन्नाससाद चक्री वैताढ्यपर्वतम् ॥ 28 ॥ चक्रवर्त्यात्मसाच्चक्रे वैताढ्याद्रेइ कुमारकम् । तदुपायनमादायानुतमिस्रं जगाम च ॥ 29 ॥ 387 * ना नर" संवृ0 ॥ kA0 ॥ 1 पुङ्गवः-श्रेष्ठः । 2 अप्रमत्तः । 3 कामाथ पादकण्टकाद् हेयी, धर्मे तु किरीटचन्तुकुट पादेयमित्यर्थः । 4 कामार्थावधरभावन धर्म चोत्तरभावनेत्यथः । 5 व्यवित् । / 'हाशयः । प' mu0 ॥ 5 मित्राणामान न्ददरवेन । 6 शत्रूणां भयदत्वेन । 7 आकृष्टो योऽमलो निखिंशः खड्गः स एवं दर्पणस्तस्मन् प्रतिविम्बितः स राजा युद्धेषु स्वमेव पश्यति शत्रोरभावादित्यर्थः । 8 दिशो मां मा त्यजन्त्विति हताः ददावित्यर्थः । + 'सामव' mu0 ॥ " 'वो नरदेग् संबु. का. ॥ 9 सार्थकाम् । 'न्वयम् । च' सबृ. का. ॥ 10 समुद्रो वसनं वस्त्रं यस्यास्तां पृथ्वी मित्यर्थः । 31 समुद्र विजयस्य पश्चात् । 12 यथा सूर्यादनु चन्द्रः आकाशं भूषयति त्था। 13 मेघवद्धिः तडिदिति यावत् । 14 आगतेन । 15 तस्प्रतम् । 5 10 15 20 25 30 Page #247 -------------------------------------------------------------------------- ________________ 15 388 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थ पर्व स तमिस्रागुहाद्वारे द्वारपालमिव स्थितम् । विधिवत् साधयामास कृतमालाभिधं सुरम् ॥ 30 ॥ तस्यादेशाच्चमूनाथः सिन्धुमुत्तीर्य चर्मणा । प्रत्यग्निष्कुटमाक्रामत् तस्याः पुनरुपाययौ ॥ 31 ॥ सेनान्या दण्डरत्नेन कपाटोद्घाटने कृते । ससैन्यः प्राविशञ्चक्री गजरत्नेन तां गुहाम् ॥ 32 ॥ अन्तर्विरचितालोकः काकिणीकृतमण्डलैः । कुम्भिदक्षिणकुम्भस्थमणिभाप्रसरेण च ॥ 33 ॥ उत्तीर्य वैर्धकिकृतपद्यया चान्तरस्थिते । नद्यामुन्मग्ननिमग्नजले अत्यन्तदुस्तरे ॥ 34 ॥ स्वयं विश्लिष्टकपाटेनोत्तरद्वारवर्मना । तस्या गुहाया निरगात् सह चम्बा स चक्रभृत् ॥ 35 ॥ आपातनामकओण्स्तत्र किरातानतिदुर्जयान् । मघवेवासुरभटान् विधिवन्मघवाऽजयत् ॥ 36 ॥ सिन्धोश्च निष्कुटी प्रत्यगजयत् तच्चमूपतिः । स्वयं त्वसाधयद् गत्वा हिमाचलकुमारकम् ॥ 37 ॥ मघवा चक्रवर्तीति कूटे ऋषभनामनि । आदाय काकिणीरत्नं लिलेख निजनाम स्ः॥ 38 ॥ ततो निवृत्तो मघवा गङ्गायाः पूर्वनिष्कुटम् । सेनान्या साधयामास गङ्गादेवीं स्वयं पुनः ॥ 39 ॥ वैताट्यपर्वतश्रेणिद्वयविद्याधरानपि । स तृतीयश्चक्रधरः साधयामास लीलया ॥ 40 ॥ खण्डप्रपाताद् द्वारस्थं नाट्यमालमथापरम् । यथाविध्यात्मसाचक्रे चक्रभृद् विधिकोविद्ः॥ 41 ॥ खण्डप्रपातया सेनान्युद्घाटितकपाटया । वैताठ्यान्निरंगाच की पोतोऽर्णवजलादिव ॥ 42 ॥ नवापि निधयस्तत्र गङ्गामुखनिवासिनः । बभूवुर्वशगास्तस्य नैसर्पप्रमुखाः सुखम् ॥ 43 ॥ सेनान्या साधयामासं गाङ्ग पश्चिमनिष्कुटम् । इत्थं स च वशीचके पटखण्डमपि भारतम् ॥ 44 ॥ संपूर्णचक्रिसामग्र्या भ्राजिष्णुर्मघवा त्त्ः। श्रावस्तीनगरीमागान्मघवेवामरावतीम ॥ 45 ॥ तत्र देवैर्नृदेवैश्च मघोनोऽनूनसंपदः । चक्रवर्तित्वाभिषेकोऽविधीयत यथाविधि ॥ 46 ॥ अभिषिक्तोऽपि चक्रित्वे सेवमानोऽपि सन्ततम् । द्वात्रिंशता मुंकुटिनां सहस्रमैदिनीभुजाम् ॥ 47 ॥ श्रीयमाणः पोडशभिः सहस्रधुसदामपि । निधिभिनवभिरपि परिपूर्णेप्सितोऽपि हि ॥ 48 ॥ 20 चतुःषष्ट्या सहस्रैश्च शुद्धान्तहरिणीदृशाम् । नयनेन्दीवरस्रग्भिरश्2अमानोऽप्यनारतम् ॥ 49 ॥ अन्येष्वपि प्रमादस्य स्थानेषु सुलभेषु सः । पिध्ये श्रावकधर्मे तु न जात्वासीत् प्रमद्वरः ॥ 50 ॥ नानाविधानि चैत्यानि विमानानीव नाकिनाम् । जिनविम्बसनाथानि svarNaratneya'dhatta स्ः॥51॥ यथैकः स पतिः पृथ्व्यास्तथा तस्याप्यजायत । अर्हन् देवः सुसाधुश्च गुरुर्धर्मो दयामयः ॥ 52 ॥ सदा स चैत्यपूजासु तत्पूजाविव राजकम् । नोज्झाञ्चकार नियमं नित्यं निय्मितेन्द्रिय्ः॥ 53 ॥ 25 अविरतश्रावकत्वेनातिवाह्यायुरात्मनः । सोऽन्तकाले परिव्रज्यामुपादत्त यथाविधि ॥ 54 ॥ कौमारेऽब्दसहस्राणि पश्चविंशतिरस्य तु । मण्डलित्वेऽपि तावन्ति दशैव तु दिशां जये ॥ 55 ॥ चक्रित्वे तु व्यब्दलक्षी सहस्रा नवतिस्तथा । व्रतकाले च पञ्चाशत्सहस्राः शरदां पुनः ॥ 56 ॥ पश्चाब्दलक्षीमतिवाह्य जन्मतः पश्चामलात्मा परमेष्ठिनः स्मरन् । पश्चत्वमाप्येन्द्रसमानवैभवः सनत्कुमारेऽजनि सोऽमराग्रणीः ॥ 57 ॥ 30 इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे इत्याचाय पर्वणि मघवचक्रवर्तिचरितवर्णनो नाम षष्ठः srgH। 1 carmaratnena / 2 hastino दक्षिणकुम्भस्थले स्थितस्य मणेः कान्तिप्रसरेण । 3 वर्धकिरत्नेन कृता या पथा सेतुब्न्ध्स्त्या। * 'घवा वाऽसु' संबृ0 ॥ टिं प्राज्यमज' स्ण्वृ0॥ स गङ्गायाः पूर्वनि' मु.॥ 4 मुकुटधारिणां राज्ञाम् । 5 aashriiymaannH| 6 पूर्यमाणे । 7 अन्तःपुरस्त्रीणाम् । 8 नयनान्येव कमलानि तेषां मालाभिः। 9 स्दा। 10 पितुरागते परम्परयेत्यर्थः । | पृथ्टयां तदेग् का. ॥ र नीति च नित्यं संपृ. ॥ ** "तिस्तस्य मु.॥11 निर्मलारमा पञ्चपरमेष्ठिना मरमित्यर्थः । Page #248 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । सप्तमः srgH। श्रीसनत्कुमारचक्रिचरितम् ॥ अस्तीह काश्चनपुरं दधानं काश्चनश्रियम् । भोगावत्यमरपुरी-लङ्कादिभ्योऽतिशायिनीम् ॥ 1 ॥ तत्रासीद् विक्रमयशा नाम प्रवरविक्रमः । रिपुंस्त्रैणाश्रुनीरेद्धंप्रतापेरम्मदो नृपः ॥ 2 ॥ तस्य पञ्चशतान्यासन्नन्तःपुरमृगीदृशाम् । यूथभर्तुर्द्विपस्येव करिण्यः प्रेमलालसाः ॥ 3 ॥ तदा चासीत् पुरे तसिन् सार्थवाहो महर्द्धिकः । नागदत्तोऽभिधानेन निधानमिव संपदाम् ॥ 4 ॥ सौभाग्यलावण्यवती रूपातिशयशालिनी । विष्णोः श्रीरिव विष्णुश्रीर्नाम्ना तस्य गृहिण्यभूत् ॥ 5 ॥ अन्योऽन्यं नीलिकारागप्रेमाणौ तौ विजहतुः । अव्याहतस्सरक्रीडासरसौ सारसाविव ॥ 6 ॥ काकतालीयन्यायेन कथमप्येकदा तु सा । दृपथं विक्रमयशोवसुधाभतुराययौ ॥ 7 ॥ तां प्रेक्ष्य विक्रमयशा दस्युनेव मनोभुवा । लुण्ट्यमानविवेकस्वश्वेतस्येवमचिन्तयत् ॥ 8 ॥ अहो !f विलोचने अस्या मृग्या इव मनोरमे । बन्धुरः केशपाशश्च कलाप इव केकिनः ॥ 9 ॥ पक्कविम्बं द्विधाभूतमिवोष्ठौ कोमलारुणौ । पीनोन्नतौ कुचावेतौ स्मरक्रीडाचलाविव ॥ 10 ॥ प्रत्यग्रे इव च लते भुजे सरलकोमले । मध्यं नितान्तं क्षामं च मुष्टिग्राह्यं पैवेरिव ॥ 11 ॥ शेवलालीव रोमावल्यावर्त इव नाभ्यपि । नितम्बः पुलिनमिव लावण्यसरितस्त्वसौ ॥ 12 ॥ रम्भास्तम्भाविवोरू च पादौ च कमले इव । किमन्यत् सर्वमप्यस्या मनो हरति कस्य न ? ॥ 13 ॥ 15 जराविक्लवचित्तत्वादनौचित्येन वेधसा । निवेशिता क्वाप्यपात्रे शक्रस्तम्भः श्मशानवत् ॥ 14 ॥ एतामपहरिष्यामि क्षेप्स्याम्यन्तःपुरे निजे । अनौचित्यनिवेशित्वदोषः स्रष्टुः प्रयातु च ॥ 15 ॥ एवं मनसि निश्चित्य कन्दर्पविधुरोऽथ ताम् । जग्राह विक्रमयशा यशो म्लानीचकार च ॥ 16 ॥ अन्तरन्तःपुरं क्षिप्त्वा रमयामास तां सदा । विचित्रसरलीलाभिरेकतानः स भूपतिः ॥ 17 ॥ आविष्ट इव भूतेन धत्तूरमिव लीढवान् । अपस्मारमिव प्राप्तो मदिरामिव पीतवान् ॥ 18 ॥ 20 आघ्रात इव सर्पण सन्निपातमिवाप्तवान् । विधुरस्तद्वियोगेन सार्थवाहो बभूव स्ः॥19॥ युग्मम् ॥ तया सह वियुक्तस्य सार्थवाहस्य तस्य च । संयुक्तस्य च नृपतेः कालोऽगाद् दुःखंसौख्यकृत् ॥ 20 ॥ विष्णुश्रिया रममाणे नृपे तस्मिन्निरन्तरम् । Iya'yA कार्मणं चक्रुः क्रुद्धाः शुद्धान्तयोषितः ॥ 21 ॥ कार्मणेन च सा तेन क्षीयमाणा क्षणे क्षणे । मूलवम्येव लतिका जीवितेन व्यमुच्यत ॥ 22 ॥ नृपोऽपि मृत्युना तस्या जीवन्मृत इव स्थितः । प्रलापी च विलापी च नागदत्त इवाभवत् ॥ 23 ॥ 25 नादत्त चानले क्षेप्तुं विष्णुश्रियं मृतामपि । प्रिया ममैषा प्रणयतूष्णीकेत्यनिशं वदन् ॥ 24 ॥ मत्रिणो मत्रयित्वाऽथ वञ्चयित्वा च भूपतिम् । अरण्ये चिक्षिपुर्नीत्वा तद्विष्णुश्रीकलेवरम् ॥ 25 ॥ स्वमासीरधुनैवेह किं प्रिये ! न निरीक्ष्यसे । तिरोधानक्रीडयाऽलं "वियोगस्य वयस्यया ॥ 26 ॥ रिपुस्त्रीसमूहस्याश्रुनीरेण इन्द्रो दीप्तः प्रताप एवं इरम्मदो मेधाग्निर्यस्य sH। * degNAsanI mu.|| + द्धप्रयाहेर का, द्धप्रतपेर काद्वि0॥ दृशः । yU0 sNbR0॥ "मभाजनम् मु.॥ भ्योऽन्यनी mu0॥ * 'गप्रमा sNbR0॥ निर्बाधकामक्रीडायां rsshitau। 3 लुण्ड्यमानं विवेक एव स्वं धनं यस्य स्ः||| विलोकने mu0॥, नेत्रे । 4 सुन्दरः । कुची चैतौ संवृ. का. ॥ 5 नूतने । तान्तमा mu0॥ 6 वज्रस्य । शेवाला' का.॥ 7 तल्लीनः । 8 सार्थवाहस्य दुःखकृत्, नृपतेश्च सुख्कृदित्य्र्थ्ः। 9 शुद्धान्त:-अन्तःपुरम् । 10 वमिः व्म्न्म्। 8 "तं तद्विष्णुश्रीकलेवरं pri0 मु.॥ वियोगस्य मित्ररूपया तिरोधान्क्रीद्द्याऽल्मित्य्न्व्यार्थ्ः|"योग्ण् वरिवस्यया का॥ त्रिषष्टि. 50 Page #249 -------------------------------------------------------------------------- ________________ 390 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थ पर्व नर्मणाऽपि वियोगाग्निर्माविद् युज्यते न हि । मदा तव किं नातिरावां ह्येकात्मकौ सदा ॥ 27 ॥ एकाकिनी किमगच्छः क्रीडासरिति कौतुकात् । क्रीडाद्रिमथवारोहः क्रीडोद्यानमथाभ्यगाः ॥ 28 ॥ मां विना क्रीडसि कथमायाम्येष इति ब्रुवन् । तेषु तेषु प्रदेशेषु बभ्रामोन्मत्तवन्नृपः ॥ 29 ॥ राज्ञश्च त्यक्तपानान्नवृत्तेर्गतवति व्यहे । मरणाशङ्किनोऽमात्यास्तस्या वपुरदर्शयन् ॥ 30 ॥ 5 अच्छभल्लवदैत्यन्तविसंस्थुलशिरोरुहम् । शशवच्छशरे वन्या कङ्कराकृष्टलोचनम् ॥ 31 ॥ चर्वितोरसिजद्वन्द्वं गृधैः पिशितगृभुभिः । समाकृष्टात्रभारं च शिवाभिरएण्शिवाकृति ॥ 32 ॥ छादितं मक्षिकावृन्दैर्मधुमण्डकजालवत् । पिपीलिकाभिश्वाश्लिष्टं पातभग्नाण्डइजाण्डवत् ॥ 33 ॥ पूतिगन्धि तदालोक्य सद्यो विष्णुश्रियो वपुः । विरक्तो विक्रमयशाश्चिन्तयामासिवानिति ॥ 34 ॥ ॥ चतुर्भिः कलापकम् ॥ 10 अहो! असारे संसारे सारं वस्तु न किश्चन । सारबुद्ध्या धिगेतस्यां मोहिताः स्मः कियच्चिरम् ॥ 35 ॥ आहार्यैरेव हि गुन्नैर्ह्रिद्राराग्स्न्निभैः। अहो ! ह्रियन्ते नारीभिर्न कश्चित् परमार्थवित् ॥ 36 ॥ यकृच्छकृन्मल श्लेष्ममजास्थिपरिपूरिताः । स्नायुस्यूता बही रम्याः स्त्रियश्चर्मप्रसेविकाः ॥ 37 / / बहिरन्तर्विपर्यासः स्त्रीशरीरस्य चेद् भवेत् । तस्यैव कामुकः कुर्याद् गृध्रगोमायुगोपनम् ॥ 38 ॥ स्त्रीशस्त्रेणापि चेत् कामो जगदेतजिगीषति । तुच्छपिच्छमयं शस्त्रं किं नादत्ते स मूढधीः 1 ॥ 39 ॥ 15 संकल्पयोनिनाऽनेन हहा ! विश्वं विडम्बितम् । तदुत्खनामि संकल्पं मूलमस्यैव सर्वतः ॥ 40 ॥ एवं विचिन्त्य संसारविरक्तः स महामनाः । सुव्रताचार्यपादान्ते गत्वा दीक्षामुपाददे ॥ 41 ॥ चतुर्थषष्ठमासादितपोभिर्देहनिस्पृहः । आत्मानं शोषयामास करैर्जलमिवार्यमा ॥ 42 ॥ दुस्तपं स तपस्तावा कालयोगाद् विपद्य च । सनत्कुमारकल्पेऽभूत् प्रकृष्टायुः सुरोत्त्म्ः॥43॥ ततोऽप्यायुःक्षये च्युत्वा पुरे रत्नपुराभिधे । अजायत श्रेष्टिसुतो जिनधर्मोऽभिधानतः ॥ 44 ॥ 20 आवाल्यादपि श्रावकधर्म द्वादशधापि हि । मर्यादामर्णव इव सदैव परिपालयन् ॥ 45 ॥ आराधयस्तीर्थकरान् पूजयाऽष्टप्रकारया । एषणीयादिदानेन साधूश्च प्रतिलाभयन् ॥ 46 ॥ असाधारणवासल्यात् साधर्मिकजनानपि । प्रीणयन् बन्धुवद् दानैः कश्चित् कालमलङ्घयत् ॥ 47 ॥ ॥ त्रिभिर्विशेषकम् ॥ इतश्च नागदत्तोऽपि प्रियाविरहदुःखितः । आर्तध्यानान्मृतोऽभ्राम्यत् तिर्यग्योनिषु जन्तुषु ॥ 48 ॥ * मवं भ्रान्त्वा चिरं सोऽथ पुरे सिंहपुराभिधे । अग्निशर्माऽभिधानेन द्विजन्मतनयोऽभवत् ॥ 49 ॥ __कालेन च त्रिदण्डित्वं स आदाय समाययौ । पुरं रत्नपुरं तीब्रद्विमासादितपोरतः ॥ 50 ॥ सत्र चासीत् पुरे राजा नामतो हरिवाहनः । स च भागवतोऽश्रौषीत् परिव्राजं तमागतम् ॥ 51 ॥ राज्ञा निमत्रितस्तेन स पारणकवासरे । रोजौकस्यागतं देवाजिनधर्म ददर्श च ॥ 52 ॥ ततः प्राग्जन्मवैरेण RSI रोषारुणेक्षणः । बभाषे योजितकरं नरेन्द्रं हरिवाहनम् ॥ 53 ॥ पृष्ठेऽस्य श्रेष्ठिनो न्यस्यात्युष्णपायसभाजनम् । चेद् भोजयसि मां राजस्तदा भुञ्जेऽन्यथा न हि । / 54 ॥ पृष्ठेऽन्यपुंसो विन्यस्य स्थालं त्वां भोजयाम्यहम् । इत्युक्तो भूभुजा भूयः स क्रुद्धो मुनिरब्रवीत् ॥ 55 ॥ भतिविस्तीर्णानि शिरोरुहाणि केशा यसिस्तद् वपुः । 2 चर्वितस्तनयुग्मम् । 3 माण्स्लोलुपैः। 4 अशुमाकारम् । 5 यथा पतनेन भन्नं स्फुटितमण्डजस्याण्डं पिपीलिकाभिराश्लिष्यते तथा । * देग्ण्डमाण्ड mu0 ॥ 6 पार्श्वस्थो मांसपिण्डो यकृत् । चर्मणा परिवृताः । 8 बहिर्यत् चर्म दृश्यते तदन्तर्भवेदन्तर्यम्मांसरुधिरादि चास्ति तद् बहिर्भवेदिति विपर्यासः । 9 काम्देवेन्। मा बेन mu0॥ संकल्पमू' मु.॥ 10 सूर्य्ः। 8 मारे kmu0॥ त्सल्यः सामु0॥ ** देग्ध्यानम् का.॥ 11 वैस्स्न्न्व्ः। 12 राज्गृहे। यति मां mu0॥ Page #250 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः ] त्रिषष्टिशला कापुरुषचरितमहाकाव्यम् । 391 1 अस्यैव पृष्ठे विन्यस्य स्थालमत्युष्णपायसम् । भुञ्जेऽहं भ्रूभुजां नाथाकृतार्थो यामि वा ध्रुवम् ॥ 56 ॥ राजा भागवतत्वेन प्रेत्यपद्यत तद्वचः । जिनशासनबाह्यानां विवेकः कीदृशो नृणाम् ? ॥ 57 ॥ राजाज्ञया दत्तपृष्ठो भुञ्जानस्य द्विजन्मनः । स्थालताएं सोऽधिसेहे दवानलमिव द्विपः ॥ 58 ॥ कर्मणः प्राक्तनस्यैव मदीयस्य फलं ह्यदः । संख्याऽनेन त्रुटत्वेतदिति चाचिन्तयश्विरम् ॥ 59 ॥ भुक्ते तस्मिन् समुच्चरुने सासृग्मांसवसारसान् । पृष्ठात् पायसपात्री सा सपङ्केच चिंतेष्टिका ॥ 60 ॥ गोको लोकमाहूय स्वकीयं सर्वमप्यथ । अक्षमयज्जिनधर्मो जिनधर्मविचक्षणः ॥ 61 ॥ निर्माय चैत्यपूजां च साधुपार्श्वमुपेत्य च । जिनधर्मः परित्रज्यामुपादत्त यथाविधि ॥ 62 ॥ निर्गत्य नगराच्छैलशृङ्गं समधिरुह्य च । संन्यस्य पैक्षं पूर्वस्यां कायोत्सर्गं व्यधत सः ॥ 63 ॥ अपरास्वपि दिक्ष्वेवं कायोत्सर्ग स निर्ममे । त्रोटिभिंत्रोट्यमानोऽपि गृध्रकङ्कादिभिः खगैः ॥ 64 ॥ सहमानो व्यथामेवं नमस्कारपरायणः । विपद्य कल्पे सौधर्मे स इन्द्रः समजायत । / 65 / / मृत्वा त्रिदण्डिकः सोऽपि ह्याभियोगेन कर्मणा । शक्रस्य वाहनमभूदैरावण इति द्विपः ॥ 66 ॥ सोस्पि पूरावणायुत्वा जीवस्त्रिदण्डिनः । भवे भ्रान्त्वाऽसिताक्षाख्यो बभूव किल यक्षराट् ॥ 67 ॥ इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे भरतनामनि । कुरुजाङ्गलदेशेऽभून्नगरं हस्तिनापुरम् ॥ 68 ॥ तत्राश्वसेनोऽश्वसेनाच्छादिताव निमण्डलः । मण्डलाग्रजिताराति मण्डलोऽभून्महीपतिः ॥ 69 ॥ तस्मिंश्च गुणरत्नानां रोहणाचलसन्निभे । दुग्धे जलकृमिरिव न दोषकणिकाऽप्यभूत् ॥ 70 ॥ अस्याहं तृणवदिति सौभाग्यस्याभिकाङ्क्षया । असिधाराव्रतं कर्तुमिव श्रीस्तदसौ स्थिता ॥ 71 ॥ आगष्वर्थेषु दधौ सहर्षमतिशायिनम् । व्यषीदच्च खेदित्सानुमानेन स्तोकयाचिषु ॥ 72 ॥ अभूत् तस्य महादेवी सहदेवीति नामतः । काऽपि देवीव रूपेण महीतलमुपागता ॥ 73 ॥ चिरं शक्रश्रियं भुक्त्वा कल्पात् पूर्णायुरादिमात् । स जीवो जिनधर्मस्य तस्याः कुक्षाववातरत् ॥ 74 ॥ मुखे प्रविशतः स्वस्मिन् सहदेव्यपि तत्क्षणम् । कुञ्जगदीन् mahAsvamA~zcaturdaza ददर्श सा । / 75 / / समस्त सा सूनुं सर्वलक्षणलक्षितम् । अद्वैतरूपविभवं जात्यजाम्बूनदद्युतिम् । / 76 ॥ महोत्सवेन जगदानन्ददायिना । सनत्कुमार इत्याख्यां चक्रे तस्य महीपतिः ॥ 77 ॥ कनकच्छेदगौराङ्गो बालो बाल इवोर्डेपः । प्रीणन् नेत्राणि लोकानां स क्रमेण व्यवर्धत ॥ 78 ॥ अङ्कादङ्के नरेन्द्राणां संचरन् स व्यराजत । अरविन्दादरविन्दे सिंच्छद इवोच्चकैः ॥ 79 ॥ रूपेणाप्रतिरूपेण स बालोऽपि मृगीदृशाम् । जहार दृष्टमात्रोऽपि नेत्राणि च मनांसि च ॥ 80 ॥ साङ्गानि शब्दशास्त्राणि समस्तज्ञानमातृकाः । पपौ गुरुमुखोद्गीर्णान्येष गण्डूषलीलया ॥ 81 ॥ राज्यश्री भुवनस्तम्भान् खदोः स्तम्भानिवापरान् । स आददे शस्त्रशास्त्राण्यर्थशास्त्राणि चाभितः ॥ 82 ॥ अन्या अपि कलाः सर्वाः कलयामास लीलया । क्रमेण वर्धमानः स कलानिधिरिवामलः ॥ 83 ॥ स सार्धैकचत्वारिंशद्धनुरुन्नतविग्रहः । मर्त्यलोकादिव दिवं शैशवात् प्राप यौवनम् ॥ 84 ॥ तस्याभूत् परमं मित्रं कालिन्दीसूरनन्दनः । महेन्द्रसिंह इत्याख्या ख्यातः प्रख्यातविक्रमः ॥ 85 ॥ प्राप्ते वसन्ते सोऽन्येद्युः कालिन्दीसूनुना समम् । मकरन्दाख्यमुद्यानं कौतुकात् क्रीडितुं ययौ ॥ 86 ॥ क्रीडाभिस्तत्र चित्राभिचिक्रीड सुहृदा समम् । सनत्कुमारो गीर्वाणकुमार इव नन्दने ॥ 87 ॥ 20 30 5 10 15 1 स्वीचकार । 2 अनेन मित्रेण कर्मच्छेदकरूपेण । * रसा पृ' संवृ0 ॥ तेष्टका mu0 ॥ 3 गृहम् । 4 अगसनं कृत्वा । 5 पार्श्वभागम् । 6 चचभिः । 7 पञ्चपरमेष्ठिनमस्कारगणनापरायणः । सोऽथ पूदेग् kA0 ॥ 9 शेऽस्ति मदेग् kA0 ॥ 8 मण्डलाग्रेण खङ्गेन जितं शत्रुमण्डलं येन सः । ॥ णाद्रौ कदाचन दुदेग् संवृ0 ॥ 9 तस्य खर्3e । 10 दातुमिच्छाया अनुमाने.. नाकपार्थिषु । 11 जाम्बूनदम् स्वर्णम् । 12 चन्द्रः । 13 हंसः । 14 गुरुमुखान्निर्गतानि । ** मुद्वितादर्श 'महेन्द्रसूरः' इति नामोपन्यस्तम्, परं प्रस्तुतवर्णने सर्वत्र 'महेन्द्रसिंह' इति उपलभ्यते, तेनात्रापि तदेवाभिर्न्यस्तम् । 15] देव्कुमार्ः। 25 Page #251 -------------------------------------------------------------------------- ________________ 10 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत [चतुर्थ पर्व तदा च राज्ञोऽश्वपतिः प्राहिणोत् प्रा ते हयान् । धारापञ्चकचतुरान् सर्वलक्षणलक्षितान् ॥ 88 ॥ नाम्ना जलधिकल्लोलं कल्लोलमिव चञ्चलम् । एकं सनत्कुमारस्वाप्ययामास वाजिनम् ॥ 89 ॥ त्यक्त्वा क्रीडा कुमारस्तमारुरोह तुरङ्गमम् । हस्त्यश्वे राजपुत्राणां कौतुर्क सर्वतोऽधिकम् ॥ 9 ॥ कशामुरिक्षय चकेन वैल्गां चैकेन पाणिना । आसनास्पृष्टपयोण ऊरूभ्यां प्रेरयच्च तम् ॥ 91 ॥ 5 पर्यधाविष्ट वेगेन पादैः क्ष्मामस्पृशंन्निव । गच्छन् बहुतरं व्योनि सोऽश्वान् द्रष्टुं रवेरिव ॥ 92 ॥ वल्गया चकृषे सोऽश्वः कुमारेण यथा यथा । तथा तथा विपरीतशिक्षोऽधिकमधावत ॥ 93 ॥ सादिनां राजपुत्राणां धावतामपि मध्यतः । निर्ययौ स क्षणादश्वोऽश्वमूर्तिरिव राक्षसः ॥ 94 ॥ पश्यतामपि भूपानामुंडूनामिव चन्द्रमाः । स आरूढकुमारोऽश्वोऽभूददृश्यः क्षणादपि ॥ 95 ॥ अश्वेन सूनुमाकृष्टं नदीपूरेण पोतवत् । प्रत्यानेतुमन्वचालीदश्वसेनोऽश्वसेनया ॥ 96 ॥ यात्यसौ यात्यसावश्वः पदान्येतानि तस्य हि । फेनलालास्तस्य चेमा यावदाख्यदिदं जनः ॥ 97 ॥ तावद् वांत्योदभूचण्डा पूर्णब्रह्माण्डभस्त्रिका । अकालिकी कालरात्रिरिवान्धंकरणी दृशाम् ॥ 98 ॥ ॥ युग्मम् । / अपटीभिरिषौकासि दिशोऽच्छाद्यन्त रेणुभिः । स्तम्भितानीव सैन्यानि नोतु पादमप्यलम् ॥ 99 ॥ पदफेनानि चिह्नानि गच्छतस्तस्य वाजिनः । अशेषाण्यपि भग्नानि पांसुकल्लोलमालया ॥ 10 ॥ IB न निम्नं नोन्नतं नापि स्थपुटं न दुमाद्यपि । अलक्षि पाताल इव प्र्विस्स्त्तोऽभूज्ञोऽखिल्ः॥101 ॥ मूढोपायाः सैनिकास्ते पर्याकुल्यभवन्नथ । अब्धावम्भःपूर्यमाणयानाः सांयात्रिका इव ॥ 102 ॥ नत्वा महेन्द्रसिंहोऽश्वसेनमेवं व्यजिज्ञपत् । देव! दैवस्य घटना दुर्घटौं पश्य खल्वियम् ॥ 103 ॥ अन्यथा हि कुमारः क दूरदेशो हयः क्व च । तत्र चीज्ञातशीले क कुमारस्याधिरोहणम् ॥ 104 ॥ कुमारस्सापहरणं तेन दुर्वाजिना के च । क्व वा वात्येयमुद्दण्डरजश्छादितपथा ॥ 105 ॥ 20 पर्यन्तसामन्तमिव दैवं जित्वा तथापि हि । आनेष्याम्यहमन्विष्य स्खमित्रं स्वामिसन्निभम् ॥ 106 ॥ कन्दरेषु गिरीन्द्राणां तुङ्गेषु शिखरेषु च । निरन्तरस्तरुस्तोमदुर्गमास्वटवीषु च ॥ 107 ॥ रोधोरन्धेषु पातालकल्पेषु सरितामपि । निर्जलेष्वपि देशेषु विषमेष्वपरेष्वपि ॥ 108 ॥ ममाल्पपरिवारस्य क्वचिदेकाकिनोऽपि वा । ईषत्करं चरस्येव कुमारान्वेषणं प्रभो! ॥ 109 ॥ देवस्यामितसैन्यस्यासम्मातो यत्र कुत्रचित् । तन्नाह ह्रस्वरथ्यायां प्रवेश इव दन्तिनः ॥ 110 ॥ 25 भूयो भूयोऽप्येवमुक्त्वा पादलग्नेन तेन तु । निवर्तितोऽश्वसेनस्तु दुःखितो नगरं ययौ ॥ 111 ॥ मितसारपरीवारो दुर्वार इव वारणः । महेन्द्रसिंहः सहसा प्रविवेश महाटवीम् ॥ 112 / / पाषाणैः खैङ्गिविषाणोत्क्षिप्तैर्विषमपद्धतिम् । धर्मार्त्तप्रविशत्कोडेपङ्किलीकृतपल्बलाम् ॥ 113 ॥ प्रौढभैल्लूकहिकाभिः प्रतिशब्दितगह्वराम् । गह्वरासीनशार्दूलकृतबूत्कारदारुणाम् ॥ 114 / / उत्फालचित्रककुलव्याकुलैणकुलाकुलाम् । गलितश्वापदैबढिवाहसैर्वेष्टितद्रुमाम् ॥ 115 ॥ .पतेः प्रामु. ॥ भृतान् ह. मु. ॥ 1 धारा-अश्वस्य गतिविशेषः । 2 अश्वस्य ताडनी कशा 'चाबुक' इति भाषायाम् । 3 वल्गा-'लगाम' इति भाषायाम् । 4 आसनेनोपवेशनेनास्पृष्टं पर्याणं येन सः । शन्नपि ग' का॥ 5 विपरीता शिक्षा यस्य स्ः। 6 अश्ववाराणाम् । 7 नक्षत्राणाम् । 8 वायुसमूहो वात्या । $लिका का mu0॥ 9 यथा गृहाणि अपटीभिः यमनिकाभिश्छाद्यन्ते त्था। 10 स्थापयितुम् । समप्रदेशम् । यो निखिलो ज्ञ्ः। स्ण्ह्॥ ** देग्टान्यस्य ख मु. ॥ 12 अज्ञातं शीलं यस्य tsminnshve। 11 देग्मारेणाधिरोहणम् संवृ0 का.॥ कवा क kaa0॥ 13 रोधसा तीराणां रन्ध्रेषु । $षयेव का.॥ 14 टूतस्य । sammato sNbR.|| *नः खं दु: मु.॥ 15 खड्गी गण्डकः । * तिःप्र स्ण्वृ0॥ 16 क्रोडः सूक्र्ः। 17 भ्ल्क्:-क्स्स्ः। 18 एणकूलं मृगकूलम् । बोटं वाका॥ 19 वाइसैः अज्ग्रैः। Page #252 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 3.93 चमूरुचक्रराक्रान्तमार्गच्छायावनीरुहाम् । सिंहीसखीपयःपायिसिंहरुद्धाध्वनिम्नगाम् ॥ 116 ॥ मत्तकुञ्जरभनाध्वशाखिशाखातिदुर्गमाम् । सनत्कुमारमन्वेष्टुं स विष्वक् तामगाहत ॥ 117 ॥ ॥ पञ्चभिः कुलकम् ॥ विकटां कण्टकितरुश्वापदैरैवटैः स्थलैः । महाटवीं तामटतस्तस्य सैन्यं व्यशीर्यत ॥ 118 ॥ खिन्नखिनैर्मुच्यमानो मत्रिमित्रादिकैरपि । त्यक्तसंगो मुनिरिव स एकाकी क्रमादभूत् ॥ 119 ॥ भूयो महानिकुञ्जेषु गिरीणां कन्दरेष्वपि । पल्लीपतिरिवैकोऽपि स बभ्राम धनुर्धरः । / 120 ॥ बृंहिते वननागानां सिंहगुञ्जारवेष्वपि । सोऽधावत् सनत्कुमारवीरध्वनितशङ्कया ॥ 121 ॥ स्वमित्रं तत्र चापश्यन्नुच्छलनिर्झरधनौ । तदायिन्यतोऽधावत् प्रेम्णो हि गतिरीदृशी ॥ 122 ॥ नदीकरिहरीनूचे मद्वन्धो निरेष यत् । स वः पार्श्वे ततो लभ्यं सर्व ओकांशदर्शनात ॥ 123 / / सर्वत्रोप्रेक्ष्य सहदमुच्चैरारुह्य शाखिनः । दिशो न्यरूपयद् भूयो मार्गभ्रान्त इवाध्वगः ॥ 124 ॥ 10 बद्धशोक इवाशोकेष्वाकुलो बकुलेष्वपि । असहः सहकारद्रुष्वमल्लो मल्लिकास्वपि ॥ 125 ॥ न्यकारी कर्णिकारेषु पाटलः पाटलास्वपि । दूरस्थः सिन्दुवारेषु सोत्कम्पश्चम्पकेष्वपि ॥ 126 ॥ परामुखश्च मलयानिलेष्वपि खलेष्विव । स्फुटत्कर्णः कोकिलानां पञ्चमोचारितेष्वपि ॥ 127 / / अशान्ततापः पीयूषरश्मेरपि हि रश्मिषु । स वसन्तमतीयाय रोरैपुत्र इवैककः ॥ 128 ॥ ॥ चतुर्भिः कलापकम् ॥ 15 कुकूलैरिव विस्तीर्णैः पादपद्मनखम्पचैः । भृज्यमानोऽकांशुतप्तैर्भूरजोभिः पदे पदे ॥ 129 ॥ सद्यो निर्वाणदावाग्निभस्मदुःसंचरेऽध्वनि । पादतापमजानानोऽग्निस्तम्भमिव सूत्रयन् ॥ 130 ॥ उष्णवात्याभिरनलज्वालाभिरिव भूरिभिः । वपुस्तापमगणयन् करी गिरिचरो यथा ॥ 131 ॥ काथान् रोगीव सरितां पङ्किलान्यूमेलानि c। पिवन् पयांसि स ग्रीष्मं भ्राम्यन्नेकोऽत्यवाहयत् ॥ 132 ॥ ॥ चतुर्भिः कलापकम् ॥ 20 रक्षोभिरिव जीमूतैरुद्यद्विद्युन्मुखाग्निभिः । अक्षोभ्यमाणहृदयो विश्वविक्षोभणैरपि ॥ 133 ॥ अखण्डप्रसरैर्धारासारैः शितशरैरिव । विध्यमानोऽपि संनद्ध इवामुह्यन् मनागपि ॥ 134 ॥ पदे पदे वननदीगोन्मूलितपादपाः । दुस्तरा अप्यनायासं राजहंस इवोत्तरन् ॥ 135 ॥ आक्रामन् पङ्किलं मार्ग वराह इव लीलया । मित्रान्वेषी पर्यटन् स वर्षा अप्यत्यवाहयत् ॥ 136 ॥ ॥ चतुर्भिः कलापकम् ॥ 25 मूर्ध्नि चित्रातपं घोरं पादयोस्तप्तवालुकाः । सहमानोऽग्निशरावसंपुटान्तर्वसन्निव ॥ 137 ॥ खच्छे तोये तोयजेषु हंसादिषु च पक्षिषु । अविश्रान्तमनाः क्वासि क्कासि मित्रैवमुट्टणन् ॥ 138 ॥ मैंदगन्धिसप्तपर्णक्रुद्धधावितदन्तिनाम् । मध्येन गच्छन् दन्तीव वनान्तरसमागतः ॥ 139 ॥ सख्येव पवमानेन प्रेययाणोऽजगन्धिना । अत्यगाच्छरदमपि स भ्रमन् शरदभ्रवत् ॥ 140 ॥ ॥ चतुभिः कलापकम् ॥ 30 1 चमूरुः हरिणभेदः । 2 सिंही सखीव सहचर इव तेन सह पयः पिबद्भिः सिंह रुद्धा मार्गसरितो यस्यां ताम् ॥ * देग्सखप संवृ0 kaa0॥ 3 ग्तेः। 4 तन्मित्रमाशङ्कत इति tdaashngkii। शङ्यान्य kA0 ॥ 5 यनैकांशदर्शनं तत्र सूर्व भवेदिति न्यायात् । चैत्र प्रे का॥ 6 आम्रवृक्षेषु । 7 तिर्स्क्र्ता। 8दीन्पुत्र्ः। 5 तुपान्लेः। नो. बग्नि स्ण्वृ0॥ 10 वायूनां समूहो वात्या। | मणानि kaa0॥ 11 मेधैः । 12 तीक्ष्णबाणः । 13 व्र्मित्ः। 14 चित्रा नक्षत्रं तस्य ताप्ः। 15 क्म्लेस्सु। 16 मदो हस्तिमदस्तस्येव गन्धो यस्यैतादशेन सप्तपर्णवृक्षेण क्रुद्धा अत एव धाविताय ते दन्तिनश्च तेषाम् । 17 वायुना। Page #253 -------------------------------------------------------------------------- ________________ 194 10 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत [चतुर्थ I उत्तरेण समीरेण हिमाद्रेरिव बन्धुना । हिमसात् क्रियमाणेषु सरसीसरिदम्बुषु ॥ 141 ॥ दवाग्निनाऽप्यदायासु दह्यमानासु सर्वतः । जलान्तःपनकल्हारकैरवोत्पलपतिषु ॥ 142 ॥ शीवार्तेषु किरातेषु दवानलमपीच्छुषु । हेमन्तमन्यतीयाय स बाढं dRddhnishcyH॥143|| / ||tribhirvishesskm / / शीर्णेषु जानुदनेषु पुष्पपत्रेषु भूरुहाम् । छनाहिवृश्चिकेष्वजिन्यासं निःशङ्कमादधत् ॥ 144 ॥ कर्णमर्माविद्भिरिव मर्मरैरंतिदुःश्रवैः । प्रबुद्धोत्कर्णपश्चास्यबूत्कारेश्वप्यकम्पितः ॥ 145 ॥ प्रत्यग्रपल्लवाखादमात्रेणैवोदरम्भरिः । शिशिरं गमयामासाशिशिरो मिन्नपीडया ॥ 146 ॥ ॥tribhirvishesskm // एवं सनत्कुमारस्यान्वेषणायाटतोष्टवीम् । एको महेन्द्रसिंहस्य जगाम परिवत्सरः ॥ 147 ॥ तस्थामटव्यामन्येचुर्गत्वा कियदवस्थितः । दिशो विलोकयामास नैमित्तिक इधोन्मुखः ॥ 148 ॥ ततः कारण्डवक्रौञ्चहंससारसपक्षिणाम् । क्षणादाकर्णयामास कोलाहलमनाकुलः ॥ 149 ॥ मरुता पङ्कजामोदवाहिनाश्वासितश्च सः । सरः किश्चिदिहास्तीति निश्चिकायानुमानतः ॥ 15 ॥ आनन्दवाष्पतोयेन निश्चिन्वन् मित्रसंगमम् । सरोवरस्याभिमुखं स ययौ राजहंसवत् ॥ 151 ॥ गच्छन्नग्रे च शुश्राव गीतं गान्धारबन्धुरम् । मधुरं वेणुनादं च वीणाकाणं च हारिणम् ॥ 152 ॥ विचित्रवस्त्रनेपथ्यरमणीमध्यवर्तिनम् । मित्रं सनत्कुमारं स ददर्श प्रियदर्शनम् ॥ 153 ॥ असौ प्रियसुहृत् किं मे माया कस्यापि कापि वा । इन्द्रजालमिदं किं वा हृदयानिर्गतोऽथ मे । / 154 ॥ इति सोऽचिन्तयद् यावत् तावत् कर्णरसायनम् । वैतालिकेन केनापि पठ्यमानमदोऽशृणोत् ॥ 155 ॥ कुरुवंशसरोहंसाश्वसेनाब्धिनिशाकर! / सनत्कुमार! सौभाग्यमनोभव! चिरं जय ॥ 156 ॥ जय विद्याधरवधूदोलतालिङ्गनद्रुम! / आत्यम्भविष्णो ! वैतादयश्रेणिद्वयजयश्रिया ॥ 157 ॥ 20 एवं समाकर्ण्य सनत्कुमारस्य स दृक्पथम् । जगाम ग्रीष्मसंतप्तो जलाशयमिव द्विपः ॥ 158 ॥ हर्षाश्रुधारया तुल्यं स पतन् पादपद्मयोः । अभ्युत्थायो त्य सनत्कुमारेणाभिषखजे ॥ 159 ॥ उभौ होश्रु वर्षन्तौ वार्षिकाविव वारिदो । savismayA~vapratakyaparasparasamAgamAt // 160 // साश्चर्वीक्ष्यमाणौ तौ विद्याधरकुमारकैः । महाआसनयोरासाश्चक्राते रोमहर्षिणौ ॥ 161 ॥ अनन्यदृष्टिमनसौ तावभूतां परस्परम् । योगिनाविव रूपस्थध्यानमुद्रापरायणौ ॥ 162 ॥ सनत्कुमारकुमारयोगाद् दिव्यौषधादिव । तदा महेन्द्रसिंहस्य श्रमो रोग इवात्रुटत् ॥ 163 / / सनत्कुमारो हर्षाश्रु प्रमृज्याथ खचक्षुषोः । महेन्द्रसिंहमित्यूचे ससुधोद्गारया गिरा ॥ 164 ॥ कथमत्र समायासीरेकाक्यासीः कथं नु वा । मामज्ञासीः कथं वाऽत्र कथं वा कालमक्षिपः ॥ 165 / / मद्वियोगे पितृपादाः कथं प्राणानधारयन् । कथं पितृभ्यामेकाकी प्रेषितोऽसीह दुर्गमे 1 ॥ 166 ॥ इति पृष्टः कुमारेण बाष्पगद्गदवागथ । महेन्द्रसिंहः प्राग्वृत्तमाचचक्षे यथातथम् ॥ 167 ॥ ततः सनत्कुमारस्तं विद्याधरवधूजनैः । चतुरैः कारयामास मंजनं भोजनादि च ॥ 168 ॥ महेन्द्रसिंहस्तदनु विसंयमेरलोचनः । सनत्कुमारमित्यूचे विनयाद् रचिताञ्जलिः ॥ 169 ॥ वदा तेन तुरङ्गेणापहतः कियती भुवम् । तदादि मद्वियोगे च प्राप्त किमथवा त्वया ॥ 17 ॥ इयमृद्धिः कुतो वा ते प्रसीदाख्यातुमर्हसि । रहस्यभूतमेतत् ते गोपनीयं न चेन्मयि ॥ 171 ॥ सनत्कुमार इत्युक्तश्चिन्तयामास चेतसि । आत्मकल्पे वयस्येऽस्मिन् गोपनीयं न किश्चन ॥ 172 ॥ *षु जीर्णपणेषु जानुदनेषु भू mu0॥ 1छन्नाः साश्च वृश्चिकाच येषु तेषु । / रवदु संवृ. ॥ 2 पनाम: siNhH। 3 tptH। zo'valo kA0 // 4 manoharam / 5 samam / 6 उत्थाप्य । 7 तर्कितुमशक्यः प्र्स्प्र्स्माग्म्मान्। ग्मी। स्ण्वृ0॥ मो वेग स्ण्वृ0॥ आगतः । 9 naanm। 1. vismayena prphullnetrH| 11 तत्प्रभृति । 12 ख्ख्सी। Page #254 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । परैरप्युच्यमानेन स्ववृत्तेन संताऽपि हि । महापुमांसो लजन्ते तत् खवृत्तं कथं त्रुवे ? ॥ 173 ॥ भवत्वेवं तावदिति विनिश्चित्याश्वसेनमूः । इत्यादिदेश दयितां वामपार्श्वे निषेदुषीम् ॥ 174 ॥ प्रिये बकुलमतिके! विद्यया वेद्यवेदिनि ! / अस्मै महेन्द्रसिंहाय तथ्यां कथय मत्कथाम् ॥ 175 ॥ मुकुलीकुरुते नेत्राम्भोजे निद्रा तु मेऽधुना । इत्युदित्वा रतिगृहं सुषुप्सुः प्रविवेश स्ः॥ 176 ॥ ततो बकुलमतिरप्यवोचत् तत्र वास्रे। सखा ते वोजिना जहे युष्माकं पश्यतामपि ॥ 177 ॥ प्रवेशितश्च महतीमटवीमतिदारुणाम् । रहाक्रीडास्थानमिव देवस्य सैमवर्तिनः ॥ 178 ॥ गच्छन्नहि द्वितीयेऽपि सोऽश्वः पञ्चमधारया । मध्याह्ने क्षुत्पिपासातः कृष्ट्वा जिह्वामवास्थितः ॥ 179 ॥ तस्साच्छ्वासापूर्णकण्ठात् स्तब्धपादात् तुरङ्गमात् । आर्यपुत्रोऽप्यवातारीत् प्रेपित्सोः कुट्टिमादिव ॥ 180 ॥ छोटयित्वा तदुदंरबन्धिनं पट्टमायतम् । सोऽश्वादुत्तारयामास पर्याणकविके स्वयम् ॥ 181 ॥ तुरङ्गमः स चूर्णित्वा पपात धरणीतले । सद्यश्च मुमुचे प्राणैः सहपातभयादिव ॥ 182 ॥ 10 पिपासयाऽथार्यपुत्रः पयोऽन्वेष्टुमितस्ततः । तस्यामटव्यां बभ्राम नापश्यच्च मराविव ॥ 183 ॥ सुकुमारतयाऽङ्गस्य दूरायांतश्रमेण च । दवदाहादटव्याश्च व्याकुलोऽभूत् सखा तव ॥ 184 ॥ गत्वाऽदूरात् सप्तपर्णतरुमूले द्रुतं ततः । उपाविक्षन्मुकुलितेक्षणः क्षोण्यां पपात च ॥ 185 ॥ तदा चामुं पुण्यवशाद् यक्षस्तद्वनदैवतम् । जलैः सिषेच सर्वाङ्ग शिशिरैरमृतोपमैः ॥ 186 ॥ उत्थाय लब्धसंज्ञोऽसौ तद्दत्तं तत्पयः पपौ । कस्त्वं कुतो वा वारीदमित्यपृच्छच्च तं शनैः ॥ 187 ॥ 18 यक्षोऽहमिह वास्तव्यो मानमात् त्वत्कृते पयः । इदं मया समानीतमित्याचख्यौ स यक्षराट् ॥ 188 ॥ आर्यपुत्रोऽवदद् भूयः संतापोऽङ्गे महानयम् । न विना मानससरोमजनादपयास्यति ॥ 189 ॥ तवेच्छां पूरयाम्येष इत्युक्त्वा यक्षपुङ्गवः । कदलीसंपुटे क्षिप्वाऽमुं मानससरोऽनयत् ॥ 190 ॥ तत्र च smapayAmA~sAryaputraM स यथाविधि । गजराज गंजायुक्त इव शीतामलै लैः ॥ 191 ॥ सर्वाङ्गीणं सुखस्पर्शेरपनिन्ये श्रमो जलैः । आर्यपुत्रस्य निपुणैः संवाहकजनैरिव ॥ 192 ॥ सत्रासिताक्षो यक्षः प्राग्जन्मारिः सुहृदस्तव । हननाय समागच्छत् कृतान्त इव नूतनः ॥ 193 ॥ are re ! तिष्ठ सिंहेन क्षुधितेनेव कुञ्जरः । चिरादसि मया दृष्टः कियडूरं गमिष्यसि ? ॥ 194 ॥ इस्यूजितं स तेर्जित्वा समुन्मूल्यैकमनीपम् । आर्यपुत्राय सोऽनार्यः प्राक्षिपद् यष्टिलीलया ॥ 195 ॥ समापतन्तं हस्तेन निहत्यापातयद् द्रुमम् । तिं ते सखा प्रतिकारभखामिव मतङ्गजः ॥ 196 ॥ ततो बहलधूलीभिरन्धकारमयं जगत् । अकालोत्पन्नकल्पान्तमिव यक्षश्चकार स्ः॥ 197 ॥ स विचक्रे pizAcA~zca धूमधूम्रकलेवरान् । सोदरानन्धकारस्य दारुणाकारधारिणः ॥ 198 ॥ / ज्वालाजालकरालास्यास्ते चित्या इव ज्ञ्ग्ग्माः। अट्टहासं विमुश्चन्तः पतत्पविरवोपमम् ॥ 199 ॥ पिङ्गकेशाः पिङ्गनेत्राः संदवा इव पर्वताः । लम्बजिह्वाः कोटरान्तःस्थिताहय इव द्रुमाः ॥ 200 / / तीक्ष्णवका महादंष्ट्रा दधानाः कत्रिका इव । अधावन्तीध्यार्यपुत्रमधिमध्विव मक्षिकाः ॥ 201 ॥ ॥tribhirvishesskm // प्राम्यतो विकृताकारान् रङ्गादाविव नर्तकान् । आर्यपुत्रोऽपि तान् पश्यन् न विभाय मनागपि ॥ 202 ॥ सत्येनापि । * देग् रेकुमारो वा का.॥ 2 अश्वेन । 3 यमराजस्य । 4 गतिविशेषेण । 5 प्रपतितुमिच्छोः । दरं बन्धनं का. ॥ 6 पर्याणं अश्वपृष्ठाच्छादनम् , कविका वल्गानुगता 'चोकडा' इति ख्याता। देग्यानश्र संवृ0 का.. भ्यामाकु संवृ. ॥ 7 तन्नाम्नः सरोवरात् । त्वा तं मा संबृ. का. . * "मास कुमारं स य संवृ. ॥ ह्स्तिप्का। तिरस्कृत्य । 10 वृक्स्स्म्। ॥ तं कुमारप्र संबृ. ॥ 11 गजग्रहणोपाय भूतां भस्वाम्-लोहधमनीम्, 'भट्ठी' इति भाषायाम् । 12 भ्न्न्य्ः। ॥ dvaanlshitaaH| ताधिकुमारमधि संबृ. ॥ Page #255 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रणीतं [ चतुर्थ पर्व पिशाचेभ्योऽप्यचकितमार्यपुत्रं तरखिनम् । अकालकालपाशा भैर्नागपाशैबन्ध सः ॥ 203 ॥ आर्यपुत्रस्तु तान् सर्वांस्त्रोटयामास लीलया । हस्तोत्क्षेपेण हस्तीवाविहस्तो वल्लिमण्डपम् ॥ 204 ॥ अमुं यक्षो विलक्षोऽथ करघा तैरताडयत् । महागिरिप्रस्थमिव लाङ्गूलाच्छोटनैर्हरिः ॥ 205 ॥ आजघानार्यपुत्रस्तं वज्रसारेण मुष्टिना । महामात्र इव क्रुद्धी लोहगोलेन दन्तिनम् ॥ 206 ॥ 5 अयोवलयितेनाथ मुद्गरेण गरीयसा । आर्यपुत्रं न्यहन् यक्षस्तडितेवाद्रिमम्बुदः ॥ 207 ॥ चन्दनद्रुमुन्मूल्य तेन वर्धिष्णुराहतः । यक्षः पपात भुव्युर्द्धशोषं शुष्क इव द्रुमः ॥ 208 ॥ यक्षोऽपि शैलमुत्क्षिप्य लीलया गण्डशैलवत् । आर्यपुत्रस्योपरिष्टा चिक्षेपामर्षणः क्षणात् ॥ 209 ॥ तेन शैलप्रहारेण जज्ञे निश्चेतनः क्षणम् । सायं नदीहद इव मीलितेक्षणपङ्कजः ॥ 210 ॥ लब्धसंज्ञो विधूयाद्रिं महावायुरिवाम्बुदम् । आर्यपुत्रः प्रववृते बाहुभ्यां योद्धुमुच्चकैः ॥ 211 ॥ 10 दण्डेन दण्डभृदिव दोर्दण्डेन सखाऽपि तम् । चक्रे निहत्य ते कणशः सोऽमरत्वात् तु नामृत ॥ 212 ॥ ततो विरसमारय मुमूर्षन्निव सूकरः । असिताक्षः पलायिष्ट वायवीयेन रंहसा । / 213 ॥ रणकौतुकवीक्षिण्यः सुरविद्याधराङ्गनाः । त्वन्मित्रे ववृषुः पुष्पाण्यृतुश्रिय इव स्वयम् ॥ 214 ॥ अपराह्ने ततोऽचालीन्मानसाद् धीरमानसः । आर्यपुत्रो ययौ बाह्यां भुवं मत्त इव द्विपः ॥ 215 ॥ नन्दनात् तत्र चायात असौ खेचरकन्यकाः । ईक्षाञ्चक्रे रूपवतीः ma~rajIvAtusannibhAH // 216 // 15 सइंखा ते ताभिरप्यैक्षि हावभाव मनोहरम् । स्वयंवरस्रज इव क्षिपतीभिर्दृशोऽलसाः ॥ 217 ॥ आविविकीर्षुः सद्भावमार्यपुत्र उपेत्य ताः । सुधामधुरया वाचा प्रोवाचार्यो वचखिनाम् । / 218 ॥ यूयं महात्मनः कस्य पुत्र्यः कुलविभूषणम् । युष्माभिर्भूषितं चेदमरण्यं केन हेतुना । ॥ 219 ॥ 20 25 30 396 चुर्महाभाग ! विद्याधरमहीपतेः । श्रीमतो भानुवेगस्य वयमष्टापि कन्यकाः ॥ 220 ॥ इतश्चानतिदूरेऽस्ति तातस्य नगरी वरा । तामलङ्कुरु विश्रान्त्या राजहंस इवार्जिनीम् ॥ 229 ॥ इत्युक्तः प्रश्रयात् ताभिः सखा ते तत्पुरीमगात् । सान्ध्यं विधिं कर्तुमिवाम्भोधौ भानुर्मम च ॥ 222 ॥ वरचिन्ताशल्यभृतो विशल्यकरणौषधिः । ताभिः सखा ते स्वपितुरन्तिकेऽनायि सौविदैः ॥ 223 ॥ अभ्युत्थानं भानुवेगः कृत्वैवं तमभाषत । दिष्ट्या नः सदनं पुण्यं पुण्यराशिर्यदागमः ॥ 224 ॥ आकृत्याऽपि ज्ञायसे त्वं महावश्यो महाभुजः । इन्दोः क्षीरार्णवाजन्म मूर्त्त्याऽपि नुमीयते । / 225 ॥ यत् कन्यानां त्वमुचितो वरोऽसीति मयाऽर्थ्य से । इमाः परिणयाष्टापि रलं स्वर्णे हि योज्यते ॥ 226 ॥ एवमभ्यर्थितस्तेन तदैव विधिपूर्वकम् । ता दिश्रिय इवाष्टापि पर्यणइपीत् सखा तव । / 227 ॥ ताभिः समं रतिगृहे सुप्तोऽसौ बद्धकङ्कणः । निद्रासुखं चान्वभवद् रत्नपर्यङ्कमास्थितः ॥ 228 ॥ निद्रापराजितं चैतमसिताक्षः क्षणादपि । उत्क्षिप्यान्यत्र चिक्षेप बलिभ्योऽपि छलं बलिः ॥ 229 ॥ पश्यन् सखा ते निद्रान्ते खं भूमिष्ठं सकङ्कणम् । एकाकिन मरण्यान्तदध्यौ किमिदमित्यथ ॥ 230 ॥ सावनटव्यन्तरेका की पूर्ववत् पुनः । अभ्रंलिहं ददशैकं प्रासादं सप्तभूमिकम् ॥ 239 ॥ कस्यापि मायिनोऽदोऽपि मायाविलसितं किमु । इत्याभ्रंशन्नार्यपुत्रस्तं प्रासादं समासदत् ॥ 232 ॥ * 1 बलिनम् । 2 अमन्दः । 'डलम् ॥ संबृ. का. ॥ t तं च य' संबृ. ॥ 3 विषण्णः । + रघातयत् मु. ॥ . t । उपरिष्टात् कुमारस्य चिक्षे संबृ. ॥ 4 दण्डधारी वरुणो वा यमः । ॥ 'क्रे कुमारः कदेग् सं. ॥ $ तु नोऽमृत ॥ का. ॥ 5 वायुसदृशेन । ** नाः । कुमारे वदेग् संबृ. ॥ ff वाल्यां भुदेग् मु. ॥ 1 देग्ता सविद्याधरकम्य सं. ॥ 6 कामदेव जीवनतुल्याः । * कुमारस्ताभिसंवृ. ॥ 7 कमलिनीम् । 8 विनयात् । + भिः कुमारस्तत्पु संबृ. ॥ + भिः कुमारः स्व संबृ. ॥ 9 अन्तःपुरचारिभिः नपुंसकनरैः । 9 कृत्वेत्य मुम मु. ॥ नू कुमारो निदेग् संबृ. ॥ चित्ते किम (मित्यथ ॥ संबु. ॥ 96 स पर्यटन्नटव्य संबृ. ॥ 10 आकाशगामिनम् । 11 विचारयन् । #ध्यौं Page #256 -------------------------------------------------------------------------- ________________ 10 सप्तमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । कस्याश्चिद् योषितस्तत्र कुररीकरुणखरम् । अश्रौषीद् रुदितं व्यक्तं वनान्तमपि रोदयत् ॥ 233 ॥ आर्यपुत्रो दयावीरः प्रासादे तत्र सप्तमीम् । आरोहद् भूमिका धिष्ण्य विमानभ्रान्तिदायिनीम् ॥ 234 ॥ सनत्कुमार कौरव्य! मम जन्मान्तरेऽपि हि । भर्ता भूयास्त्वमेवेति भूयो भूयोऽभिशंसिनीम् ॥ 235 ॥ अश्रुपूर्णक्षणां दीनां कन्यामेकांमधोमुखीम् । रूपलावण्यपुण्याङ्गी सखा ते तत्र चैक्षत ॥ 236 ॥ स्वनामश्रवणात् केयं ममेत्याशङ्कितोऽथ सः । पुरोभूयेत्यभाषिष्ट प्रत्यक्षेवेष्टदेवता ॥ 237 ॥ भद्रे! सनत्कुमारः कः कासि त्वं किमिहागता । किं वा ते व्यसनं येन तं स्मरन्तीति रोदिषि ॥ 238 ॥ इत्युक्ता तेन सा बाला बलादाह्रादमीयुषी । पीयूषमिव वर्षन्ती गिरा मधुरयाऽवदत् ॥ 239 ॥ साकेतपुरनाथस्य सुराष्ट्रस्य महीपतेः । देव्याश्च चन्द्रयशसः सुनन्दा नाम पुज्यहम् ॥ 24 ॥ कुरुवंशनभोभानोरश्वसेनस्य भूपतेः । सूनुः सनत्कुमारस्तु रूपन्यकृतमन्मथः ॥ 241 ॥ स मनोरथमात्रेण भर्ता मम महाभुजः । तस्मै पितृभ्यां दत्ताऽस्मि यस्माद्दुदकपूर्वकम् । / 242 ॥ ततोऽकृतविवाहां मामेको विद्याधरात्मजः । स्वकुट्टिमादिहानैपीत् पैरस्वमिव तस्करः ॥ 243 / / इमं विकृत्य प्रासादं मामत्रैव विमुच्य च । क्वापि विद्याधरः सोऽगान्न जाने किं भविष्यति ॥ 244 ॥ अवोचदार्यपुत्रोऽपि मा भैपीः कातरेक्षणे ! / सनत्कुमारः सोऽस्म्येष कौरव्यो यं सरस्यलम् ॥ 245 ॥ प्रत्यभाषिष्ट साऽप्येवं चिराद् दृष्टिपथेऽद्य मे । देव ! देवेन सुस्वममिव दिष्ट्याऽसि दर्शितः ॥ 246 ॥ एवं तयोरालपतोरागात क्रोधारुणेक्षणः । विद्याधरो वजवेगाभिधानोऽशनिवेगमः । / 247 ॥ उत्पाट्योल्लालयामास स विद्याधरदारकः । आर्यपत्रं समत्पातिखेचरभ्रमदायिनम ॥ 248 ॥ हा नाथ नाथ! दैवेन निहताऽस्मीति भाषिणी । मूर्च्छया सा महीपृष्ठे शीर्णपर्णमिवापतत् ॥ 249 ॥ क्रुद्धः सन्नार्यपुत्रोऽपि मुट्या मशकमुष्टिवत् । वौजसा वज्रवेगमवधीत् तं दुराशयम् ॥ 250 ॥ अक्षताङ्गस्तदभ्यर्णमार्यपुत्रः समाययौ । नेत्रनीलोत्पलानन्दं जनयंश्चन्द्रमा इव ॥ 251 ॥ समाश्वास्य च तां सद्यः पर्यणैपीन्मनीष्यसौ । नैमित्तिकवरैः सा हि स्त्रीरत्नमिति सूचिता ॥ 252 ॥ 20 आगात् तत्र क्षणेनापि वज्रवेगस्य सोदरा । कन्या सन्ध्यावली नामाकुप्यद् भ्रातृवधाच सा ॥ 253 ॥ 'भर्ता ते भ्रातृवधको भावीति' ज्ञानिनां vcH। स्मृत्वाऽशाम्यत् क्षणेनापि स्वलोभः कस्य नोपरि ॥ 254 ॥ जयश्रीः सा द्वितीयेव स्वयंवरपरायणा । आर्यपुत्र नाथमिच्छन्त्युपतस्थे कुमारिका ॥ 255 ॥ अनुज्ञातस्त्वत्सखाऽथानन्दसाजा सुनन्दया । गान्धर्वेण विवाहेन तामुपायंस्त रागिणीम् ॥ 256 ॥ एत्य विद्याधरौ द्वौ च तदानीमाश्वसेनये । महारथं संसन्नाहमुपनीयेत्यवोचताम् । / 257 ॥ त्वया हतं वज्रवेगं गरुडेनेव पन्नगम् । विज्ञायाशनिवेगस्तत्पिता विद्याधरेश्वरः ॥ 258 ॥ विद्याधरबलच्छन्नदिक्को दिक्करिविक्रमः । त्वां योधयितुमेत्येष रोषक्षाराम्बुसागरः ॥ 259 ॥ पितृभ्यां चन्द्रवेगेन भानुवेगेन चेरितौ । आवां श्वशुर्यों भवतः साहाय्यार्थे समागतौ ॥ 260 ॥ तत्प्रेषितं रथं चामुमारोहेन्द्ररथोपमम् । अमुं चाऽऽमुश्च सन्नाहं विजयस्व द्विषां बलम् ॥ 261 ॥ चन्द्रवेग-भानुवेगौ वाहनैर्वायुवेगिभिः । साहाय्यायागतौ विद्धि निजे मूर्ती इवापरे ॥ 262 ॥ 30 तौ तदानीमपि महावाहिनीको समेयतुः । चन्द्रवेग-भानुवेगावब्धी पूर्वापराविव ॥ 263 ॥ तदा चाशनिवेगस्यागच्छतः सैन्यसञ्चयैः । उत्तस्थे तुमुलो व्योम्नि पुष्करावर्त्तकैरिव ॥ 264 ॥ 1 कुररीवत् करुणः स्वरो यस्मिन् । * देग्दितमसौ व मु.॥ कुमारोऽपि da. sNbR0॥ 2धिष्ण्यं नक्षत्रं तारा वा। योऽपि शंसिनीम् ॥ मु. ॥ श्री कुमारस्तत्र sNbR0॥ 3 संकल्पपूर्वकम् । 4 परधनम् । $उवाच राजपु स्ण्वृ0॥ 5 अधीरेक्षणे । 6 अतिशयेन । 7 बुद्धिमान् । 8 भ्गिनी। ** देग्णा । अथार्यपुत्रं नाथीयन्त्यु स्ण्वृ0॥त्त: कुमारोऽथा स्ण्वृ0॥ 9 अश्वसेनस्य पुत्राय । 10 कवचसहितम् । 11 प्रिधेहि। 11 त्तस्थी तु मु.॥ त्रिषष्टि. 51 25 Page #257 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं [ चतुर्थ पर्व तदानीमार्यपुत्राय सन्ध्यावलिरदत्त सा । विद्यां प्रज्ञप्तिकां नाम भर्तृगृह्या हि योषितः ॥ 265 ॥ आर्यपुत्रोस्पि सन्नह्य समारुह्य च तं रथम् । रणायोत्कण्ठितस्तस्थौ क्षत्रिया हि रणप्रियाः ॥ 266 ॥ चन्द्रवेग-भानुवेगादयो विद्याधरा amu~m । स्वसैन्यैर्वत्रिरे वैरियशोविधुविधुन्तुदाः ॥ 267 ॥ गृहीत गृह्णीत हत हतेति च विभाषिणः । आगमन्नतिवेगेनाशनिवेगस्य सैनिकाः ॥ 268 ॥ उभयोरप्ययुज्यन्त सैन्या दैन्यंविनाकृताः । ताम्रचूडा इदोत्पत्योत्पत्यामर्षात् प्रहारिणः । / 269 ॥ तेषां क्ष्वेडारवादन्यन्न किञ्चिच्छुश्रुवे तदा । तदायुधेभ्यो दीप्तेभ्यो नान्यत् किश्चित् त्वदृश्यत ॥ 270 ॥ अपासर्पनुपासर्पन् प्रहारानसकृद् ददुः । प्रतीषुश्च रणविदः सुभटाः कुञ्जरा इव ॥ 271 ॥ युद्धा चिरेण भग्नेषु सैनिकेषु द्वयोरपि । समुत्तस्थेऽशनिवेगो रथेनानिलवेगिना । / 272 ॥ भो भोः! क्व वज्रवेगारिर्यमागारनवातिथिः । इत्याक्षिपन् परानुचैः साधिज्यं विदधे धनुः ॥ 273 ॥ 10 एषोऽहं वज्रवेगारिर्यमागारनवातिथिः । इति ब्रुवन्नार्य पुत्रोऽप्यार्ततज्यं धनुर्व्यधात् ॥ 274 ॥ ततः प्रववृते युद्धं द्वयोरपि महौजसोः । शराशरि तिरोभूत दिवाकरकरोत्करम् ॥ 275 ॥ द्वाप्यार्यपुत्र विद्याधरेशौ मारतत्परौ । युद्धा गदाद्यैरप्य त्रैरसंजातपराजयौ ॥ 276 ॥ सार्पगारुत्मताग्नेयवारुणास्त्रैस्तु दारुणैः । दिव्यैरस्त्रैरयुध्येतामन्योऽन्यं बाध्यबाधकैः ॥ 277 ॥ युग्मम् ॥ विद्याधरपतेश्चापमास्फाल्योन्मुञ्चतः शरम् । आर्यपुत्रः सायकेन जीवीं जीवमिवाच्छिदत् ॥ 278 ॥ मण्डलाग्रमथाकृष्याशनिवेगस्य धावतः । यशोऽर्धमिव दोरधं निचकर्त्ताश्वसेनभूः ॥ 279 ॥ भग्नैकदन्तो दन्तीव दंष्ट्रीवास्तै कंदंष्ट्रिकः । छिन्नैकभुजदण्डोऽपि सोऽतिक्रोधादधावत ॥ 280 ॥ ग्रहतुं धावतस्तस्य दर्शनैर्दशतोऽधरम् । विद्यार्पितेन चक्रेण शिरश्चिच्छेद मत्पतिः ॥ 281 ॥ ततश्वाशनिवेगस्य राज्यलक्ष्मीः समन्ततः । मम भर्तरि संधाता विक्रान्तो हि श्रियां पदम् ॥ 282 ॥ चन्द्रवेगप्रभृतिभिः समं विद्याधरेश्वरैः । गिरिं जगाम वैताढ्यमाश्व से निरशङ्कितः ॥ 283 ॥ 20 विद्याधरमहाराज्याभिषेकोऽमुष्य तत्र च । विद्याधरेन्द्रैर्विदधे प्रपेदानैः पदातिताम् ॥ 284 ॥ शाश्वतार्हत्प्रतिमानां तंत्रैषोऽप्रतिमर्द्धिकः । नन्दीश्वरे शक्र इव विदधेऽष्टाहिकोत्सवम् ॥ 285 ॥ अथार्यपुत्रमन्येद्युर्विद्याधरशिरोमणिः । चन्द्रवेगो मम पिता सप्रश्रयमदोऽवदत् ॥ 286 / / अस्त्र मया पूर्वपूर्वमहिमा मुनिः । ज्ञानरत्नाकरो दृष्टः स पृष्टः शिष्टवानिति ॥ 287 ॥ वेदं बकुलमतिप्रमुखं कन्यकाशतम् । चक्री चतुर्थोऽत्र सनत्कुमारः परिणेष्यति ॥ 288 ॥ कथं गम्यः कथं प्रार्थ्यः कन्या दातुमभूः स तु । इति चिन्ताजुषो मे त्वं भाग्यैरिह समागमः ॥ 289 ॥ तत् प्रसीद शतं कन्या अमूः परिणय प्रभो ! / याञ्चा ह्यमोघा महताममोघं च ऋषेर्वचः ॥ 290 ॥ प्रार्थितो मम पित्रैवर्मंर्थिचिन्तामणिस्तदा । पर्यणैषीत् तव सुहृच्छतं कन्या मदादिकाः । / 291 ॥ कदाचिच्चारुसंगीतैः कदाचिद् वरनाटकैः । कदाप्याख्यानकवरैः कदाप्यालेख्यवीक्षणैः ॥ 292 ॥ कदाचिद् दिव्यवापीषु जलक्रीडामहोत्सवैः । कदाप्युद्यानवीथीषु पुष्पोच्चयनकेलिभिः । / 293 / / 30 कदाचिदन्याभिरपि क्रीडन् क्रीडाभिरेष ते । विद्याधरैः परिवृतोऽनैपीत् कालं सुखं सखा ॥ 294 ॥ / / त्रिभिर्विशेषकम् ॥ 5 15 25 398 शब्दात् । अपि । तं से संबृ0 ॥ 1 वैरिणां यश एव चन्द्रस्तस्मिन् राहुसदृशाः । 2 दीनतारहिताः । 3 कुर्कुटाः । 4 गर्जना5 प्रतिजग्मुः । tithe । ideg mu0 // 6 आतता विस्तीर्णा ज्या यस्मिन् । 7 तिरोभूतः सूर्यकिरणसमूहो यस्मिन् तत् । 8 धनुर्गुणम् । 9 नष्टैकदंष्ट्रः । 10 दन्तैः । 11 संधास्यति । 12 विक्रमी । * षेकस्तत्र तस्य च संवृ0 ॥ 13 प्राप्तैः । तत्र सोऽप्रदेग् संवृ0 ॥ ॥ मा मतिः । ज्ञा' संबृ0 ॥ 14 कथितवान् । \ तदेवं ब संबृ0 ॥ 15 चिन्तासेविनः चिन्तातुरस्येति यावत् । 16 याचकेषु चिन्तामणिसमानः । ** 'सं0' 'kA0' इत्येतयोरादर्शयोर्नास्ति पदद्वयमेतत् ॥ Page #258 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । 399 क्रीडानिमित्तमधुना विहागात् तव बान्धवः । मिलितस्त्वं च दलितो दुर्दैवस्य मनोरथः ॥ 295 / / इत्युक्तवत्यां बकुलमत्यां रतिनिकेतनात् । सनत्कुमारो निरगाभदादिव मतङ्गजः ॥ 296 ॥ समं महेन्द्रसिंहेन विद्याधरसमावृतः । वैताढ्याद्रिं ततः सोऽगात् सुमेरुमिव वासवः । / 297 ॥ स कालं गमयन्नृद्धया महत्या परिबृंहितः । महेन्द्रसिंहेनान्येधुर्व्यज्ञपीदं यथोचितम् । / 298 ॥ तव ऋद्ध्याऽनया स्वामिन् ! मनो मे मोदतेतमाम् । पितरौ त्वद्वियोगातौ स्मारं स्मारं च सीदतः ॥ 299 ॥ असौ सनत्कुमारोऽसौ महेन्द्र इति तन्मयम् । पितरौ पश्यतो विश्वं मन्ये तनयवत्सलौ ॥ 30 ॥ तत् प्रसीदाभिगच्छामो नगरं हस्तिनापुरम् । आनन्दय पितृजनं शशाङ्क इव सागरम् ॥ 301 ॥ तेनेत्यभिहितः सख्या सोत्कण्ठः सोऽपि तत्क्षणात् । विद्याधराधिपशतैश्चमूयुक्तः समावृतः ॥ 302 ॥ विमानैर्भासुरैः कुर्वन् नानाऽऽदित्यमिवाम्बरम् । विद्याधरैः कैश्चिदपि विकृतातपवारणः ॥ 303 ॥ उद्भूतचामरः कैश्चित् कैश्चिदप्यूढपादुकः । कैश्विद् गृहीतव्यजन आत्तवेत्रश्च कैश्चन ॥ 304 ॥ 10 ध्रियमाणस्थगिकोऽन्यैः कथ्यमानपथोऽपरैः । दर्यमानविनोदोऽन्यैस्स्तूयमानगुणोऽपरैः । / 305 ॥ कैरपि द्विरदारूढेरश्वारूढैश्च कैश्चन । कैश्विञ्च स्पन्दनारूढः खे कैश्चित् पादचारिभिः ॥ 306 ॥ सकलत्रः समित्रश्वामित्रशैलमहाशनिः । सनत्कुमारः संप्राप नगरं हस्तिनापुरम् ॥ 307 ॥ ॥स्सिभिः कुलकम् ॥ पितरौ तत्र दुःखातौ paurA~zca निजदर्शनात् । स समानन्दयद् ग्रीष्मतापाआनिव वारिदः ॥ 308 ॥ 15 सनत्कुमारं स्खे राज्येऽश्वसेननृपतिबंधात् । महेन्द्रसिंह तत्सेनाधिपत्ये प्रीतमानसः ॥ 309 ॥ श्रीधर्मतीर्थकृत्तीर्थे स्थविराणामथान्तिके । परिव्रज्यां समादाय राजा स्वार्थमसाधयत् । / 310 ॥ राज्यं सनत्कुमारस्य परिपालयतः सतः । महारत्नान्यजायन्त चक्रादीनि चतुर्दश ॥ 311 ॥ ततः स साधयामास चक्रमार्गानुगः स्वयम् । षट्रखण्डं भरतक्षेत्रं नैसर्पाद्यान् निधीनपि ॥ 312 ॥ देशभिर्वर्षसहस्रैः साधयित्वा स भारतम् । प्राविशद् रत्नभूतेन हस्तिना हस्तिनापुरम् ॥ 313 ॥ 20 प्रविशन्तं महात्मानमवधिज्ञानतोऽथ तम् । वीक्षाञ्चक्रे सहस्राक्षः साक्षात् स्वमिव सौहृदात् ॥ 314 ॥ सौधर्मेन्द्रः पूर्वजन्मन्यसौ मे तेन बान्धवः । इति स्नेहबशाच्छकः कुबेरमिदमादिशत् । / 315 ॥ अयं शंकचरश्चक्री कुरुवंशाब्धिचन्द्रमाः । राज्ञोऽश्वसेनस्य सुतो महात्मा बन्धुवन्मम । / 316 ॥ सनत्कुमारः षट्खण्डं साधयित्वाऽद्य भारतम् । स्वपुरं प्रविशत्येषोऽभिषेकोऽस्य विधीयताम् ॥ 317 ॥ हारं च शशिमालां चातपत्रं चामरे अपि । मकुटं कुण्डलयुगं देवदष्यद्वयीमपि ॥ 318 ॥ 25 सिंहासनं पादके च पादपीठं च भासुरम् । सद्यः सनत्कुमारार्थ कुबेर्स्यार्प्य्द्ध्रिः॥319॥ तिलोत्तमोर्वशीमेनारम्भातुम्बुरुनारदान् । अन्यानपीन्द्रस्तदभिषेकायाशु समादिशत् ॥ 320 ॥ ततः कुबेरस्तः सार्धमेत्य नागपुरे वरे । आख्यत् सनत्कुमाराय तमादेशं दिवस्पतेः ॥ 321 ॥ सनत्कुमारानुज्ञातो विचकारैकयोजनम् । माणिक्यपीठं धनदो रोहणारेस्तटीमिव ॥ 322 ॥ सर्व मण्डपं दिव्यं मणिपीठं च मध्यतः । सिंहासनं तदुपरि विदधे धनदः क्षणात् ॥ 323 ॥ 30 क्षीरोदात् त्रिदशैरम्भोऽथानायि धनदाज्ञया । गन्धमाल्यादि चानयं सर्वेरपि च पार्थिवैः ॥ 324 ॥ सनत्कुमारं विज्ञप्य तत्र सिंहासनोत्तमे । कुबेर आसयामास शक्रप्राभृतमार्पयत् ॥ 325 ॥ * 'रपरावृ संवृ0 ॥ f 'दावग mu0॥ कैः परावृ स्ण्वृ0॥ 1 स्थगी ताम्बूलकरकः । नास्त्येतत् पदद्धयं 'संवृ. 'का.' ityetyoraadrshyoH|| कृत्वा वर्षसहस्रेणैकातपत्रं सभा संवृ0 kaa0॥प्रावि0 स्ण्वृ0॥2 भूतपूर्वः शकः shkcrH। "भूतपूर्व प्रद" [7.2.78.] इति सूत्र्स्ण्सिद्धेः। 6 क्रवर mu0॥ * हारांच स्ण्बू.॥3ह्सिनापुरे। रे पुरे|mu0॥ आख्यात् मु.॥ . इन्द्रस्य । देग्दि वान' संब0 ॥ ॥ विज्ञाप्य संवृ0 kA0 ॥ * देग्याचकेश संबका. Page #259 -------------------------------------------------------------------------- ________________ 10 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [चतुर्थ पर्व तस्थौ सनत्कुमारस्य सामन्तादिः परिच्छदः । सामानिकादिको वज्रपाणेरिव यथोचितम् ॥ 326 ॥ तस्याथ चक्रवर्तित्वाभिषेकं पुण्यवारिभिः । राज्याभिषेकं श्रीनाभिसूनोरिव सुरा व्यधुः ॥ 327 ॥ मङ्गल्यं गीतमारेभे तुम्बुरुप्रमुखैरथ । पटहादीनि वाद्यानि त्रिदशैस्ताडितानि च । / 328 ॥ रम्भोर्वशीप्रभृतिभिर्नर्तकीभिरनृत्यत । विचित्राण्यभ्यनीयन्त गन्धर्नाटकानि च ॥ 329 ॥ सनत्कुमारं त्रिदशा अभिषिच्यैवमुच्चकैः । वस्त्राङ्गरागनेपथ्यमाल्यैर्दिव्यैरयोजयत् । / 330 ॥ गजरत्नं गन्धवरमध्यारोह्य न्यवीविशत् । सनत्कुमारं मुदितः कुवेरो ह्स्तिनापुरे॥ 331 ॥ स्वपुरीवद् धनापूर्ण नगरं हस्तिनापुरम् । कृत्वा कुबेरोऽथ ययौ विसृष्टश्चक्रवर्तिना ॥ 332 ॥ राजभिर्बद्धमुकुटैः सामन्तैरपरैरपि । तस्याभिषेको विदधे स्वसंपद्वल्लिसारणिः ॥ 333 ॥ अभिषेकोत्सवात् तस्याभूत् पुरं हस्तिनापुरम् । द्वादशाब्दी दण्डशुल्कभटवेशादिवर्जितम् ॥ 334 ॥ स चक्री पालयामास पितेव विधिवत् प्र्जाः। महाऋद्धिः शक्र इव करादिभिरपीडयन् ॥ 335 ॥ न समोऽस्य प्रतापेन यथा कश्चिदजायत । यथैवाप्रतिरूपेण रूपेणापि जगत्रये ॥ 336 ॥ / तदानीं च सुधर्मायां रत्नसिंहासनस्थितः । शक्रः सौदामनीं नाम नाटकं नाटयन्नभृत् । / 337 ॥ अनवद्येन रूपेण सर्वरूपाभिभाविना । विसापयन् दिविषदस्तत्पर्षदि nissedupH॥ 338 // देहप्रभाभिस्तिरयस्तेजांसखिलनाकिनीम् । ऐशानकल्पादभ्यागात् संगमस्तत्र चामरः ॥ 339 ॥ ॥युग्म्म् ॥ गतेऽथ तसिन् पप्रच्छुः शक्रमेवं दिवौकसः । अस्स लोकोत्तरं तेजो रूपं चानुपमं कथम् ? ॥ 340 ॥ शक्रोऽप्यशंसदेतेन प्राग्जन्मनि कृतं तपः । आचामाम्लवर्धमानं तेनेमे रूपतेजसी ॥ 341 ॥ किमन्योऽपीदृशः कोऽपि विद्यतेज जगत्रये । इति भूयोऽमरैः पृष्टः सौधर्मेन्द्रोऽब्रवीदिदम् । / 342 ॥ राज्ञः सनत्कुमारस्य कुरुवंशशिरोमणेः । यद्रूपं न तदन्यत्र देवेषु मनुजेषु च । / 343 / / 20 इति प्रशंसां रूपस्याश्रद्दधानावुभौ सुरौ । विजयो वैजयन्तश्च पृथिव्यामवतेरतुः ॥ 344 ॥ ततस्तौ विप्ररूपेण रूपान्वेषणहेतवे । प्रासादद्वारि नृपतेस्तस्थतुःस्थसन्निधौ ॥ 345 ॥ आसीत् सनत्कुमारोऽपि तदा प्रारब्धमजनः । मुक्तनिःशेषनेपथ्यः सर्वाङ्गाभ्यङ्गमुद्वहन् । 346 ॥ द्वारस्थौ द्वारपालेन द्विजाती तौ निवेदितौ । न्यायवर्ती चक्रवर्ती तदानीमप्यवीविशत् ॥ 347 ॥ सनत्कुमारमालोक्य विसयमेरमानसौ । धूनयामासतुर्मोलिं चिन्तयामासतुश्च तौ ॥ 348 ॥ 23 ललाटपट्टः पर्यस्ताष्टमीजनिजानिकः । नेत्रे कर्णान्तविश्रान्ते जितनीलोत्पलत्विषी ॥ 349 ॥ दन्तच्छदौ पराभूतपक्कविम्बफलच्छवी । निरस्तशुक्तिको कौ~ कण्ठोऽयं पाश्चजन्यजित् ॥ 350 ॥ करिराजकराकारतिरस्कारकरी भुजौ । वर्णशैलशिलालक्ष्मीविलुण्टाकमुरस्थलम् ॥ 351 ॥ मध्यभागो mRgaaraatikishorodrsodrH| किमन्यदस्य सर्वाङ्गलक्ष्मीर्वाचां न गोचरा ॥ 352 ॥ अहो! कोऽप्यस्य लावण्यसरित्पूरो निरर्गलः । येनाभ्यङ्गं न जानीमो ज्योत्स्नयोडुप्रभामिव । / 353 ॥ 30 यथेन्द्रो वर्णयामास तथेदं भाति नान्यथा । मिथ्या न खलु भाषन्ते महात्मानः कदाचन ॥ 354 ॥ किंनिमित्तमिहायातौ भवन्तौ द्विजसत्तमौ ? / इत्थं सनत्कुमारेण पृष्टौ तावेवमूचतुः ॥ 355 ॥ लोकोत्तरचमत्कारकारकं सचराचरे । भुवने भवतो रूपं नरशार्दूल! गीयते ॥ 356 ॥ दूतोऽपि तदाकये तरङ्गितकुतूहलो । विलोकयितुमायातावावामनिवासव! / / 357 ॥ श्रीभादीश्वरस्य । 2 सर्वरूपतिरस्कारिणा । 3 निषण्णान् । 4 आच्छादयन् । * देग्नाम्। ईशा kA0 ॥ नास्त्येतत् पदं संवृ. 'का' ityaadrshyoH॥ षु वा । kaa0॥ 5 प्रारब्धं मजनं स्नानं येन । 6 द्विजौ। 7 rjnijaanishcndrH| विम्बीफ' kaa0॥ विलुन्न्त्ताक्चउर्ः। 9 वारकप्रभाम् । लशोभनम् स्ण्वृ0॥ 1. अवनिपते ! / Page #260 -------------------------------------------------------------------------- ________________ 10 सप्तमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । वर्ण्यमानं यथा लोके शुश्रुवेऽस्माभिरद्भुतम् । रूपं नृप! ततोऽप्येतत् सविशेषं निरीक्ष्यते ॥ 358 ॥ ऊचे सनत्कुमारोऽपि सितविच्छुरिताधरः । इयं हि कियती कान्तिरङ्गेऽभ्यङ्गतरङ्गिते ॥ 359 ॥ इतो भूत्वा प्रतीक्षेथां क्षणमात्रं द्विजोत्तमौ ! / yAvanirvaya'te'smAbhireSa मज्जनकक्षणः ॥ 360 ॥ विचित्ररचनाकल्यं भूरिभूषणभूषितम् । रूपं पुनर्निरीक्षेथां सरत्नमिव काश्चनम् ॥ 361 ॥ ततोऽवनिपतिः स्नात्वा कल्पिताकल्पभूषणः । साडम्बरः sa~do'dhyAstAmbararatnamivAmbaram // 362 // 5 अनुज्ञातौ ततो विप्रौ पुरोभूय महीपतेः । निर्देध्यतुश्च तद्रूपं विषण्णौ दध्यतुश्च तौ । / 363 ॥ क तद् रूपं व सा कान्तिः क तल्लावण्यमप्यगात् । क्षणेनाप्यस्य मानां क्षणिकं सर्वमेव हि ॥ 364 ॥ नृपः प्रोवाच.तौ कस्माद् दृष्ट्वा मां मुदितौ पुरा? / कमादकमादधुना विषादमलिनाननौ ? ॥ 365 ॥ ततस्तावूचतुरिदं सुधामधुरया गिरा । महाभाग! सुरावावां सौधर्मखर्गवासिनौ ॥ 366 ॥ मध्येसुरसभं शक्रश्चके त्वद्रूपवर्णनम् । अश्रद्दधानौ तद् द्रष्टुं मर्त्यमूर्त्याऽऽगताविह ॥ 367 ॥ शक्रेण वर्णितं यादृक् तादृगेव पुरेक्षितम् । रूपं नृप! तवेदानीमन्यादृशमजायत ॥ 368 ॥ अधुना व्याधिभिरयं कान्तिसर्वस्वतस्करैः । देहः समन्तादाक्रान्तो निःश्वासैरिव दर्पणः ॥ 369 ॥ यथार्थमभिधायेति द्राक् तिरोहित्योस्त्योः। विच्छायं खं नृपोऽपश्यद्धिमग्रस्तमिव द्रुमम् ॥ 370 ॥ सोऽचिन्तयच्च धिगिदं सदा गर्दैपदं वपुः । मुधैव मुग्धाः कुर्वन्ति तन्मूछो तुच्छबुद्धयः ॥ 371 ॥ शरीरमन्तरुत्पन्नैयाधिभिर्विविधैरिदम् । दीयेते दारुणैर्दारु दारुकीटगणैरिव ॥ 372 ॥ 15 बहिः कश्चिद् यद्येतत् रोच्येत तथापि हि । नैयग्रोधं फलमिव मध्ये कृमिकुलाकुलम् । / 373 ॥ रुजा लुम्पति कायस्य तत्कालं रूपसंपदम् । महासरोवरस्येव वारि सेवालवल्लरी ॥ 374 ॥ शरीरं श्रथते नाऽऽशा रूपं याति न पापधीः । जरा स्फुरति न ज्ञानं धिक स्वरूपं शरीरिणाम् ॥ 375 ॥ रूपं लवणिमा कान्तिः शरीरं द्रविणान्यपि । संसारे तरलं सर्व कुशाग्रजलबिन्दुवत् । / 376 ॥ अआश्रीनविनाशस्य शरीरस्य शरीरिणाम । सकामनिर्जरासारं तप एव महत्फलम ॥ 377 ॥ इति संजातवैराग्यभावनः पृथिवीप्तिः। प्रव्रज्यां स्वयमादित्सुः सुतं राज्ये न्यवीविशत् । / 378 ॥ गत्वोद्याने सविनयं विनयन्धरसूरितः । सर्वसावद्यविरतिप्रधानं सोऽग्रहीद तपः ॥ 379 ॥ ___ महाव्रतधरस्यास्य दधानस्योत्तरान् गुणान् । ग्रामाद् ग्रामं विहरतः समतैकाग्रचेतसः ॥ 380 ॥ गाढानुरागबन्धेन सर्व प्रकृतिमण्डलम् । पृष्ठतोऽगात् करिकुलं महायूथपतेरिव ॥ 381 ॥ युग्मम ॥ निष्कषायमुदासीनं निर्ममं निष्परिग्रहम् । तं पर्युपास्य षण्मासान् कथञ्चित् तस्यवर्तत । / 382 ॥ 25 कृतषष्ठः पारणाय प्रविष्टो गोचरेऽन्यदा । लेमे चीनककूरं स सोजातक्रमभुक्त च ॥ 383 ॥ भूयोऽपि षष्ठभक्तान्ते तथैव कृतपारणात् । व्याधयोऽस्य ववृघिरे संपूर्णादिव दोहदात् । / 384 ॥ कच्छूशोषज्वरश्वासारुचिकुक्ष्यक्षिवेदनाः । सप्ताधिसेहे पुण्यात्मा सप्त वर्षशतानि स्ः॥ 385 ॥ दुःसहान् सहमानस्य तस्याशेषपरीषहान् । उपेयनिरपेक्षस्य समपद्यन्त लब्धयः ॥ 386 ॥ कफविघुइजल्लमलविष्टामस्तथा परम् । सर्वमप्यौषधिरिति नामतः सप्त लब्धयः । / 387 ॥ 30 अत्रान्तरे सुरपतिः समुद्दिश्य दिवौकसः । हृदि जातचमत्कारश्वकारेत्यस वर्णनम् ॥ 388 ॥ विचित्ररचनया सजीभूतम् । 2 कल्पितानि नेपथ्यानि च भूषणानि च यस्य । 3 सभाम् । 4 सूर्य्ः। 5 अवलो. क्याच्क्र्तुः। 6 चिन्त्यामास्तुः। 7रोगस्थानम् । कास्स्त्थ्कीत्त्स्मूहैः। 9 अभिप्रेतं भवेत् । * देग्ग्रोधफ स्ण्वृ0॥ 1. अद्य वा श्वो वा adhshviinH। " समतयैकाग्रं चेतो यस्य तस्य । नास्त्येतत् पदं 'kA' maadrsh|cr मुनिःले स्ण्वृका॥ 12 मजायावरण सहितम् । उपाय mu0॥ उसेयम् फलम् । मासीस्त स्ण्वृ0॥ नाम् का.॥ 20 Page #261 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [चतुर्थ पर्व चक्रवर्तिश्रियं त्यक्त्वा प्रज्वलत्तृणपूलवत् । अहो! सनत्कुमारोऽयं तप्यते दुस्तपं तपः ॥ 389 ॥ तपोमाहात्म्यलब्धासु सर्वास्खपि हि लब्धिषु । शरीरनिरपेक्षोऽयं स्वरोगान्न चिकित्सति । / 390 ॥ अश्रद्दधानौ तद्वाक्यं वैद्यरूपधरौ सुरौ । विजयो वैजयन्तश्च तत्समीपमुपेयतुः ॥ 391 ॥ ऊचतुश्च महाभाग! किं रोगैः परिताम्यसि । वैद्यावावां चिकित्सावो विश्वं स्वैरेव भेषजैः ॥ 392 ॥ यदि त्वमनुजानासि रोगग्रस्तशरीरकः । तदह्वाय निगृह्णीवो रोगानुपंचितांस्तव ॥ 393 ॥ ततः सनत्कुमारोऽपि प्रत्यूचे भोश्चिकित्सकौ! / द्विविधा देहिनां रोगा द्रव्यतो भावतोऽपि च ॥ 394 ॥ क्रोध-मान-माया-लोभा भावरोगाः शरीरिणाम् । जन्मान्तरसहस्रानुगामिनोऽत्यन्तदुःखदाः ॥ 395 ॥ tA~cikitsitumIzau चेद् युवां तर्हि चिकित्सतम् । अथो चिकित्सथो dravyarogA~stad बत! पश्यतम् ॥ 396 ॥ ततोऽङ्गुलिं गलत्पामां शीणां खफविनुषा । लिवा शुलवं रसेनेव द्राक् सुवर्णीचकार सः ॥ 397 ॥ ततस्तामङ्गुली वर्णशलाकामिव भाखतीम् । आलोक्य पादयोस्तस्य पेततुः पोचतुश्च तौ ॥ 398 ॥ निरंपयिषू त्वद्रूपं यौ त्वामायातपूर्विणौ । तावेव त्रिदशावावां संप्रत्यपि समागतौ ॥ 399 ॥ सिद्धलब्धिरपि व्याधियाधां सोढा तपस्यति । सनत्कुमारो भगवानितीन्द्रस्त्वामवर्णयत् ॥ 400 ॥ आवाभ्यां तदिहागत्य प्रत्यक्षेण परीक्षितम् । इत्युदित्वा च नत्वा च त्रिदशौ तौ तिरोहितौ ॥ 401 ॥ कौमारे वर्षलक्षाधं मण्डलित्वे तदेव हि । दशवर्षसहस्राणि कर्कभामुपसाधने ॥ 402 ॥ 15 चक्रित्वे नवतिवर्षसहस्राणि व्रते पुनः । वर्षलक्षमिति व्यब्दलक्षायुस्तुर्यचक्रिणः ॥ 403 ॥ ज्ञातेऽवसानसमयेऽनशनं प्रपद्य लक्षत्रयेण शरदां प्रिपूरितायुः। सुध्यानपञ्चपरमेष्ठिसनत्कुमारः कल्पे सुरः समजनिष्ट सनत्कुमारे ॥ 404 ॥ पश्चाहन्तः सीरिणः पञ्च पञ्चोपेन्द्राः पञ्चैतविषश्चक्रिणौ द्वौ । यत्रोक्ता द्वाविंशतिः सूत्ररत्नाम्भोधेस्तुर्य पर्व तद् वः श्रियेऽस्तु । / 405 ॥ सूत्रात् किश्चिदुदीरितं कथाम्यः किञ्चिद् योगपटाच्च किश्चिदत्र । तेषु स्याद् यदि किश्चनापि मिथ्या मिथ्यादुष्कृतमस्तु तत्र सन्तः ॥ 406 ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे पर्वणि सनत्कुमारचरितवर्णनो नाम सप्तमः सर्गः स्ण्पूर्न्न्ः। 20 ॥ समाप्तं चेदं चतुर्थ पर्व । / 1 भाज्ञ्याप्य्सि। 2 वृद्धान् । 'नोऽनन्त kA0 ॥ 3 स्म्यौं। * "त्सवो द्र स्ण्वृ0॥ 4 स्व श्लेष्मबिन्दुना । 5 तात्रम् । निरुरूपयिषू रूपं संवृ0 kaa0॥ 6 दिशा ज्ये। ब्ल्भ्द्राः। 6 वासुदेवाः। 9 प्रतिवासुदेवाः । Page #262 -------------------------------------------------------------------------- ________________ त्रिषष्टिशला कापुरुषचरिते महाकाव्ये द्वितीय तृतीय - चतुर्थ पर्वात्मके द्वितीये विभागे प्रथमं परिशिष्टम् ॥ श्लोकान्ममकारादिक्रमेणानुक्रमणिका ॥ लोक नं. पृष्ठ नं. अ 287 323 60 257 201 362 अकरोदयतस्तस्य 23 214 अकरोदित्यमन्येन्द्र 196 262 अकस्मादागतं दृष्ट्वा अकस्मादुन्म देनाथ अकाण्डेऽप्यप्रसादोऽयं 181 162 अकामनिर्जरूपात अकाल इव कालाग्निः 174 231 अकालं यास्सन्सईती 292 240 अकाले कस्य कालेन 98 217 अकुलीनानपि पेक्ष्य 261 383 अकोफ्नोऽनशिप अक्षतास्तदभ्यर्ण 7 284 251 397 555 183 अखतैरिव मुक्काम अक्ष्णोः सुधावर्तिवि 166 318 अखण्डदण्डमि 133 236 अत अलतामिर्षाराम अगतानपि नस्तत्र 32 233 अगोषिते रजनिधा 348 267 अभिः स्फुलिङ्गमात्रोऽपि 181370 अग्रणीगुणिनां तैस्तै: 19 364 अग्रणी: सर्वदोषाणां 546 248 अग्रसैन्यस्य भङगेना 604 333 अग्रानीकैस्तयोर्युद्धे 601 333 अग्रेऽपि मन्यरं वान्यो 121 170 अग्रे पृष्ठे पार्श्वयोश्चा 279 264 अमे सोपानपङ्गीना 289 175 15 185 अङ्काद कौतुकेन अआद नरेन्द्राणां अङ्काद सेवस्ती अङ्गभूतक कङ्कल्लि 79 391 183 319 209350 39 365 39 302 194362 138 171 241 382 अराव राआ अनाशनिर्जितैः सर्व अङ्गीकृत्यात्मनः पापं 134 393 229 221 कन. पृष्ठ नं. अनुल्याभूमिकीकृत्य 183 370 अङ्ग कृताङ्गरागो सा 459 245 अद्वेषु स्वामिनः स्वर्ण 442 180 अपोदशभिन्यूनं 195 290 अङ्गोच्छवासासकृत् त्रुटयत् 248 352 अङ्गोपाङ्गच्यावनानि 119 305 446 198 अङ्गोपाङ्ग - प्रकीर्णादि अण्डवीरमतिना 344 266 180 319 31 390 अचलस्य तु जातस्य अच्छभल्लवदत्यन्त अच्युतप्रभृतयोऽथ अच्युतः पारिजातादि अच्युता मक्तिस्तना 126 295 189 261 36 302 अच्युतेन्द्राशया कुम्भां 183 261 अच्युतेन्द्रोऽप्याभियोग्यै 272 264 170 380 67 228 अजनिष्ट क्षणेनापि अजायत रजोवृष्टिः अजायन्त च तत्कालं 70 228 115 188 405 268 अजितस्वामिनः सैन्ये अजितस्वामिनिर्वाणात् अजितस्वामिनेऽन्येषां अतिस्वामिनो भ्राता अतिस्वामिनो भ्रातुः अजितस्वामिविच 54 186 68 234 147 230 108 229 76 187 302 385 194 350 263 373 अजितोऽपीन्द्रियै रेमे अजिह्मा चित्तवृत्तीनां अजिह्मविक्रमस्तस्यां अजीचाः स्युधर्माधर्म अज्ञानाद् वञ्चितोऽस्माभिः 151 162 अज्ञानामपि बालानां अआमासुः अभ्जनाचलचूलाभिः अब चोच्चैः अशोभाराकाभि अहामारुरुहुः केचित अतलविदुरो बन्तु अतः परमहो ! तत्रा 305 385 227 192 72 159 77 216 339 224 225 191 222 371 44 233 श्लोक नं. अतः परं वर्ष नाथ अतर्कितद्रोहिमस्तैः अतिगूढं यचाते अतिचण्डत्वमालम्ब्य अतिपाण्डुकम्बलायां अतिपाण्डुकम्बलायां अतिपाण्डुकम्बल अतिपाण्डुकम्बलायां अतिपाण्डुकम्बलायां अतिपीयूषगण्डूषः अतिशेषे यथाशक्त्या अतुच्छपुच्छदण्डेन अत्यच्छे रक्तमयैः अत्यन्तदक्षिणो लोक अत्यन्तशून्यमनसः अत्यागाच्छैशवं स्वामी अत्युग्रं स तपस्तेपे अत्युदारां वसुधारा अत्र वा दिवि वा तिष्ठं अत्र सर्वेपरि स्वाति: अत्र ह्यस्मद् शकन्दः अमाद्रानुत्तरश्रेणि अत्रान्तरे च प्रथमा अत्रान्तरे च सामन्ता अत्रान्तरे जनैः सभ्यैः अन्तरे नभस्युच्चैः अगन्तरे समुत्तस्था अत्रान्तरे सुरपतिः अमायें साक्षिणः सर्वे अनैव जम्बूद्वीपे च अव जम्बूद्वीपेऽस्ति अथ ऊध्वं रुचकेभ्यः अथ कृत्वा समुद्घातं अथ द्रोपमीनः अथ गन्चोद दे अय चक्रधरादेशात् अथ व्यवचिह्नानि पृष्ठ नं. 758 338 113 359 122 1700 221 164 32 365 33 308 35 2974 171 281 483 181 134 218 350 325 384 326 465 181 240 192 158 236 50 376 90 367 516 182 44 3080 535 201 151 230 442 328 823 209 156 236 397 326 753 3380 51 2575 388 401. 506 247 74 3583 275 30 365 168 172. 685 3365 109 221. 2692239 155 289 Page #263 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. अथ जातस्य बालत्वे 48 158 अथ तच्चक्रमर्चित्वा 6 214 अथ तत् तीर्थकृज्जन्म 263 175 अथ तौव तत्कालं 430 245 अथ तत्स्वामिनो वेश्म 166 261 अथ तन्मेदिनीभतुः 154 218 अथ ते पितरं नत्वा 62 227 अथ ते मन्त्रिणोऽप्यूचुः 96 228 अथ त्रिपृष्ठः स ज्येष्ठः 589 332 . अथ पस्पर्श सेनानीः 163 219 अथ पूर्वरुचकाद्रि 198 173 अथ पूर्णों वशिष्टश्चा 176 261 अथ पूर्वसहस्राणां . 52 308 अथ पौषस्य शुक्लैका 344 195 अथ प्रदक्षिणीकृत्य 267 193 अथ बोधयितु भूपं 215 238 अथ भूमिपतिः प्रीतः 198 163 अथ भ्रष्टानि नष्टानि 180 190 अथ मागधतीर्थाधि 82 216. अथ मार्गशीर्पकृष्ण 32 302 अथ ग्लानमुखाः सर्वे 612 333 अथ रक्षःपतिर्भीमो 27 226 अथ रत्नप्रभाभूमेः 504 200 अथ रत्नमयं वप्र 325 266 अथ राज्ञः पुरोभूय 347 242 अथ लोभकषायस्य 338 195 अथ वल्गुः सुवल्गुश्च 604 203 अथ वार्षिकदानान्ते 189 190 अथवा सर्वमप्येत 857 210 अथ विद्याधराः सर्वे 524 330 अथ विष्णोः पुमानूचे 104 378 अथ वैतालिकोऽसि त्वं? 243 239 अथ शक्रः समागत्य 63 315 अथ शक्रो नमस्कृत्य 292 265 अथ शक्रो नमस्कृत्य 341 266 अथ शाङ्गधरोऽप्येव 187 370 अथ सर्वाभिसारेण 171 349 अथ संसारसंवासाद् 54 308 अथ साकेतनगरो 1 226 अथ सान्तःपुरः सस्त्री 354 224 अथ सा विललावं 451 245 अथ सिक्तः पयस्कुम्भैः 135 379 श्लोक नं. पृष्ठ न. अथ सौधर्मकल्पेन्द्र: 482 81 अथ सौधमकल्पेन्द्रः 71 28 अथ सौधर्मकल्पेन्द्रः 83 293 अथ स्वयम्भूरित्यूचे 128 360 अथ स्वामिनमीशानो 38 302 अथ हारितवान् राज्यं 79 358 अथाऽग्रहीद् विन्ध्यशक्तिः 183 350 अथाऽङ्ग स्वामिनःशको 689 252 अथाऽचलकनिष्ठस्त 666 335 अथाऽचलोऽपि शोकेन 890 342 अथाऽच्युतप्रभृतयः 36 297 अथाऽच्युतप्रभृतयः 39 345 अथाऽच्युतप्रभृतयः 68 315 अथाऽच्युतप्रभृतयः 71315 अथाऽच्युतप्रभृतिभिः 38 376. अथाऽऽदौ सुश्रुतोऽवादी 436 327 अथाऽधोलोकतो भोग 137 260 अथाऽधोलोकवास्तव्याः 162 172 अथाऽधोलोकवास्तव्या 42 314 अथाऽऽनीयत पानीयं 164 190. अथाऽऽपतुयौवनं तौ 59 186 अथाब्दलशाण्यतिवा 908 343 अथाऽभयकरां नामा 205 281 अथाऽऽभरणसम्भारं 249 164 अथाऽभिनन्दनजगत् 427 327 अथाऽऽभियोगिका देवा 352 224 अथाऽऽभियोगिकान् देवान् 209262 अथाऽभियोग्यैरानाटय 157 260 अथाऽऽयोजनगामिन्या 436 198 अथाऽऽरुरोह भगवान् 274 264 अथार्यपुत्रमन्येयुः 286 398 अथावोचद् द्विजन्माऽपि 146 236 . अथाऽस्ति सर्वमप्येतत् 918 212 अथेत्थं कथयामास 294 323 अथेत्थमजितस्वामी 156 189 अथेन्द्र-भूपैर्विहिता 59 286 अथेयेष प्रभुर्दीक्षां 102 272 अथेशमैशानपतेः 37 302 अथेशानपतेरङ के 72 315 अथेषुमिषुधेमध्याद् 94 216 अथैकः सचिवोऽवोचद् 121 359 / / अथैवं मन्त्रिणोऽप्यूचुः 163 162. श्लोक न. पृष्ठ .. अथैवं सचिवोऽवोचत् 224 351 अथोचे जहूनुना नाथ 148 230 अथोचेऽजितनाथस्तं 89 187 अथोचे पृथिवीशोऽपि 34 276 अथोचे भगवाने 94 278 अथोचे नारदोऽप्ये 128 368 अथोत्तस्थौ जगन्नाथो 156 274 अथोत्थाय गणभृतां 818 209 अथोत्थाय नमस्कृत्य 638 251 अथोत्थायोत्तरद्वारा 381 268 अथोत्पपात स पुमान् 413 244 अथोद्यद्रोषपरुषं 149 369 अथोपचक्रमेऽनीक 600 333 अथोपशान्तमोह: स्यात् 261 373 अथो भगीरथोऽप्यम्भो 563 249 अथो मनोहरां नाम 62 293 अथो मृगयतेऽस्मत्तो 239 351 अथोर्ध्वरुचकसंस्था 188 172 अथोललोकतो मेघ 141 260 अथोल्लसस्मितज्योत्स्ना 400 244 अथोवाचाऽजितस्वामी 83 187 अदण्ड-शुक्लामभट 368 225 अदर्शयत् पादगति 51 186 अदर्शयित्वा स्वगुणं 267 240 अदित्सतोऽपि सर्वस्वं 326 354 अदीना अपि दैन्येन 160 289 अदृष्टपूर्ववद् दूरात् 245 164 अदेवे देवबुद्धिर्या 891 211 अद्य चन्दनगोधानां, 13 232 अद्य नैमित्तिकीभूय 372 243 अद्यश्वीनविनाशस्य 377 401 अद्य श्वो वा भृशममु 7 307 अद्य स्वयमधिष्ठाय 78 316 अद्यापि च कुटुम्बाय 74 258 अद्यापि हि कियद् भुक्त 122 188 अद्यापि हि युवां बालौ 148 378 अद्वैतेऽपि स ऐश्वर्ये 117 188 अधर्मा धर्मबुद्धया च 85 309 अधारयन् मनसि स 5344 अधिज्यीकृत्य तरसा 172 369 अधिप्रभासतीर्थेश 118 217. अधिरुह्य विमानानि 415 179 Page #264 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं अधिरोप्य धनुमूनि 93 216 'अधिष्ठितः पुरोदेशं 803 340 अधिस्तनतटामुक्तः 135 171 अधिस्वामि ततो जग्मुः 373 178 अधुना नृप-सेनानी 273 322 अधुनाऽपि युगान्तोऽयम् 539 248 अधुना प्लावयत्युच्चैः 350 242 अधुना व्याधिभिरियं 369 401 अधुनैव निवापादि 498 247 अधोमुखाः कण्टकाःस्युः 423 198 अध्यारोहति सोपान 357 242 अध्यासीना रथान केचिद् 76 228 अनक्तस्निग्धमनस 343 266 अनन्तकर्मप्रचय 142 288 अनन्तकालप्रचित 396 197 अनन्तकायकन्दादि 345355 अनन्तक्लेशकल्लोल 90 299 अनन्तज्ञान भगवन् ! 88 293 अनन्तदर्शन-ज्ञान 90 294 अनन्तदर्शन-ज्ञान 860 341 अनन्तदुःखरूपाणि 95 160 अनन्तदुःखसंभार अनन्तवीर्यस्त्रिजगत् 339 195 अनन्तसैन्यगहन 199 220 अनन्तस्वामिनिर्वाणाद् 362 386 अनन्तान् देहिनो मुक्तिं 46 376 अनन्ता भोजनाच्छाद 328 385 अनन्यदृष्टिमनसौ 162 394 अनर्थ्यरत्नरचितां 137 171 अनध्यस्वल्परुचिरा अनवद्येन रूपेण 338 400 अनवद्यमूलगुणैः 8 387 अनशनमौनोदर्य 86 277 अनशनमौनोदर्य 832 341 अनाथानामेकनाथः 2 387 अनाद्यन्तस्य लोकस्य 477 199 अनाप्तैरिव पर्याप्त 22 232 अनात्त-रौद्रध्यानेन 13 255 अनार्येणाऽमुना बालो 920 212 अनाहूतसहायस्त्वं 342 266 अनित्यं यौवनमपि 366 267 अनित्यं सर्वमप्यस्मि 351 267 लोक नं पृष्ठ नं अनिलान्दोलनस्रस्त 117 347 अनिवृत्तिवादयख्यं 337 195 अनिषिद्धगतिःस्थैः 286 323 अनीकैः पञ्चभिश्चाऽग्रे 322 176 अनुक्षितफलोदना 346 267 अनुकम्प्योऽसि बालोऽसि 180 381 अनुग्राह्या मन्त्रिणोऽमी 126 188 अनुचक्र ततश्चक्री 127 217 अनुजज्ञे च तांश्चक्री 351 224 अनुज्ञातस्त्वत्सखाऽथा 256 397 अनुज्ञातौ ततो विप्रौ 363 401 अनुज्ञावचनस्तेषां 171 162 अनुत्तरविमानेभ्यः 33 168 अनुत्तरविमानेषु 306 166 अनुत्तरविमानोषु 781 208 अनुनीय न्यधाद् राज्ये 99 272 अनुभावेन कालस्य 187 190 अनुमन्यस्व गच्छामि 411 244 अनुयोग-गणानुजे 153 274 अनुरागे स आरोप्य 199 320 अनुरूपवरार्थेऽस्याः 462 328 अनुस्वामि दधावेऽथ 346 177 अन्तायां प्रतिज्ञायां 333 242 अनेकनृप-सामन्त 237 192 अनेकवल्लीवलय 120 161 अनेन तपसोग्रेण 157 318 अनोकहात् पुष्पमिव 564 332 अन्तः कृत्वा मणिस्तूपं 359 196 अन्तःपुरप्रधाने च 195 350 अन्तर्बाह्यलावणक 639 204 अन्तर्विरचित्तालोकः 33 388 अन्त: स्पृशेद् यत्र यत्रो 275 384 अन्तरङ्गानरीन् जिष्णून् 88 160 अन्तरङ्गान् जये: शत्रन् 224 164 अन्तरन्तःपुरं क्षिप्त्वा 17 389 __ अन्तरायक्षयादेव 259 383 अन्तरिक्षस्थितं यक्ष 4 214 अन्तरे पुष्करिणीनां 728 207 अन्तिके स्वामिनो गन्तु 281 175 अन्तिमां प्रार्थनां तेऽद्य 126 379 अन्ते च तस्य दानस्य 60 309 अन्ते द्वादशयोजन्याः 119 217 श्लोक नं. पृष्ठ नं. अन्ते द्वितीयपौरुष्यां 351 386 अन्ते वार्षिकदानस्य 204 281 अन्धकारीकृतदिशा 21 256 अन्धकारे दीपिकेव 885 211 अन्धोऽस्मि बधिरो वाऽस्मि 266 240 अन्नमात्रमिव श्रीद 402 244 अन्यथा तु द्विषन् भावी 161 380 अन्यथा हि कुमारः क्व 104 392 अन्यदा कस्यचिद् दर्प 87 377 अन्यदा चक्रिणश्चक्र 246 221 अन्यदा तु विभावर्या 871 342 अन्यदा दोहदान् देवी 50 276 अन्यदा द्वादशतपः 321 194 अन्यदा राज्यमुत्सज्य 8 307 अन्यस्यापि प्रदत्तस्य 505 330 अन्यस्यापि बतादाने 84 187 अन्या अपि कलाः सर्वाः 83 391 अन्यायं स निजस्यापि 27 158 अन्येचुरेकवास्तव्य 594 250 अन्येऽपि देवा देव्यश्च 315 176 अन्येऽपि द्वीपि-शार्दूल 610 333 अन्येप्यजितनाथाद्याः 97 347 अन्येप्यासनकम्पेन 197 191 अन्येषामपि जैनेन्द्र 347 355 अन्येषामप्युपायानां 36 276 अन्येष्वपि प्रमादस्य 50 388 अन्यैरपि धृतच्छत्र 62 309 अन्यैरपि मदस्थानः 119 188 अन्यैश्चमर-बालिवत् 402 179 अन्यैस्तेनार्जितं वित्त 133 189 अन्योन्य कण्ठलग्नौ तौ 141 379 अन्यान्यं चेटवर्गाणां 541 183 अन्योन्य नीलिकाराग 6 389 अन्योऽन्यं वैसदृश्ये हि 158 280 अन्योन्यसाम्यकुपितो 176 370 अन्वयुङक्त ततो राजा 280 24. भन्वीयमाना न्यग्ग्रीव 460 245 अन्वीयमानां परितो 294 194 अन्वीयमानो भगवान् 63 293 अन्वीयमाना हलिना 171 380 अपकारिजने कोपो 240 382 अपजहरशेषं तत् 321 324 Page #265 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. अपटीभिरिवौकांसि 99 392 अपत्यासंभवे स्त्रीषु 337 354 अपनीतेन्धनभरः 342 195 अपस् च पितुः शालः 522 330 अपराधः कृतः कोऽपि 182 162 अपराध परस्येव 7255 अपरानपरे विन्द्रा 678 253 अपरास्वपि दिक्ष्वेवं 64 391 अपराहणे ततोऽचालीन् 215 396 अपरेष्वपि तूर्येषु 172 190 अपरेष्वपि राष्ट्रषु 73 346 अपवादमवज्ञाय 911 212 अपश्यत् तत्र चाऽनर्य 10 275 अपसर्पत तत् तूण 233 221 अपाक्पश्चिममार्गेण 84 216 अपारद्वारा प्रविश्याऽहत् 337 266 अपारद्वारैत्य भवने 380 196 अपाग्भरतधि 74 377 अपाग्भरतवर्षा 260 322 अपाग्भरतवर्षेऽस्मि 42 376 अपारधोरसंसार 120 229 अपारे व्यसनाम्भोधौ 312 354 अपारो दुस्तर चायं 48 285 अपासर्पन्नुपासर्पन् 271 398 अपि कान्दविकादीना 31 256 *अपि द्रविणलोभेन 318 385 अपि धायाः समस्तायाः 111 235 अपि नामैष पूर्यत 327 385 अपि नारकजन्तूनां 265 193 अपि पाण्डुकम्बलायां 37 376 अपि प्रियसखीस्तत्र 22 275 अपि बन्धुसमाजेषु 901 343 अपि वंशस्य संहर्ता 547 248 अपि श्रुतन्धिपारीणा 308 385 अपि सम्पश्यमानस्य 28 256 अपौरुषेयं वचनं 900 212 अप्कायतां पुनः प्राप्तः 105 287 अप्यकाण्डे काण्डपट 198 220 अप्पलीकव्यलोकेन 440 245 अप्यसौ पुष्पवृन्तेन 3 387 अप्यहः सकलं भ्रान्त्वा 32256 अप्यालोकनमात्रेण . 87 228 लोक न. पृष्ठ नं. अप्युद्योतो जगत्रय्या 41 292 अप्येवं वञ्चकास्तेऽयुः 162 306 अप्सराः किं व्यन्तरी किं 314 223 अप्रमत्तसंयतारख्य 335 175 अप्राप्त देवभावेऽपि 52 297 अबन्धूनामसौ बन्धुः 317 354 अबाधमान इतरान् 111 259 अबाधितौ मदस्थानः 48 270 अबुध्यन्ताऽवधिज्ञानात् 55 308 अभक्तिः किं मया देव 144 189 अभक्तिर्वाऽस्तु विहिता 145 189 अभग्नाभुग्नवृक्षाद्रि 365 243 अभजि मधुसैन्येन 168 369 अभ्रालिहेभशालाभिः 51 215 अभ्रालिहेषु वृक्षेषु 247 192 अभवत् तस्य पादाब्जो 27 376 अभवन्मध्यतस्तस्यै 292 175 अभवाय महेशाया 345 267 अभव्या अपि चारित्रं 211 362 अभाङक्षीदन्तरिक्षेऽपि 695 336 अभावे बन्धहेतूनां 285 374 अभाषिष्ट त्रिपृष्ठोऽपि 300 323 अभिधायेति तूष्णीकी 227 164 अभिधायेति नागेन्द्रः 570 249 अभिधायेति सम्यक्त्व 933 213 अभिनन्दननिर्वाणात् 263 283 अभिषिक्तोऽपि चक्रित्वे 47 388 अभिषिक्तोऽमर नाम 55 376 अभिषिञ्चन्निव दृशा 174 162 अभिषेकं जगद्भः 491 181 अभिषेकं महीभर्तुः 362 225 अभिषेकोत्सवात् तस्या 334 400 अभिषेकोपकरण 165 190 अभूच्चातिविनीतत्वाद् 22 226 अभूश्चिरमय कालो 41 357 अभूच्छस्त्रप्रहाराग्नि 137 360 अभूतपूर्वमम्भोधि 633 334 अभूतां कवचहरौ 85 377 अभूताल्पाणुचेलत्वे 292 166 अभूत् तस्य महादेवी 73 361 अभूत्पुरे तत्र रिपु. 160 318 अभूदाक्रान्तदिक्चक्रः 8167 / / श्लोक नं. पृष्ठ नं. अभूदिष्वाकुवंशस्य 4 167 अभूदुत्कटदोः कूट 1.0 3.67 अभ्यक्तोऽपि विलिप्तोऽपि 101 299 अभ्यसर्पन्नवासर्पन् 166 3.49 अभ्यासः सर्वशस्त्रेषु 105 359 अभ्युत्तस्थौ कथं दृष्ट्वा 293 323 अभ्युत्थानं भानुवेगः 224 396 अभ्युत्थानेऽर्चने दाने 294 166 भमन्दं दददास्यन्दं 40 308 अमन्दलवलीपुष्प 119 347 अमन्दं स्यन्दिनं तावद् 97 234 अमन्दानन्दनिःयन्द 818 340 अमरा विदधुस्तत्र 62 286 अमरेम्यः प्रवीचार 716 209 अमर रसुरैम त्यैः 115 347 अमरर्व सुधारादि 106 317 अमरो मागधपतिः 52 227 अमर्त्यलोकवन्मर्त्य 202 262 अमलं केवलज्ञान 123 273 अमारिमाघोषयितु 51 276 अमी खलु.हयग्रीवे 532 330 अमी च वान्ति सुखदाः 43 292 अमी तच्छास्त्रसंवाद 288 240 अमी तावदिह त्यक्त्वा 31 232 अमीषामेव गीतेन 878 342 अमुक्तसन्निधिस्ताभ्यां 111 300 अमुक्तसन्निधिस्ताम्यां 184 290 अमुना लोहखण्डेन 745 338 अमुना स निदानेन 91 367 अमु यक्षो विलक्षोऽथ 205 396 अमु लोकं समस्तंवा 801 209 अमुष्य प्रियगीतस्य 881 342 अमुष्याऽप्यायुषो गर्भ 47 158 अम्बरश्रीरयमला 159 289 अम्बा-जनक-श्वशुरान् 22 364 अम्भश्चर-स्थलचर 255 239 अम्भोधयोऽपि मर्यादा 216 238 अम्भोधौ युगशमिला 54 159 अम्भो मागधार्थीयं अम्मादेव्यप्युवाचैव 120 379 अयमात्मैव चिद्रपः 224 382 अमुल्लभ्यते वप्रः 353 242 Page #266 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. अयं खलु भटप्रष्ठः 405 326 अयं च कालो रके च 151 236 अयं दशविधो धर्मो 319 354 अयं मत्प्रेयसीरूपो 399 244 अयं शकचरश्चक्री 316 399 अयं साहसिकः किं वा 291 240 अयं हि सगरो नाम 217 220 अये ! कोऽसमयज्ञोऽयं 292 323 अयोध्यामण्डनं राज 235 192 अयोवलयिते नाथ 207 396 अरक्त-द्विष्ट-मूढानां 331 354 अरक्ताभिर्भाव-हाव 287 384 अरक्तो भुक्तवान् मुक्ति 73 286 अरघट्टघटीन्याये 64 159 अरण्यस्त्रोतसीवास्मिन् 58 308 अरण्ये व्याघ्र-सिंहादि 70 298 अरपाकाश्च हूणाश्च 680 205 अरिष्टवृष्टिमच्छिन्नां 223 220 अरुध्यमानप्रसरो 174 349 अरुन्तुदैवचःशस्त्रः 250 383 अरे ! तिष्ठ हयग्रीव 735 337 are re ! तिष्ठ सिंहेन 194 395 अरेरे देव ! कुत्रासि ? 186 237 अरे वराकाः! किमिम 232 221 अर्ककीर्तिकुमारस्य 448 328 अर्चयामासुर स्ता 116 229 अर्चित्वा देवतां तत्र 39 276 अर्जयित्वा धनं देशा 145 279 अर्जितद्रविणः सोऽपि 881 211 अर्जितं पूर्वकोट्या यद् 231 382 अर्थलुब्धा गतवृणा 290 384 अर्थलोभादर्थिजनैः 122 368 अर्थिनश्च स्वक-परान् 536 183 अर्थे भूयस्यपि प्राप्ते 371 243 अर्थे लभ्येऽतिरिक्तेऽपि 84 234 अर्धाष्टमाः पूर्वलक्षाः 194 290 अर्धाष्टमाः वर्षलक्षाः 302 374 अर्धाष्टभेषु लक्षेषु 51 365 अर्पयामास वसतिं 873 211 अर्पयित्वा दण्डरनं 556 248 अर्भके स्थविरे वाऽथ 140 236 अर्ह तोऽहज्जनन्याश्च 519 182 श्लोक नं. पृष्ठ नं. अर्हत्प्रवचनसुधां 8 284 अर्हदहज्जनन्यौ ताः 62 315 अर्हद्भक्तिप्रभृतीनि 13 375 अर्हद्भक्त्यादिभिस्तैस्तैः 13 313 अर्हद्भक्त्यादिभिस्तैस्तैः 11 344 अर्हद्भक्त्यादिभिः स्थानैः 7 356 अर्हद्भक्त्यादिभिः स्थानः 11364 अर्हन्तमिव रूपस्थो 12 344 अर्हन् देवो गुरुः साधुः 25 387 अर्हन् देवो गुरुः साधुः 125 279 अलङ्कारानलञ्चक्रे 32 204 अलङ्कारो यथा मुक्ता 46 297 अलघनीयां गुर्वाज्ञां 94 258 अलङध्यशासने सर्व 5 307 अलब्धमध्योऽब्धिरिव 21 296 अलब्धमध्यौ धवल 215 351 अलमत्र प्रहारेण 315 323 अलम्बुसा मिश्रकेशी __ 210 173 अलम्बुसाद्यास्तूदीच्या अलं संसारवासेन 103 272 अलसा सा गतावेव 28 314 अलं सैन्यक्षयेणेति 669 335 अलीकरांषपरुषं 509247 अलुब्धपूर्वा लुभ्यन्ति 504 247 अल्पो परिग्रहाऽऽरम्भौ 111 304 अवतीर्य करिस्कन्धात् 89 216 अवदद् ब्राह्मणोऽप्येवं 369 243 अवधिज्ञानतोऽज्ञासीत् 38 168 अवधिज्ञानधराणां 117 310 अवनीसाधनविद्या 163 3 18 अवन्ति म देशोऽस्ति 90 234 अवन्दिष्ट जिनं शक्रः 46 168 अवर्षतामुभौ बाणैः 175 380 अवश्यकृत्यं भूतानां 73 216 अवस्तुभूय स भ्राम्य 80 358 अवान्तरोत्सवमिम 93 347 अवाप च जगन्नाथो 52 302 अवाप्नुयात् तरलता 217 238 अविज्ञेयस्वरूपाय 77 303 अविज्ञेयस्वरूपे त्व 38 292 अविमृश्यविधायित्वं 239 221 अविमृश्यविधायित्वे 154 230 श्लोक न. पृष्ठ न. अविरतश्रावकत्वे 54 388 अविषह्यप्रतापेन 47 215 अविहस्तोदस्तहस्तैः 79 228 अवेदनान् नारकांश्च 316 241 अवोचच्च सगरजाः 171 231 अवोचदार्यपुत्रोऽपि 245 397 अशक्तिः स्वयमाख्याता 618 333 अशरण्यमहो ! विश्व 149 274 अशान्ततापः पीयूष 128 393 अशिवाश्च शिवाः कामं 68 228 अशीतिधनुरुत्तुङ्गः 90 316 अशीतित्रिंशदष्टा 487 200 अशुल्क-दण्डामभट 567 184 अशेषमपि दुःकर्म 309 385 अशेष राज्यव्यापारे अश्रद्धानौ तद्वाक्यं 391 402 अश्रद्धयमसद्भूत 323 354 अश्रद्धय मम ज्ञानं 311 241 अश्रुपूर्णेक्षणां दीनां 236 397 अश्वग्री व पुराऽऽराद्ध 503 329 अश्वग्रीवस्य वाऽन्यस्य 453 328 अश्वग्रीवस्याग्रसैन्यं 603 333 अश्वग्रीवान्तिक दूतः 343 324 अश्वग्रीवाशङ्कया च 468 328 अश्वरत्नं समारुह्य 34 215 अश्वान् नियम्य काकिण्या 256 221 अश्वेन सूनुमाकृष्टं 96 392 अष्टचत्वारिंशदंशा 542 201 अष्टप्रकारपूजाभिः 55 276 अष्टमान्ते कृतस्नानः 179 217 अष्टमान्ते च निष्क्रम्य 337 224 अष्टमान्ते नाटयमालो .. 266 222 अष्टमान्ते रविरिवा 116 217 अष्टमे च परिणम 561 249 अष्टषष्टिः सहस्राणि 218 362 अष्टाङ्गयाऽष्टादशाब्द्योने 169 274 अष्टाङ्गेनाऽऽयुर्वेदेन 144 273 अष्टाङ्गोनं पूर्वलक्ष 174 274 अष्टाचत्वारिंशता च 856 341 अष्टादश पूर्वलक्षी 683 252 अष्टादशाब्दलक्षाणि 361 355 अष्टाधिकरणीग्रन्थान् 278 240 Page #267 -------------------------------------------------------------------------- ________________ अष्टाऽधोलोकवास्तव्या अष्टानां महादेवीनां भापदगिरायत्र येक नं. अष्टापदं पुरमिप अष्टापदसमं स्थानं अष्टापदाद्विपरिवा अष्टपदाद्विपरिवा अष्टापदाद्विपरि अष्टापदाभ्यवर्त अष्टाविंशतिरेवं च 536 248 564 249 538 248 700 206 651 204 151 306 526 182 अआदिकान् सगरः 153 218 अष्टोत्तरं रत्नकुम्भ 131 218 अष्टोदचक्रादेः 147 260 अटो व बादलम्बीनां 198 294 अष्टौ तन्मध्यविष्कम्भे 561 202 असंख्यातान् समुल्लङ्घ्य 365 178 आस्य विनेशस्य 347 267 असम्जातफला वल्ल्य 19 275 असञ्जातान्तरौ नित्यं अष्टाविंशतिसहस्त्रया अष्टाविंशत्यङ्गहीनं चिमरेन्द्रः असन्तुष्टास्तृणायन्ते अभूतमस्वामि प्योधने पृष्ठ नं. 30 308 733 207 126 229 136 230 130 229 167 230 असम्पभाषापूर्व व असमीक्षितकासि अवको द्गतश्याम संतोकान् 239 321 345 386 324 354 212 362 344 355 92 304 231 263 95 310 अन्तः केचिच्च 9 232 साद् विस्त्रसमानेषु 216 191 असाधारणया ऋद्धया असाधारण वात्सल्यात् असारभित्यं संसारं असारेषु शरीरेषु असावटन्नटव्यन्त 15 157 47 390 175 290 354 267 231 396 827 340 436 198 206 238 असावपारः संसारः असावसारः संसारः भसावसारः संसारो असावरमत्पूर्वजानां 106 229 असायमिनवः कोऽपि 284 240 साविदानीं विजयाद् यथाऽस्माकं 39 168 357 325 6 श्लोक नं. पृष्ठ नं. असि कस्त्वमियं का च 286 243 206 220 असिरत्नं समाकृष्य असूतसमयेऽपि अनृतस्य जननी 81 377 281 384 96 304 असूया पापशीतर अधिपत् किं मे 154 394 अविवा 705 206 असो sanatkumArI'sau 300 399 असो सम्पश्यमानानां 54 257 अस्ति च क्षुद्रहिमवन् अस्ति अस्ति तत्र महानद्याः 4 157 अस्ति दुःखाकर लोके 89 234 अस्ति विद्युभी नाम 445 228 अस्तीह काञ्चनपुर 1 389 अस्त्रवृष्टया तयास्क्लाभ्यत् 642 334 अस्त्वावयोर्द्वन्द्वयुद्ध 670 335 अस्त्रवेदः शरोरीव 158 218 अस्यागार' यमस्येव 380 326 अस्ति मे निरस्त्रेण 388 326 अस्पृष्टजनमार्गाणां 450 198 508 330 अस्मद कम्प अस्मद्रश्या नृपाः पूर्वे 175 162 अस्माकमप्यनाथानां 44 357 अस्मानापृच्छय सर्व त्वं 140 318 अस्मासु स्वामिता तस्य 513 330 अस्त्रार अरेअ 534 248 अस्मिन्नपरे संसार 42 285 अस्मिन्पारे संसारे 255 165 304 353 अस्मिनारे संसारे अस्मिन्नसारे संसारे 250 263 अस्मिन् नितान्तवेराग्य 803 209 अस्मिन् प्रसादिन राजा 197 323 अस्मिन् वसति संवारे 295 265 263 352 706 206 105 294 16 232 अस्य चक्रस्य ययाशा अस्य मध्यप्रदेशे तु अस्पन् माय अस्यां गिरितयम्प 616 203 461 328 अस्याहं तृणवदिति अस्यैव जम्बूदीपस्प अस्यैव पृष्ठे विन्यस्य अस्वत्वेन गृहीतः सन् 71 391 3 269 56 391 102294 नं. पृष्ठ नं. 185 163 149 161 387 243 99 160 252 239 226 170 35 390 अहमेतां ग्रहीष्यामि अहं तु विविधक्रीडा अहं विद्याधरो विद्या अहं हि गृहवासस्थः अहं हि सद्य उद्यान अहं हि सौधर्मपतिः 7 291 अहो ! असारे संसारे अहो ! आश्चर्यमनिश अहो ! कमपि सौन्दर्य 195 319 अहो ! कोऽप्यस्य लावण्य 353 400 अहो ! दानमहो ! दानं 198 273 अहो ! दानं महादानं 295 194 अहो ! दैवेन दुर्बुद्धिः 5.19330 अहो ! प्रौढेरपि नृपैः 401 326 अहो ! मम कुमाराभ्यां 326 324 अहो ! सोमस्य साम्राज्ये 317 185 वयमियत्काल 152 162 अहो! विलोचने अस्था 9 389. अहो ! स्मितं सुधावृष्टिः 167289 आ ऐशानाच्च भवन 793 209 आ ऐशानात् समुत्पत्तिः 789 208 आकर सर्वदोषाणां 312 385 तु 518 182 आकर्ण तच द्विगुणं 106 378 आत भगत् 935 213 आकस्मिकं महाध्वानं 238 242 आकातिस्नाभ्यां 158 289 आकाशाद् भूमिमध्याद् वा 290 240 A! किमेतदुपक्रान्तं 145 220 आ कीटादा च देवेन्द्रात् 262 267 आफुले नागलोकं च 140 230 आकृत्यास्पि ज्ञायसे त्वं 225 396 आपला द्विमासोन 857 241 आमा 120 295 आकान्ताशेषदिक्कस्य आक्रान्तो युगपल्लज्जा आकामन् पहिलं मार्ग आक्रामन् व्योमर 192 190 आक्रुष्टोऽपि स नाक्रोशत् 287 166 आखोरावणकृते 33 158 492 246 136 192 259 239 आख्यच्च पर्षदे स्वस्यै 100 217 आरुयद् राजाऽपि तं देव्या 43 276 Page #268 -------------------------------------------------------------------------- ________________ लोक नं.नं. आगता च तरी ती 2 198 238 आगतेष्वर्थषु दभी आगतैः सवयोभूय आगतः सभू 72 391 63 346 223 262 आगात् तत्र क्षणेनापि 253 397 आग्नेयवाणं धनुषि 706 336 689 205 19 389 66 216 आग्नेयादिषु तन्माना आघात इव सर्पेण आचकर्ष तमाकर्ण आचकर्ष श्रियो राश 112 188 आचख्युः क्षेत्रिणोऽप्येवं 368 325 आयपी प्रभुरवस्याः 861 211 आचरूपी भगवानेवम् आयान्तः भुतगण्डूषः आचार्य पादान् वन्दित्वा 94 160 आचार्ययामपार्श्वस्था 251 165 आचार्योऽप्यालला पैव 139 161 आच्छिन्दता च राज्यानि 156 162 आच्छिन्दन्तोद्विषां 10 226 12 375 152260 आजगाम च चैको 138 348 आजगाम प्रभुभूविः 64 303 आजपाना पुस् 206 396 आजघ्नुर्झल्लरी: केस्पि 449 180 आजमदीपमगमत् 106 170 आजन्मस्वीकृतस्तस्य आजन्मानन्य साहाय्यो 5 301 21291 आज्ञप्ता वासवेनाऽथ 179 190 आज्ञया तस्य सद्योऽपि 376 178 आज्ञया सदां राज्ञो 271 175 आशां कृत्वा ते 605 250 आज्ञा चेत् खण्ड्यतेऽकाण्डे 256.325 आज्ञातिक्रमदोवर्या 217 351 आज्ञा-पाय- विपाकानां 332 195 आज पुरुषसिंहारूयः 124 317 441 198 359 267 20 314 आज्ञो स्यादाप्तवचनं आइये निस्यं नृपं र आद्रयम्भविष्णुर्यशसा आयो वित्रजिषुरिव आततज्यधनुःपाणिः आपण दधार को आतिष्ठमानाः सकल आतोद्यपुवद् भन्ने 59 298 63 215 485 181 177 162 191 237 आ लोक नं. पृष्ठ ने. 285 175 141 189 98 294 93 294 174280 आसताले नमि आत्मचिन्तानुकूलेन आत्मदेहादिभावानां आत्मनः सर्वमप्येतद् आत्मपुत्रमुभयत् आत्मरक्षीसह सेव आत्मरी रश्यमान आमसहायिके स्वतः आत्माऽज्ञानभवं दुःखं आत्मानं तरुशाखाया आत्मानं प 166 172 98 378 396 244 223 382 6 232 55 168 आत्मानमात्मना वेत्ति 222 382 62 277 आत्मानुरूपा रूपेण आत्मैव दर्शन - ज्ञान आइये मनिपादान्ते 221 382 117 278 : आदाय तांश्र ते देवाः 424 179 आदावुत्क्षिप्ता म 108 272 आदित्यशसः सून 127 235 आदिदेश ततः शको 56 168 आदिदेश विशामीशो 227238 आदि देवताऽप्येवं 109235 आदेशाला bha42 186 आदेशाद भपतेस्तस्य 573 184 आदेशेन समं तासां आगे तामुद 161 171 275 264 753 207 129 305 340 266 87287 12 387 आदौ मदर्शनं नाम आयन्तती धनाथाभ्याम् आयवप्रेऽवास्थितं आये दिए नरके आनन्ददायकत्वेन आनन्दं नाटयन्नुच्चेः 462 181 आनन्दबाष्पतोयेन 151 394 आनन्दाद्या एकाशीतिः 109 310 आनीय पर्या आवस्त्यां 256 264 आनीयास्स्नीय पानीय 17 214 आपणानां सहसेस्तु 583 202 36 388 आपातनामकस्तत्र आपाता नाम दुष्पाताः आपित्यवपुरिय आपूर्ण इव पाथोदो पूर्णा देवकोटीभिः आपृच्छस्व परं गत्वा 200 220 80 169 184 350 324 176 96 278 श्लोक नं. पृष्ठ . आप्तमूर्च्छण 163 236 आप्लावयति नाम्भोधिः 313 354 आबाल्यादपि भावक 45 390 आकारक 790 208 आभिजात्यमहो ! तस्य 520 330 आभियोगिकवेयव आमित्युको आमित्युके कुमारेण आमित्युक्तो मेर आमुक्तचिमनेपथ्य आमुक्तदिव्यालङ्कार आमेत्युक्तोऽचलेनाथ आयतनप्रमाणेन आयासमात्र नश्वर्य आयुधानादिशति आयुकेरिव मौहले आयुःशेषे मासप आयुः सागरसः स आयोजन गामिनीभिः आयोजनं सुमनसो आरक्ष इव दस्यूनां आरभ्य केवलात् पूर्व आरभ्य केवोत्पत्ते आरभ्यते पूरयितुं आरात् खण्डप्रपातायाः आरात्रिकमथो चकः आराधिक सप्तशिल आराधयंस्तीर्थकरान् आराममिव धर्मी आरामिक इवाऽऽराम आरूढक्षपक श्रेणे आरूढः पञ्चमीं धारा आरुषि दि आरुह्य पालकं शक्रः आयरनैर्विम आरोग्य स्वार आरोग्य दिव्यशिविका आरोग्य शिबिकामन्य आर्जवं सरलः पन्था 378 178 135 229 86 169 125 360 56 366 57 357 377 325 719 206 346 386 451 245 58 298 311 166 310 166 122 229 219 282 173 231 396 268 665 252 326 385 265 222 118 229 228 192 46 390 81 159 5 255 65 303 305 223 38 314 164 260 98 316 260 165 692252 693 252 300 384 आर्त्तानामसिंहरणे आर्यावास आव तिष्ठ मावि सति 286 326 8291 474329 Page #269 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. आ सौधमे शानकल्प 758 207 आस्फलत्सु मिथः कांस्य 171 190 आस्फालयन्तः फलका 167 369 आस्फालयामासतुस्तौ 174 380 आहतस्तस्य चक्रस्य 727 337. आहारकशरीराद 71 187 आहाय रेव हि गुणैः 36 390 " श्लोक नं. पृष्ठ न. आर्य देशा अमी एभिः 673 205 आयदेशे समुद्भूता 130 288 आर्यपुत्रस्तु तान् सर्वा 204 396 आर्य पुत्रोऽपि सन्नह्य 266 398 आयपुत्रोऽवदद् भूयः 189 395 आय पूत्रो दयावीरः 234 397 आर्यस्य बलभद्रस्य 130 360 आर्याय ! भवतः कोऽय 737 337 आर्षभेरिख सेनानीः 140 348 आलिङ्गिपुष्करमुखा 290 175 आलोकमात्र तं नत्वा 586 249 आलोकयलोकनालिं आलोकस्तिमिरेणेव 83 309 आवयोरक्षता प्रीतिः 335 324 आवर्त इव लावण्य 425 327 आवश्यके व्रतशीले 127 305 आवाभ्यां खड्गशङ्कग 478 246 आवाभ्यां तदिहागत्य 401 402 आवामपि ग्रहीष्यावः 81 187 आविश्चिकीर्षुः सद्भाव 218 396 आविभूत क्षणान्मेघ 53 257 आविष्ट इव भूतेन 18 389 आवृत्तवृन्तपद्माभ 241 164 आवृतोऽनुवरीभूय 483 329 आवृष्टवारिदमिव 773 339 आवैताढय प्रतापाढयो 88 358 आशंसन्तीपु माङ्गल्य 278 264 आशास्यते यत् प्रयत्नाद् 146 289 आशु गत्वा द्वारवत्यां 232 351 आशूपविश्य करभा. 162 369 आश्चय' दर्शयिष्यामि 324 241 आश्चर्य भूतान्यन्यानि 257 239 आसनादीनि संवीक्ष्य 269 165 आसनादौ निषद्यायां 285 166 आ सर्वाङ्ग प्रसरता 444 180 आससाद क्रमेणाऽथा 559 248 आसाञ्चक्रे भ्रतशरो 71 216 आसाद्यते दुरन्तेना 65 257 आस्थितं मण्डलिकया 532 201 आसीत् तत्र धरो राजा 23 284 आसीत् सनत्कुमारोऽपि 346 400 आसीदस्मिन्नसामान्य 118 235 इक्ष्वाकवो ज्ञात-हरि 674 205 इक्ष्वाकुकुलचन्द्रस्य 153 380 इक्ष्वाकुवंशतिलक 128 279 इच्छासम्पन्नसर्वार्थ 8.7 209 इतः कल्पे प्राणताख्ये 29 345 इतः कल्पे सहस्रारे 25 356 इतः कषायाः क्रोधाद्या. 301 353 इतः क्षण क्षणमितः 170 349 इतः पुरे राजगृहे 110 317 इतः सदोद्यतो मृत्युः 77 258 इतश्च कश्चिदप्यादयः 143 279 इतश्च वेयकस्थ 18 387 इतश्च छद्मस्थतया 777 339 इतश्च जम्बूद्वीपस्य 12 291, 13 344, 21 269 इतश्च जम्बूदीपान्त 18 284 इतश्च जम्बूद्वीपेऽपा 103 259 इतश्च जम्बूद्वीपेऽस्मिन् 10 387, 11 307, 11 356, 12 364, 13 296, 301, 15 375, 64 377, 68 391, श्लोक नं. पृष्ठ नं. इतश्च पुण्डरीकिण्यां 108 317 इतश्च पूर्णमेघेन 323 223 इतश्च पोतनपुरं 159 318 इतश्च पोतनपुरे 574 332 इतश्च भगवान् धर्मः 194 381. इतश्च भरतक्षेत्रे 91 358 इतश्च ममता वेत्र 303 353 इतश्च मास छद्मस्थो 282 353 इतश्च वर्षद्वितय 174 361 इतश्च विजयाच्च्युत्वा 18 167 इतश्च विशाखनन्दी इतश्च वैजयन्तस्थः 28 297, 28 302 इतश्च वैताढयगिरौ 415 327 इतश्च शुक्रे नलिन 30 314 इतश्च सगरस्याऽस्त्र 1214 इतश्च समवसृत 399 197 इतश्च स सहस्रारा 103 367 इतश्चाजितनाथोऽपि 101 188 इतश्चात्रैव भरते 75 377 इहचानतिदूरेऽस्ति 221 396 इतश्चाऽऽसीत् पुरे रल 246 321 इतस्ततः क्षिपन् पाणी 18 275 इतस्त्रिवर्षी छद्मस्थो 196 370 इति चाऽचिन्तयमहं 112 160 इति चिन्तयतो धारा 129 161 इति चिन्तयतो भतु 252 263 इति चिन्तयतो राज्ञः 67 159 इति चिन्तापरं नार्थ 138 189 इति तं निर्णय स त्रिः 203 320 इति तेनोदिते राजा 146 318 इति तेषां वचः श्रुत्वा 371 325 इति त्रिषष्टिस्तत्रेयुः 70 315 इति दिव्या गिरं श्रुत्वा 756 338 इति द्रव्यादिसामग्री 464 199 इति द्विपृष्ठवचसा 264 352 इति न ज्ञायते नातं 226 238 इति निश्चित्य रभसा 84 258 इति पृष्टः कुमारेण 167 394 इति प्रतिक्षणमपि 127 188 इति प्रशंसां रूपस्या , 344 400 69 366, 121 278, 132 348. इतश्च तस्यां यामिन्या 529 183 इतश्च द्वारका नाम 193 350 इतश्च नगरे पृथ्वी 130 348 इतश्च नन्दिषेणस्य 27 291. इतश्च नवमे कल्पे. 112 259 इतश्च नागदत्तोऽपि 48 390 इतश्च पवनवेग इतश्च प्राणते कल्पे 26.307, 26 365 Page #270 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ न. इति प्राग्जन्मसंसिद्ध 19 226 इति प्राप्याऽपि सामग्री 56 161 इति ब्रुवाणं ब्रह्माणं 345 242 इति वाणां जननी 118 379 इति मूलप्रकृतीनां 476 199 इति मोक्षमुपेयुषः 123 300 इति लोभं निराकतु 347 386 इति श्रुत्वा हयग्रीवो 744 338 इति संजातवैराग्य 378 401 इति सामसुधावृष्टया 337 324 इति सोऽचिन्तयद् यावत् 155 394 इति स्तुत्वा गृहीत्वेशं 83 316 इति स्तुत्वा जगन्नाथ 631 251 इति स्तुत्वा जिनपति 45 365 इति स्तुत्वा धुसन्नाथे 92 294 इति स्तुत्वा नमस्कृत्य 128 229 इति स्तुत्वा प्रभुकिञ्चित् 479 181 इति स्तुत्वा प्रभु शक्रो 301 265 इति स्तुत्वा विरतेषु 826 340 इति स्तुत्वा सुनाशीरे 89 299 इति स्तुत्वा हरिनाथ 195 281 इतो वेयके जीवः 33 285 इतो भूत्वा प्रतीक्षेथां 360 401 इतो विकटजीवोऽपी 80 377 इतो विमाने विजये 49 270 इतोऽस्य जम्बूद्वीपस्य 1 167, 74 366 इत्थं कथमपि क्षमापं 365 325 इत्थङ्कारं च समव 370 196 इत्थङ्कारं पातयामि 135 317 इत्थं कृतनिदानः स 71 377 'इत्थं कृतनिदानः स 84 358 इत्थं चक्रिपदाभिषेक 370 225 इत्थं च जन्मतः स्वामी 98 272 इत्थं च भूमयः सप्त 502 200 इत्थं चारित्रगात्रस्य 275 165 इत्थं तृतीये वप्रेऽस्था 811 340 इत्थं त्रयोदशं तीर्थ 45 357 इत्थं दशविधो धम 90 277 इत्थं पृथग्जन इव 165 237 इत्थं महद्धिभिः शक्रः 320 176 इत्थं विचार्य मनसा 162 189 श्लोक नं. पृष्ठ नं. इत्थं विदन्नपि भवी 51 158 इत्थं विधुरमालोक्य 171 369 इत्थं समवसरण 433 198 इत्थं सम्पश्यमानस्य 419 244 इत्थं स्तुत्वा स्थिते शक्रे 89 309 इत्थं स्वयम्प्रभां देवीं 493 329 इत्यजस्त्र जन पाल्य 71 258 इत्यधस्तात्तियगूद्धर्व 797 209 इत्यनित्यं विदन् सर्व 372 267 इत्यभाषत तानग्नि 538 331 इत्यभाषिष्ट सा देवी 133 218 इत्याकर्ण्य वचो राजा 150 348 इत्याकण्य हयग्रीवो 724 337 इत्याख्यातेऽपि भूपेन 123 317 इत्याज्ञां नगराध्यक्षो 369 225 इत्यादि चिन्तयन् राज 96 258 इत्यादिभिदुनिमित्तैः . 98 234 इत्याद्युक्त्वा सनिर्बन्धं 126 317 इत्युक्तः प्रतिहारेण 71 234 इत्युक्तः प्रश्रयात् ताभिः 222 396 इत्युक्तयोस्तयोः क्रोधो 151 380 इत्युक्तवत्यां बकुल 296 399 इत्युक्तवन्तं तं दूतं 342 324 इत्युक्तवन्तं सामर्ष 546 331 इत्युक्तः शाङ्गभृच्चक्र 165 361 इत्युक्तस्तेन दूतेनो 504 330 इत्युक्तः स्वामिना सोऽथ 160 189 इत्युक्तः सोऽगिजटिना 506 330 इत्युक्ता तेन सा बाला 239 397 इत्युक्तास्तै घमुखा 234 221 इत्युक्ता यकाठेन 639 334 इत्युक्ते लज्जिताः पौरा 205 320 इत्युक्त वह्निजटिना 621 334 इत्युक्तोऽजितनाथेन 143 189 इत्युक्तो बलभण 318 324 इत्युक्तो मन्त्रिणा तेन 156 349 इत्युक्तो मेरमा 156360 इत्युक्तो विष्णुना दूतः 516 330 इत्युक्त्या कुपितः सद्यो 237 351 इत्युक्त्या विस्मितो भीतो 133 360 इत्युक्त्वा तत्र तूष्णीके 859 210 इत्युक्त्वा न्यासमिव तं 321 241 इत्युक्त्वा नारदमुनि 137 368 इत्युक्त्वा भूपतिः सद्यो 54 276 इत्युक्त्वा मुष्टिमुद्यम्य 314 323 इत्युक्त्वा राक्षसपतिः 38 227 "लोक नं. पृष्ठ नं. इत्युक्त्वाऽवस्थिते दूते 352 325 इत्युक्त्वा सोऽपरेऽपीन्द्रा 59 168 इत्युग्र कर्मकौटिल्यं 311 385 इत्युच्चकै?षणया 361 177 इत्युत्कटकटुं वाचं 241 351 इत्युत्पाटय गदां श्रङ्ग 736 337 इत्युदित्वा तिरोभूय 220 220 इत्युदित्वा ययुर्ब्रह्म 59309 इत्युदित्वा स रोषेण 919 212 इत्युदित्वा स्थिते तस्मिन् 374 243 इत्युदीर्य महावीर्या 203220 इत्युदीय सहस्राक्षः 337 177 इत्युदीर्याऽजितस्वामि 140 189 इत्युवाच च तान् भूयः 204 320 इत्यूचतुश्च ती युक्ता 98 278 इत्यूचुस्ते वय गङ्गा 280 222 इत्यूजितं स तर्जित्वा 195 395 इत्येते नव निधयः 279 222 इदं जगत्त्रयश्रोत्र 2307 इदं जन्म पारमिव 91 347 इदं तु मास्म शङ्कवं 361 367 इदं देवस्य साम्राज्य 167 162 इदं प्रेष्यत केनेहा 107 359 इद विरुद्ध श्रद्धत्तां 626 250 इदं सर्वास्त्रसर्वस्वं 162 361 इदानीं त्वत्प्रसादेन 88 299 इदानीमावयोरेवं 156 380 इदानीमेकसामन्त 548331 इन्द्रजालप्रयोगादौ 367 243 इन्द्रजाले मतिभ्रश 370 243 इन्द्रजालमिदं ह्यद्य 376 243 इन्द्रत्वेऽपि हि संप्राप्ते 315385 इन्द्रध्वजेन च पुरो 800 340 इन्द्रन्यस्त देवदूष्य 124 348 इन्द्रनीलम वान्त 43 270 इन्द्रा अपि समेत्यैव 58 271 इन्द्राणां च चतुःषष्टे 232 192 इन्द्रा dvASaSTiranya'pi 192 262, 480 181 इन्द्रादिपदवीप्राप्तिः 91 294 इन्द्राः परिवृता देवैः 409 179 इन्द्राश्चतुःषष्टिरूपे 197 290 इन्द्राश्चासनकम्पेन 124 259 इन्द्राः सामानिकास्त्रायः 770 208 इन्द्रास्त्रिषष्टिरभ्येत्या इन्द्रियाणां विषयेण 783 208 इन्द्रियार्थरसस्वादु Page #271 -------------------------------------------------------------------------- ________________ 10 श्लोक नं. पृष्ठ नं. ईशावग्निकुमाराणां 512 200 ईशोऽहं वः सबन्धूनां 509 330 ईश्वरो महेश्वरश्च 180 261 ईहामृगाऽश्व-वृषभैः 286 175 ईहामृगै रत्नमयः 159 171 "" उक्त्वा मित्रेष्विवाऽमित्रे 526 330 उक्ष्णस्तानुपसंहृत्य 197 262 श्लोक नं. पृष्ठ नं. इन्द्रोपेन्द्रादयोऽप्यत्र 14. 273 इन्दोर्विमानं विष्कम्भा 541 201 इन्दौ विद्युत्कुमाराणां 511 200 इभगन्धेन गन्धेभ 242 351 इमं देवोऽपि भूभारं 166 162 इमं विकृत्य प्रासादं 244 397 इमामाज्ञां समालम्ब्य 448 198 इय का ? पारिपाश्चिक्यः 12 275 इय खलु धरित्रो मे 36 256 इयत्काल न कोऽप्यस्थाद् 178 162 इयत्कालमहं स्त्री वा 486 246 इयमृद्धिः कुतो वा ते 171 394 इयं हि त्वद्भुजाधारा 131 379 इयहि पूर्व तेन स्त्री 388 243 इयेष च व्रतं स्वामी 56 303 इलादेवी सुरादेवी 207 173 इष्वाकारपर्वताभ्यां 642 204 इह जीवस्य मा भूवन् 233 282 इह त्वदर्शनालोक 214 382 इहातिघोरे संसारे 133 161 इहान्यत्वं भवेद् भेदः 96 294 इहापि दृश्यते लोके 112 278 इहव तेऽवतिष्ठन्ते 130 189 इहैव भरतक्षेत्रे 381 243 उग्रेण तेजसाऽऽदित्यो 126 235 उस्तपोभिर्विविधैः 328 195 उचितं साचतं वाऽपि 37 233 उच्चपेटः प्रति सर्प 393 326 उच्चैनीचैर्भवेद् गोत्र 474 199 उच्चैरुच्चैःश्रवःकल्पैः 60 215 उच्छलच्चम्पकाशोक 118 347 उच्छीर्षे कुण्डलद्वन्द्व 506 182 उच्छ्वास सह मेदिन्या 533 183 उच्यते स कथं बन्धुः 157 349 उज्झाञ्चकार तदनु 256 192 उज्झाञ्चकार सगरः 413 197 उड्डीनमुच्चकैः काण्डं 163 369 उत्कटभ्रकुटीभीमो 249 174 उत्कर्षेण चतुस्त्रिंशत् 747 207 उत्कील्यंन्ते त्वचयद्भिः 121 288. उत्कृष्टया त्वरितया 173 172 उत्कृष्टलक्षणशतैः 581 184 उत्केसरततिआत्ता उत्क्षिप्तशैलशिखरे 164 230 उत्क्षिप्यमाणे धूपे च 468 181 उत्तमां जातिमाप्नोति 258 383 उत्तम्भनेनाऽद्रिरपि 57 233 उत्तरङ्ग इवाम्भोधिः 250 174 उत्तरद्वारमार्गेण 621 250 उत्तरस्मिन्नजनाद्रौ 524 182 उत्तरीयच्छन्नमुखाः 157 236 उत्तरीयरुभयतो 549183 उत्तरेण प्रयाग च 574 249 उत्तरेण समीरेण 141 394 उत्तरे वर्षधराद्रि 588 202 उत्तिष्ठ गच्छ त्वं तस्मै 160349 श्लोक नं. पृष्ठ नं. उत्तिष्ठ बन्धो ! निर्बन्धः 892 342 उत्तीर्य कु-जरस्कन्धाद् 77 159 उत्तीर्य वर्धकिकृत 34 388 उत्तीय वाहनेभ्योऽहं 111 160 उत्तीर्योत्तीय चोत्सङ्गात् 50 292 उत्तङ्गशङ्गरुचिरः 23 167 उत्तोरणमुत्पताकम् 342 224 उत्तोरणामिव दिवं 467 181 उत्थाय लब्धसंज्ञोऽसौ 187 395 उत्थाय लब्धसंशस्तत् 187 381 उत्थाय शयनीयाच्च 46 276 उत्थायादाय तच्चक्र 161 361 उत्थायाऽऽदाय शक्रोप 376 267 उत्पत्ति-विगम-ध्रौव्य 815 209 उत्पत्योत्पत्यो राजानो 201 163 उत्पद्यमानः प्रथमं 230 382 उत्पन्न केवलज्ञानः 100 188 उत्पन्न केवलानां तु 668 252 उत्पन्ना आय देशेऽपि 129 288 उत्पन्ने स्वामिना ज्ञाने 346 195 उत्पाट्योल्लालयामास 248 397 उत्पृच्छो विधृतच्छत्र 34 314 उत्पेदे स्वामिनो ज्ञान 207 281 उत्प्रासनं स कन्दर्पो 94 304 उत्फालचित्रककुल 115 392 उत्फालमर्कटकुल , 317 194 उत्फुल्लसुमनोभूरि 120 348 उत्सङ्गे हृदये दोष्णोः 16 185 उत्सर्पयन् दोषशाखां 273 383 उत्सवं वसुपूज्योऽपि 55 345 उत्सवेन गरिष्ठेन 79 377 उत्साह-मन्त्र-प्रभुता 6 269 उत्साहादुत्प्लवमानैः 46 215 उत्सृज्य तृणवद् राज्य 291 265 उदकश्रेणेस्त्वमी भूता 393 178 उदग्द्वारा प्रविश्याऽथ 339 266 उदग्द्वारेण समव 416 197 उदररम्भाचतुःशाले 156 260 उदयन्निव मार्तण्डः 80 216 उदयाद्रेरिवाऽऽदित्यो 585 249 उदस्तपूर्णकुम्भाभ्यां 25 167 ईक्षाञ्चक्रे च तान् मङक्षु 176 231 ईक्षाञ्चक्रे जगन्नाथ 345 195 ईक्षाञ्चक्रे तदानीं च 31 345 ईदृक्षमपि चेत्स्वामी 296 241 ईदृगू विमानं शक्राज्ञा 307 176 ईर्यासमितिशालिन्य 553 183 ईर्ष्या-विषयगाद्धर्येच 100 304 ईशानकल्पाधिपतेः 40 345 ईशानवद् दक्षिणेन 372 178 ईशानाङ्कस्थित नार्थ 41 285 ईशानाके निवेश्येशं 33 357, 36 292, 39 376,, 185281 ईशानाङ्के प्रभु न्यस्य 35 308 ईशानाधिपतेरके 34 365 ईशानेन्द्राङ्कपर्य? 37 297 Page #272 -------------------------------------------------------------------------- ________________ 11 लोक नं. पृष्ठ नं. उष्णवात्याभिरनल 131 393 उष्णेन तप्तो नाऽनिन्द 279 165 ऊचतुश्च महाभाग ! 392 402 ऊचे च राजा यद् वेत्सि 332 324 ऊचे पुरुषसिंहोऽथ 182 381 ऊचे विमाता वादोऽय 151 279 ऊचे सनत्कुमारोऽपि 359 401: ऊनमष्टाविंशत्यङ्गया 147 306 ऊरू च कदलीस्तम्भ 190 319 ऊद्धववप्रान्तरावन्या 327 266 ऊद्धर्व विद्याभृच्छेणिभ्यां 609 203 ऊद्धा-अधोभागयो रज्जु 798 209 ऊर्जितं गर्जितं तादृक् 742 338 ऊर्मयोऽपि हि गण्यन्ते 191 281 श्लोक नं. पृष्ठ नं उदाजहार सगरो 524 247 उदासे शिबिका पूर्व 210 191 उदियाय च पूर्णेन्दुः 197 238 उदीरयामास ततो 150 360 उदीरितमहादुःखा 89 287 उदीरिते सूरिणैवं 143 161 उदीर्णस्वागतमिव 62 366 उद्घाटितं गुहाद्वा 189 219 उद्ण्डपुण्डरीकादया 17 301 उद्दामदुन्दुभिध्वान 826 210 उद्दामभ्रकुटीभीम 142 230 उद्दिश्य क्षुद्रहिमवत् 248 221 उद्दिश्य तत्र तं नाग 560 249 उद्धृतचामर: कैश्चित् 304 399 उद्बुद्बुदरवैः कुम्भैः 425 179 उबुद्धया तयाऽऽख्यातान् 225 32. उद्यानद्वारसौवर्ण 412 197 उद्यानपादप इव 92 272 उद्यानपालबालाभिः 59 357 उद्यानमिव चारित्र 73 366 उद्यानादिप्रदेशेऽपि 135 279 उद्यानादिषु ते स्वैरं 50 227 उद्यानादिषु रम्येषु 14 269 उद्यानेऽरिन्दमाचार्य 247 164 उद्यानेषु विचित्रेषु 81 228 उद्यानविपुलैस्तत्र 28 270 उद्वाहमण्डपमिव 142 360 उद्विग्ना यावदस्थात् सा 872 211 उद्विद्रुममिवाऽम्भोधि 282 175 उद्वीचिहस्तकैनृत्यन् 121 259 उन्नतस्येव मेघस्य 87 293 उन्नते पार्वतः किञ्चित् 53 168 उन्नमद्बाहवश्चेलान् 291 193 उन्नेमुजलदाः सद्यो 710 337 उन्मनायां विनिक्षिप्ता 192 219 उन्मार्गदेशना मार्ग 109 304 उन्मृष्टाङ्गो दुकूलेन 559 331 उन्मृष्टो गन्धकाषाय्या 643 251 उपचारं प्रयच्छन्तः 18 364 उपचाराहणीयेषु 552 248 उपत्यकायां तस्याद्रः 573 332 उपदुद्राव तान् सर्वान् 536 331 लोक नं पृष्ठ नं उपपाद (त) भवा देव 239 372 उपमानपदं किं स्यात् 368 267 उपर्युपरि कल्लोल उपरि व्यन्तरश्रेण्यो 610 203 उपरिष्टाच्चतुर्विशां 634 204 उपरिष्टाद् गणभृतां 820 209 उपरिष्टाधस्ताच्च 652 204 उपरोधात् तयोः स्वं च 73 187 उपलक्षयितुं तं च 420 244 उपलक्ष्येव संसार 58 292 उपवासे ततः षष्ठे 40 276 उपसर्गरनुदिनो 101 258 उपसंगितामोदो 825 209 उपस्थितो युगान्तोऽयं 361 243 उपात्तोपायनः सोऽथ 121 217 उपाध्यायेनाऽप्यभमा 46 186 उपायनमुपादाय 124 217 उपायं प्रायुक्त तुर्य 8 255 उपाययुरुपाध्यायाः 537 183 उपायैर्वर्धयस्तैस्तैः 6307 उपास्यमानस्ताभ्यां च 115 310 उपास्यमानां तां ताभिः 11 275 उपेश्य लोष्टक्षेप्तारं 243 383 'उपेतेषु चमूपाले 167 190 उपेत्य पुष्करोदेऽपि 427 179 उपेत्य पौरप्रवरा 176 190 उपेत्य शीघ्रं पुरुष 206 381 उपेत्याऽरिन्दमाचार्यान् 89 160 उभयोरपि चोर्ध्वाऽधो 57 159 उभयोरेप्ययुद्धयन्त 269 398 उभाभ्यामिति विज्ञप्तो 157 280 उभावथाऽस्साञ्चक्राते 487 329 उभावपि गजारूढौ 472 329 उभावभ्यज्य तैलेन 153 260 उभौ हर्षाश्रु वर्षन्तौ 160 394 उरःस्थलकराघात 181 237 उरिवरजा रम्भा 25 365 उलूकवत् प्रविविशुः 632 334 उलूलुध्वनिना तूर्य 494 329 उल्वणैर्बाध्यमानानां 498 182 उष्ट्रपृष्ठसमारूढः 308 241 " " ऋतुकालव्यतिक्रान्तौ 325 354 ऋतुः साक्षादिव मधुः 64 277 ऋद्धया महत्या चक्रस्य 27 214 ऋद्धया महत्या भुजङ्ग 14 307 ऋध्या महत्या श्रीदेवी 428 327 ऋद्धया महत्या सहितो 815 340 ऋषभस्वामितीर्थस्थ 98 187 ऋषभस्वामिनिर्वाण 100 228 ऋषभस्वामिनो बिम्बं 101 229 ऋषभस्वामिनो वंशे 194 237 ऋषभस्वामिपुत्रेण 553 248 ऋषभा वर्धमाना च 714 206 ऋषभाविव गर्जन्ता 473 246 ऋषभे भरतश्चक्री "e" एक उत्पद्यते जन्तु 230 282, 132 189 एक उल्लालयन् वज्र 343 177 एक एव समादचे 237 282 एककोश इव खड्गा 214 238 एकच्छार्य क्षितिरुहैः 254 192 एकजीवपरिमाण 370 373 Page #273 -------------------------------------------------------------------------- ________________ 12 श्लोक नं. पृष्ठ नं. एकं तमेव हत्वाहं 131 360 , एकतः सर्वकृत्यानि 39 270 एकतः सर्वसौख्यानि 32 276 एकं तावत् कृतं कर्म 361 325 एकदाऽपि कृतान्यायं 222 164 एकदा मासिकं च द्वि 322 195 एकदा सर्वसामन्ता 137 348 एकदेश इव स्वर्ग 5 157 एकं द्विजन्ममिथुन 851 210 एक निबन्धनं तस्य 91 299 एकपादेन फालाभं 11 284 एकयोजनमानेन एकयोजनसहरत्र 556 202 एकरश्मिधुतानीव 308 265 एकविंशसप्तदश 633 204 एकविंशोजनानां 532 201 एकः शक्रः प्रभु दधे 69 271 . एकः शल्यायते किन्तु 92 258 एकस्मिन् मोचके कुन्त 165 369 एकस्य धर्मचक्रित्वं 92 187 एकस्यैकस्य चन्द्रस्य 539 201 एकसहस्त्रोनद्रोण 291 222 एकः सुरपतिस्तेषु 339 177 एकाक्षा बादराः सूक्ष्माः 246 372 एकाक्षाः स्थावरा भूम्य 229 371 एकाकिना च जतव्यं 107 278 एकाकिनी किमगच्छ: 28 390 एकाकी निर्ममो मौनी 71 298 एकाकी मौननिरतो 70 293 एकाङ्गो निर्ममोऽसङ्गः 63 303 एकाङ्गोने पूर्वलक्षे 671 252 एकातपत्र' साम्राज्य 258 321 एकादश-द्वादशयोः 418 179 एकादश सहरत्राणि 167 274, 117 294 एकान्तदुःखदग्धानां 290 265 एकान्तानन्तसुखदः एकामिषाभिलाषेण 323 385 एकावलीप्रभृतिभिः 12 301 एकासनसमासीना 435 245 एकाहमपि निर्मोहः 262 165 श्लोक नं. पृष्ठ नं. एकेन तेनात्तकरा 23 375 एकेन प्रभुमुद्धत्य 66 315 एकेनौष्ठेन चाकर्ष 396 326 एकोनत्रिंशतं पूर्व 202 281 एकोनद्वात्रिंशल्लक्षा 268 175 एकोऽपराधो भवन 172 231 एकोऽयमेव जगति 419 197 एणीजङ्घाप्रतिरूपे एत एवान्यथारूपाः 124 305 एतत् तदेव वदनं 432 245 एतदेव कृते चैत्यं 132 229 एतद् वलयविष्कम्भे 704 206 एतस्यामवनी तावद् 117 235 एतस्यामवसर्पिण्यां 42 168, 125 259, 149 171 एतस्यास्तनयो नायं 176 280 एतस्मिन् भरतक्षेत्रे 78 216 एतानि जीवस्थानानि 247 372 एतान् गर्भस्थिते तीर्थ 100 170 एतामपहरिष्यामि 15 389 एतां चमत्कारकरी 226 282 एतावन्तश्च भृङ्गारा 422 179 एते च विजयादेव्या 36 168 एतं तदा विष्णुदेव्या 40 314 एते ददृशिरे स्वप्नाः 82 169 एत्य प्रदक्षिणापूर्व 213 173 एत्य विद्याधरौ द्वौच 257 397 एत्य शक्रो मेरुशैले 31 357 एत्याऽपरेयुः सगरे 349 224 एभिः प्रलापैस्तदलं 36 233 एभिः स्वप्नैपर्महादेवि 69 168 एभिः स्वप्नैस्तव देवि! 57 271 एयुश्चतस्त्र चित्राद्या 148 260 एयुश्चतस्त्रो रूपाद्या 149 260 एयुस्तत् सूतिकावेश्म 191 172 एवमभ्यर्थितस्तेन 227 396 एवमन्तःपुरस्त्रीणां 23 232 एवमप्यर्प्यतां सर्व 127 360 एवमस्त्विति राजाऽपि 163 280 एवमस्त्रान्तर रस्त्रा 175 370 एवमात्मानुरूपं तौ 56 186 श्लोक नं. पृष्ठ नं. एवमाभाषमाणस्य 533 248 एवमालप्य सत्कृत्य 242 221 एवमालोच्य ते सर्वे 38 233 एवमाश्वास्य तान् राज्ञः 761 338 एवमाश्वास्य तान् सर्वान् 60 233 एवमासूत्र्य सूत्रामा 213 262 एवमिन्द्राश्चतुःषष्टिः 417 179 एवमुक्तवतस्तस्य 189370 एवमुक्तः ससंरम्भं 165380 एवमुक्त्वा तु सा स्वामि 127 379 एवमुक्त्वा विश्वभूति 137 318 एवमुक्तः कुमारेण 79 277 एवमुच्चैः प्रतिज्ञाय 258 239 एवं कुमार: कुपितः 133 317 एवं कोलाहलं व्योम्नि 297 194 एवं च चिन्तया तस्य 403 326 एव च चिन्तयामासुः 147 171 एव च तीर्थकृत्कर्मो 301 166 एवं च दथ्यौ ज्वलन 496 329 एव च देशनां श्रुत्वा 106 294 एवं च प्राक्प्राग्वलय 500 200 एवं च पालयन् राज्यं 120 188 एव च मानविषयं 280 384 एवं च सेनापतिना 254 174 एव चिन्ताप्रपन्नेषु 616 333 एवं जहूनुकुमारेण 155 230 एवं जितकषायः स 348 386 एवं जिनपतिं स्तुत्वा 53 345 एवं तत्त्वानि जानानो 287 374 एवं तदुक्त्याऽभ्यधिकं 162 380 एवं तयोरालपतो 247 397 एवं तस्या ब्रुवाणायाः 425 244 एवं तां देशनां श्रुत्वा 350 355 एवं तीव्र तपस्तप्त्वा 304 166 एवं तृणवदस्त्राणि 712 337 एवं दशममर्हन्तं 45 308 एवं देवविमानानां 780 208 एव देशनया भर्तुः 288 374, 845 341 एवं निसर्गसर्वाङ्ग 232 263 एवं नैमित्तिकगिरा 466 328 Page #274 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. एष सिंहः पुरुषेषु 82 377 एषां पृथक् पृथक् स्थाना 62 159 एषोऽपि सुभटम्मन्यः 179 370 एषोऽहं वज्रवेगारिः 274 398 एह्यहि भो! समित्कण्डू 389 326 ऐशानदिश्यूद्धर्व-मध्य 832 210 ऐशान-सनत्कुमार 776 208 ऐशान्यादिविदत्वन्त 691 206 ऐशान्यां पालकं मुकूत्वा 64 315 "o" औजो दधन् माघवनं 443 228 ओमित्यूचे विमाता तु 170 280 "और औदार्य-धैर्य-गाम्भीर्य , 30 158 औदासीन्येऽपि सततं 275 193 श्लोक नं. पृष्ठ नं. एवं पित्रा समादिष्टो 108 378 एवं पुरुषसिंहेन 184 381 एवं प्रबोध्य पितरौ 106 347 एवं प्रवृत्ते समरे 658 335 एवं प्रशस्तनामानो 742 207 एवं मनसि निश्चित्य 16 389 एव मन्त्रिभिरप्युक्तः 196 163 एव महादुःखहताः 99 287 एव रुदित्वा विविधं 33 233 एव लक्षाणि योनीना 245 372 एव वत्स ! विचारेण 192 163 एव' वदन्त्यां पश्यन्तां 422 244 एव वसुमतीनाथे 246 239 एवं विचित्रक्रीडाभिः 226 262 एव विचित्रमानन्दात् 459 180 एव विचिन्त्य नपतिः 198 320 एवं विचिन्त्य पुरुषैः 329 324 एवं विचिन्त्य संसार 41 390 एवं विचिन्त्य सुचिरं 13 284 एवं विचिन्तयन् प्रीतैः 581 249 एव विज्ञप्य यातेषु 109 347 एवंविधैरनुष्ठानैः 13 301 एवं विभक्तावयवा 191 319 एवं विमृश्य मनसा 498 329 एवं विलापिनमथो 203 238 एवं विश्वजनीनेन 811 209 एवं शाङ्गिणमाश्वास्य 133 379 एवं सनत्कुमारस्य 147 394 एवं समाकर्ण्य सनत् 158 394 एवं स राजाऽभिहितः 265 240 एवं सुख वैषयिक 44 227 एवं स्तुत्वा विरतेषु 218 382 एवं स्तुत्वा स्थिते शक्रे 81 286 एवं स्थिते च सर्वज्ञो 41 227 एवं स्वप्नफलं राज्ञो 71 169 एवं स्वर्लोकवस्तूनि 174 290 एष छेत्स्यामि ते शीर्ष 151 360 एष छेत्स्यामि संसारं 88 346 एषणीय कल्पनीय एषणीयं कल्पनीय 304 265 एष येषां प्रमाणेन 285 240 . श्लोक नं. पृष्ठ नं. कथं वा कथयिष्यामः 43 233 कथं संसारवैराग्य 96 160 कथान्तरे जगन्नाथ 852 210 कदाचिच्च भ्रमरकैः 60 346 कदाचिच्चातक इव 868 211 कदाचिच्चारुसंगीतैः 292 398 कदाचिदन्याभिरपि 294 398 कदाचिद् दिव्यवापीषु 293 398 कदाचिद् वारितरणैः 62 346 कनकच्छेदगौराङ्गो 78 391 कन्दर्पशासनमिव 250 165 कन्दरेषु गिरोन्द्राणां 107 392 कन्यादान महीदानं 158 306 कपाटपृथुले तस्य 22 296 कपाटोद्धाटनं तच्च 183 219 कपित्थैः पातितश्छन्नां 134 317 कपोलपाल्योगीवायां 439 245 के प्रति स्वयमावेशो 252 174 कफ-मूत्र-मलप्रायं 270 165 कफविपुड्जल्लमल 387 401 कबन्धास्ताण्डवं चक्रुः 656 335 कम्बोजेषु वाल्हीकेषु करमुक्तयन्त्रमुक्तः 177 380 करिराजकराकार 351 400 करोन्द्रकरकल्पोरु 230 263 करेणुकाधिरूढाभिः 75 159 करोतीत्यन्तकालेऽपि 76 258 करोम्येवं विनष्टे किं 193 237 कर्कोटकः कार्दमकः 635 204 कर्कोटको विद्युज्जिह्वः 636 204 कर्णमर्माविद्भिरिव 145 394 कर्णिकारैः कणिकाभि 61 366 कर्बटानां मडम्बानां 292 222 कर्म-काय-मनो-भाषा 268 373 . कर्मणः प्राक्तनस्यैव 59 391 कर्मणां स्थितिघातादी 257 372 कर्मध्वंसः शुभध्याना 440 198 कर्माणि भवमूलानि 45 297 कर्माहिपाशनिर्णाश 2 157 कषकर्ष निषङ्गात् ता 173 370 कलत्र त्रायमाणेन 484 246 क एते मामुपद्रोतुं 230 221 ककुभो द्योतयद् दूराद् 41 215 कच्छूशोषज्वरश्वासा 385 401 कञ्चित् स्मरसि भूनाथ 514 247 कञ्चिदप्यतिवाद्यैवं 10 364 कटाक्षमिव कालस्य 677 335 कटिस्थकरवैशाख 478 199 कट्या हृदि च पृष्ठे च 212 350 कणयेन त्रिशूलेन 37 186 कणौ शिरसि सुस्तब्धौ 379 326 कण्टकोच्छेदपरशो 19 256 कण्ठश्च लटभो नालं 187 319 कण्ठे हानीहाराद्रि 269 264 कण्डूयद्भिः सैरिभेभ 124 235 कतर: स्ववधायैव 662 335 कतर: स्वामिनमपि 663 335 कञ्चदपि लब्धेन 25 256 कथञ्चिद् बलभद्रेण 89 378 कथमत्र समायासी 165 394 कथं गम्यः कथं प्रार्थ्यः 289 398 कथं न कोऽपि व्रते वः 185 237 Page #275 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ ने. कलत्र-पुत्र-मित्राद्यः 137 161 कलशा-शिनौ बाहू 141 305 कलाकलापकलनाद् 16 167 कलाकलापं सोऽध्यैष्ट 114 317 कला जग्राह सकलाः 61 277 कलापिकलकण्ठादि 115 160 कल्पद्रुरिव पत्राणि 401 244 कल्पान्तकल्पे दुष्काले 35 256 कल्याणकन्दलोभेद 73 277 कल्याणकल्पनाकल्पो 540 183 कल्याणकारणं दातुः 305 265 कल्याणगर्भ-जन्म 124 229 कशाभिस्ताडयन्तोऽश्वान् 527 330 कशामुक्षिप्य चैकेन 91 392 कश्चिदुद्भाव्यतां तस्य 227 351 कषाय-नोकषायाणां 105 304 कषाया विषया योगाः 84 303 कषायोदयतस्तीत्र 93304 कस्त्वं ? किमागतोऽसाति 276 240 कस्मैचिदन्यथैकस्मै 451 328 कस्य तिष्ठस्यवष्टम्भाद् 163 361 कस्यापि मायिनोऽदोऽपि 232 396 कस्याश्चिद् योषितस्तत्र 233 397 काकतालीयन्यायेन 7 389 काकोले चक्रिरे रोला 569 332 / काचखण्डेन स मणि 531 248 कातरोऽसीति सचिवं 556 331 कानप्युन्मूलयन राज्ञः 85216 कानप्युन्मूलयामास 207 220 काऽप्यपेक्षा मुमुक्षूणां 640 251 काममर्थ च धर्म च 20 364 कामवर्षिणि लोकानां 391 197 कामाथी पादकण्टक 4 387 काययोगे स्थितः सूक्ष्मे 680 252 काये वयसि चित्ते च 310 385 कारवश्चानयजाश्चैव 291 384 कारागारात् पुराबद्धा 229 321 कारामोक्षादिना यच्छ 200 350 कार्मणेन च सा तेन 22 389 कालक्रमेण पितरौ 865 211 कालद्वये तदुपरि 622 203 कालमुखान् जोनकांश्च 167 219 श्लोक नं. पृष्ठ न. कालं विनाऽस्तिकायाः स्युः 265 373 कालः सुरूपोऽथ पूर्ण 404 179 कालसेयेन च क्षीरं 532 248 कालादिण्टेन सद्योऽपि 57 257 कालिका च तथोत्पन्ना 161 274 kAlikevAM'zumadvimbaM 116 170 काले च कृत्वाऽनशनं 14 375 काले चासूत सा सूनु 20 387 काले त्वशीतला-'नुष्णे 460 199 कालेन क्षपयित्वाऽऽयुः 12 296 कालेन गच्छता सोऽभू 9291 कालेन च त्रिदण्डित्वं 50 390 कालोदः पुष्करोदश्च 744 207 काश्चन प्रस्खलतीषु 215 191 कांश्चित् क्रौञ्चनिषदना 84 159 काश्चित् तत्कालमुद्वाह 218 191 कांश्चित् ताआसनान् कांश्चित् 85 160 कांश्चिदुत्कटिकासीनान् 82 159 काश्चिद् ददत्यः कनक 141 171 काश्चिद् देशान्तरादिष्टा 217 191 किश्च त्वामयनापृच्छ 190 163 किञ्च पुत्रक्षयं श्रुत्वा 46 233 किञ्च सम्भाव्यतेऽमुष्या 159 230 किञ्चाऽसौ मे पिता माता 142 236 किञ्चिच्च सुकृत कृत्या 18 226 किञ्चित् कथयतां तेषां 156 306 किञ्चिदुन्नमितग्रीवः 339 242 किञ्चिदुन्नमितैकभ्रः 231 239 किञ्चिदुन्मीलयन् नेत्रे 373 325 किञ्चिद् विमृश्य तं शरं 70 216 किञ्चिन्नातः पर वाच्य 145 318 किन्तु नाऽद्यापि करुणा 332 242 किन्तु पातालगम्भीरा 158 230 किन्तु विज्ञपयाम्येकं 110 278 किन्त्वष्टापदतीर्थस्य 150 230 किन्त्वसौ गृहवासस्थैः 92 278 किन्नरैनलताभिः 160 171 किमनेन प्रभो! पृष्टं 860 211 किमन्यैरुत्सवैस्तासां ? 20 275 किमन्योऽपीदृशः कोऽपि 342 400 किमस्मदधिकं हन्त 143 348 श्लोक न. पृष्ठ नं. किमाधिधिते कोऽपि 26 275 किमिन्द्रियाणां दमनैः 337 386 किमुन्मत्तोऽथवा मत्तः 150 369 किमेतत् तव पुत्राभ्यां 126 360 किं कुलेन कुशीलस्य 262 383 किं तिरोधानविद्येह 26 232 किं त्वत्र संसारपथे 100 347 कि नामाऽभ्रांलिहेनाऽपि 146 189 किंनिमित्तमिहायातौ 355 400 किं पुनः स महाभाग 263 165 किं मत्तेन प्रमत्तेना 127 368 किं मुधा सैन्यसहारे 141 380 किं रागद्वेषसंकीण 339 386 किं वा गन्धविहीनेन 148 189 किं वा निझरहीनेन 147 189 किं वा रत्नानि केनाऽपि 75 234 किं वा रथादिकर्ताऽसि 1238 239 किं वा वीणाप्रवीणोऽसि? 241 239 किं विसृष्टास्त्वया नामी 877 342 कियत्यपि गते काले 216 320 किरीट-रत्न-मुक्काख 103 217 किरीटं मूर्ध्नि सर्वस्य 268 264 किल्बिषिकाश्चेति तेषु 771 208 कुकूलैरिव विस्तीर्ण: 129 393 कुङ्कमेन व्यधीयन्त 545 183 कुञ्जरः कुञ्जरेणेव 68 377 कुर-जराणां वाजिनां च 296 222 कु-जराभ्यां पूर्णकुम्भ 219 320 कुटिल-श्यामलः केशः 60 186 कुटुम्बिका इव वयं 173 219 कुटुम्बिनः पत्तयो वा 240 221 कुट्टयित्वा रासभव 324 324 कुण्ठापि यदि सोत्कण्ठा 83 271 कुण्डलादिष्वलङ्कारे 220 191 कुण्डलीभूतनालाभान् 270 264 कुण्डले च दुकूले च 208 262 कुतः सम्भाव्यते तेषां 168 237 कुतो हेतोरियत्कालं 664 335 कुत्र कुत्र न वाटव्यां 86 346 कुत्र कुत्र न वा देशे 85 346 कुत्र कुत्र न वा द्वीपे 87 346 कुन्तप्रोतोऽपि हुंकुर्वन् 167 349 Page #276 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. कुन्तं शक्ति शर्वलां च 52 186 कुपिता भामिनी साऽथ 454 245 कुपितोऽथ हयग्रीवः 682 336 कुभोजनेनाहरिव 10 313 कुमार दोषेणाऽऽत्मान' 351 325 कुमार ! परित्रायस्व 112 378 कुमारभावे पूर्वाणां 123 310 कुमारयोदुर्ललित 336 324 कुमारस्यांपहरणं 105 392 कुमारावूचतूर्तात 358 325 कुमारे कवचहरे 161 162 कुमारैः सह ये जग्मु : 653 251 कुमारो मामपेत्येह 149 379 कुमुदं कौमुदीनाथे 197. 163 कुमुदानीन्दुभासेवा 135 305 कुम्भकारस्य तस्योप 593 250 कुम्भः सनाभिः स्तनयोः 24 364 कुम्भिकुम्भस्थलेगोच्चे 404 197 कुम्भेभ्यो निपतस्तेभ्यो 442 180 कुम्भो भद्रासना-'ऽदशौ 464 181 कुरवो गजपुरेण 668 205 कुराला सर्वविधिषु 49 302 कुरूणां मध्यभागेन 573 249 कुरुवंशनभोभानो 241 397 कुरुवंशसरोहंसा 156 394 कुर्वतां गीतनृत्यादि 343 355 कुर्वन् कृत्तालीन् कांश्चित् 87 216 कुर्वन्तिओऽथाऽष्टाह्निका 177 274 कुर्वन्तो भीषणान् नादान् 611 333 कुलक्रमागताऽप्येषा 213 163 कुलटेवाऽपवादेभ्यो 215 163 कुलदेवतयाऽथोक्तं 105 235 कुल राज्य पुरी चाऽत्रा 89 272 कुलश्रीखि सा मूर्त्ता 21 356 कुलार्यास्तु कुलकरः 675 205 कुलीनाः कृतिनः शूरा 78 346 कुलीनैः सचिवैरात्म 211 320 कुशास्त्रश्रवणं सङ्गो 209 362 कुष्ठादिव्याधिजा बाधा 113 278 कुसुमामोदमत्तालि 243 192 कूटषाङ्गुण्ययोगेन 283 384 कूटाः कूटतुलामाना 285 384 श्लोक न. पृष्ठ नं. कूष्माण्डदारमुदरा 5 232 कृतचर्चाश्चन्दनेन 438 180 कृतमालाभिधं तत्र 146 218 कृतषष्ठतपा माघ 258 192 कृतषष्ठः पारणाय 383 401 कृतस्नानाः कृतप्रायः 73 228 कृतस्मितमिव स्मेर कृताङ्गराग आमुक्त 107 272 कृताङ्गरागो भगवान् 61 309 कृतान्त इव सङ्घद्धो 144 230 कृतार्थ मद्य मे जन्म 306 353 कृतार्थ मेऽभवज्जन्म 122 379 कृतार्थ यन्नर्थिवर्गान् 106 367 कृतार्था दर्शनेनापि 89 293 कृतार्थीकृत्य भूयिष्ठः 519 247 कृतौ देहिको भ्रातुः 899 343 कृत्रिमं जज्वलु: केऽपि 458 180 कृपया पितृवत् तेषां 212 220 कृपाधनो धिनोति स्म 188 190 कृशश्च कुलिशस्येव 66 187 कृशानुवर्षिणी नाग 584 332 कृषि-सेवा-पाशुपाल्य 343 386 केचिच्च ढोकयामासुः 558 184 केचिच्छाणैर्निवृष्यन्ते 104 287 केचिदानन्दबहल 457 180 केचिदास्फालयामासुः 3 233 केचिद् गजवरारूढा 75 228 केन चाऽभ्र लिहमिह 95 228 केनैष मुषितः ? कोऽयं 65 233 केऽपि केऽपि कृतोऽप्येत्य 143 236 केऽपि खेन समापेतु 530 330 केऽपि चाचालयन् पाद 456 180 केऽपि प्राकारश्रृङ्गाणि 226 191 केऽपि स्नात्रविधि पेठुः 111 229 केऽप्यभित्रिभराञ्चक्रः 110 229 केऽप्यास्वादितकिम्पाका 2 232 केऽप्युत्फुल्लकुपोलाऽऽस्या 448 180 केयूर-कटकादीनि 132 218 केवलज्ञानिनः पादान् 604 250 केवलज्ञानिनस्तस्माद् 602 250 केश-रोम-नख-श्मश्रु 424 198 श्लोक नं. पृष्ठ नं. केशाकेशि मुष्टामुष्टि 24 226 केशानुत्पाटयामास 252 165 केशान् शक्रः समादाय 101 316 केषाञ्चित् पेतुरस्त्राणि 630 334 केसरी केसरभरे 117 259 केसरीवेभयूथेषु 173 349 कैरपि द्विरदारूद्वैः 306 399 कैश्चिदग्रस्थितैः स्वस्व 113 347 कैश्चिद् विज्ञप्यमानश्च 195 190 कोकिलाभिः कलालापो 28 376 को गौरवी मेरुगिरौ? 275 322 कोटिरेका हिरण्यस्य 185 19. कोटिशचारणवरैः 245 174 कोटीशतत्रय स्वर्ण 259 264 कोटीश्वरो नरेन्द्रत्वं 314 385 कोणराहन्यमानेषु 170 190 कोदण्डनागसंयुक्त 181 361 कोदण्डोद्दण्डदोर्दण्डो 25 284 को दृष्टो विक्रमस्तस्य 635 334 को नाम मे बलोत्कर्ष 178 370 कोपाऽरुणकरालाऽक्षः 543 331 कोपारुणेक्षणद्वन्द्वो 134 368 कोपिष्यामि मुहुः कस्मै 437 245 कोऽप्येकदा मया पूर्व 287 398 कोमलेन दुकूलेनो 231 164 कौकुमेनागरागेण 552 183 कौङ्कमेनाङ्गरागेण 575 184 कौटिल्यपटवः पापा 282 384 कौटिल्यशङ्कुना क्लिष्ट 303 385 कौतुकान्मिलिता व्योम्नि 398 326 कौबेर-वानवासेषु 72 346 कौमारे पञ्चदशाब्द 52 375 कौमारे पञ्चदशाब्द 227 363 कौमारे पूर्वलक्षार्ध 150 306 कौमारे पूर्वलक्षे द्वे 120 300 कौमारे पूर्वाणां लक्षाः 173 274 कौमारेऽब्दलक्षे सार्धे 363 386 कौमारेऽब्दसप्तशती 305 374 कौमारेऽब्दसहस्राणि 55 388 कौमारेऽयुः पूर्वलक्षा 261 283 कौमारे वर्षलक्षार्घ 402 401 Page #277 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. कौमारे सप्त लक्षाणि 301 374 कौमारेऽस्य व्यब्दशती 265 286 कोमारे स्वामिनी वर्ष 861 341 कौशलं सर्वशस्त्रेषु कौसुम्भेनोत्तरी येण क्रथकैशिक सूपर 219 351 क्रमादासादयामास क्रमेण यवहरी क्रमेण तदन्येऽपि 238 321 264 264 क्रमेण युगपचाइ 5. 185 क्रमेण सापस्तत् त 367 178 क्रीडत्रवधूका 17 344 क्रीडदुत्तवेताल 318 194 क्रीडा घायतो भर्तुः 224 262 क्रीयास्पि न ते मौन 894 342 क्रीडयाऽपि प्रचलतो 241 321 क्रीडागिरिरय' तस्य 98 228 क्रीडाघातमपि तयोः 113 368 क्रीडानिमित्तमधुना 295 399 क्रीडाभिस्तन चित्राभिः क्रीडार्थमागतेनेह क्रीडावापी स्मरस्येव 87 391 78 277 189 319 9 185 क्रीडाशुक - मयूरादी क्रीडाश्रान्तपुरस्त्रीणां क्रीडोद्यान - सरो- वापी क्रुध्द : सन्नार्य पुत्रोऽपि कुदः स्वसैन्यमन 60 366 97 272 250 397 175 349 यतः कार्यसिद्धि 236 282 क्व च सा कुसुमामोद 117 160 कवि कुलनारीणां 539 182 विवचितं 140 288 गद्यर्थरिकाश्रेणि 687 336 क्व तद्रूप N क्व सा कान्तिः 364401 क्व रे ! विद्याधरा ! याथ 634 334 551 182 71 346 88 216 साकु विधान्त 194160 क्वाथान रोगीव सरितां 132 393 क्षण चुकोप बाणेन ग' तेन प्रहारेण क्षगम क्षणमात्रं प्रतीक्षस्वा गादयस्थ देखिन् क्षणादानाययामासु 252 221 267 352 224 191 335 242 330 224 237 174 16 क्षणाद्दृष्ट गन्न क्षणाद् रम्यमरम्य च क्षगान्मेण्ड क्षणेनाऽपि मया तस्य पायां क्षुधितोऽशेत क्षमया मृदुभावेन ने. पृष्ठ नं. 219 238 128 161 67 315 479 346 866 211 94 11.0 176 162 क्षमीभूतेषु पुत्रेषु क्षरन्मदैर्गजवर : 410 197 शान्तिः शाशको वा 80 277 क्षारेतरसाम्राद 106 287 क्षितेरसि त्वमाधार 210 163 क्षिप्तस्य तस्य खाद् भ्रश्य 380 268 श्रीषाधिकर्माच 682 252 क्षीरकण्ठोऽस्य रे ! बाल ! 716337 क्षीरोदः किमुदीर्णोऽसि 820 340 क्षीरोदात् त्रिदशैरम्भ 324 399 क्षीरोदादिसमुद्रेभ्यो 186 261 क्षीरोदे न्यस्य तान् केशान 66 309 क्षुधा पिपासा शीतोष्णा 124 288 क्षुधार्त्ताः शक्तिसम्पन्न 276 165 क्षेत्रया हि खनति 565 259 क्षेत्राः पञ्चदशसु 665 205 क्षेत्रे योजनमात्रे च 335 196 क्षेत्रे-सीप विमानोप 459 199 क्षेमङ्कर' क्षितिपते 93 169 क्षेमा योग 148 279 क्षोणीनाथ ! तवास्त्रैव 410 244 Skyp खड्गः खङ्गो धन्व धन्व दण्डः सदोर्दण्ड घातिनिधि खुप-जरमध्यस्थ 30 232 648 234 12 344 145 273 329 195 41 388 खडीव स्वाम्यनासीनः ण्डारस्थं खण्डप्रपातया सेना 42 388 खनित्वा विदर त 223 173 'स्मिन् 298 323 स्वामिनि हि 299 323 खलुक्त्वा यदि वाऽनल्पं 51 345 खिन्नखिन्नैमुच्यमानो 119 393 खे खेचरथस्त खेचरास्तितिरक 394 326 125 288 लेटकानां महस्वाणि पृष्ठ ने. 293222 गगने यानेन गङ्गाजलं तद्यशश्च गङ्गादिषुदिनीपु 429 180 गङ्गायाः पश्चिमे कूले 277 222 छाप 2743 318 गच्छतस्तस्य सहसो 563 332 गच्छ दूताधुनैवास्मान् 240 351 गच्छन्न शुभाव 152 394 गच्छन्नह्नि द्वितीयेऽपि 179 395 गच्छन् मार्गे शार्ङ्गमाणि 170 361 गच्छ मास्मद्वचो गोप्यं 164 380 गच्छेगी राजा 247 221 गच्छेस्तियन् मानो वा 56 257 गच्छानय रणाय स्वं 154 369 गजदन्ताकृती मूर्ध्ना 590 203 गजप्रभृतिकांस्तीर्थ 33 376 गजरत्न ! किमाप्तस्त्वं 189 237 गजरत्नं गन्धवर गणनान्तेयुः 331 400 137 305 गण्डयोरुपधानत्वं गण्डोपरि स्फोट इव 421 244 603 250 गतकामो यथाकामं 57 303 350 177 16 356 गतं दुःखेन विश्वस्या 85 293 गतायां पूर्वपञ्चाशत् 54 303 गजात्यादिवेविय 473 199 गतीन्द्रिय-काय - योग 248 372 गतेऽथ तस्मिन्पः 240400 गते मा 10 185 गतेषु तस्य देवस्या 67 377 गतेषु तेषु देवेषु 253 363 गतेषु वर्षलक्षेषु 53 357 गत्वा क्रमात् ते सन्नद्धा 271 322 गत्वा च दक्षिण रोधः 28 387 गत्वा च शिविर स्नान 81 216 185 395 गत्वाऽदूरात् सप्तपर्ण गत्वा नन्दीश्वरद्वीपं 839 210 गत्वा पदानि सप्ताष्टा 44 168 गया वैमन्पाय गत्वा'' सोमं ससुतं 927 212 138 368 Page #278 -------------------------------------------------------------------------- ________________ लोक नं. पृष्ठ नं. ग्रहाः स्वोञ्च ययुः स्थानं 135 260 ग्रहेषूच्चस्थितेष्वृक्षे 124 17. ग्रामा-'ऽकर-पुर-द्रोण 83 228 ग्रामा-'ऽकर प्रभृतिषु 211 181 ग्रोमाद्यनियतस्थायी 284 166 ग्रामारशादिना किं वा 76 234 ग्रामे ग्रामे चेक्षुवाटा 11 157 ग्रामेशैदुर्गपालैश्च 298 223 ग्रीष्मातपपरिक्लिन्ना 293 166 ग्रीष्मे सूर्योष्मभीष्मेऽपि 16.269 ग्रेवेयकैः शोभमाना 134 171 श्लोक नं. पृष्ठ नं. गत्वा सपरिवारोऽपि 107 378 मत्वा स्नानगृहे स्नानं 29 214 गत्वोद्याने सविनयं 379 401 पत्वोपनिन्ये तत्सर्व 175 219 गत्वौको लोकमा य 61 391 गदामुद्गरदण्डाद्यैः 112 359 गक्ष-मुद्गर-दण्डादी 258 352 गन्धकार इवाऽऽयुक्तो 200 191 गन्धद्रव्याणि सर्वाणि 188 261 गन्धद्रव्यैः सुरभिभिः 230 173 गन्धर्ववर्गसङ्गीतं 253 239 गन्ध व्यन्तराश्चारु 519 200 गन्धर्वाणां प्रभुर्गीत 523 201 गन्धर्वेषु च गायत्सु 173 190 गन्धर्वेषु मृदङ्गादि 236 263 गन्धाम्बुवृष्टिरभवद् 136 260 गन्धांश्च चूर्णवासांश्च 20 214 गन्धोदकेन सिषिचुः 111 170 गन्धैधू पैश्च माल्यैश्च 562 249 गमितेषु परां शिक्षा 75 258 गर्जन् गजपतिगौरः 116 259 गर्भप्रभावाट् देव्यैवं 177 280 गर्भस्थितस्थ माताऽस्य 571 184 गर्भस्थे जननी तस्मिन् 48 357 गर्भस्थेऽस्मिन्जितं पित्रा 47 365 गर्भस्थेऽस्मिन् धर्मविधौ 49 376 गर्भस्थेऽस्मिन् मातुरासीत् 49 297 गर्भस्थेऽस्मिन् सुपाआभू 48 292 गर्भावासनिवासोत्थ 164 289 गलितं वर्धके ! किं ते 188 237 गाढानुरागबन्धेन 381 401 गायनीवत् केऽप्यगायन् 451 180 गायन्तस्तेऽतिमधुर 869 342 गायन्निवालिविरुतैः 218 282 गारुडास्त्रमथो धन्व 702 336 गारुडी रोहिणी चैव 582 332 गिरिकन्दरवर्तीनि 181 190 गीताकर्णनवत् कौ ! 19 232 गीयमानोऽमरैः कैश्चिद् 194 190 गीर्वाणेन्द्राः सगीर्वाणा 363 355 गुणद्रुनन्दन श्रीमत् 1 269 श्लोक नं. पृष्ठ नं. गुणरत्नैरसंख्यातः 11 387 गुणस्थानस्य चैतस्य 340 195 गुणस्थानेषु यो यःस्यात् 104 310 गुयानां शौर्य-गाम्भीर्य 24 314 गुणानुरूपमकरो 9255 गुणोज्जवलादपि भ्रश्येद् 264 383 गुरुपादाम्बुजोपास्ति 152 189 गुरुवागनुवादेन 310 241 गुरोः खेदविनोदश्च 836 210 गुरोरनुज्ञयकाकि 148 318 गुर्वाज्ञा हि कुलीनानां 188 163 गुहाया मध्यतस्तस्या 276 222 गूथाशिनीनां च गवां 339 354 गृध्रादिच-चू-चरण 580 249 गृहकर्तव्यमन्त्रेषु 222 191 गृहं निजनिज जग्मुः 290 323 गृहिणी-गृह-पुत्रादि 330 354 गृहीताचमनाः काश्चिद् 219 191 गृहीत्वा पाणि-पादादौ 91 287 गृहे गृहस्थमात्रस्या 311 323 गृहे गृहे पथि पथि 216 262 * गहणीत गृहणीत हत 268 398 गृहणीयाः समये मद्वत् 613 250 गृह्यतां राज्यमप्येतत् 82 346 गृह्यतां सर्वमप्येतद् 111 359 गोमूत्रिकाक्रमेणाऽथ 187 219 गोमेध-नरमेधा-'श्व 322 354 गोरोचनाचूर्णकृतैः 89 169 गोशीर्षचन्दनं दग्ध्वा 60 315 गोशीर्षचन्दनरसैः 31 214 गोशीर्षचन्दनरसैः 115 219 गोशीर्षचन्दनरसैः 463 181 गोशीर्षचन्दनं सौ 253 221 गोशीर्षचन्दनेनाऽथ 267 264 गोशीर्षचन्दनैः श्यामा 35 357 गोशीर्षचन्दनैस्तस्या 203 163 गोशीर्षेण व्यलिम्पंश्च 155 260 गोशुभाद्या गणभृतः 783 339 गोस्तूप उदकामासः 631 204 गोस्तूप-शिवक-शङ्ख 632 204 गोस्तूपा-सुदर्शने अ 735 207 "घ" घण्टानादे च विश्रान्ते 387 178 घण्टानिर्घोष-सेनानी 163 260 घनसारागुरुप्राय 196 172 घनसारा-गुरुसारं 24 214 धनागमे सिन्धुरिव 532 183 घनाम्भोधि-महावाता 501 200 घनोदधि-घनवात 769 208 घनोदधिप्रतिष्ठानौ 768 208 धर्माम्भांस्यनिलेनेव 828 34. घत्तिव स्वेदवती 328 223 घातिक मक्षयात् तस्य 664 252 धूकघूत्कारपोरेषु 310 194 घृतयोन्यादिकरणैः 336 354 वृतोदः सद्यस्वथित 746 207 वृतोदस्य पयांसीव चकार सविशेषां च 330 324 चक्र तवास्त्रसर्वस्वं 269 352 चक्रतुम्बाग्रघातेन 158 361 चक्र-दण्डा-'सयो ! यूयं 190 237 चक्रधरस्या ऋद्धया 767 338 चक्रमायुधशालायाः 136 218 चक्रमार्गानुगः सोऽथ 25 387. चक्रवर्तिन् ! न्यायवर्तिन् 62 233 चक्रवर्तिश्रियं त्यक्त्वा 389 402 चक्रवर्ती त्यक्तसंगो 278 384 चक्रवत्येपि तत्काल 279 384 Page #279 -------------------------------------------------------------------------- ________________ 18 पृष्ठ नं. श्लोक. न. . . . . पृष्ठ न. .. चक्रवर्त्यप्युवाचैवं.-612 250 चक्रवात्मसाच्चक्रे - 29:387 'चक्र विक्रममाणाश्च । 43 215 चक्राक्रान्तद्विषच्चक्रः .. 99 367 चक्रादिष्टेन मार्गेण 264 222 चक्रारामा निषधोञ्चाः । 643 204 चक्रिण चरणाम्भोजे 557 248 चक्रिणा नैव चक्रेण 45 345 चक्रिणो भवनिर्वेदः 523 247 .चक्रित्वे तु त्र्यब्दलक्षी , 56 388 चक्रित्वे नवतिवर्ष 403 402 चक्रिसैन्येऽथ सैन्यानां 1 232 चक्रीवतो विषाणं च 298 241 चक्रे चक्रिमुनेस्तस्य 654 251 . चक्रे च दिव्ये समव 199 370 चक्रे चर्मोपरिच्छत्र 226 220 चक्रे च वसुधारादि । 71 309 चक्रगानेन मुक्तेन 181 381 चक्रे दृढरथेनापि .... 46 308 चक्रे निर्वाणकल्याण 865 342 चक्रे समवसृत्यग्रे : 330 266 चक्रयप्युवाच तानेव' 241 221 चक्षुष्मानपि चक्षुष्मान् . 70.358 चचाल च हरिदेवैः 190 190 चतस्त्र एत्य चित्राद्या 51 315 चतस्रो रुचकान्तस्था 52 315 चतुरङगुलकोत्कर्ष 53 315 चतुरङ्गुलमात्रेण 176 172 चतुर विक्रममाणैः 114 188 चतुरशीतिसहस्र 300 176 चतुरशीतिः सहस्राः 313 176 चतुरिन्द्रियताभाजः 118 288 चतुरोऽथ महास्वप्नान् 94 359 चतुगुणं महामूल्य 331 324 चतुर्मानधर ! चतुः 293 265 चतुर्थषष्ठमासादि . 42 390 चतुर्थी पञ्चमी षष्ठी 359 242 चतुर्दशपूर्वभृतां 186 290 चतुर्दशपूर्वभृतां . 219 362 चतुर्दशपूर्व भृतां .. 354 355 चतुर्दशपूर्व भृतां 853 341 श्लोक नं. श्लोक ने. चतुर्दशपूर्विणां द्वे ... 252 283 चरित्रेण पवित्रण 40 158 चतुर्दशमहारत्न .. 288 222 चर्चा-कुसुम-वस्त्राद्यैः 302 194 -चतुर्दशसहस्राणि 166 274 चमणा पूर्ववत् सिन्धु 243 221 चतुर्धन्वशताक 77. 293 चर्वितोरसिजद्वन्द्व 32 390 चतुर्धन्वशतोत्तुङ्गः 227 263 चलतोश्चञ्चले चूले ... 14 185 चतुर्नवत्यग्रचितुः 565 202 चलत्काञ्चनताडको 202 350 चतुःपञ्चाशत वर्ष 358 355 चलन्तश्चलताडङ्का 214 191 . चतुर्भिनिष्कुटर्गङ्गा 286 222 चान्दनेनाङ्गरागेण 482 329 caturva'ge''graNIrmokSo 219 382 cApAcAryoM'si यदि वा 234 239 चतुर्वणस्य संघस्य 99 304 , चापे सधाय नागास्त्र 697 336 चतुर्वाद्य चतुवृत्ति 31 185 चारणश्रमणैस्तानि 103 229 चतुर्विशत्यङ्गहीनं - 121 300 चारित्रचित्ररचनां 233 382 चतुःशतों योजनानां 657 205 चारित्रस्यापि संप्राप्ति 210 362 चतुःषष्टया सहस्रश्च 49 388 चारीप्रचारचतुरौ 477 246 चतुःषष्टिरथैत्येन्द्रा 124 273 चारुचक्रमणशक्त्या 125 161 चतुःषष्टिः सहस्त्राणि 353 386 चारुचूडामणिरुचि 132 171 चतुषष्टिसहस्त्रः स .380 178 चारवाद्य-गीत-नृत्त 190 261 चतुःषष्टिसहस्त्रोच्चाः 727 207 चिक्रीडुः केचिदागत्य 40 186 चतुःषष्टीन्द्रमुकुटो 120 235 चिक्षिपुधू पदहने 112 229 चतुःसहस्त्री त्रिशती 293 374 चितान्तश्चक्रिरे देवा 694 253 catustri'zadatizaya 847 220 चित्रमञ्चशताकीर्ण 243 164 चतुस्त्रिंशदतिशया 256 283 चित्राङ्गहारकरण 277 264 चन्दनद्रुममुन्मूल्य 208 396 चित्रायां कार्तिके कृष्ण 60 286 'चन्दनस्थासकांस्तत्र 18 214 चिन्तयित्वा नैकधैवं 521 247 .' चन्दनेन स्वयं भूपः 208 163 चिन्तयित्वेति किमिदं 170 237 चन्द्रकान्ताश्मनिःस्यन्दैः 24 269 चिन्तयित्वैवमुर्वीशः 38. 256 'चन्द्रमौलिश्च विजय 586 332 चिन्ता ममेव राज्ञोऽपि 193 319 चन्द्रवेगप्रभृतिभिः 283 398 चिरमभ्यक्त उन्मृष्टः 424 244 चन्द्रवेग-भानुवेगा . 267 398 चिरमित्यादिस सार 378 243 चन्द्रवेग-भानुवेगो 262 397 चिर जीव चिर नन्द 142 218 चन्द्रशालास्थितो राजा 326 242 चिर तीव्र तपस्तप्त्वा 10 356 चन्द्राऽऽदित्यावसंख्यातौ 416 171 चिर व्रत पालयित्वा 9 387 चन्द्रादीनां गतिजुषां 547 201 चिर व्रत पालयित्वा 20 269 चन्द्राश्मबद्धः सोपानैः 15 344 चिरवासभवस्नेहो 214 163 चपलचपला लक्ष्मी: 8344 चिर विहृत्य कालच 120 278 ' चपेटाघटनमिव 118 359 / चिर व्यहार्षीश्छद्मस्थो 211 382 चमराद्या गणभृतो 243 282 चिर शक्रश्रिय भुक्त्वा 74 391 - चमूरुचक्रराक्रान्त 116 393 चिराद् वा बलिनाऽन्येन 150 289 चरितं की यिष्यामि 2 396 चिरान्नायेन भवता । 76 271 चरित' श्रीसुपार्श्वस्य 2 291 . चिराजितानि भूयांसि 840 341 चरिताथौं प्रचण्डौ ते 390 243 चिरेण दिजयं कृत्वा 110 160 इ Page #280 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. 51 376 चिरेप्सित पूरयितुं चिल्लाच मण्डलीभूय चूडामणि निष्कोरस्के 122217 69 228 107 160 चूत-चम्पक पुन्नाग चताङ्कुरा स्वादहृष्टः पूर्ण स्था चेतसा चिन्तयित्वैवं चेतसा चिन्तयित्वैवं 116 347 817 209 43 168 259 174 चेत् कारणानुकारीणि 241 286 चैत्य-प्रतिश्रयाऽऽराम 123 305 चैत्य-प्रासादयादि 239 239 चैत्य' सालभर जीक 91 228 त्याचे बडो 25 270 535 183 चैत्येषु जिनबिम्बानां 14 291 213 281 260 283 401268 599 250 86 358 च्युत्वा च लक्ष्मणादेव्याः 29 297 च्युत्वा च विजयपुरे चैत्येषु तस्याद्दण्ड चैत्रस्य लेकादश्य चैत्रस्य सितनवभ्यां चैत्रस्य सितरचम्यां च्युत्वा च देवसदना च्युत्वा च भरतक्षेत्रे 190 350 12 276 28 291 च्युत्वा दिवः सुरवर युवा भाइपदे कृष्णा युवा राधे कृष्णध च्युत्वा सुबलजीवोऽपि 167 318 27 307 Why? छत्र - चर्मान्तरे तस्थौ 227 220 छनो छत्रवृत्तोन्नतोष्णीषः 228 263 छद्मस्थो व्यहरत् स्वामी 120 273 78 228 दोपरि चय 329 266 छक्को 307 385 छलयित्वा तावदमून् 530 248 छादितमधिकावृन्द 33 390 छायाभिकाङ्क्षिणः पि 94 287 छिन्न-भिन्नशरीराणां 98 287 छोटत्वा tadudara 181395 6699 ancer वस्तिर्यगू 481 199 श्लोक नं. जगत्वस्य निःशेष जगतनाथस्व जगत्प्रतीक्ष्य ! त्वां यान्ति 428 जगत्स्वामी समं तत्र जगदन्वमिदं जज्ञे जगदाधारहेतुतं जगदीश ! तव श्रमः 6. जगदुद्यम जगदुर्मन्त्रिण जगदेकीकृत्य जगद्गुरुमिति स्तुपा जगद्गुरोर्जगद्बन्धः जगाद्विलक्षण' किंवा जगन्नाथ ! प्रशसामि जगन्मोहामा यस्प जग्ध्वा सुगन्धिताम्बू जग्मुस्ततो निजनिजं जघन्यतः कोटिसङख्या अन्येनेआन्या जयन जजे तदानीमुराः जज्ञे तीर्थोच्छेद एवं जज्ञे त्रिपृष्ठसैन्याना जज्ञे हाहारवरतत्र ंअ नं. 823 240 46 285 198 121 295 84 309 31 302 41 302 70 169 193 163 312 241 276 193 181 172 476 181 190 281 205 238 99 299 700 253 431 198 जन्माभिषेकवत जन्माभिषेकवद् भतुः जम्बूदीप इह दीपे जम्बूद्दीप परिक्षेपी जम्बूद्वीप परिक्षेपी जम्बूद्वीपस्य भ 191370 151 348 126 170 163 306 701 336 177 231 जटापटलभस्माङ्ग 342 355 जटा मोजी शिला-मम 286 284 जनन्यास्तत्र गर्भस्थे 196 281 जनयन्ती जनक्षोभ 136 360 97 170 जनान्तिकेन तत्रैव जन्तो: सर्वस्यस्य जन्मतः पूर्वक्षेषु जन्मतः पूर्वस 465 199 55 286 201281 51 302 71 358 जन्मतः प्रभृति स्वामी जन्मतोऽपि भवोद्विग्नो जन्मतो वर्ष लक्षाणां 91 316 जन्मव्ययत्रो पनयां 154 274. 277 193 263 264 220 238 289240 619203 275 175 लोकमै. जम्बूद्वीपस्य भरते जम्बूदीपान्तरे मेरुः जम्बूदीपे च ये मेक जम्बूद्वीपे वि द्वीपे जय जीव चिर नन्द जप त्रिभुवनाचीश ! जयन्त्यजितनाथस्य जयन् परीषहचमूः जयलक्ष्म्या इव प्राणान् जय विद्याधरवधू जय श्रीनाटिकानान्दी जयश्रीः सा द्वितीयेव जये वाकुकुक्षीर जर प्लवङ्गम इव जरायुरक्तप्रभृति जरा रुजा मृतिर्दास्यं जराविवचितत्वा जलस्थलसमुद्भूताः जानिशस्त्रादिभयं जर्जह जातरूपस्फटिकाङ्क जालन्धीनां जातकयन्धीनां जात वैक्रियलब्धीनां जात कधीनां जाता किपलब्धीनां जातिभेदान्नैकविधा जातिलाभकु जातेनापि त्वयाऽस्मार्क जात्यजाम्बूनदच्छेद जात्यादिमददुर्वृत्त जानन भोगफल कर्म जानाति देव ! यदिह जानुदनीं पञ्चवर्ण जायते सर्वजघन्य वायानां राजपुत्रीणां जायाया विजया देव्याः जाया वध्वोस्तु विजया जायां वधू च तदनु जिगाय मागचे पूर्व जिघांसुरज्यमिदमे पृष्ठ नं. 359, 177 554 201 641 204 566 202 219 173 494 182 1 157 69293 174 370 157 394 64 296 255 297 37 308 73 234 133 260 133 288 14 389 477 181 127 288 708 336 558 202 114300 4 221 362 ' 356 386 ' 356 355 257 283 256 383 66 346 471 181 328 354 234 263 139 348 143 260 785 208 289 222 257 174 530 183 70 169 763 238 177370 Page #281 -------------------------------------------------------------------------- ________________ 20 श्लोक . पृष्ठ नं. डाहलेषु दशार्णेषु 70 346 डिम्भानां दुनये दण्डो 339 324 श्लोक नं. पृष्ठ नं जितशत्रुन रेन्द्रोऽय 72 187 जितशत्रुरथ प्रीत 94 187 जितशत्रुरपि स्माह 9. 187 जित्वा भरतवर्षाध 98 367 जिनजन्माभिषेकाय 182 361 जिनजन्मावधिज्ञाना 32 292 jinajanmAvagheqhatvo 162 260 जिनधम सरोह सः 221 238 जिननाथ ! तव स्नात्र 189 281 जिनप्रणीतो धर्मोऽय 931 213 जिनस्य मातापितरा 86 316 जिनादिष्टो न चेद् धर्म: 916 212 जिनास्तदुक्तं जीवो वा 297 166 जिनेन्द्रं करतलेन 231 174 जिनेन्द्र-जिनजनन्योः 205 173 जिनेन्द्र-विजयादेव्यौ 235 174 जिनेन्द्रस्य चतसृषु 41 345 जिनेश्वरमिति स्तुत्वा 48 302 जिष्णोरेव शचीख्य 25 314 जिह्वामिवाहिराजस्य 686 336 जीर्णवासःखण्डधारी 867 211 जीवन्ति च म्रियन्ते च 525 247 जीवन्तोऽपि विमुक्तास्ते 338 386 जीवन्नप्यदशां प्राप्तः 10 284 जीवाऽजीवादिपदार्था 876 111 जीवाजीवावाश्रवश्च 223 371 जीवानां पुद्गलानां च 272 373 जीवितं चरितार्थ नः 127 229 जीवितव्य' विमुच्यैक 319 324 जीवो नन्दिसुमित्रस्य जम्भकैज म्भभिच्छिष्ट जैत्ररथमथारुह्य 252 352 जैनप्रवचनेनेव 255 174. जैनेन्द्रस्यापि धर्मस्य 348 355 ज्ञातव्यो विजयादेव्याः 104 170 ज्ञातेऽवसान समये 404 402 ज्ञात्वा च मोक्षमासन्नं 359 355 ज्ञात्वा चासनकम्पेन 107:347 ज्ञात्वा तु मोक्षसमय' 359 386 ज्ञात्वाऽऽत्मनो मोक्षकालं 397 268 ज्ञात्वा त्रिपृष्ठमायान्त 308 323 श्लोक नं पृष्ठ नं ज्ञात्वा निर्वाणमासन्नं 224 363 ज्ञात्वाऽहतोऽवतार च 47 168 ज्ञात्वाऽर्हज्जन्म ते स्वैःस्वैः 407179 ज्ञात्वाऽवधिप्रयोगेण 148 218 ज्ञानचारित्रयुक्तोऽस्मि 296 166 ज्ञानत्रयधरः पूर्व 82 298 ज्ञानत्रयधरे तत्रा 51 270 ज्ञानत्रयधरोऽपीशो 88 316 ज्ञानत्रयपरीतात्मा 248 263 ज्ञानदर्शनचारित्र 143 288 ज्ञानदर्शनचारित्रा 917 212 ज्ञानदर्शनयोस्तद्वत् 86 304 ज्ञानदृष्टयावरणीये 779 339 ज्ञान-दृष्टयावृती वेद्य 282 373 ज्ञानानामिव मूर्त्तानां 277 240 ज्ञानैस्त्रिभिश्चतुर्भिश्वा 199 262 ज्ञानोपदेशलेशोऽपि 20 307 ज्ञेया सकामा यमिना 830 340 ज्यायसो लाङ्गलादीनि 115 368 ज्यायान् वयो न सोऽस्माकं 238 351 ज्येष्ठशुद्धत्रयोदश्यां 65 293 ज्येष्ठस्य शुद्धद्वादश्यां 31 292 ज्येष्ठस्य शुद्धनवम्यां 30 345 ज्येष्ठस्य षष्ठयां कृष्णायां 31 314 ज्योतिःशास्त्र यस्य मान 275 373 ज्योतिष्कव्यन्तराश्वायः 775 208 ज्योतिष्का मध्यम वप्र 324 266 ज्योतीरस सौगन्धिक 170 172 ज्योत्स्नागौरप्रभापूर 50 277 ज्योत्स्नायिते प्रभापूरे 46 302 ज्वरातैनाश्रित पित्रा 99 378 ज्वलज्ज्वालालिजिह्वाल 178 380 ज्वलन्माणिक्यतेजस्कं 205 163 ज्वालाजालकरालस्य 922 212 ज्वालाजालकरालास्या 199 395 ज्वालामालाकरालं तत् 5.214. ज्वालाशतैर्दाप्यमान 713 337 तं गर्भ रत्नगर्भव 31 297 तं तस्य पश्यतः पीता 66 277 तञ्च kata'isya कण्ठस्य 748 338 तञ्च श्रुत्वा विश्वनन्दी 138 318 तच्छूलाया दक्षिणतो 35 302 तच्छुवा कुपितः शाङ्गः109 359 तच्छुवा कुपिता देवी 120 317 तच्छ्रुत्वा सम्भ्रमाद् विश्व 125 317 तज्ज्ञात्वाऽऽसनकम्पेना 214 282 तडिद्दण्डमिवाऽकाण्डे 69 216 ततः कारण्डवक्रौञ्च 149 394 ततः किराता इत्यूचुः 214 220. ततः किरातास्ते भीताः 236 221 ततः कुबेरस्तैः सार्ध 321 399 ततः प्रकुपितश्चक्रे 747 338 ततः प्रकुपितः सद्यः 879 342 ततः प्रतस्थे पृथ्वीशः 109 217 ततः प्रदक्षिणीकृत्य 261 264 ततः प्रदक्षिणीकृत्य 828 210 ततः प्रभृति तत्तीर्थ 576 249 ततः प्रभृति चाऽन्येऽपि 136 236 ततः प्रमुदिता राजा 458 245 ततः प्रशान्तमोहश्च 251 372 ततः प्रववृते युद्ध' 275 398 ततः प्रसन्नो ज्वलनः 564 259 ततः पदानि सप्ताष्टा 470 181 ततः पर पर्वतोऽस्ति 655 204 ततः पर योजनाना 692 206 ततः पर योजनाना 690 206 ततः पर साऽनवद्य 875 211 ततः प्राग्जन्मवैरेण 53 390 ततः प्राणातिपातादि 160 162 ततः पुत्रश्च वित्त च 147 279 ततः पुत्रोपनीत ख 234 164 ततः. पुरन्दरादेशात् 109 17... ततश्च कर्मवैचित्र्यात् 105 347 झम्झानिलोल्बणैर्धारा झल्लरीवाद्यनादेन 326 195 488 329 Page #282 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. ततश्च कार्तिके मासि 316 266 ततश्च कुण्डलद्वीपः 741 207 ततश्चक्रधरस्तत्र 367 225 ततश्चक्रानुगश्चक्री 186 219 ततश्चक्रानुगो गत्वा 145 218 ततश्च चक्रिरे स्वं स्वं 172 172 ततश्च जगृहुस्तीर्थ 227 173 ततश्च जम्बूद्वीपाभि 40 168 ततश्च जम्बद्वीपेऽस्मिन् 15 313 ततश्च तस्मिन् ध्यानाग्नौ 343 195 ततश्च तीर्थे तत्रैवो 842 210 ततश्चतुर्विधः सङ्घः 128 273 ततश्च तेषु कोऽप्येकः 277 322 ततश्च तौ विमानेन 333 224 ततश्च धरणादीनां 395 178 ततश्च नीतो नरके ततश्च पञ्चनवते 814 209 ततश्च पद्यैरुन्निद्र: 173 319 ततश्च पावनैर्नीरैः 10 214 ततश्च पृथिवीं नाम 111 347 ततश्च भक्तिभागिन्द्रः 435 180 ततश्च भगवज्जन्म 193 172 ततश्च महलादेवी 172 280 ततश्चषभनिर्वाणा 685 252 ततश्चरणचारिण्यो 218 173 ततश्च वलितग्रीवो 511 247 ततश्च ववले चक्री 106 217 ततश्च विश्वसंहार 362 243 ततश्च शिविकारत्ना 255 192 ततश्च स्वामिनं नत्वा 384 268 ततश्च स्वामिनः स्वामि 243 174 ततश्च सङ्कतस्थाना 528 183 ततश्च सगरश्चक्री 540 248 ततश्च साधयामास 168 361 ततश्चाऽदत्त वर्षेण 186 190 ततश्चाऽशनिवेगस्य 282 398 ततश्चैत्रस्य राकायां 65 286 ततः शक्रः क्षणाच्छक्रान् 338 177 ततः शरोरकस्यापि 131 189 ततः षड्योजनशता 694 206 ततस्त्वां शरणं प्राप्तो 114 235 श्लोक नं. पृष्ठ नं. श्लोक नं. . पृष्ठ नं.. ततस्तद्रजनीशेषं 66 169 ततो ग्रामपुरारण्या - 265 165 ततस्तदनुरोधेन । 641 251 ततो धृतवरौ द्वीपा, 703 206 ततस्तनयलोभेन 106 235 ततोऽङ्गुलिं गलत्पामा 397 402 ततस्तातप्रसादेन 60 227 ततो जयजयारावः 371 196 ततस्ताः परिधाप्योभौ 59 315 ततो द्वादशयोजन्या 756 207 ततस्तामडुली स्वर्ण 398 402 ततो द्विगुणद्विगुण 587 202 ततस्तावूचतुग्दिं 366 401 ततो द्वितीयस्तस्याध्रि 482 246 ततस्तितीषुः संसार 64 309 ततो देवोपनीतानि 644 251 ततस्ते उपतस्थाते 150 279 ततो धनुषि सन्धाय 709 337 ततस्तेनाऽग्निहोमेन 240 174 ततोऽन्यत्र ययौ स्वामी 119 273 ततस्तो विप्ररूपेण 345 400 ततोऽन्यतो जग्मतुस्तौ 431 327 ततः स्थानात् प्रभुरपि 291 274 ततो नरशतोद्वाह्य 237 164 ततः स्थानात् प्रभुरपि 290 368 ततो नरेश्वरवरः 163 190 ततः स्थानात् प्रभुरपि 851 341 ततो नवसु मासेषु 37 285 ततः स्थानात् पुरग्रामा 217 362 ततो नवसु मासेषु ॥ 62 271 ततः स्थानादपच्छेद्मा 68 366 ततो नवसु मासेषु 95 359 ततः स्थानादथ स्वामी 107 317 ततो नवसु मासेषु 123 170 ततः स्थानादथाऽन्यत्र 68 358 ततो नवसु मासेषु 132 259 ततः स्थानादथान्यत्र 352.355 ततो नवसु मासेषु 18. 280 ततः स्थानादथान्यत्र 352 386 ततो नवसु मासेषु 206 350 ततः स्थानादथान्यत्र 658 251 ततो निजनिजं स्थान 60 168 ततः स्थानादथान्येषु 129 348 / ततो निववृते चक्री 297 223 ततः स्थानान्निववृते 583 249 ततो निवृत्तो दध्यौ च 156 318 ततो निवृत्सो मघवा 39 388 ततः स्नात्वा कृतप्राय 402 197 ततोऽप्यन्यत्र गच्छन्ति 63 159 ततः स्वाम्यथतिशय 163 274 ततोऽप्यायुःक्षये व्युत्वा . 44 390 ततः स कालयोगेन 596 250 ततोऽप्युपरि गव्यूत 757 207 ततः स गत्वा पितरौ 97 278 ततोऽपररथारुढा 180 349 ततः सगरमाहूय 142 189 ततोऽपि जालकटका 614 203 ततः सनत्कुमारस्तं 168 394 ततोऽपि वारुणिवरी 702 206 तत: सनत्कुमारोऽपि 394 402 ततो बकुलमतिर ततः समवसरण 320 266 ततो बल: सप्तदशा 367 386 ततः समवसरण 66 303 ततो बहलधूलीभि 197 395 ततः समवसरणा । ततो मनोरमां नाम. 1619298 ततः स साधयामास 312 399 ततो मनोवत् स कथां 504. 182 ततः सागरदत्तातो 63366 ततः सिंहासन देव 369196 ततो महाविमानैः स्वैः 175 172 ततः सिंहासने स्वस्मिन् 615 250 ततो मासेषु नवसु 105 367 ततः सूरप्रभा नाम 59 303 ततो युक्तमयुक्त च 299.241 ततः सौधर्मकल्पेन्द्रः 487 181 ततो रथं वालयित्वा 257 221 ततोऽकृतविवाहां मा 243 397 ततो राज-युवराजा 82.187 तत' गतेषु कौमारे 56 292 ततो रुण्डश्च मुण्डश्च 483 246 Page #283 -------------------------------------------------------------------------- ________________ ...... प्रलोक नं., . "पृष्ठ नं. वतोऽरुणवरो द्वीप 740 207 ततो रूपं परावर्त्य 516 247 ततोऽवनिपतिः स्नात्वा 362 401 ततो वसुमतीनाथः 28 214 ततो विचित्रमुन्निद्र' 195 172 ततो विगतगर्भाणि 154 171 ततो विधायानशन 11 291 ततो विमलसूरीणां 11 269 ततो विरसमारह्य 213 396 ततो विलक्षः संक्रुद्धो 915 212 / ततो विवेकमाश्रित्य 810 209 ततो विंशतियोजन्याः 531 201 ततोऽष्टयोजनशती 696 205 तत्कारणज्ञानकृते 347 195 तत्काल पालकारूढः 36 375 तत्कालमप्युपात्तेन 253 165 तत्कालमवधिज्ञानाद् 146 171 तत्कोपमुपलक्ष्येत्थ 251 174 तत्क्षत्रियकुलाचार 124 379 तत् त्यक्तव्य कुटुम्बादि 65 159 तत्तद्वैषयिकं सौरव्य 7375 तत् त्रिः प्रदक्षिणीचक्रुः 217 173 तत्तीर्थजन्मा कुसुमो 180 290 तत्तीर्थजन्मा त्वजितः 138 305 तत्तीर्थजन्मा मातङ्गो 190 294 तत्तीर्थभूः किन्नराख्य 197 381 तत्तीर्थभूः कुमाराख्यो 286 353 तत्तीर्थभूब्रह्मनामा 111 310 तत्तीर्थभूहरिद्यक्षो 108 299 तत्तीर्थभूरीश्वराख्यो 784 339 तत्तीर्थभूश्च पातालः 200 370 तत्तीर्थे तुम्बुरुर्नाम, 246 283 तत्तीर्थे ऽभूत् षण्मुखाख्यो 178 361 तत् तु तुम्बाग्रघातेन 266 352 तत् प्रविश्य जयादेव्या 36 345 तत्प्रविश्योत्तरद्वारा 816 340 तत्प्रसादात् तश्चरित्र 2 275 तत् प्रसीद शतं कन्या 290 398 तत् प्रसीदाभिगच्छामो . 301 399 तत्प्राभूतमुपादाय 105 217 तत्प्राभृतमुपादाय 174.219 लोक नं. . , . पृष्ठ नं. लोक नं. .. पृष्ठ नं. तत् पावयितुमात्मानं 277. 175 तत्र तेन विमानेन 329 177 तत् पृष्टवा सौविदल्लोऽपि 13 275. तत्र द्वयो रतिकरा 732 207 तत्प्रेषितं रथं चामु 261 397. तत्र दक्षिणपूर्वस्मिन् 327 176 तत्त्ववित् स्वयमेवाऽसि 209 238 तत्र द्वादशकोदण्ड तत्त्वार्थो वाचि सर्वेषां 320 354 तत्र द्वारेण पूर्वेण 206 371 तत्त्वानुगा मतिर्ज्ञानं 220 382 तत्र दामोदरो नाम 862 211 तत्र कच्छमहाकच्छ 600 203 तत्र देवैन देवश्च 46 388 तत्र काल विना सर्वे 264 373 तत्र नद्याः शीतोदायाः 593 203 तत्र किं श्रोत्रियोऽसि त्व 233 239 तत्र नन्दोत्तरानन्दे 199 173 तत्र क्रीडामयूरीभि 23 269 तत्र नाम्ना विन्ध्यशक्ति 133 344 तत्र कृत्वा समुद्धात 687 252 तत्र प्रजापतिनृपः 281 322 तत्र खेलायमानाढय 26 270 तत्र प्रदक्षिणीकृत्य 190 362 तत्र गन्धाम्बुवृष्टिं च 356 196 तत्र प्रदक्षिणीकृत्य 211 371 तत्र ग्रामेऽस्मि वास्तव्यो 92 234 तत्र प्रदक्षिणीकृत्या 292 353 तत्र जम्वतले भतु 175 361 तत्र प्रदक्षिणीकृत्य तत्र जम्बद्वीपेऽमुष्मिन् 536 201 तत्र प्रदक्षिणीकृत्य तत्र जीवा द्विधा ज्ञेया 224 371 तत्र प्रदक्षिणीकृत्य तत्र च्छत्रायमाणस्य 334 195 तत्र प्रदक्षिणीकृत्य 651 251 तत्र चक्रे सुधान्धोभि 67 366 तत्र प्रदक्षिणीचक्रुः 676 252 तत्र च ज्वलनजटी 416 327 तत्र प्रदक्षिणीचके 622 250 तत्र च प्रविशन् विष्णुः 111 378 तत्र प्रविश्य कृत्वा च 203 381 तत्र च भरतक्षेत्रे 579 202 . तत्र प्रविश्य प्रारद्वारा 77 309 तत्र च शीतोदा भिन्न 592 203 तत्र प्रविश्य प्रारद्वारा 184 361 तत्र च स्नपयामास 191 395 तत्र प्रविश्य प्रारद्वारा 215 282 तत्र च स्वाऽन्यकुलयो 149 279 तत्र पद्मागृहं पद्म 4 356 तत्र च स्वामिसमव 789 339 तत्र प्रागू देवरमणो 708 206 तत्र चाकण्ठमग्नानां 27 270 तत्र पौषधशालायां 55 215 तत्र चान्तश्चतुःशालं 228 173 तत्र पौषधशालायां 90 216 तत्र चामलकस्थूल 48 168 तत्र भाषितुमीदृक्षं 508 247 तत्र चाऽलब्धमध्यानि 9157 तत्र मध्येचतुःशालं 232 174 तत्र चाष्टादशधनुः 77 298 तत्र मुक्त्वा परीवार 13 226 तत्र चास्थाद् यथास्थान 70 286 तत्र मेघस्वरा क्रौञ्च 396 179 तत्र चासीत् पुरे राजा 51 390 तत्र यस्या निवापादि 467 246 तत्र चडामणिचिहना 507 200 तत्र रुद्रेण भट्रेण 173 361 तत्र चैको दधौ नाथं 169 261 तत्र लाङ्गलिनाऽन्यैश्च 196 381 तत्र चैत्यानि चन्द्राश्म 12 356 तत्र विक्रमयामास 304 223 तत्र चैत्येष्वहंदर्चा 16 364 तत्र विद्याधरा विद्या 475 329. तत्र चैत्येषु रत्नाश्म 14 344 तत्र श्रमापनोदाय 310 223. तत्र चोत्तरपूर्वस्मिन् 366 178 तत्रस्था देवता चैका 921 212 तत्र चोत्तीर्य तत्याज 109 272 तत्रस्थोऽपि स उत्थाय, 618 250 तत्र तस्थुर्ययास्थान 79 309, तत्र स्नानगृहे स्नात्वा 347 224 Page #284 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. श्लोक नं. पृष्ठ नं. श्लोक नं. .. पृष्ठ नं. तत्र स्मृत्वा निशावृत्त 880 342 तत्राऽऽसयंश्चतुःशाल 236 174 तथापि शाश्वतम्मन्यः 68 257 'तत्र स्वागतिकमिव 804 340 तत्राऽऽसाञ्चक्रिरे स्वेषु 314 176 तथापि सप्ताहोरात्रान् 320 241 तत्र सिंहनिषद्यायां. 107 229 तत्राऽसिताक्षो यक्षः प्रा 193 395 तथा ब्राह्मणवाहेषु 74 346 तत्र सिंहासनासीनं 212 191 तत्राऽऽसीज्जगदानन्दा - 4 291 तथा भजेस्त्रीन् पुमर्था 226 164 तत्र सीमेन रामेण . 195370 तत्रासीद् वासव इवौ 20 344 तथाऽभूदुत्सवः प्राज्यो 231 321 तत्र सौधर्म ईशानः 751 207 तत्रासीद् विक्रमयशा 2 389 तथा मसारगल्लानां .. 171 172 तत्र ह्यग्रहारे साधु 909 212 तत्रासीन्नृपतिर्भानु 21 375 तथा सत्पुरुष-महा 522 201 तत्र हत्वा हयग्रीव 457 328 तत्रासीनैः पथि पथि 13 157 तथा समाधौ परमे. 136 273 तत्राङिपीठन्यस्ताडिघ्र . 112 347 तत्राऽसुराणां द्वाविन्द्रौ 510 200 तथाहि दूरे तिष्ठन्तु 111 278 तत्राऽच्युताद्या देवेन्द्रा 198 191 तत्रिःप्रदक्षिणीकृत्य 25 214 तथा हि याग- होमादि 334 354 तत्राऽच्युतादयोऽपीन्द्रा 71 271 तन्निवारणरूपेण 601 250 तथा हि स्वेच्छया जल्पन् 55 257 तत्राअनाद्रौ पूर्वस्मिन् 522 182 तत्रेन्द्रियजयो नाम 21 314 तथा हीक्ष्वाकुवंशादि ... 94 347 तत्राथ सम्भवजिना. 406 268 तन्द्रभ्यः सुरेभ्यश्च 445 180 तथेति प्रत्यपद्यन्त ...411 327 तत्रादर्शमुखो मेष . 693 206 तत्रैकाकिन्योऽपि नायः 16 157 तथेति प्रतिपद्याऽऽज्ञां 40 256 तत्रादौ केसरियुवा 218 320 तत्रत्य वेगातमुल 262 193 तथेति प्रतिपद्यार्थ 306 323 तत्रादौ गज ऊर्जस्वी 75 169 तौव तिष्ठन् नृपति 415 244 तथेति प्रतिपेदानौ ___579 332 तत्राऽधोभागमासाद्या 485 199 तत्रोच्चतरचैत्याग्र 19 284 तथेति प्रतिपेदानी तत्राधो राजत वप्र 792 339 तत्रोद्यानेष्वरघट्ट 127 279 तथेति प्रति पेदे स 555 248 तत्राधिज्य धनुः कृत्वा 117 217 तत्रोपतापकः क्रोधः 229 382 तथेति प्रतिपेदे स. 874 342 तत्रान्यदपि यत् कृत्य 798 339 तत्रोपर्यु परि ग्राम 6157 तथैव धनदेहादि .137 189 तत्राऽनुगोकुल गावः 12 157 तत्रौको नागदन्तानां 19 375 तथैव धनदेहादि 240 282 तत्राऽनुवेश्म दातारो 30 270 तत् सत्य यदि तातोऽसि 456 245 तथैव पूर्वसम्बद्ध 838 341 तत्राप्यवरपौरुष्या 290 374 तत् सांसारिकसम्बन्ध 241 282 तथैव मानवी देवी ___786 339 तत्राऽपराजितो नाम 4 284 तत्सूनुन वनवते 97 228 तथैव यज्ञे विज्ञप्तः. 272 240 तत्राऽपरेयुः सगरो 303 223 * तथा किं नाकृथाः पुण्यं 247 383 तथैवाऽऽगत्य शक्रोऽपि 33 292 तत्राऽपश्यञ्च समव 65 277 तथा गीतयशोनामा . 179 261 तथैवाश्रवरोधेन 836 341 तत्राऽपाच्यां सराष्ट्राणि 608 203 तथा चतुर्दशपूर्व 354 386 तथोत्पन्नाइडशा नाम 202 370 तत्रापि चार्यदेशेषु 55 159 तत्रापि दृष्टिमोहाख्य तथोत्पन्नाऽच्युता नाम 382 290 471 199 तथा च स्तूयते वेश्या 154 349 तत्रायतनसङ्गीत तथा च समवसृतं . 209 371 तथोत्पन्ना च कन्दर्पा 199 381 तत्रावल्लीबहला तथोत्पन्ना त्वशोकेति 113 310 . तथाऽणपन्निकादीनां 10 157 412 179 तत्रावगाढो मेदिन्यां 568 202 . तथा देशविरत्यादौ तथोत्पन्ना विदिताख्या 180 361 105 310 तत्राऽवस्वापनी देव्या 509 182 तथा न मेघच्छायासु 213 382 तथोत्पन्ना महाकाली 248 283 तत्रावासगृहेषूच्चै . 20 284. तथाप्यवश्यं त्रातव्यः 37 256 तथोत्पन्ना श्यामवर्णा . 288 353 तत्रावासे प्रतिष्ठाने 887 342 म. तथा प्रत्यगुरुचकादि . 206 173 तथोत्पन्ना शान्तादेवी 112 294 तत्राश्वसेनोऽश्वसेना तथा पञ्च सहस्त्राणि 294 374 तथोत्पन्ना सुतारख्या 140 305 134 273 . तथा परे न रज्यन्त तथोदगरुचकर्शल . तत्राऽशक्यप्रतीकारे 209 173 35 233 तत्राशेषाः कला न्याय 39 292 22 185 तथापि त्वत्प्रभावेण तथोपाये प्रवृत्तस्त्वं 397.197 - तत्राऽशोकतरोमूले 778 339 तथापि तज्ज्ञाः प्रष्टव्याः .. 85 169 . तथ्यां पथ्यां च तद्वाच 555 331 5. तत्राऽशोकतले भतु 197 370 तथापि देवपादाय * 194 163 / तदने चाभवन् पश्चा .. 319 176 तत्राऽशोकतले सिंहा 850 210 / तथापि प्राथ्यसे तात 86 187 तदत्र वस्तुना येन । 119368 तत्राष्टानामिन्द्राणीनां 301176 तथापि वोऽनुरोधेन. 219 220 . तदत्र संहर रुष, 317324 Page #285 -------------------------------------------------------------------------- ________________ प्रलोक नं. पृष्ठ नं. तं दत्ता? नमस्कृत्य 117 368 तदद्य किं मे चक्राचे 201 238 तदद्य दिष्टया दृष्टोऽयं 71 277 / / तदद्यास्मि गतक्लेशो 518 247 तदधस्ताद् धनवात 492 200 तदन्तात् प्रतिनिवृत्य 169 219 तदन्ते नैसर्पपाण्डू 278 222 तदनु च्छत्र-भृङ्गार 317 176 तदनेन शरीरेण 103 299 तदप्रप्त्या च भग्नाशः 108 235 तदमी परिषद्यास्ते 313 241 तदमुष्य शरीरस्य 81 258 तदलं ते विलम्बेन 182 370 तदष्टमान्ते देवानां 211 220 तदाकर्ण्य कुमारोऽपि 109 278 तदाकर्ण्य परिक्रुद्धो 116 359 तदाकर्म्य वचः क्रुद्धो 166 380 तदाकर्ण्य वचो विष्णु- 113 378 तदाकर्ण्य हयग्रीवो 517 330 तदागमनवार्ता च 68 659 तदा च ददृशे देव्या 45 276 तदा च द्वारकां गत्वा 187 361 तदा च द्वारकापुर्या 101 367 तदा च दिक्कुमारीणां 131 171 तदा च दिव्यभौ मैश्च 236 192 तदा च मेरुशिखरात् 520. 182 तदा च राज्ञोऽश्वपतिः 88 392 तदा च राजपुरुषा 295 353 तदा च राजपुरुषा- 812 340 तदा च वैजयन्तस्थो 31 376 तदा च वैतान्ढयगिरौ 3 226 तदा च स्वामिनिर्वाण- 688 252 तदा चामु पुण्यवशात् 86 395 तदा चारुप्रभृतीनां 374 267 तदा चाशनिवेगस्या 264 397 तदा चासनकम्पेन 33 297 तदा चासीत् पुरे तस्मिन् 4 389 तदाऽज्ञासीद्धयग्रीव- 495 329 तदा ते जग्मतुश्म 178 280 तदा तेन तुरङ्गेणा- 170 394 तदादि चाभूत् सभव 80 293 लोक नं. पृष्ठ नं. तद्दानान्तेऽभ्येत्य दीक्षा 110 347 तदानी चक्रिणोऽत्य 616 250 तदानी च सहलान- 314 266 तदानीं च सुधर्मायां 337 400 तदानी च सुमित्रोऽपि 813 209 तदानीमार्यपुत्राय 265 398 तदानीमेव सौधर्म 244 174 तदानी लक्ष्मणादेवी 30 297 तदाऽऽपातकिरातानां 235 221 तदा पितृणामस्थीनि 582 249 तदाऽभूतां दृशौ देव्याः 129 259 तदाऽभूद् दुन्दुभे दो 306 265 तदा मुखे प्रविशत 35 285 तदा युगपदिन्द्राणा 674 252 तदार्जवमहौषध्या 299 384 तदाविशालस्थालस्थ 824 209 तदा सोऽपि महास्वप्ना 108 367 तदा सुदर्शनादेवी 104 367 तदा ह्यहमितः स्थाना 471 246 तदाहि चण्डवेगस्य 344 324 तदाहि देवता काऽपि 930 213 tadityAzravajamma'ya 134 305 तदिन्द्रज्यालख्योऽयं 379 243 तदुत्तिष्ठ महावीर 619 333 तदुत्तिष्ठ स्व निणेतुं 156 280 तदुद्यावेषु दृश्यन्ते 16 296 तदुपादाय ते सव 434 180 तदूद्धर्व च सहस्रार 765 208 तदूद्धर्व जालकटको 613 203 तदूध दशयोजन्यां 530 201 तदूवमण्डपं दिव्यं 323 399 तदूत्व लान्तकः कल्प 764 208 त दृष्ट्वा नित्यपर्वाण 93 228 तदेतत् तस्य हृदयं 433 245 तदेतन्मनसिकृत्या 934 213 तं देव्यपि निशाशेष 59 271 तदेवं मानुषं क्षेत्र 653 204 तदेव वचनं सोऽपि 390 326 तदेव सम्प्रत्यपि मे 30 226 तदेवं सर्वलोकेऽपि 296 384 तदैव परमानन्द 169 319 श्लोक न. पृष्ठ न.. तदैवाऽऽसनकम्पेना, 172 261 तदैवैशानकल्पेन्द्रो 353 177 तद्गीता चिप्तहृदयः 872 342 तद् दर्पः परिहर्तव्यः 548 248 तद्दर्शनेन मे दुःख 887 211 तद्देशनां समाकर्ण्य 429 327 तद्भार्या तु स्वदुहित 414 244 तद् यदि त्वं स एवासि 144 369 तद् युष्माभिर्न भेतव्यम् 183 172 तद्वचो बिभ्रती नित्यं 925 212 तद्वत् स्तुत्वा नमस्कृत्य 481 181 तद्वप्रमेखलासूच्च तद्विष्कम्भो योजनाना 591 203 तद्वाचमनुमन्याऽथ 284 222 तद्वाचा विस्मय-क्षोभौ 282 240 तद्विक्रमस्य समभूद् 19 296 तद् विद्धि सिद्धमेवाऽर्थ 37 276 तद् विप्रवचनं श्रृण्वन् 212 238 तद् विमान समारुह्य 383 178 तद्विषाणोत्थितैस्तोयः 42 345 तनुवातास्त्वसङख्यानि 493 200 तन्त्रप्रायाण्यनीकानि 774 208 तन्मध्ये लम्बमानोऽभू 296 176 तत्रिपद्यनुसारेण 816 209 तन्मिथ्यात्वापसारेण 88 309 तप एकावलि रत्ना 302 166 तपश्चतुर्थ कदाचि 320 194 तौं प्रणम्य पुरः स्थित्वा 587 249 तपस्यकृष्णद्वादश्यां 41 314 तपःस तीव्र तेपे च 70 377 tapasevAM'hasAM राका 194 172 त प्रान्तभृपति दृप्त 180 379 तपांस्येकावली-रत्ना 18 269 तपोमाहोत्म्यलब्धासु 390 402 तपोऽष्टमासिकं याव 323 195 तप्तायस्तोमरश्रेणी 143 230 तप्यमानस्तपस्तीव्र . 12313 तमप्यालोक्य दोर्दण्ड 426 244 तमाज्ञया कुमारस्य 320 324 तमाल ताल-हिन्ताल 106 160 तमास्थानस्थमन्येयुः 382 243 तमिस्त्रकारिणी सिंह 583 332 HTHHHHHHHHI इ Page #286 -------------------------------------------------------------------------- ________________ ... लाक नं. पृष्ठ नं. तमिस्त्रादक्षिणद्वार 177 219 तमेव दर्शय निज 403 244 तमोभिरान्ध्यं जगत- 258 165 तया कटिस्थया धात्र्यो 184 319 तया घोषण्याऽभ्येयुः 388 178 तया च देवतावाचा 110 235 तया च वार्तया तुष्टो 531 183 तया जघान तां शक्ति 690 336 तया देशनया प्रायो 152 274 तया देशनया भतु: 782 339 तया नृपगिरा म्लाय 180 162 तयाऽपि ददृशे राजा 316 223 तया सहवियुक्तस्य 20 389 तया साग्रहमित्युक्त 452 245 तयैव यात्रया विष्णु 190 381 तयोः कण्ठे निबद्धाऽभा 12 185 तयोः कपोलौ बभतु 61 186 तयोः कर्णान्तविश्रान्ते 119 170 तयोः प्राणतकल्पस्थः 766 208 तयोरच्युतवास्तव्य 767 208 तयोरन्तः शीताभिन्न 596 203 तयोरभूत् संप्रहारो 249 352 . तयोरस्ति च दुहिता 446 328 तयोरारूढयोः प्रौढ 242 321 तयोरुरःस्थलमपि 65 187 तयो यो: क्षितिभुजोः 473 329 तयोर्लवणिमा ताहक 120 170 तयोर्विवादवृत्तान्ता 165 280 तयोश्च क्रीडतोः स्वैर 13 185 तयोश्च बाहुशिखरौ 64 186 तयोश्च रथनिर्घोषा 372 325 तयोः श्रुती शुभावतें 63 186 तयोः सहस्रमुत्सेधे 594 203 तं रङ्गभङ्गकर्तार 291 323 तले तरूणां प्रचुरः 121 161 तव ऋद्धयाऽनया स्वामिन् 299 399 तव ज्ञानमिदं नाथ ! 83 299 तव दर्शनमात्रेऽपि 819 340 ते वन्दितुमथाऽऽनन्दा 69 159 त्व पश्चादिय का नु 510 247 तव श्रेष्योऽस्मिदा सोऽस्मि 84 271 श्लोक नं. पृष्ठ नं. तव वर्षाम्बुदस्येव 45 376 तव विश्वविदग्धस्य 303 241 तब स्वयम्प्रभा नाम 501 329 तयाये भूमिलुठनै 37 365 तवाऽपविद्यामीक्षा 263 240 तवाशेषजगज्जिष्णो 264 321 तवाऽसिधारासोदर्य 296 265 - विसृज्य ततो राजा 255 221 तवेच्छां पूरयाम्येष 190 395 तवेदं बकुलमति 288 398 तवेन्दुधामधवला 221 282 तवोद्धय मूद्धर्व पुण्यर्द्धि 225 282 तं शर हारकेयूर 75 216 तस्याथ चक्रवर्तित्वा 327 400 तस्थुरछोयाकराः केचित् 446 180 तस्थौ तत्रैव तच्चक्र 728 337 तस्थौ सनत्कुमारस्य 326 400 तस्माच्च प्राणिनस्त्रातुं 134 161 तस्माच्च शिबिकारत्नात् 282 264 तस्माच्छवासापूर्णकण्ठात् 180 395 तस्मादट्रेरिख प्रादु 21 301 तस्मादुपाददे रुच्या 10 375 तस्मादेको बम्भ्रमीति 236 282 तस्मिन् दृढरथो नाम 16 307 तस्मिन् दृढरथो नाम 4 375 तस्मिन्नपि महीनाथ 20 256 तस्मिन्नवन्यास्तिलक 14 157 तस्मिन् भवे ममाऽभूस्त्वं 29 226 तस्मिन् मरकतैर्बद्धा 18 375 तस्मिन् महीपती लक्ष्मी 27 285 तस्मिश्च गुणरत्नानां -70 391 तस्मिश्च सत्रशालासु 15 307 तस्मिन् श्रावकधर्मोऽभूत् 14 256 तस्मिन् शुभे दिने वारे 361 224 तस्य घोटककण्ठस्य 409 327 तस्य च प्रथमः सूनुः 121 235 तस्य चा 'ऽक्रान्त दिक्चक्र 251 321 तस्य चाऽऽचार्यवयस्य 98 258 तस्य चाऽतिबलो नाम 128 235 तस्य चाफ्ततोऽप्योष्ठौ 395 326 तस्य चाऽवरजो धुर्यो 123 235 श्लोक न. पृष्ठ न. तस्य चित चैत्य इव 11 255 तस्य जन्माभिषेकाय 360 177 तस्य दानस्य पर्यन्ते 55 365 तस्य द्वे अपि ते भार्ये 146 279 तस्य दोर्दण्डयोः कण्डू 248 321 तस्य न्यायः सुहृदभूद् 5284 तस्य नामाङ्कबाणेन 26 387 तस्य पञ्चशतान्यास 3 389 तस्य प्रभोर्भव्यजन 2 269 तस्य पृथ्वीपतेः पृथ्वी 22 291 तस्य मार्गस्थितस्यैवै 144 279 तस्य मूर्ध्नि धराधीशो 206 163 तस्य लक्ष्मीश्च कीर्तिश्च 6344 तस्य वेश्माङ्गणभुवो 113 188 तस्या उपर्येकमासीद् 294 175 तस्या एव हि यामिन्या 21 167 तस्याः कर्णान्तगे नेत्रे 423 327 तस्याग्रतो भूपतयः 19 307 तस्या गुणचमू सर्वा 27 297 तस्यां गृहोर्श्वभूमीषु 15 364 तस्यां च त्रिजगभर्तु 2167 तस्यां च पुण्यलावण्य 42 270 तस्यां च वासागारेषु 17 296 तस्या जगत्याः पूर्वादि 615 203 तस्याऽऽज्ञया च सेनानी 355 177 तस्याऽऽज्ञा नगराऽरण्य 20 301 तस्याऽऽज्ञासाधिताशेष 32 270 तस्या दत्वाऽणुव्रतानि 880 211 तस्या दातुरुपादातु 417 329 तस्यादेशाच्चमूनाथ: 31 388 तस्याऽऽदेशात् पत्त्यनीक 386 178 तस्याधो मणिपीठोव्या 797 339 तस्याऽधो मणिभिर्बद्ध 328 266 तस्याऽन्तःपुरसम्भोग 43 227 तस्याऽनुजन्मान इव 297 176 तस्याऽनुजन्मा नृपते 12 167 तस्याऽनुपदमेवाऽथ 7 226 तस्यां पद्मोत्तराख्योऽभू 4 307 तस्यां पद्मोत्तरो नाम 4 344 तस्याप्रसादात् सदपि 146 369 Page #287 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. .. श्लोक नं. पृष्ठ नं. तस्याः प्राहरिक इव 219 164 तस्यापि कर्मणः सद्यः 362 325 तस्यापि देशनाप्रान्ते 107 299 तस्यां पुर्यामभून्नाम्ना 4 301 तस्याः पूर्वोत्तरदिशि 849 210 तस्या भ्रुवोश्च गत्यां च 26 297 तस्याभूत् परमं मित्र' 85 391 तस्याभूतामुभे पल्यौ 76 377 तस्याभूतामुमे पल्यौ 102367 तस्यामटव्यामन्येद्यु 148 394 तस्यामनेकरत्नाढया 14 296 तस्यामस्ति समस्तानां 4 269 तस्यामात्भानुरूपायां 47 270 तस्यामासीत् समोयात 4 255 तस्यामासीत् सिंह इव 17 364 तस्यामासीन्महाराजो 5 269 तस्यामासीन्महासेनः 18 296 तस्या मृगाङ्कवक्त्राया 182319 तस्यां राज्यां तस्य राज्ञः 418 327 तस्या राज्ञोऽपि च मिथो 29 314 तस्याऽऽर्जवं च शीलं च 6 284 तस्या वक्त्र दन्तपत्र 186 319 तस्याप वक्षसि वक्षोजौ 188 348 तस्यावती वसुमती 102 188 तस्या वदन निर्माणा 182 348 तस्या विषयवैराग्य 878 211 तस्याः शरीरं कान्तेव 31 285 तस्याः शीलं च रूपं च 23 291 तस्याश्च ताड्यमानाया 267 175 तस्याश्च मूले विष्कम्भ 612 203 तस्याः सर्वाङ्गसौभाग्य 426 327 तस्याऽऽसीन्मङ्गला नाम 133 279 तस्याऽऽसील्लक्ष्मणा नाम 23 296 तस्यास्तत्रैव तिष्ठन्त्या 428 245 तस्येति वचसा शान्तः 407 327 तस्यैकदास्त्रशालाया 23 387 तस्यैव तीर्थनाथस्य 2 375 तस्यैवमाघोषणया 279 175 तस्योदक्पूर्वककुभि 330 177 तस्योपरिष्टादुल्लोचो 295 176 ता अप्यूचुर्महाभाग 220 396 ताः कृत्वा विदर भूमौ 150 260 तां च श्रीद इवाऽयोध्या 210 320 ताडूयन्ते तालवृन्ताये 119 288 ताडितः कुलिशेनेव 171 237 तां तथावस्थितां ज्ञात्वा 24 275 तातन्यक्कारकारत 302 323 तातपादैविना तात 183 162 तातेन साधितेऽमुष्मिन् 59 227 तातोपरोधादादाय 244 263 तादृशीं स्वामिनोऽवस्थां 175 237 तानि द्रव्याणि सर्वाणि 433 180 तानि देवाऽसुर-नाग 711 206 तोनि विद्याधराङ्गानि 466 246 तानि स्वयम्भूप्रत्यस्त्र 148 360 तान् कुम्भान लोठयामास 439 180 तान्यजानि न किं ते वा ! 499247 तान्यवाजीगणन् सर्वा 72228 तान् स्वप्नान् विजयादेव्या 68 169 तापनीयः पयस्कुम्भ 120 259 ताभिः समं रतिगृहे 228 396 ताभ्यां पर्यस्यमानानि 243 321 ताभ्यामधिष्ठिताभ्यर्णः 142 305 ताभ्यामधिष्ठिताभ्यो 290 353 ताभ्यामपहृत द्रव्य 115 359 ताभ्याममुक्तसांनिध्य 182 361 ताभ्याममुक्तसान्निथ्यो 788 339 ताभ्यामुपासिताभ्यो 208 370. तामभाषिष्ट भूपोऽपि 444 245 तामापतन्तं बाणेन 678 335 तां दण्डेन समाकृष्य 542 248 तां दृष्टोद्यौवनां राजा तां देशनां स भगवा 937 213 तां धर्माग्निष्टिकां तेच 914 212 तां नवाम्भोजवदनां 312 223 तां निधाय यथास्थान 280 353 तां प्रभोदेंशनां श्रुत्वा 242 282 तां पितर्यददाने च 324 223 तां पिशाचीमिवोन्मत्तां 567 249 ताः पूजयन्ति सततं 701 253 तां प्रेक्ष्य विक्रमयशा 8 389 ताम्बूलीबोटकभृतो 19 344 ... श्लोक ने. पृष्ठ न. ताम्बूली-लवली-द्राक्षा 108 160 तो विप्रवाचमाकर्ण्य 161 236 तां विमुच्य यथास्थानं 771 339 तांश्च दृष्टवा परे वीराः 627 334 तांश्चिकित्सितुमीशो चेद् 396 402 तांस्ताननुदिन नन्दा 86 367 तापनीयस्तु शिखरी 572 202 तारकः कोपतरल: 221 351 तारकस्य शिरस्तेन 273 352 तारकाऽथाग्रहीच्चर 259 352 तालवृन्तधरैः कैश्चित् 118 347 तालवृन्तानिलेनाऽम्बु 179 237 तालानुसारैः प्रक्रान्त 285 322 तावत् सर्वोऽपि जानाति 147 236 तावद् भुवोऽर्कसन्तापो 257 165 तावद् वात्योदभूच्चण्डा 98 392 तावदेव हि दारिद्य 85 299 तावदेव हि सन्तापो 86 299 तावदेवान्धकाराणि 84 299 तावेवं यावदासाते 144 379 ताश्च गन्धोदकैः पुष्पो 233 174 तासां शब्देन घण्टानां 269 175 तास्त्रिःप्रदक्षिणीकृत्य 138 260 तितिक्षितुमदृक्ष 554 331 तित्यक्षुरपि ससारं 54 285 तिय मातिमपि प्राप्ता : 100 287 तिर्यग्जाते: पर बीज 297 384 तिर्यग्योनिभवाः शेषा 236 372 तिर्यग्लोकस्तु रुचक 483 199 तिर्यग्लोकस्य त्वधस्ता 484 199 तिर्य ग्लोकादितश्चोर्व 750 207 तिलकैमुद्रया मन्त्रः 284 384 तिलोत्तमोर्वशीमेना . 320 399 तिष्ठ तात ! ब्रजिष्यावो 359 325 तिष्ठ तिष्ठ कियत्कालं 453 245 तिष्ठ तिष्ठ भटम्मन्ये 173 380 तिष्ठ तिष्ठाऽहिखे टत्व 29 232 तिष्ठन्ति चोत्तरश्रेण्या 439 328 तिष्ठन्तौ विचरन्तौ च 143 379 Page #288 -------------------------------------------------------------------------- ________________ लोक नं. पृष्ठ नं. तिसृभिगुप्तिभिर्योगान् 96 310 तिसृष्वाशासु तस्यास 288 175 तीक्ष्णवक्त्रा महादंष्ट्रा 201 395 तीर्थकृज्जननीत्वेन 26 291 तीर्थकृत्तीर्थकृन्मात्रे 197 173 तीर्थकृत्तीर्थकृन्मात्री 332 177 तीर्थकृत्यतिरूपं स 505 182 तीर्थकृन्मातर नत्वा 43 314 तीर्थङ्कर' करतले 242 174 तीर्थ प्रवर्तय स्वामि 54 376 तीर्थनार्थ तीर्थतोय 35 292 तीर्थाय नम इत्युक्त्वा 68 303 तीर्थाय नम इत्युक्त्वा 78 293 तीर्थाय नम इत्युक्त्वा 185 361 तीर्थाय नम इत्युक्त्वा 216 282 तीर्थाय नम इत्युच्चै- 78 298 तीर्थाय नम इत्येव- 68 286 तीर्थे तत्र समुत्पन्न- 385 268 तीर्थे तत्रैव चोत्पत्ना 387 268 तीर्थ यक्षेश्वरस्तत्र 159 274 तीवानुरागाः सुरते 794 209 तुङ्गवृक्षाधिरूढांस्तौ 367 325 तुङ्गैस्तुरङ्ग रङ्गभ्द्-i 590 332 तुभ्यं दातुं निजाः कन्या 80 346 तुम्बैः कक्षावनक्षिप्तै- 309 241 तुर्यज्ञानिनां द्वादश 393 268 तुर्य ज्ञानं प्रभोर्जज्ञे 69 309 तुरङ्गमः स पूर्णित्वा 182 395 तुरङ्गैः स्वर्णसन्नाहैः 71 159 तुषैरिव स माणिक्यं 188 350 तूर्यनादैर्दिशो भिन्दन् 593 333 तूर्यप्रणादैर्ब धिरी- 80 228 तूष्णीकेषु ततोऽस्मासु 497 247 तृतीयवप्रमध्ये च 435 198 तृतीयवप्रमध्योआ 368 196 ते कलाग्रहणं चक्रुः 46 227 ते च भवनपतयो 506 200 ते च भारतका जम्बू- 662 205 ते च विद्याधरा वाजि- 414 327 ते च सिंहशरीरस्य 399 326 तेचाऽऽभियोगिकाश्चन्द्रां-546 201 लोक नं. पृष्ठ नं. ते चाऽऽर्यनगर रूप- 666 205 तेजःकायत्वमाप्ताश्च 107 287 तेजस्विनामशेषाणां 34 168 तेजांसि जनसे राज्ञां 5 375 तेजो भीम तदादाय 741 338 ते ज्ञानदर्शनावार- 87 304 ते त्रिः प्रदक्षिणीकृत्य 108 347 ते धौतश्वेतवसना- 87 169 तेन चासनकम्पेन 248 174 तेन चासनकम्पोऽयं 258 174 तेन दुन्दुभिशब्देन 557 331 तेन नाम्ना वयं भ्रान्ताः 501 247 तेन भग्नाः किरातास्ते 208 220 तेन शाम्यन्ति वैराणि 854 210 तेन शैलप्रहारेण 210 396 तेन स्वप्नविचारेण 126 259 तेन स्वप्नविचारेण 48 276 तेन स्वविषये मन्ये 512 330 ते नः सम्पश्यमानानां 58 233 तेनापि दोर्बलेनातं 132 360 तेनापितं पितुले खं 91 378 ते निजं दर्शयामासु- 47 227 तेनेत्यभिहितः सख्या 302 399 तेनैवमुक्तौ पितरौ 115 278 तेनैवमुक्ताः सावनं 540 331 तेनोत्ततार तां सिन्धु' 164 219 तेऽप्यभ्यधुः सुरा एवं 216 220 तेऽप्यूचुदेव ! तेजस्वी 274 322 तेऽप्यूचुदेव! हृष्टानां 732 337 . तेभ्यश्च तपनीयस्य 401 197 तेभ्यो द्वादश रूप्यस्य 207 381 तेऽभवन्नाहवोत्ताला 605 333 ते मन्त्रानार्यवेदोक्तान् 92 169 तेऽधै क्षुद्रहिमवतः 685 205 तेषां श्वेडारवादन्य- 270 398 तेषां कलकलं श्रुत्वा 531 330 तेषां च पक्षसूत्कार 704 336 तेषां च मध्यादेकस्य 440 328 तेषामप्याज्ञया स्वे स्वे 399 179 तेषामस्माकमप्युच्चैः 81 346 तेषामुद्यानपालानां 619 250 लोक नं. पृष्ठ नं. तेषामेव स्वस्वभाषा- 386 196 तेषां वृषाणां शृङ्गेभ्यः 489 181 तेषां शभ्य उत्पेतु- 195 261 तेषां शङ्गोद्गतैरन्ते- 73 215 तेषां सगरपुत्राणां 578 249 तेषां सनह्यतामुच्चैः 597 333 तेषु कालो महाकालो 626 204 तेषु धूपघटी दाम- 717 206 तेषु नद्याश्च शीताया- 597 203 तैर्दिश्युत्तरपूर्वस्या 419 179 तैरुक्षिप्ताऽम्बरतले 211 199 तरेवाश्रुजलातुः 160 361 तैस्तैः पुरुषसिंहोऽपि 364 386 तोरणानि प्रतिदिशं 791 339 तोरणानुभयतश्च 364 196 तौ तदानीमपि महा- 263 397 तौ ददर्श मुहुर्वेश्मो- 20 185 तौ सम्यत्तवोपदेशेन 908 212 तौ साक्षिणमुपाध्याय 84 377 त्यक्तराष्ट्रान् महाराष्ट्रान 112 217 त्यक्तसङ्गास्तनुं त्यक्त्वा 804 209 त्यक्त्वा क्रीडां कुमारस्त- 90 392 त्यक्त्वाऽङ्गमलवद् राज्यं 114 272 त्यक्त्वा योजनसहस्त्र- 505 200 त्यजन्त्येते न यावन्मां 12 284 त्याजयन् राज्यलिङ्गानि 111 217 व्यब्दोनान्यब्दलक्षाणि 297 374 त्र्यशीतिवर्षलश्येको 889 342 त्रयस्त्रिंश-बायस्त्रिंशै 436 180 त्रयोदश जिनेन्द्र ते 32 357 त्रयोदशाहतस्तस्य 2 356 त्रयोविंशतिरहन्तो 455 328 त्रस्तान् स्वसैनिकान् दृष्टवा 254 352 त्रसा द्वित्रिचतुःप-चे 231 371 त्रातव्योऽयं मया देशो 123 188 त्रिकालवेदी भगवान् 588 249 त्रिके त्रिके पथि पथि 183 190 त्रिखण्डभरतक्षेत्र 216 382 त्रिखण्ड भरतं स्वामी 547 331 त्रिखण्डे भरते ह्यस्मिन् 295 323 त्रिगुप्तिः पञ्चसमिति 15 284 Page #289 -------------------------------------------------------------------------- ________________ 28 श्लोक नं. पृष्ठ नं. त्रिगुप्तिः पञ्च सिमिति 313 266 त्रिजगभूषणं स्वामी 64 293 त्रिजगद्विषयं ध्याने 341 195 त्रिजगन्नाथ ! नाथामि 300 265 त्रिपृष्ठ इत्यभाषिष्ट 309 323 त्रिपृष्ठं चेत्यभाषिष्ट 507 330 त्रिपृष्ठमुत्थितं दृष्टवा 738 337 त्रिपृष्ठस्याब्दसाहस्त्राः 888 342 त्रिभिर्यतैः समाक्रामन् 48 186 त्रिमुखो दुरितारिश्च 389 268 त्रिवर्ग पालयामास 29 158 त्रिवर्गसाधनाशक्त 50 158 त्रिशत्यारणा-'च्युतयो 778 208 त्रिंशद् वर्षधरा देव 654 208 त्रिसन्ध्यं पूजयामास 310 265 त्रिसहस्री शते द्वे च 295 374 त्रीन्द्रिपत्वेऽपि सम्प्राप्ते 116 288 त्रैलोक्यचक्रिणो भ्राता 662 252 त्रैलोक्यप्रभवे पुण्य 1 255 त्रैलोक्यप्रलयत्राण 246 383 त्रैलोक्ये क्षणमुद्दयोतो 182 281 त्वत्प्रभावे भुवि भ्राम्य-390 197 त्वत्प्रसादस्य सम्पर्का 42 292 त्वत्प्रसादात् त्रुटन्माया 216 371 त्वत्पादपद्मयोभृङ्गी 824 340 त्वत्पादपद्मलीनेन 47 376 त्वत्पादपद्मशुश्रुषा 501 182 त्वत्पादपद्यामासाद्य 42 357 त्वत्पादावृतबः सर्वे 426 198 त्वत्पुत्रश्चेन्नियेतैक 139 236 त्वत्पुरो लुठनभूया 79 271 त्वत्साहाय्य विना सोऽरि 485 246 त्वद्दर्शनपवित्राणि 42 308 त्वद्दर्शनस्यास्य फल 52 345 त्वद्दर्शनसुखप्राप्त्या 188 281 त्वदर्शनसुधापान 197 362 त्वद्दर्शनसुधासार 499 182 त्वद्देशनापयःपूरैः 212 382 त्वद्वक्त्रकान्तिज्योत्स्नासु 89 271 त्वदास्यलासिनी नेत्रे 82 271 त्वदुक्तं स्वामिने नैत 160 380 . श्लोक नं. पृष्ठ नं. त्वंधन्याऽसि पवित्राऽसि 179 172 त्वं भुवं स्फोटयित्वेवा 312 323 त्वमद्याप्यनभिज्ञोऽसि 159 380 त्वमसि क्षमापते ! विश्व 164 237 त्वमस्त्रीलम्पटस्त्राण 398 244 त्वमासीरधुनवेह 26 389 त्वय्यादर्शतलालीन 474 181 त्वय्याशा राज्यधरणे 141 318 त्वय्युच्चैः पुरुषसिंह 132 379 त्वया सह चिरात् प्रेम्णा 338 324 त्वया सहोपसर्गाश्च 155 189 त्वया हतं वज्रवेग 258 397 त्वयि च स्यन्दनारूढे 620 334 त्वयि दोषत्रयात् त्रातुं 422 198 त्वयेक्ष्वाकुकुलं नाथ! 822 340 त्वं हेलयाऽपि कर्माणि 282 193 त्वां काम भक्तिकारीति 143 369 त्वादृशास्तु महात्मानो 218 238 त्वामनन्तगुण स्तोतुं 39 297 त्वामालोकयितुं त्वां च 38 308 लीक नं. पृष्ठ नं. दत्से समस्तकल्याणइ- 40 292 दत्तास्थानः सुधर्माया- 247 174 दत्त्वाऽपस्वापनी देव्याः 68 271 दत्त्वाऽवस्वापिनी देव्याः 65 315 ददर्श कोटिपुरुषो 768 338 ददर्श च तदा देवी 30 302 ददर्श च महास्वप्नान् 28 365 ददर्श सुखसुप्ता च 168 319 ददुश्च बलभद्राय 626 334 ददौ च वार्षिकं दानं 55 357 ददौ च वार्षिकं दानं 58 286 ददौ पदानि सप्ताऽष्टा 350 195 दधद् वामौ च दोर्दण्डौ 111 294 दधार च तमुत्सङ्ग 159 361 दधिपर्णतले तत्र 195 381 दधिष्वेव प्रमथन- 107 188 दध्याविति कुमारोऽपि 95 258 दध्यौ चैवं विश्वभूति- 132 317 दध्यौ भगीरथश्चैव 579 249 दन्तघात-मदावस्था 32 185 दन्तच्छदौ पराभूत- 350 400 दन्तमैरावणस्येवो- 692 336 दन्तावलश्चतुर्दन्तः 170319 दन्तांशुज्योत्स्नया व्योम- 97 160 . दन्तिभिर्गन्धदन्तीव 132 236 दन्तुराणि ततः कुम्भैः 155 171 दम्पती पितरः पुत्राः 289 384 दम्भसंरभगर्भाणां 329 354 दयावान् यदि वाऽसि त्वं 74 303 दर्दर-मलयभवै- 364 225 दर्शने धार्मिकाणां च 125 305 दर्शयन्तः पथि चल- 85 228 दवाग्निनाऽप्यदाह्यासु 142 394 दशभिवर्षसहस्त्रः 313 399 दशमो भवगवानहन् 56 308 दशयोजनसहस्त्रा- 707 206 दशार्णा मृत्तिकावत्या 671 205 दष्टोऽपि दंशैर्मशकैः 280 165 दहयते वा प्रदीप्तेन 61 257 दाक्षिण्यं रक्षणभवं 216 163 दाक्षिण्येन प्रभोः पित्रो- 54 292 दक्षिण भरतस्याध 766 338 दक्षिणभरतक्ष्मा 500 329 दक्षिणश्रेणिगा एते 405 179 दक्षिणस्यां दिश्यभूवन् 303 176 दक्षिणाभ्यां भुजाभ्यां तु 388 268 दक्षिणेतरबाहभ्यां 203 370 दक्षिणे भरता हि 236 351 दक्षिणेनं कलधर 386 268 दक्षिणोऽपि भजस्तस्य 481 246 दण्डदारणमागे ण 163 230 दण्ड द्वितीयं दोदण्ड 689 336 दण्डपद्मासनान् कांश्चित् 86 160 दण्डरत्नेन तेनाऽथ 162 230 दण्डेन दण्डभृदिव 212 396 दण्डेन शत्या शूलेन 36 186 दत्तगुप्यद्गुरुमिवा- 104 160 दत्तहस्तः स पुत्रेण 229 164 दत्त न किञ्चित् कस्मैचि- 75 286. Page #290 -------------------------------------------------------------------------- ________________ श्लोक न. पृष्ठ न. दानधर्म इवौचित्यात् 23 314 दान' महाफल' सर्व 160 306 दान-शील-तपो-भाव- 9269 दान-शील-तपो-भाव-421 198 दानस्य चोचित पात्र' 161 306 दानादिलब्धयो येन 475 199 दानान्ते विदधुर्दीक्षा- 56 357 दाने लाभे च वी ये च 133 305 दायमादाय दायादा- 85 234 दायादेनाऽथ केनाऽपि 77 234 दारितां चावनी प्रेक्ष्य 141 230 दारिद्य प्राणिनां ताव- 259 165 दारुदार विदार्यन्ते 92 287 दासीमपि न दास्यामि 159 349 दासीरिव समाकृष्य 35 270 दासेरइ रिख याम्याध- 140 368 दिक्कुमार्यः प्राग्रुचका- 144 26 दिक्कुमार्योऽपा ग्रुचकात् 145 260 दिक्कुमार्यः षट्पञ्चाश- 35 376 दिक्कुमार्यस्तत्र चक्रुः 183 281 दिक्षु प्रभोश्चतसृषु 488 181 दिग्गजानां युवराजा 559 183 दिग्मुखप्रसृतैः शल- 405 197 दिग्यात्राया न्यवर्तिष्ट 169 361 दिग्यात्राया निवृत्तोऽथ 278 353 दिग्यात्राया निवृत्तोऽथ 191 381 दिने दिने वपुश्छाया 171 319 दिस दिने योजनिकैः 301 223 दिने द्वितीये विजय- 208 281 दिनः कतिपयः प्राच्या 50 215 दिवोऽवतरदकमि 507 182 दिव्यघर्घरका रेजुः 11 185 दिव्यघण्टाचतुष्केण 59 215 दिव्य च वसुधारादि 67 298 दिव्य च सुमनोदाम- 365 225 दिव्यतल्याऽऽसनामो- 251 192 दिव्यभोगावसाने च 808 209 दिव्य समभवत् तत्र 62 377 दिव्यसिंहासन भूयो 378 268 दिव्याङ्गरागनेपथ्य- 38 297 दिव्याङ्गरागनेपथ्यदिव्याङ्गरागपूजादि- 191 261 श्लोक नं. पृष्ठ नं. दिव्याङ्गरागलिप्ताङ्गो दिव्याङ्गरागैश्चर्चित्वा 36 308 दिव्यानामथ भौमानां 238 192 दिव्यामृतरसास्वाद- 473 181 दिव्यास्त्रमिव युत्पारे 10 301 दिव्ये समवसरणे 196 381 दिव्ये समवसरणे 177 361 दिव्यविभूषणैर्वस्त्र- 44 345 दिशि दक्षिणपूर्वस्यां 302 176 दिशि याम्यप्रतीच्यां च 304 176 दिश्यैशान्यां स्थिताः कृत्वा 139 260 दिष्टया दृष्टोऽसि दोहप्त! 474 246 दिष्टया प्रवर्धसे देव ! 470 246 दीक्षां जग्राह तत्पाश्र्वे 8356 दीक्षां दास्यन्ति तातस्य 639 251 दीक्षां सह त्वयाऽऽदास्ये 154 189 दीनस्वर प्ररुदित 568 332 दीना-नाथैकशरणा- 17 256 दीप्यमाने तपोवहनौ 834 341 दीयमानां प्रभोभिक्षा 298 194 दुःखगर्भे मोहगर्भ 274 193 दुःखदावाग्निभीष्मेऽस्मिन् 134 189 दुःखदावाग्निभीष्मेऽस्मिन् 232 282 दुःख-शोक वधास्तापा- 89 304 दुःखहेतुषु वैराग्य 269 193 दुःखानुबन्धिभिदु:खैः 128 379 दुःखाय स्वामिविरह 161 189 दुग्धानि क्वाथसिद्धानि 45 257 दुन्दुभिर्विश्वविश्वेश ! 224 282 दुराचारस्य यत्कृत्य 502 247 दुर्गतिप्रपतत्प्राणि- 899 212 दुर्गाणि जितवैताढय 6 313 दुर्जन निन्द्यमानः सन् 12 269 दुर्ज्ञानमेतदथवा 262 321 दुर्दमं दमयामास 37 158 दुर्धावसङ्गपङ्काश्च 283 165 दुनिर्णयोऽद्य चकित- 160 280 दुर्भिक्षकाल सकल- 47 257 दुर्वार रिणैरव 562 331 दुर्विनीतो यद्यपि त्व 260 352 दुर्विनीतो यया शक्त्या 313 323 लोक नं. पृष्ठ नं. दुश्मनीव संसारे 6 356 दुष्कर्माणि विलीयन्ते 855 210 दुष्टानां शासके तस्मिन् 23 344 दुःसहान् सहमानस्य 386 401 दुस्तपं स तपस्तप्त्वा 66377 दुस्तपं स तपस्तप्त्वा 43 390 दूत इत्येष नो वध्यः 316 323 दूतत्वेन न वध्योऽसि 515 330 दूतानां वाक्प्रप-चैक- 163 380 दूतोऽद्राक्षीद् हयग्रीव 345 324 दूतोऽप्यूचे पितृतुल्य 158 380 दूरतोऽपि तदाकये 357 400 दूरदर्शनशक्त्या च 127 161 दूरदूरादेत्य भूपैः 176 219 दूरादहमपश्य च 96 234 दूरे गत्वाऽथ सम्भूय 209 220 दूरे वा सम्पदः सन्तु 147 369 दूर्वाङ्करैः शिरोन्यस्तै- 88 169 दृक्तारामेलकस्ताभ्या- 489 329 दृक्सरस्योरन्तराले 62 186 दृढीकृतस्कन्धहारः 403 197 दृप्तानां दर्पहरणो 139 368 दृश्यसे नित्यमपि यः 87 299 दृष्टनष्टमिदं यद्वत् 377 243 दृष्टवाऽन्येषां विमान-स्त्री 152 289 दृष्टवा परस्य महती 149 289 दृष्टवा वंशत्रय पृष्ठे 234 321 दृष्टवा सगरराजस्य 99 217 देवकन्योपमा राज- 75 187 देवगत्या तथा सर्व 174 172 देवताऽजितबला च 845 210 देवताभिरिति स्वाधि- 115 170 देवतामिव तं नेमुः 130 279 देवताहै महामूल्यैः 21 214 देव ! त्वज्जन्मकल्याणे 187 281 देव ! त्वदर्शनसुधा- 203 262 देव ! त्वदर्शनेनाद्य 192 362 देवदूष्यं देवराजे 257 192 देवदूष्याण्यदूष्याणि 201 191 देव ! द्वारवतीभर्तु- 218 351 देव ! द्वासप्ततिः स्वप्नाः 98 170 Page #291 -------------------------------------------------------------------------- ________________ लोक न. पृष्ठ नं. देवद्रपुष्पमालाच 254 221 देव ! प्रसीदादिश मां 124 359 देवमहन्तमेवैक 8269 देवस्य कृतमालस्य 152 218 देवस्यामितसैन्यस्या- 110 392 देवा अपि तवाऽऽदेशं 113 235 देवान् मेघमुखान् नाग- 210 220 देवाय तीर्थनाथाय 12 255 देवाश्च जम्भकाःशका-254 263 देवाः सद्वेदनाः प्रायो- 788 208 देवास्तेषां विमानानां 357 177 देवी प्रबुद्धा तान् स्वप्नान् 123 259 देवीभिर्दानवीभिश्च 204 191 देवेन मेघवद् विश्व- 515 247 देवेनाऽपि पितृवचः 195 163 देवेभ्यो दानवेभ्योऽपि 41 376 देवैश्च विदधे दिव्य- 128 344 देव : स-चार्यमाणेषु 802 340 देवैः सञ्चायमाणेषु 125 273 देवः समवसरणे 781 339 देवो जय जयेत्युक्तवा 150 218 देवोत्तरकुरुभ्यश्च 431 180 देवोचरकुरुभ्यः प्रा- 598 203 देव्याः कुक्षाववर्धिष्ट 49 276 देव्याः प्रमाणमादेश 104 235 देव्याः स उदरे गर्भो 128 259 देव्याः सुदर्शनायास्तु 44 276 देशनां पूर्ण पौरुष्यां 155 274 देशनान्ते च सगरो 632 251 देशनान्ते प्रभोः पाद- 106 299 देशनाविरते तस्मिन् 838 210 देशनाविरते नाथे 178 290 देशादिदर्शनौत्सुक्य 95 304 देशान्तरगति तस्य 870 211 देहप्रभाभिस्तिरयं 339 400 देहभाजां मनोवित्त 213 371 दहाद्या इन्द्रियग्राह्या 97 294 देहिनां निवृतिद्वार- 219 371 दैवतानामायुधानां 545 248 देवस्येव न तस्याज्ञां 90 358 देवेनाप्यभिभूतानां 15 356 *लोक नं. पृष्ठ ने. दैत्यादिभ्योऽपि निर्भीका-244 321 दोधूयमानचमरो 281 264 दोआ तदितराभ्यां च 200 381 दोलाऽऽन्दोलनसंसक्त- 58 366 दोषधातुमलाकी 96 299 दोषा रागद्वषमोहाः 444 198 दोष्मतस्तस्य संग्रामे 13 387 द्वय विरुद्ध भगव- 628 251 द्वयोरपि गृहेऽभूवन् 481 329 द्वयोरपि ततः श्रेण्योः 398 179 द्वयोरपि तयोः पीडा- 153 236 द्वयोरपि महासैन्ये 471 328 द्वयोरप्यग्रसैन्यानां 165 349 द्वयोरप्यनयोस्तुल्य 443 198 द्वयोरप्येक एवात्मा 153 349 द्वयग्रं शतं गणधराः 375 367 द्रविडाश्च कुलक्षाश्च 682 205 द्रव्यगुणैः पर्ययै च 819209 द्राक् सुदर्शन भृतोऽन्त- 368 386 द्वात्रिंशत्पात्रकं केऽपि 452 180 द्वात्रिंशतान्तःपुरस्त्री- 866 342 द्वात्रिंशताब्दशहरेः 287 222 द्वात्रिंसतो जनपद- 290 222 द्वात्रिंशद्राजसहस्रा 357 224 द्वात्रिंशद् व्यन्तराधीशाः 69 315 द्वादश धातकीखण्डे 537 201 द्वादशयोजनायामा 283 222 द्वाभ्यां दिनाभ्यां चात्रागा-105 378 द्वारकायां तु सोमस्य 130 368 द्वारपालोऽथ पप्रच्छ 66 234 द्वारस्थौ द्वारपालेन 347 400 द्वारि भूपतयः सर्वे 893 342 द्वारे द्वारेऽभवद् वापी 365 196 द्वावप्या पुत्रविद्या- 276 398 द्वासप्ततिः पुष्कराधे 538 201 द्वासप्तति योजनानि 251 221 द्वासप्तति सहस्त्राणि 353 355 द्वाःस्थेन कथितः पूर्व 145 379 द्वाःस्थेनापि निषिद्धस्त- 296 323 द्विजयादातुरत्राणा 41 158 द्विगुण दण्डभेदं च 165 230 / लोक नं. पृष्ठ न.. द्विगुण-द्विगुण-नदी- 584 202 द्विचत्वारिंशतं वर्ष 92 316 द्विचत्वारिंशता भिक्षा- 268 165 द्विचत्वारिंशत्सहस्त्र- 629 204 द्विजातिजातिसुलभं 79 234 द्विजोऽपि कथयामास 281 240 द्वितीयदिवसे स्वामी 61 286 द्वितीयपौरुषीप्रान्ते 245 283 द्वितीयवप्रमध्ये तु 434 198 द्वितीयशुक्लध्यानान्ते 122 273 द्वितीयशुक्लध्यानान्ते 73 293 द्वितीयशुक्लध्यानान्ते 73 298 द्वितीयस्मिन् दिने पुर्या 302 265 द्वितीयस्मिन् दिने स्वामी 289 193 द्वितीयस्यां च पौरुष्यां 657 251 द्वितीयस्यां स पौरुष्या 383 268 द्वितीयं सप्तभिन्यून 649 204 द्वितीयः पृष्ठतः स्थित्वा 341 177 द्वितीयेऽहनि सिद्धार्थ- 105 316 द्वितीयेऽहन्ययोध्याया- 116 273 द्वितीयेऽहिन धान्यकट- 66 358 द्वितीयेऽहिन रिष्टपुरे 70 309 द्वितीयेऽहिन वर्धमान- 66 366 द्वितीयेऽह्नि श्वेतपुरे 61 303 द्वितीयेऽह्नि सौमनसे 61 377 द्विधाऽऽयम्लेच्छभेदात् ते 664 205 द्विपृष्ठवासुदेवोऽपि 364 355 द्विपृष्ठस्य कुमारेऽब्द- 366 355 द्विपृष्ठस्योपरिष्टाच्च 274 352 द्विवर्षोनां पञ्चदशा 223 363 दीन्द्रियत्वे च ताप्यन्ते 114 288 द्वीन्द्रियाः कृमयः शङ्खा 234 272 द्वीपस्य जम्बूद्वीपस्य - 72 216 द्वीपा उल्कामुखो विद्यु- 697 206 द्वीपाऽम्भोधीनसङ्ख्याता 325 176 द्वीपेष्वधतृतीयेषु 743 207 द्युसत्कुमारकैर्वेला 48 308 द्युसन्नाथा जगन्नाथ- 262 264 द्रुपत्रस्याऽप्यसहनान् 49 227 द्रुमवद् दर्शयिष्यन्ति 314 241 द्वे च विद्याधरश्रेण्य 255 321 Page #292 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. ध्रुवं विपन्नो मे पुत्र 100 235 श्लोक नं. पृष्ठ नं द्वे द्वे नाग-यक्ष-भूत- 716 206 द्यौरिवाऽमरराजेन 81 234 धनमित्रनरेन्द्रस्य 75 358 धनमित्रस्य जीवोऽपि 90 358 धनमित्रोऽन्यदा रेमे 76 358 धनहीनः शतमेकं 313 385 धनुर्धरवरोन्मुक्त- 168 349' धनुर्वेदमथाडन्येषा 34 186 धनुषा फलकासिभ्यां 35 186 धनुःशतत्रयोत्तुङ्गः 198 281 धनुःशतद्वयोत्तुङ्ग 53 292 धन्यास्तास्त्रिजगन्नाथ ! 294 265 धन्यास्ते विषया ग्रामा 287 193 धम्मिल्लान्तः काश्चिदर्ध- 221 191 धरणेन्द्रो हरिवंणु 391 178 धरणो भूतानन्दश्च 174 261 धर्मकृत्यानि कुर्वाणो धर्मग हिमवत 1 375 धर्मचकिंस्तव बचो- 86 293 धर्मदेशनया भत्त 104 299 धर्मध्याने भवेद् भावः 802 209 धर्मपुत्रीं च मां पश्यन् 449 245 धर्मप्ररोहबीजानि 16 256 धर्मप्रभावतः कल्प- 311 354 धर्ममर्थ च कामं च 225 164 धर्महर्म्य दृढस्तम्भ ! 40 302 धर्माधर्मोज्झिता म्लेच्छा 684 205 धर्माऽधमौ समासन्नौ 235 282 धर्मायाऽचिन्तयन्नित्य 11 167 धर्माविबाधया तस्य 17 387 धमैर्कमण्डपस्तम्भ ! 192 281 धर्मो नरक-पाताल- 318 354 धर्षयिष्यति यो दूत 267 322 धवलानुद्गृणन्तीषु 237 263 धातकीखण्डक्षेत्रादि- 646 204 धातकीखण्डद्वीपस्य 644 204 धातकीखण्डद्वीपस्य 3 255 - धातकीखण्डद्वीपस्य 3291 धातकीखण्डद्वीपस्य 3284 - धातकीखण्डद्वीपस्य 3 296 श्लोक नं पृष्ठ नं धातकीखण्डद्वीपे प्रा- 3 356 धातकीखण्डद्वीपे प्रा- 3 364 घातकीखण्डद्वीपे प्रा- 3375 धातक्यां सेष्वाकाराणां 645 204 धात्र्यः शक्रकृताः पञ्च 220 262 धात्र्याः परित्राणमिव 204 238 धात्रीजनाल्यमानौ 83 377 धात्रीपवित्रीकरण 2255 धात्रीभिः पाल्यमानास्ते 45 227 धात्रीभिर्धायमाणाव- 7185 धात्रीभिः पञ्चभिः शक्रा- 1185 धात्रीभिरिन्द्रादिष्टाभि- 197 281 धात्रीभिः शक्रादिष्टामि- 87 316 धात्रीभूय सुरस्त्रीभि- 49 357 धान्यानामेव निष्पेषः 103 188 धान्याभावादजायन्त 24 256 धाराभिस्तेऽथ मुसल 222 220 धावद्भिः प्रस्खलभ्दिश्च 12 214 धावन्तमुल्ललन्त वा 210 350 धावन्तः स्फारत्कारा 698 336 धिगू नः प्रमादिनी धन्या 44 292 धीराणामपि सक्षोभ- 63 227 धीरीभूय निरीक्षध्व 129 360 धूपघटयः प्रतिद्वार' 366 196 धूमध्वजश्च निघूमो 224 320 धूम शोकानलस्येवो- 182 237 धृतस्त्वपुरुषैरत्रा- 317 241 धृत्वा दर्पण-भृङ्गार- 50 315 धैय लज्जां विवेकं च 183 237 ध्यातव्योऽयमुपास्योऽय- 893 211 ध्याता ध्यान' तथा ध्येय 137 273 ध्यानान्तरे तिष्ठतश्च 315 266 ध्यानकतानः सतत 299 166 ध्यायन्ति परमात्मान' 43 365 घ्रियमाणस्थगिकोऽन्यैः 305 399 ध्यायन्ननित्यतां नित्य 370 267 ध्वनत्सु तूर्य वर्येषु 276 264 ध्वनिताहिफगाघोर 587 332 ध्वनिराकर्ण्य तां राजन् ! 340 242 ध्वस्तान्धकारपटलः 28 167 ध्वंसमानो महाध्वान्तं 220 320 ध्वान्तध्वंसकृदुद्योत- 134 260 " न इत्युदीर्य निभृत 74 316 न कदाप्यरति चक्रे 282 165 न कल्पान्तरसाम्राज्य 49 285 न कस्याप्युपरि स्वामी 246 263 न किञ्चन सुखायेह 79 258 न किं संतप्यते तेऽङ्ग 136 379 नकुलाक्षसूत्रयुक्त 785 339 न कृतं सुकृत किश्चित् 151 289 न केवलं रागमुक्त 475 181 न खल्वेकोरुका एव 688 205 नरबांच प्राणिनां प्राणा 382 326 नखेषु-शोणाश्ममयी 44 270 नखैरिन्दुकलावन 24 167 नगरीणां विनीतेव 45 270 नगर्या बलिचञ्चायां 385 178 नगर्यामभवत् तस्यां 25 158 न गुणेष्वस्य दाक्षिण्य 360 267 न च द्वीपाधिपः कोऽपि 91 258 न च मन्त्रप्रयोगैर्य 50 345 न चाऽपूरि मनोहारि 73 258 न चास्त्रैरपरेन्द्राणां 46 345 न चेत् प्रदास्यते तद् वः 229 351 न चैतौ प्रतिभासेते 220 351 न ज्वलत्यनलस्तिर्यग् 314 354 न तथा त्रिजगन्नाथ ! 80 316 न तथा भूषण नाथ ! 79 316 न तथा हृदयानन्द 315 223 न तृप्तोऽद्यापि दयिता 72 258 नत्वा जिनेन्ट भूयोऽपि 191 362 नत्वा प्रदक्षिणापूर्व 211 173 नत्वा भगीरथोऽप्येव 610 250 नत्वा महेन्द्रसिंहोऽश्व 103 392 न दण्डनीतिं प्रायुक्त 111 188 नदीकरिहरीनूचे 123 393 नदी-नद-नदीनाथ 245 239 नद्यादिवारितरण 251 239 नद्यौ तु रक्ता-raktode 582 202 na dvau yugapadarhantau 102 170 www.jainelibrary. lain Education International Page #293 -------------------------------------------------------------------------- ________________ loka नं. पृष्ठ नं. न धर्षित प्रचण्डवेंगो 327 324 ननामाऽऽलोकमात्रेऽपि 15 214 न निम्न नोन्नतं नापि 101 392 नन्दनस्येव सर्वस्वं 307 265 नन्दनात् तत्र चायाता 216 396 नन्दनोद्यानकल्यासु 238 263 नन्दनोद्यानकूटस्था 45 314 नन्दामालोक्य तत्कालं 84 367 नन्दास्वामिन्यपि तदा 28 308 नन्दिषेणा चाऽमोघा च 722 206 नन्दीश्वरद्दीपभिव 92 228 नन्दीश्वरपरिक्षेपी 739 207 नन्दीश्वरे शाश्वताह 46 365 नन्दोत्तरकुरुर्देव 737 207 न परिस्खल्यते क्वापि 717 337 न बोध्यसे स्वयम्बुद्धः 59 293 नभश्चरा भूरिभेदा 295 384 नभश्वरै भूचरैश्व 592 332 नभसि भ्रमयित्वा तद् 265 352 नभस्तः पततस्तस्या 829 210 नभस्तल तिलकय 193 190 नभस्युभयेतो विद्या 644 334 नभस्यकृष्णनवम्यां 149306 नभस्यकृष्णसप्तम्यां 119300 न भूपाः खण्डयामासु 24 284 नमः श्री वासुपूज्याय 1 344 न मन्त्र-तन्त्र भैषज्य 355 267 नमः सुमतिनाथाय 1 275 नमस्कृत्याऽनुजानीहि 340 177 नमस्तीयिति गिरा 374 196 नमम्तीर्थायेति जल्प 333 266 नमस्तीर्थायेति बदन् 78 309 नमस्तीर्थायेति वदन् 127 273 नमस्तुभ्य' जगन्मातः ! 178 172 नमस्तुभ्यं पञ्चदशा 40 376 नमस्ते कुक्षिणा रत्न 334 977 न मे भोगफल कर्म 102 347 नमो भगवते तुभ्य 198 262 नमो विमलनाथाय 2356 न मनागप्युद्विविजे 93 269 नय-प्रमाणससिद्ध 445 198 - लीक नं. पृष्ठ नं. न याति कतमा यानि ? 84 286 न यावद् यात्यसौताव 328 324 न यावद् यौवन याति 528 248 न ये नानाविधैः क्वाथै 49 345 नरकान्तानारीकान्ते 581 202 नरकावरपाताय 86 309 नरकेषूष्णशीतेषु 88 287 न रथ: सारथिनापि 683 336 नरेन्द्रः कृतवर्माऽपि 47 357 नरेश्वरोऽपि विनया 91 160 नरेषु सिंहः खल्वष 406 326 नत कीवत् केऽप्यनृत्यन् 450 180 नयन्तो निशातासीन् 528 330 नमणाऽपि वियोगाग्नि 27 390 नर्मोक्तिभिर्विचित्राभि 41 186 नवं कुलकलङ्क त 207 320 नवीर्णादिरूपेण 276 373 न वक्तमपि जानाति 159 280 नवनवति योजन 555 202 नवभिर्यक्षसहस्त्रः 282 222 नवमस्याहतस्तस्या 2 301 नवस्रोतःस्त्रवद्विस्त्र 93 299 नवानारोपयनकांश्वित् 86 216 नवा निरन्तरै रम्भा 48 345 नवापि निधयस्तत्र 43 388 नवीकृता प्रतिगृह 64 169 नवीकुरु पुरोमेतां 57 168 नवे नवेऽनवस्थानो 312 265 नवोढैव हि भार्येयं 70 258 नश्यन्नय रक्षणीयो 150 236 नश्वरेण शरीरेणा 82 258 न श्रियो न कलत्राणि 135 161 नष्टद्विपं हतयं 204 220 न सभायामासयितु 305 241 न समोऽस्य प्रतापेन 336 400 न सूनुन स्नुषा यस्या 17 275 न सेहे पर्वतानीकै 176 349 न स्वो न च परः कोऽपि 633 259 न हि केनापि कस्यापि 53 233 नाऽकुप्यत् प्रणयेनाऽपि 46 270 नागराजे गते ज नुः 157 230 श्लोक नं. पृष्ठ नं.. नांगलोकस्य सङक्षोभ 170 231. नागलोकोऽखिल उप 138 230. नाग विद्युत्-सुपर्णा-'ग्नि 392178 नागा-'ङ्कशधरौ बाहू 162 274 नाऽधयं किञ्चिदप्यूचे 107 259 नाऽऽच्छिन्तकस्यचित्कोऽपि 82 234 नाजीगणद् दुनिमित्ता 160 369 नाटकप्रभृतिदश 8368 नाटया-5ट्टहास-सङ्गीता 895212 नाटयानीकेन गन्धर्वा 321 176 नाथं कदा नु भूयोऽपि 278 193 नाथं भूयो नमस्कृत्य 383 196 नाथमेकोऽग्रहीच्छत्रम् 503 182 नाथेय घट्यमानाऽपि 627 251 नादत्त चानले क्षेप्तु 24 389 नाऽऽधिच्याधीन दुःस्वप्नः 29 276 नानाकाराण्यगाराणि 15 296 नानाजलचराकीर्णो 222 320 नानारत्ननिधानं सा 123 279 नानारणजयोद्भूत 636 334 नानाविधानलङ्कारान् 267 222 नानाविधानि चैत्यानि 51 388 नानाविधाभिः क्रीडाभि 53 297 नानाविधाभिः क्रीडाभिः 77 187 नानोपायमृगयुभि 294 384 नान्दीपुरेण सन्दर्भा 670 205 नान्यस्त्वत्तो विन्ध्यशक्ति 152 349 नाभिदघ्नो रथो यावत् 92 316 नाभीसनाभे पानां 3 157 नाऽभुक्त न बभाषे च 23 275 नाभूत् पराङ्मुखो जातु 17 356 नाभेयस्य तपोनिष्ठां 269 383 नाम्ना गूढदन्तो धन 699 205 नाम्ना जलधिकल्लोलं 89 392 नाऽऽयाति पूर्व भवतो 234 282 नारका अपि मोदन्ते 629 251 नारकाणामपि सुखं 32 314 नारकाणामपि सुखं 127 170 नारकायुर्निबध्याब्द 886 342 नारकेभ्यो नाकसदा 43 376, Page #294 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ ने. नारदोऽप्यन्त्रवीदेवं 120 368 / नियम्य तुरंगास्तत्र 250 221 नाराचैस्तद्बलैरर्घ 178 349 निरन्तरं निपतितै नारीष्वलुब्धमन्यश्चे 503 247 निरपेक्षः शरीरेऽपि 63 377 नाराषु रत्नभूता सा 148 348 निरपेक्षान् शरीरेऽपि 87 160 नाल क्षणमपि श्रोतुं 121 379 निरर्गलो लाङ्गले वा 236 239 नाविर्भवन्ति यद् भूमौ 388 197 निरवद्यां मितां सर्व 267 165 नाशेनैकस्य पुत्रस्य 154 236 निरालम्बा निराधारा 315 354 नाश्वग्रीवो दुनिमित्ता 570 332 निरास तेषां शस्त्राणि 535 331 नासिकापेवसौरभ्याः 41 256 निरास शरवृष्टीनां 684 336 नास्ति यत्याश्रम इव 87 234' निरीक्षन्ताममी भो भो ! 348 242 नाऽस्ति वासोऽशुभं चैत 281 165 निरीक्षितुं रूपलक्ष्मी 624 250 नाऽहं हस्तिबलं याचे 395243 निरीतयो निरातङ्का 245 263 निःकषायमुदासीनं 382 401 निरीहा निर्ममाः सन्तः 132 161 निर्घोषेणातिघोरेण * 166 369 निरूपयिषू त्वद्र 399 402 निध्नतः कण्टकीभूतान् 6 291 निर्गत्य चोत्तरद्वारा 848 341 निघ्नन् परीषहचमू 72 286 निर्गत्य नगराच्छैल 63 391 निज फलमदत्त्वाऽपि निन्थो निर्ममोऽनीहः 309 194 निजसिंहासनासीन 368 243 निजंगाम गुहामध्यात् 195 219 निजाधिकारिणमिव 305 323 निर्जराकरणे बाह्या 839 341 नितान्तं पूजनीयः स 298 265 निर्जरां निजरां कुर्व 844 341 नितान्तभीषणमितः 299 353 निर्ममत्वं शरीराद्या 85 277 नितान्तमुग्धैः पितरौ 6 185 निर्ममत्वं स्वदेहेऽपि 99 278 नितान्ताऽऽरक्तया कर 135 3.48 निर्ममस्य निरीहस्य 149 189 नित्यं नेत्रारविन्दाना 250 321 निर्ममोऽपि कृपालुस्त्वं 297 265 नित्यप्रमादिनस्तेषु 270 175 निर्माय चैत्यपूजां च 62 391 नित्यमेव हि धात्रीमिः 101 353 निर्ययौ सरसस्तस्मात् 311 223 नित्यं विरक्तः कामेभ्यो. 272 193 निर्यान्त्यौ गुहाप्राग्मित्तेः 171 219 नित्यं विषयसंसक्तो 884 342 निलक्षणो वीरमानी 202 220 नित्यान्धकारे प्रद्योतः 44 285 निर्लज्जता चपलता 217 163 नित्योद्युत्को निर्ममश्चा 100 278 निव्यूढः श्रावकधर्म 12 301 निदधे च धनुर्मध्ये 65 216 निर्वाणमहिमा भर्तुः 226 363 निदधे दक्षिणे कुम्भे 185 219 निर्धाणसाधने हेतु 80 187 निदधे शिविर गङ्गा 260 221 निर्धापयितुमुद्दामो 56 233 निदानं देवाबध्नामि 45 292 निवृतेः संवृतद्वार 193 281 निद्वापराजितं चैत 229 396 निविष्टः पुष्करस्याऽर्धे 656 205 निद्रायमाणेष्वस्मासु 873 342 निवृत्तायां धनेच्छायां 335 385 निधाय तत्र शिबिरं 138 218 निवेश्य पैतृके राज्ये 334 224 निधीयते भवत्कण्ठे 40 365 निसाकरः कराकर 172 319 निपेतुरुभयत्रापि 250 352 निशातन्यायनिष्ठेन 170 162 निषेधितुं शक्यते चेत् 54 233 निशुम्भं प्रस्थित श्रुत्वा 167 380 निमित्तीकृत्य चाचार्य 112 368 निशुम्भ पुरुषसिंहौ 168 380 निमित्तीकृत्य चाचार्य 214 351 निःशेषदोषमयाऽपि 218 164 लोक नं. पृष्ठ नं. निःशेषभुवनकोश 84 293 निश्चितच्यवनाश्चिहने 165 289 निश्चिन्यानो हेयबुध्द्या 50 365 निषण्णा श्चन्द्रशालायां 49 257 निषधानेरुत्तरतो 589 203 निषादिनः सादिनश्च 916 188 निषिद्ध वज्रिणा मुष्टि 102 316 निष्कर्षोत्कर्षतः काल 283 373 निष्कलङ्का सत्यसंधा 79 346 निकुटानामशेषाणां 157 218 निष्पत्रं च व्रहिवणं 199 238 निसर्गर्मल्यजुषो 24 291 निसर्गमानोज्ञकभू 24 302 निसर्गेणापि तौ रम्यौ 68 187 निसर्गेणाऽपि राजन्त्यौ 117 170 निःसोमं निःसुप्रभं च 136 368 निहन्तव्यः सपुत्रोऽपि 223 351 निहन्तुमुद्यते ध्याये 252 383 नीचैर्गोत्रास्तव विप 132 305 नीत्वोभौ प्राक्चतुःशाले 154 260 नीरङ्गीच्छन्नवदना 30 285 नीरङ्गीषु कुलस्त्रीणां 19 157 नीरन्ध्रेणान्धकारेण 221 220 नीरुजामपि भज्यन्ते 161 289 नीलपीताम्बरधरौ 216 351 नील-पीताम्बरधरौ 240 321 नीलपीताम्बरौ ताल 111 367 नील-पीतांशुकभृतौ 104 359 नीलस्तु निषधतुल्यो 570 202 नीलीरक्तांशुकमयः 50 257 नीलोत्पलदल श्याम 232 164 नृत्यन्तमिव कङ्केल्लि 101 160 नृ-तिर्यग्नारका-'मर्त्य 472 199 नृदेवं देववन्नत्वा 72 169 नृपं ग्लानि प्रपेदानं 593 247 नृपतिः पर्षदासीनः 418 244 नृपतिश्चक्ररत्नस्य 19 224 नृपः प्रोवाच तौ कस्माद् 365 401 नृपवागमताप्लाव 404 244 नृपस्तदनुगच्छंश्च 137 218 नृपस्य तस्य मलय 77 366 नृपादेशादनुज्ञातो 228 239 / Page #295 -------------------------------------------------------------------------- ________________ श्लोक न. पृष्ठ न. श्लोक नं. श्लोक नं. नृपादेशेन सदशा 202 163 नृपादेशेन सेनानीः 273 222 नृपास्तारकगृह्यास्तु 275 352 नृपाः सहस्रं जगृहु 266 193 nRpailokaishc तद्बाहु 770 339 नृपैश्व मेरकायत 167 361 नृपोऽपि मृत्युना तस्या 23 389 नृपो महाबलस्तत्र 70 366 नेदुर्मङ्गलतूर्याणि 576 184 नेपालेषु विदेहेषु स्वान् 68 346 नैमित्तिकसदस्यान् स्वान् 336 242 नैमित्तिकाः पुरो राज्ञो 91 169 नैमित्तिकेन चैकेन 322 223 नैमित्तिकेन सम्भिन्न 468 328 नैव क्षीरोदवेलाभि 47 345 नैसर्गिक्याऽपि वः शक्त्या 575 332 नैसर्पप्रमुखास्ते च 56 227 नोत्पद्यन्ते सप्तशती 659 205 नो वा शस्त्रं परित्यज्या 475 246 न्यक्कारी कर्णिकारेषु 126 393 न्यत्कारकारिणं भानोः 196 220 न्यषीदच्च यथास्थान 294 353 न्यस्यैक लस्तके हस्त 672 335 न्यस्योआ दक्षिणं जानु 261 174 न्यास नाऽपहनुते कोऽपि 83 234 न्यासीकृत्य कलत्र स्व 493 246 न्यासीकृत कलत्र मे 490 246 न्यून यत्किञ्चिदप्यासी 55 186 न्यून विंशतिपूर्वाणया 124 295 न्यूनस्य विजयेऽपि स्या 549 331 न्यूनेन विजये दैवात् 550 331 पञ्चत्रिंशति वर्षेषु 661 205 पत्रलेखनकण्डूति 18 232 पञ्चनवतियोजन- 620 203 पत्रिणाच्छिददेकेन 681 336 पञ्च निद्रा दर्शनानां 467 199 पत्रैर्मारकतैरासन् 363 196 पञ्चभिमुष्टिभिमूनो' 285 265 पदफेनानि चिनानि 100 392 पञ्चभिर्वासवादिष्ट 58 345 पदातिना रथस्थस्य 387 326 पञ्चम्यां त्रीणि पञ्चोन 490 200 पदानि कतिचिद् दत्त्वा 8 214 पञ्चमः शूलपाणिः सन् 486 181 पदार्थग्रहणेऽकस्माद् 163 289 पञ्चमूर्तीभूयेशानो 72 271 पदार्थमिष्टमाकृष्य 256 239 पञ्चयोजनशत्युच्च- 379 178 पदे पदे तोरणिनीं 338 224 पञ्च लक्षाणि कौमारे 123 295 पदे पदे नाटकानि 566 189 पञ्च लक्षाणि वर्षाणां 53 376 पदे पदे वन-नदी 135 393 पञ्चवर्ण च सुमनो 77 169 पद्भ्यां चचाल भूपालः 11 214 पञ्चवर्णप्रसूनस्रक् 118 259 पद्मखण्डपुरे राज्ञः 66 298 पञ्चवर्णमणिज्योतिः 223 320 पद्मप्रभजिनेन्द्रस्य 2 284 पञ्चवर्णा च पुष्पसक 54 271 पद्मवर्ण ! पद्मचिहन ! 47 285 पञ्चविंशतिलक्षाणि 489 200 पद्मो राजाऽभवत् तस्यां 4 296 पञ्चाङ्गस्पृष्टभूपृष्ठः 80 298 पद्मशय्या दोहदोऽस्मिन् 51 285 पञ्चाब्दलशोमतिवाह्य जन्मतः 57388 पन्नगानिव पक्षोन्द्रो 110 217 पञ्चाहन्तः सीरिणः पञ्च 405 402 पयःपूर्णाञ्जलिपुटा 463 246 पञ्चाशत्पूर्वसहस्री 53 308 पयोभिः pU"mANeSu 169 231 पञ्चाशतः कुराज्यानाम् 294 222 परचक्र इवाऽऽयाते 139 230 पञ्चेन्द्रियप्राणिवधो 106 304 परद्रव्यापहरण 108 304 पञ्चन्द्रिया जलचराः 120 288 परप्रत्यायनासारैः 340 386 पञ्चेन्द्रियाणां दौःशील्यं 429 198 परप्रसादशक्त्यादि- 260 383 पञ्चव च सहस्राणि 855 341 परमाधार्मिककृत 318 266 पटएण्घनानेकपुटैः 569 184 परशोकाविष्करण 98 304 पट्वभ्यासाद रैः पूर्व 268 193 परस्त्रीसोदर इति 455 245 पठतस्तत्र चान्येद्यु- 94 234 परस्त्रीसोदरत्वं य 393 243 पणपूर्व क्रीडतश्च 51 292 परस्परमसञ्चारा 599 203 पण्डितः किं कविः किं वा 225 238 परस्पर स्नेहलौ ता- 86 377 पतत्तुहिनसम्भार 325 195 परस्य निन्दाऽवज्ञोप- 130 305 पतद्भिः परिघैः शल्यै- 169349 परसम्पत्प्रकर्षेणा 131 288 पतित्वा पादयोश्चक्र 237 221 पर स सारकान्तारे 84 346 पतिभक्त्या कवचिता 165 318 परागैर्दिव्यकपूर- 248 192 पतिभक्तिरलङ्कार- 30 376 पराङ्मुखश्च मलया- 127 393 पल्याः प्राणप्रिय पुत्र- 93 234 पराजयेन तेनाथ 69 377 पत्नी तस्याभवन्नन्दा- 76 366 ... परात् परार्थ स्वार्थं वा 290 166 / पत्युर्विपत्तौ यास्यन्ति 123 379 पराभूत्या तया हीणो- 186 350 पत्युर्विपत्तौ वैधव्य 117:378 परिखां पूरयित्वा च 168 230 पत्युरङ्गः समं वहनौ 495 247 परिखाम्भोधिपरिधि- 17 157 पत्युः सा हृदयेऽवात्सीत् 134 279 परिखावलयेनोच्चैः 12 307 "" पक्वबिम्बं द्विधाभूत 10 389 पक्षद्वयन शुद्धन 25 302 पक्षं संज्वलनः प्रत्या- 227 382 पक्षोमः पीलिकाना- 119 359 पक्षमलैः कोमलै रूक्षे 114 229 पङ्कजैरङ्कितो विश्वक् 31 167 पच्यन्ते कुम्भकारायः 103 287 पञ्चचत्वारिंशत्सङखयैः 670 252 Page #296 -------------------------------------------------------------------------- ________________ . श्लोक नं. पृष्ठ नं. परिग्रहाऽभिमानाभ्यां 784 208 परिग्रहाऽऽरम्भमग्ना 898 212 परिणामा निवर्तन्ते 259 372 परितरछादयन्नुर्वी- 411 197 परितस्तत्परीवारो 323 324 परितः पावयन् पादैः 209 191 परितः सूतिकागार- 44 314 परितुष्टस्ततस्तेषां 105 170 परितो रचितोल्लोच 50 168 परिमातुमलम्भूष्णु 22 375 परिवारसमेताभिः 381 178 परिवारेऽभवद् भत्त: 190 290 परीषहानेवमन्या 327 195 परीषहोपसर्गाणां 103 278 परेषामुपकाराय 305 353 परैरप्युच्यमानेन 173 395 परोक्ष नरके दुःख 147 289 पर्यङ्कस्थः काययोगे 678 252 पर्यटत्स्वामियशसां 293 194 पर्य धाविष्ट वेगेन 92392 पर्यन्तसामन्तमिव पर्यन्ते तस्य दानस्य 58 303 पर्याप्तयस्तु षडिमाः 227 371 पर्याप्त सम्पदा तन्मे 136 161 पर्वतव्यतिकर ते 162 349 पर्वतायुर्भवेत्याशीः पर्वतायुर्भवेत्युच्चै- 159 260 पतायुभवेत्युच्चैः 241 174 पर्वतारण्यदुर्गादि- 32 158 पर्वतेभ्यश्च मलय- 432 180 पर्वतोऽप्याजगामाभि- 164 349 पल्योपमस्थितीनां तु 786 208 पवक-पवकपती 181 261 पवित्र धारयामास 24 344 पवित्राणि पवित्राणि 199 163 पवित्राः प्रादुरासंश्च 577 184 पवित्रितां स्वामिपादै- 196 191 पशूपघाततः स्वर्गि- 335 354 पश्चादप्यात्तया मोक्ष 96 347 पश्चादुपात्तदीक्षोऽपि 663 252 पश्चिमान्तहरिं हन्ता 667 335 पश्चिमाशाकिरीटश्रीः 53 227 लोक नं. पृष्ठ नं. पश्चिमाशाकृतोद्भास' 764 338 पश्यतामपि भूपाना- 95 392 पश्यन् सखा ते निद्रान्ते 230 396 पश्यैतत् पूर्यते सर्व 354 242 पाञ्चजन्यध्वनेस्तस्मात् 139 360 पाञ्चजन्यस्य नादेन 170 369 पाञ्चजन्याभिधं शङख 625 334 पाटलाया अधो भत्त- 283 353 पाटलीखण्डनगरे 67 293 पाटित व्रणपट्टाय 261 240 पाठ पाठच शास्त्राणि 45 186 पाणि-पादा-धरदलै- 424 327 पाणि-पादा-'धरेणाविः- 29 285 पाणिभ्यां चरणाभ्यां च 14 167 पाणिभ्यां जिनमादाय 152 260 पाणिर्गतागतं कुर्वन्- 145 360 पाणिस्तदैव तूणीरे 146 360 पाणी पादौ च रेजाते 146 348 पाणी पुष्प-गदायुक्तौ 289 353 पातव्या ज्वलनज्वाला 106 278 पातालामिव दुष्पूरा 537 248 पात्रे दान तपः श्रद्धा 115 304 पाथसामिव पाथोधि- 247 239 पादच्छाया सदा तस्य 19 356 पादपीठलुठन्मूर्ध्नि 77 271 पादपोपगमस्याऽथ 677 252 पादबद्धरणरण- 203 350 पादातमतिविक्रान्त 544 248 पादान् प्रसार्य केऽप्यस्थुः 4 232 पादाभ्यां नह्यलञ्चक्रे 414 197 पादाहतिः खरेणेव 117 359 पानीयधारोद्गिरणान् 441 180 पायादनन्तस्वामी वः 1 364 पारणेच्छुर्द्वितीयेऽहि 432 327 पारदारिकदोषेण पारयामासतुर्ध्यान 588 332 पारापतषणीवागात् 161 369 पारावार इवापारः 82 286 पारिषद्यरयेत्यूचे 161 280 पार्थिवोऽरिन्दमाचार्य- 144 161 पार्श्वतः सञ्चरिष्णुभ्यां 408 197 श्लोक न. पृष्ठ नं. पार्श्वतो वारनारीभि- 207 166 पार्श्वतो वारनारीभिः 246 174 पार्श्वयो रत्नसोपान- 16 375 पावें मुनिवृषभ- 109 317 पाश्वे श्रवणसिंहषे- 131 348 पावकं पातयामासुः 238 174 पाशन्ति भवकारायां 144 318 पाषाणैः खग्निविषाणो 113 392 पिङ्गकेशाः पिङ्गनेत्राः 200 395 पिण्डः सर्वत्र दैधि 544 201 पितये मातरः पुत्रा 27 256 पितरो मातरो जाया 207 238 पितरौ तत्र दुःखातौ 308 399 पितुः पुमर्थ तुर्य यो 85 187 पितुर्दाहज्वरोदन्ता- 94 378 पितुर्मातुआयसश्च 211 350 पितुर्मातुः स्वसुर्धातु- 141 273 पितुरम्लानवंशस्य 448 245 पितुरेवाज्ञया राज्य 95 347 पितृक्षयाऽर्थक्षयाभ्यां 871 211 पितृभ्यां चन्द्रवेगेन 260397 पितृभ्यामुत्सवातृप्त्या 233 263 पित्रव पृथिवीशेन 462 246 पिपासयाऽथाय पुत्रः 183 395 पिपासार्ताः पुनस्तप्त- 93 287 पिपासितः पथिस्थोऽपि 277 165 पिपीलिकास्तु तुद्यन्ते 117 288 पिशाच-मुद्गल-प्रेत 320 385 पिशाचव्यन्तरास्तत्र 517 200 पिशाचानां च भूतानां 403 179 पिशाचेभ्योऽप्यचकित- 203 396 पिहिताश्रवसरीणां 14 284 पीड्यमानस्य विश्वस्या-821 340 पीयूषनिःस्यन्दमिव 821 209 पुच्छाच्छोटनिनादेन 385 326 पुच्छराच्छोटयन्तः मां 609 332 पुण्डरीकमिव गङ्गा 199 350 पुण्डरीकवती छत्रैः 251 352 पुण्डरीकाणि पद्मानि 426 179 पुण्यलावण्यभद्राङ्गा 16 387 पुण्याकृष्टास्ततो देवा 624 334 Page #297 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ न. पुष्यैः संसारिणं देव! 45 285 229 282 पुण्योऽय दिवसः स्वामि- 193362 पुत्रमाताऽप्युवाचैवं 154 280 पुत्र- मित्रादे पुत्ररत्ने समुत्पन्ने पुद्गानां परावतें पुद्गल्यः स्युःस्पर्श-रस- 266373 177 319 206 362 पुनः प्रणम्य शिरसा 131 161 648 251 413 327 762 338 128 188 117 229 545 201 पुरस्कृत्येव मनसा 151 171 पुरस्य तस्य मूर्धन्ये 476 3229 पुरा विरामण्या 923 212 37 227 पुरीद्वयमिदं वत्स पुरीपरिसरेऽन्येद्युः 106 359 पुरीपरिसरोयाना - 351 242 137 288 77 377 93 378 353 195 351 177 374 178 28 226 3 301 3 307 3 313 3 344 पुष्पचकाइ 42 215 423179 पदमकरो द्वार 224 238 पुष्पदुर्वासनाथानि 554 183 पुष्पवर्षैः सुरैः शार्ङ्ग - 190 370 रे पुष्पाभरणरम्याभिपूजया जातगद्धस्ति 189 381 121 348 157 306 195 362 पूतास्तपाद संपर्काद् पूतिगन्ध तदालोक्य 34 390 पुनः पुनः प्रेक्ष्यमाण: पुनर्मातावित पुनश्च पोतनपुराद् पुमानेषां च कार्येण पुरतः स्वामिनिम्यानाम पुरा सिंहा दक्षिणतो पुरीषसूकर: पूर्व जीव पुरुषोऽप्यब्रवीदेव पुरुहूतः समाहूता रुहूतो मुहूर्तान्तः पुर्या चमरचचाय पुष्करद्वीपभरत पुष्करवरही पायें पुष्करवरश्रीपाचे करवरदीप पुष्करवर डीपार्थे पकराव काम्भोद श्लोक नं. पृष्ठ नं. पूरणीया ततोऽपश्यम् 160 230 पूरयित्वाऽष्टापदाद्रि 541 248 पूरिता प्रथमा भूमि- 358 242 पूर्णकुम्भश्च सौवर्णः 55 271 पूर्णकुम्भान् दधुः कश्चिन् 229192 पूर्णकुम्भो गरीयांश्च पूर्णकुम्भो नवश्वेता पूर्ण द्वितीय यां पूर्ण द्वितीयां 36 पूर्ण भद्रस्तथा माणि पूर्ण मेचितरं पूर्णमेपात्मजस्तस्मात् पूर्णायामथ पोथ्यां पूर्णायामथ पौरुष्यां पूर्णायामादिपौरुष्यां पूर्णायामादिपौरुष्यां पूर्णायामादिपौरुध्यां पूर्णायामादिपौरुध्यां पूर्णायामादिपौरुष्यां 379 268 655 251 214 362 244282 350 386 351 355 846 341 पूणे काले च विजया- 78 377 पूर्ण काले च सा देवी 227320 पूर्ण काले मात्रशुक्ल 28 356 पूर्णो वशिष्ठश्च द्वीप - 514200 यासा 379 196 पूर्वराविशन् साधु- 378 196 पूर्वदारेण तमाथ 76 293 553 201 पूर्वपूर्व परिक्षेत्र 257 283 116 300 56 298 262 283 403 268 57298 37 314 79 169 216 362 158 274 177 261 325 223 4 226 पूर्व लक्ष द्वादशाङ्गया पूर्व श्रमासोन सा पूर्व pUrva'lakSa' द्वादशाङ्गपूर्व लक्षा: कुमारत्वे पूर्वपदा पूर्ववत् सपरीवारा: पूर्व वज्ज्ञापयित्वा स्वं 200 173 192 172 पूर्व सवयेमहिष्याद्यैः 389 178 पूर्वादिदिक्षु तत्रान्तः 623 204 पर्याय-प्रियालापी 113 304 पूर्वे मदीयाः सर्वेऽपि 195 237 पूर्वेषां चेत् क्वचित् कश्चि- 364267 पूर्वोदितविधानेभ्यः 34 233 लोक नं. पूर्वोदयां दिशि तथा पृष्ठयमानो जनः सवो पृथक् पृथक् पथेनैव पृथक पृथ] युत्प्रतियां पृथद्वाराणि चत्वार्यु पृथग्विध्येत - प्रकाशमुपनिन्युश्च प्रकुप्याम्यपकारिभ्यप्रकृतिस्थित्यनुभाव प्रकृष्टदेवतस्येव पृष्ठ नं. 686205 107215 144 236 525 330 710 206 215 382 पृथिव्या भूषण' साऽभूत् 15 167 21 387 पृथिव्यां वा पृथिव्यामेकम पृथ्वीदेव्या तदा स्वप्ने 261 321 79 293 7 344 पृथ्वी समुद्र-संध्यान पृष्ठेऽन्यसेओ विन्यस्य 55 390 पृष्ठे भामण्डलधर्म 377 196 पृष्ठेऽस्य डिनो न्यस्या 54 390 पेठुः स्नात्रविधि केऽपि 447 180 पैतृष्वसेयीमुद्रो 150 318 125 188 पोप्या अमी सेवका पौत्रराज्याभिषेकेणा 617 250 पौरगन्धर्ववनिता वीरान् समाहूय पौराङ्गनामृज्यमान पोयां च द्वितीयायां पौलोम्येव महेन्द्रस्य पौष कृष्ण चतुर्दश्यां पोषणदस्यां पौषधान्ते रथारूढी पौषस्य कृष्णदास्या प्रकम्पमान सर्वाङ्ग - 550 183 200 320 57 376 837 210 138 279 75 309 64 298 249 221 32 297 82 366 113 170 242 383 281 373 85 258 प्रचण 715 337 प्रच्युतप्राप्तात् सोऽपि 104 350... प्रचचाल जगन्नाथ 213 191. प्रजहुर्युगपत् तस्मिन् 534 331. प्रजानां यदि गोपस्त्व N 71 303 प्रापनि 776 339 प्रजापतिनृपस्य स्तः 278 322 प्रजापतिः समाहूय प्रणामपूरीप 355 325 109 188 Page #298 -------------------------------------------------------------------------- ________________ श्लोक नं. प्रजाः शशास धर्माय प्रज्ञां प्रज्ञावतां पश्य प्रणते च विपक्षे च प्रणम्य नृपतिं भक्त्या प्रणम्य स्वामिन भूयो प्रार्थनांच प्रणयेष्येव कलहो प्रणेमतुः पितुः पादौ प्रणेमुः स सर्वे प्रत्यक्ष विश्वकमेव प्रत्यग्द्वारेण प्रविश्या पृष्ठ नं. 38 270 295 166 22 314 173 162 817 340 61 227 108 188 412327 175 190 249 239 338 266 381 196 546 183 134 229 59 366 146 394 प्रत्यद्वारत्य भवने प्रत्यकदली स्तम्भः प्रत्यधर्मस्थानस्य प्रत्यमरवाता प्रत्यग्रपल्लवास्वाद प्रत्यग्वर्ज प्रतिदिशं प्रत्यग्रे इव चलते प्रत्यधः कूपपानी ये प्रत्य-गृहमासंव प्रतपन्तमाममेकं तु प्रत्यभाषिष्ट साऽप्येयं 246 397 प्रवेद् द्वितीयोऽपि 253 125 151 260 11 389 61 358 564 184 590 249 प्रत्यर्थिनः पार्थिवस्व 87 258 18 307 112 304 646 251 प्रत्यर्थिभ्यो बलादात्ता प्रत्यारपानपायत्यं प्रत्यापन प्रतिगृह प्रत्याहार्षमहं तस्माप्रत्युवाच निष्ठोऽपि प्रत्यूचे तारकोऽप्येवं प्रत्येकम-जनाद्रीणां प्रत्येकमासां योजन 389 243 759 338 प्रत्येकं च महानिकैः 270 352 721 206 724 206 165 172 प्रत्येकं च सामानिकी 164 172 प्रत्येकं ते पुनः शीता- 585202 प्रत्येकं पूर्ववत् सर्व प्रत्येकं महिषीभिस्ते 216 173 401179 226 173 369 373 प्रत्येकमेकं तन्मध्ये प्रत्येकमेकद्रव्याणि 243 372 प्रत्येकं सप्त लक्षाश्च प्रत्येकाः साधारणाश्च 230 371 37 भगोक नं. प्रत्योकः प्रकृतोद्वाह प्रतापः प्रसरस्तस्य प्रतापेष्विव मूतेषु प्रताप कूठे शपथैः प्रतिक्षण प्रभवन्त्या प्रतिक्षणभवैदेहप्रतिमहो ! दैव प्रतिग्रामं प्रतिपुर प्रतिपक्षप्रहारेण पृष्ठ 774 339 131 279 166 190 288 384 843 341 438 198 184 162 333 195 729 337 प्रतिपच्या महत्या त- 233 351 प्रतिपन्नः कदाऽस्माभिः 152 प्रतिप्रसादादुद्भूता 369 114 378 प्रतिबुद्धः परिव्रज्या 82 358 665 335 126 279 प्रतिमरे ! प्रतिरथ्यं रजःशान्ये 565 184 प्रतिलाभ्यमानः क्वचित् 304 194 प्रतिवासगृहं तत्र प्रतिवेश्म मणिस्तम्भप्रतिषेधविः सन प्रतीक्ष्यमाणः कुत्राऽपि प्रतीयेषोपायनानि 22 269 384 243 305 194 562 184 43 186 679 335 प्रतीहार्य भवन् केचिन् प्रथमेनेव बाणेन प्रथमोपदेवोऽयं प्रथमो वासुदेवोऽयं प्रथमोऽस्त्यन्तरद्वीप 755 338 465 328 687 205 488 246 प्रयोतनो यो प्रदक्षिणात्रीपूर्व प्रदक्षिणीयमस्तो 254 165 492 329 प्रदक्षिणोऽनुकुल 129 170 661 335 प्रधर्षितश्चण्ड सिंहो प्रपुष्णन् लालयन् वृद्धिं 26 158 प्रपेदे च द्वितीयेऽहिन 95 378 प्रवो वचनेश्वाद्र- 592249 प्रभावं तं तु सम्प्रेक्ष्य 926212 प्रभाभात् स्वामिनस्तस्य 20 167 प्रभावात् स्वामिनः स्वामि-234266 प्रभासतीर्थाधिपतेः 126 217 प्रभु नत्वा ततः शक्रो 115 273 प्रभु प्रदक्षिणीकरण 208 381 प्रभुवतियो 50 300 C न. श्लोक नं. प्रभु विलिप्य सम्पूज्य प्रमोश्व प्रतिरूपाणि प्रमोश्व प्रतिविम्बानि प्रमोस्तपा देशनया प्रभोः समवसरणो प्रभ्रं शयति वप्रांश्च मानवदनेन्दुव प्रमत्तश्चाप्रमत्तश्च प्रमादपरिहारेण प्रतापपस्ते तु 74 271 293 353 69 286 108 310 400 197 566 249 72 234 250 372 118 278 675 252 116 160 माना प्रलम्बा दारुणाः कृष्णाः 699 336 प्रलयाय त्वयाऽऽख्यातः 327243 प्रव्रज्या केवलज्ञान89 347 141 161 44 297 प्रमन्या त्वादयत्ता व्यापाररूपं ते 93 278 यो धर्मराजस्व व्यापाने पूर्व 124 311 व्यापाने वर्ष 862 341 प्रव्रज्यायां पूर्वलक्ष 404 268 104 278 151 274 235 382 356 267 268 322 प्रवव्यायामुपात्तायां प्रव्रज्या लक्षणोपाय प्रवर्धमानः क्रोधोऽयं प्रवर्द्धमान पुरुष प्रवासी निते पृष्ठ प्रवाह जाग्या प्रविवेश दिपादः न. 384 178 775 339 प्रविश्य च यथाद्वार 79 298 810 340 प्रविश्य चोत्तरद्वारा प्रविश्य पश्चिमद्वारा - 809 340 प्रविश्य प्राग्द्वाराऽर्हन्तं - 336 266 प्रविश्य पूर्वद्वारेण 373 196 प्रविश्य पूर्वद्वारेण 807 340 प्रविश्य सूतिकागार प्रविश्योदीद्वारेण प्रविश्यावाच्यद्वारेण प्रविशन्तं महात्मान प्रविशन् हरिदासेन प्रविष्ट' स्नेहयोगाच्च प्रवृते दुःषमाकाले प्रवेश नृपतिस्तस्य 177 172 382 196 808 340 214399 14 226 99 310 133 229 383 243. Page #299 -------------------------------------------------------------------------- ________________ ___ श्लोक नं. पृष्ठ नं... फाल्गुनस्थ सिताष्टम्यां 113 259 फाल्गुनस्य सिताष्टम्यां 131 259 फाल्गुनस्यामावास्यायां 125 348 फाल्गुनासितनवम्या 29 302. फाल्गुनासितसप्तम्या 74 298 श्लोक नं. पृष्ठ नं. श्लोक नं. पृष्ठ नं. प्रवेशितश्च महती 178 395 प्रान्ते सारस्वतादित्या 763 208 प्रशान्त क्षीणमोहादौ 106 310 प्राप्तकालमिदं तावत् 303 323 प्रशान्तकोपस्त्यक्तास्त्रः 8 226 प्राप्तः षण्णवतिग्राम- 295 222 प्रस्खलच्चरणन्यासा 159 236 प्राप्तेऽपि पुण्यतः स्वर्ग 154 289 प्रसन्नचेताः सतत- 37 270 प्राप्त वसन्त सोऽन्येयुः 86 391 प्रसपत्कोपतिमिर. 214 371 / / प्राप्तेषु पुण्यतः श्रद्धा 203 362 प्रसर्पन्तो गुणास्तस्य 31 158 प्राप्तरथैरतृप्तस्या 158 162 प्रससाद ककुप्चक्र- 228 320 प्राप्याजप परमा बाधि 453 198 प्रसह्य स्ववशीचक्रे 14 387 प्राप्याऽपि मद्गृहं वत्सा! 200 238 प्रसह्यापहृतमेक- 714 337 प्राप्यापशान्तमाहत्व 322 385 प्रसादपूर्व मालप्य 151 218 प्राप मगावाते पाण्डु 70 271 प्रसीद विवरं देहि . 12 232 प्रायाश्च मिवादित्सु 740 338 प्रसूतिदुःख नो देव्या- 125 170 प्रायाश्चत्तं यावृत्य 87 277 प्रसूनदामभिर्दिव्यैः 203 191 प्रायाश्चत्तं वैयावृत्त्य 833 341 प्रसूनरसनिस्यन्द 118 161 प्रायः सन्तोषनिष्ठोऽपि 9 301 प्रहत्तु धावतस्तस्य 281 398 प्रार्थितो मम पिव 291 398 प्रहारान् वश्चयमानः 322 324 प्राविशत् सूतिकाश्म- 331 177 प्राकू पुत्र पालयन्त्येषा 155 280 प्रावृषि क्षमारुहतले 17.269 प्राकार चोपरितन प्रियङ्गमा-जरीपुर-ज 56 376 प्राकारभूता द्वीपस्य 611 203 प्रियङ्गमूले ध्यानस्थ- 212 281 प्राकारवलयेऽमुष्मि- 352 242 प्रियया पार्श्ववर्तिन्या 394 243 प्राकारे मध्यमे पूर्वो 367 193 प्रिये ! प्रिये ! देवि ! देवी 441 245 प्राग्मानेन विमानेन 390 178 प्रिये ! बकुलमतिके ! 175 395 प्राग्विदेहोत्तरा येते 601 203 प्रीणयन्ती जनपदान् 6 255 प्राच्यरम्भागृहचतुः- 58 315 प्रीतः प्रजापतिनृपः 467 328 प्राचीनाद्यास्तु सर्वेऽपि 109 287 प्रेयसीभ्यां समं ताभ्यां 196 350 प्राज्यराज्यबलेनाद्य- 153 369 / प्रेर्यमाणा महामात्र 164 369 प्राज्याभिराज्याधाराभि- 465 246 प्रौढप्रतापमार्तण्ड 25 375 प्राणनाथपथे गन्तु- 443 245 प्रौढभल्लुकहिक्काभिः 114 392 प्राणप्रियाण्यप्यस्त्राणि 176 237 प्लवङ्गम इवोत्पत्य 363 243 प्राणमच्च पितुः पादौ 100 378 प्राणातिपातव्यावृत्ति 83 277 प्राणातिपाते निःशङ्को 885 342 प्राणाः ! शिवा वः पन्थानः 14232 फलप्राग्मारभाराव 119 161 प्राणिनः प्रीणयन् कारा 47 292 फलप्राग्भारभाराव 252 192 फला-'ङ्कशधरौ बाह 144 310 प्राणेभ्यो वल्लभीभूतान् 228 351 प्रोणेशान् गृहणताऽस्माकं 11 232 फलानुध्यानवन्ध्योऽहं 349 267 फलेन तपसोऽमुष्य 215 262 प्रातर्जितारिणा राज्ञा 83 358 फालाच्च्युत इव द्वीपी 185 350 प्रातरीश्वरहामा 30 256 फाल्गुनश्यामभूतेष्टा 33 345 प्रातः समवसरण 332 266 फाल्गुनस्य कृष्णषष्ठयां 74 293 प्रादुरासन् गरुत्मन्तो 703 336 / फाल्गुनस्य त्रयोदश्यां 100 316 HTHHHHHHHHHHHETill बद्धशांक इवाशोके 125 393. बद्धाः स्कन्धा बन्ध-शब्द 267 373 बद्धो-कं मरकत H 59 377. बन्दिकोलाहस्लेपर्दा 74 159 बन्दिकोलाहलेनोच्चैः 239 164 बन्धवो नारदस्येव 599 332 बन्धूनिवोच्चैःश्रवस: 560 184 बबन्धुर्व्यन्तरास्तां च 321 266 बबन्धुस्तत्र पीठं ताः 224 173 बभूव तस्य तनयो 129 235 बभूव तस्य महिषी 417 327 बभूव तस्य श्यामेति 20 356 बभूव तस्यामिक्ष्वाकु 31 270 बभूव तस्यामिक्ष्वाकु 104 259 बभूव प्रतिवन' च 326 266 बभूव महिषी तस्या 110 259 बभूव सा भूचरीषु 23 356 बभूवुग्रह-नक्षत्र 286 240 बलभद्रोऽपि पादोन 368 355 बलवद्वातदोषेण 62 257. बलवन्तोऽपि जरसि 266 383 बलवानथवा वैरी 78 234 बलवीर्यो महावीर्यः 130 235 बल हस्त्यश्व-पादात 7 313 बला नव वासुदेवा 456 328 बलिभ्योऽपि बलितमा 123 368 बलीन्द्रोऽष्टाह्निकां चक्रे 527 182 बले द्वयोरुत्पतितैः 652 335 बलेस्तस्य प्रभावेण 830 210 बलो नामाग्रजोऽयं मे 668 335. बहवोऽपि विपद्यन्ते 52 233 बहिः कथञ्चिद् यद्येतत् 373 401 बहिरङ्गानिव जय 99 188 Page #300 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. ब्रह्मदत्तनृपः पीठं 301 194 ब्रह्मलोकात् सुरा लोकान् 53 365 ब्रह्मलोकादिसर्वार्थ 792 208 ब्रह्माऽथ परमब्रह्म 207 350 ब्राह्मणग्रामणीः सोऽथ 48 233 ब्राह्मणानां गुरुर्वेदो 538 183 "भ" श्लोक नं. पृष्ठ नं. वहिरन्तर्विपर्यासः 38 390 बहुदासीपरीवार' 40 215 बड्वेताभ्यामपराद्ध 334 324 बाणधेर्बाणमाकृष्य 676 335 बाणवृष्टया बाणवृष्टिं 143 360 बाणैरजय्यं ज्ञात्वाऽरि 147 360 बाधामजनयद् देव्या 179 280 बाध्यमानोऽपि शीतेन 278 165 बालकस्यापि सिंहस्य 155 380 बालतपो-'ग्नि-तोयादि 116 304 बालधार इवोत्सङ्गे 34 292 बालिशोऽपीदृशं किंस्वित् 932 213 बालेनैकाकिनाऽनस्त्र 402 326 बालोऽपि केसरी नेभान् 721 337 बालोऽपि तव पुत्रोऽस्मि 89 258 बालोऽपि सन्ध्यारक्षोभ्यः 722 337 बालोऽसि तन्मया क्षान्तं 719 337 बालोऽस्मीति स्म मा वादी 607 250 बाल्यं क्रमेण लङियत्वा 185 319 बाल्ये मूत्र-पुरीषेण 136 288 बाष्पेण लुप्तनयनः 83 366 बाहु-पाद-शिरो रुण्डं 494 247 बाहुभ्यां तरणीयोऽयं 105 278 बाहुवीर्यमसामान्य 543 248 बाह ! कङ्कण-केयूरैः 21 232 बाह्यमाभ्यन्तर वाऽपि 27 275 बाह्यवेलाधारिणां तु 630 204 बिभराञ्चक्रतुरुभौ 342 177 बिभर्ति गर्तान् मध्नाति 343 242 बिभ्रत् पाणी नकुलाऽक्ष 181 290 बिभ्रद् व्यात्ताननः पञ्चा 383 326 बिभ्राणेन त्वया न्यासे 408 244 बीजपूरधरेणाऽभी 844 210 बीजपूरा-'ङ्कुशभृद्भ्यां 846 210 बीजं मोक्षद्रमस्येव 496 182 बुद्धिसर्वस्वहरणैः 38 357 ब्रहि तात ! प्रसादं मे 137 379 बहिते वननागानां 121 393 बोधयन् भव्यभविनः 848 210 बोध्येमानावाप्तजनैः 142 379 ब्रह्मदत्तनृपगृहा 299 194 भक्तो बहुज्ञा दोष्मन्तो 41 233 भक्तिनिध्नो जानुदध्नं 466 181 भक्तिमान् बलदेवोऽपि 213 320 भक्तिरर्हत्सु सिद्धेषु 126 305 भक्त्यैकमपि यः पुष्पं 38 365 भक्षयाम्यहमङ्गारान् 254 239 भ? याभक्ष्ये पेयापेये 346 355 भगवत्स्थानमाहात्म्या 834 210 भगवद्भगवन्मात्रो 187 172 भगवन्तं ततो नत्वा 140 260 भगवन्तं नमस्कृत्य 39 227 भगवन्तं नमस्कृत्य 129 273 भगवन्तं नमस्कृत्य 521 182 भगवन्तं नमस्कृत्य 841 210 भगवन्तमिति स्तुत्वा 432 198 भगवन्नजितस्वामि 280 193 भगवन्नन्तरात्मा त्वं 283 193 भगवन् भरतक्षेत्र 204 262 भगवानजितेशोऽपि 178 190 भगवानप्रतिबद्ध . 303 194 भगवान् पारयामास 309 265 भगिनीवद् दुहितृवत् 86 234 भगीरथमथोवाच 606 250 भगीरथेन सामन्तैः 650 251 भग्नकदन्तो दन्तीव 280 398 भङ्गो युष्मद्वेश्मनां तु 153 230 भङ्ग या मास पुरीवर्ताः 672 205 भटो वप्रमिवाऽऽरुह्य 74 309 भद्र इत्यभिधां तस्य 96 359 भद्गशालमिवाऽऽयातं 109 160 भद्रशालात् पञ्चशत 562 202 भद्र-स्वयम्भुवौ प्रीत्या 102 359 भद्राऽपि स्त्रीशिरोरत्नं 212 320 श्लोक नं. भद्रा विशाला कुमुदा 723 206 भद्रासनेषु रम्येषु 94 169 भद्रेति नाम्ना महिषी 164 318 भद्रे ! न कालहरण 175 280 भद्रे ! सनत्कुमारः कः 238 397 भद्रोऽपि सोदरविप भरतक्षेत्रगेहस्य 44 302 भरताधेऽत्र गङ्गातः 125 368 भरतार्धेश ! इति तु 121 368 भरतार्धेश्वरोऽस्मीति 129 368 भरतार्थोद्यानमधु 142 368 भरतावधिभूस्तम्भो 55 227 भरतेऽचैव नगरे 1 387 भरतेऽधिष्ठिते ताभ्यां 133 368 भरतो नाम सौधर्म 122 235 भरतोरुत्वे षड्विंशा 586 202 भर्ता ते भ्रातृवधको 254 397 भतु: प्रसादाद् भूयोऽपि 145 369 भतु : सहस्रयतिनां 264 283 भतुस्तिया देशनया 176 290 भतु स्त्रिनवतिर्दत्ता 105 299 भल्लूककर्णग्रहण 314 194 भवच्छासननिःश्रेणि 43 357 भवं तरिष्याम्यज्ञोऽपि 153 189 भवता जन्तुमात्रेण 329 242 भवतीन्द्रियवैकल्यं 529 248 भवत्या तन्न भेतव्य 222 173 भवत्याः सुलभा बोधि 924 212 भवत्वेवं तावदिति 174 395 भवद्भिरपि सर्वद्धर्या 278 175 भवन्तो बिभराञ्चक्रः 148 161 भवपार जिगमिषु: 57 286 भवं भ्रान्त्वा चिरं सोऽथ 49 390 भवस्य च्छेदनायाथ 9 296 भवः स्वयम्भूरमणी 608 250 भवस्वरूप नृपतिः 116 235 भवानपि करोत्वेवं 98 347 भविनां दृष्टमात्रो वा 41 297 भविष्यत्कालदोषेण 152 230 भविष्यदद्भुतश्रीकैः 60 357 भवे भवे भवदीयौ 825 34. Page #301 -------------------------------------------------------------------------- ________________ श्लाक नं. पृष्ठ नं. भवेयुरार्जवजुषो 301 384 भाग्योदयेन विश्वस्य 276 175 भान्ति तत्रौकसां मुक्ता 15 301 भामण्डलेन भ्राजिष्णुः 801 340 भार वोढ क्षमे पुत्रे 189 163 भार्यान्यासे त्वयोपात्ते 409 244 भालगण्डस्थलेनाऽर्ध 94 272 भावी ह्यहन्महावीरः 245 383 भाव्यं मयीव युष्माभिः 162 162 भांश्चामराभ्यां श्रीखण्ड 161 218 भाषार्या नाम ते शिष्ट 678 205 भासां चयैः परिवृतो 223 282 भास्करेणेव गगने 82 309 भिक्षया लज्जमानः सन् 26 256 भिल्ला अन्ध्रा बुक्कसाश्च 681 205 भीतस्तेनाऽनिमित्तेन 95 234 भीतानामभयदानात् 391 243 भीतेव वेपथुमती 329 224 भीरवः फेरव इव 631 334 भुक्तमात्रो निजावासात् 110 378 भुक्त तस्मिन् समुच्चख्ने 60 391 भुक्त्वा भोगफल कर्मा 158 189 भुजङ्ग-गृह-गोधाःस्युः 319 385 भुजाना बहुधा भोगान् 84 228 भु-जानो विविधान् भोगान् 241 263 भुवनत्रितयाधार 142 279 भुवनस्वामिन यत्नात् 345 177 भुवां रत्नप्रभादीनां 491 200 भुवि गोदोहकरणाद् 341 355 भुवि सवौषधीमय्यां 88 234 भूचरा भूचरैः सार्ध 645 334 भूतलालोकमात्रेण 316 194 भूतवादितः ऋन्दितो 526 201 भूतान्येतानि सत्त्वानि 614 333 भूत्वाऽथ पञ्चधेशान 193 261 भूपतिर्धारयामासो 219 262 भूभजा पारिषद्मश्च 469 246 भूभजा राशिसौम्येन 108 359 भूभजा स्वस्य कार्पण्य 269 240 भूमिती दशयोजन्यां 607 203 भूमिपालैः पाल्यमान 7 296 लोक नं. पृष्ठ नं. श्लोक न. पृष्ठ नं. भूयः कुमारस्तं नत्वा 74 277 . भ्रमद्भिर्मण्डलीभूय 39 357 भूयो नत्वा जगन्नाथं 298 353 भ्रमयित्वा चिरतर 725 337 भूयो नत्वा जिनेन ते 212 371 भ्रमयित्वाऽथ तच्छाई 272 352 भूयोऽपि षष्ठभक्तान्ते 384 401 भ्रश्यत्याधारशैथिल्याद् 211 163 भूयोऽपि सगरोऽपृच्छत् 20 226 भ्रात्रगसंगादमृत 186 370 भूयोऽपि स्वामिन नत्वा 209 381 भ्रान्त्वा दानप्रभावेण 26 226 भूयो बभाषे भूपाल 505 247 भ्राम्यतो विकृताकारान् 202 395. भूयो भूयो जगन्नाथ 217 382 भ्रामयन्तो मुद्गरांश्च 529 330 भूयो भूयोऽपि भूयान्नो 840 210 भ्राष्ट्र-कण्ड्-महाशूल 97 287. भूयो भूयोऽपि शिवराट्र 102 378 भ्रवमुन्नमयन्नेका 152 380 भूयो भूयोऽप्येवमुक्त्वा 111 392 भूयो भूयो भगवन्तम् 348 177 भूयो भूयो भवत्पाद 80 286 मकराङ्का उदधयो 509 200 - भूयो भूयो हयग्रीवो 680 336 मकराननसौवर्ण 230 164 भूयो महानिकु-जेषु 120 393 मग्नं प्रदीपन इव 707 336 भूषणानि विचित्राणि 171 219 मग्नस्य पत्तनस्याऽस्या 356 242 भूषणोद्यानवाप्यादौ 321 385 मघवा चक्रवर्ती ति 38 388 भृङ्गारान् दर्पणांश्चापि 185 261 मङ्गलानि कुल स्त्रीषु 485 329 भृत्यत्वेन प्रतीयेष 79 216 मङ्गलानि जगुः काश्चिन् 230 192 भेजिरे भूभजः पत्ति 110 188 मङ्गल्यं गीतमारेभे 328 400 भेजे सिंहासन पूर्वा 822 209 मङ्गल्यपाणयो नायर्यो 232 321 भेदं गोस्वामिनः कृत्वा 23 226 मञ्चस्थरत्नपात्रीभिः 340 224 भेदं विद्वान् न पीडयेत 101 294 मञ्चे मञ्चे च गन्धर्व 244 164 भोः ! किमेव समुद्विग्नो 103 235 मर-जुघोषा चेति घण्टा 397 179 भोः कृत्यमूढाः! किं यूयं 49 233 मा-जुस्वरां म-जुघोषां 414 179 भोगङ्करा भोगवती 163 172 मणि-रत्नयुता हारा 508 182 भोगान् यथेच्छ भु-जानः 365 355 मण्डकाः खण्डसम्मिश्रा 43 257 भोगान् विचित्रान् भुञ्जीनः 245221 मण्डपो नृपतेरेवं 573 184 भोगावत्यमरावत्यो 24 158 मण्डलाग्रमथाकृष्या 279 398 भोगेषूद्यत वैराग्यः 8 375 मण्डलान्यालिखन् प्राग्वत् 275 222 भोग्य कर्म क्षपयितु 55 292 मतङ्गजेन मत्तेन 58 257 भोग्यं कम क्षिपन् राज्ये 247 263 मति-श्रुता-'वधिज्ञानैः 47 186 भोग्यं कर्म निज जानन 200 281 मति-श्रुता-'वधि-मनः 281 193 भोजनाद्यप्यकृत्वाऽस्थां 102 235 मति-श्रुता-'वधि-मनः 466 199 भोज्यदानक्षमः सैन्ये 36 215 मत्कृते कृतमन्नादि 39 256 भोज्या-ङ्गराग-नेपथ्य 479 329 मत्तकु-जरभग्नाव 117 393 भोज्येनालवणेनेव 149 348 मत्तेभ इव संक्रुद्धः 134 360 भो भोः ! क्व वज्रवेगारि 273 398 मत्पुत्रोऽसि समर्थोऽसि 287 163 भो भो ! गृहेऽत्र राजानो 146 161 मत्प्रसत्तेस्त्वप्रसाद : 623 250 भो भोः! श्रृण्वन्तु गीर्वाणाः 274 175 मत्स्यादयो जलचरा 293 384 भो भोः सर्वेऽपि दोष्मन्तो 201 220 मदगन्धिसप्तपर्ण Page #302 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. मदस्तदानीं करिण 565 332 मदस्थानानि तस्याऽऽसन् 10 255 मदीयभूमौ ग्रामेषु 201 320 मदीयाः किङ्कराः सर्वे 118 368 मदीयेऽपि गृहे कालान् 138 236 मदृशौ त्वन्मुखासक्ते 78 271 मदोधुरैः कु-जरैर 591 332 मद्बन्धोळपदमिमां 734 337 मद्वियोगे पितृपादाः 166 394 / मधुरन्तर्भवत्कोपो 124 368 मधुरप्यभ्यधत्तैव 188 370 मधुलिप्तासिधारामा 469 199 मधुव्रत इवाऽम्भोज 17 185 मध्यं चातिकृशं तस्याः 145 348 मध्यदेशे वत्सदेशे . 67 346 मध्यप्राकारगर्भोर्ध्या 796 339 मध्यभागो मृगाराति 352 400 मध्यलोके जम्बूद्वीप 552 201 मध्यादमीषां स्वप्नानां 101 170 मध्येकृत्य हयग्रीव 539 331 मध्ये च तस्य विष्कम्भा 293 175 मध्ये च भरतस्याऽपा 605 203 मध्ये च योजनदश 621 203 मध्ये पुष्करिणीनां च 726 207 मध्येसुरसभं शक्रः 367 401 मध्योत्सेधादमुष्मात् तु 494 200 मनःप्रसाद-सन्तोषा 461 199 मनःपर्ययमुत्पेदे मनःपर्ययमुत्पेदे 289 265 मनःपर्यायसंशं च 113 272 मनःपर्यायिणां त्रीणि 187 290 मन पर्यायिणां पञ्च 355 386 मनःपर्यायिसहस्राः 667 252 मनःपर्याययुक्तानां 355 355 मनसा प्रागपि त्यक्तं 72 358 मनस्कृतेन सङ्घोप 600 250 मनुष्यक्षेत्रचन्द्रा-'र्क 549 201 मनुष्यत्वेऽनायदेशे 128 288 मनोज्ञानिनामयुतं 253 283 मनो-भाषा-कायबल 237 372 मनो-वचः-कायचेष्टाः 130 273 श्लोक नं. पृष्ठ नं. मनो-वचन-कायानां 278 373 मनो-वाक्कायकर्माणि 80 303 मनो-वाक्कायवक्रत्वं 117 305 मन्त्र्यादयोऽपि ते स्वामि 174 237 मन्त्रपाठावसाने च 275 240 मन्त्रबीजाक्षराण्यन्तः 580 332 मन्त्रयित्वेति ते सर्वे 47 233 मन्त्रिणो मन्त्रयित्वाऽय 25 389 मन्त्रिभिर्मन्त्रयमाणो 463 328 मन्त्री बहुश्रुतोऽप्यूचे 438 327 मन्दमन्दपदन्यासः 22 307 मन्दं मन्दमथोत्साह 39 233 मन्दं मन्दं मरालीव 22 356 मन्दमन्दोल्यमानास्ते 298 176 मन्दाकिनीव सरितां 21 307 मन्दारदामवन्नित्य 472 181 मन्मनस्युज्वलादर्श 194 281 मन्यसे य बलीयांस 126 368 मन्ये कन्यानिमित्तो नः 615 333 मन्ये न संमतं राज्ञो 122 357 मन्ये प्रोन्मूलितान्यद्भिः 349 242 मन्ये मद्धर्षणोदन्तो 346 324 मन्ये यथाऽयमारामो 122 161 मम त्वद्दर्शनोद्भूता 80 271 मम त्वद्विरहे तस्मिन् 886 211 ममाल्पपरिवारस्य 109 392 ममाऽसि माता तातो वा 487 246 ममौरसोऽयं तनयः 153 280 मयाऽद्य तु प्रमादोऽय 150 161 मया दिग्जययात्राया 154 162 मया विषयसेवेयं 153 162 मया सन्ध्यादिषागुण्य 155 162 मयेव गृह्यतामेतत् 93 258 मरोलयाना पीताङ्गी 109 299 मरुता पङ्कजामोद 150 394 मरुता सूतिकागार 186 172 मर्यक्षेत्रस्थितप्राणि 65 298 मर्यादां लङ्घते नाऽब्धि 489 246 मल्लिनाथः पूर्व भवे 298 384 मल्लिनेमिः पार्श्व इति 103 346 मषीलिप्तैरिवामन्द 541 331 लोक नं. पृष्ठ नं. महतस्तस्य शाक्रस्य, 299 176 महता चक्रिसैन्येन 558 248 महता तन्निदानेन 172 380 महताऽपि निदेशेन 86 258 महता सोऽपमानेन 400 326 महत् कुतूहलमहो ! 322 241 महत्तराभिः सामानि 190 172 महत्या प्रतिपत्या तं 288 323 महत् सत्त्व महद् धैर्य 108 278 महर्द्धिवलयाकारो 33 226 महर्षिः क्रोधसंयुक्तः 249 383 महागिरि-महारण्ये 315 194 महाघोषो जलप्रभो 394 178 महाटव्यामिवोद्याने 900 343 महातपाः शुभध्यानं 14 313 महान्तमुत्सव चक्रे 85 316 महापक्षधरमिव 89 228 महापद्मात् तु द्विगुण 575 202 महापुण्डरीको महा 576 202 महापुरे द्वितीयेऽह्नि 127 348 महापोतमिवाऽऽरोहत् 225 220 महाबलोऽपि रोगाद्यैः 265 383 महाबलौ बल-हरी 116 368 महाबलौ महाबाहू 131 368 महाबाहुर्बाहुबलिः 125 235 महाभीमः किम्पुरुषो 406 179 महाभुजेन तेनोग्र 33 270 महामहिमसौभाग्य 805 209 महामुनीनामभ्यणे 130 161 महायाद इवेतश्च 300 353 महारत्नपरीवारा 169 237 महारत्न महामूल्यैः 11 296 महारत्नानि सेनानी 344 224 mahA_Ni दुकूलानि 557 183 महावातस्य वलय 496 200 महावाते च गव्यूत 498 200 महाव्रतधरा धीरा 896 212 महाव्रतधरस्यास्य 380 401 महासत्त्व ! महाबुद्ध ! 95 278 महासरः कूप-वापी 91 234 महासरोभिः पीयूष 88 228 Page #303 -------------------------------------------------------------------------- ________________ लोक नं. पृष्ठ नं. महाहिमवदद्रिस्तद् 570 202 महाहिमवदद्रौ तु 574 202 महीकम्प-तडित्पात 245 351 महीं गामिव गोपाल: 15 387 महीपतिः परिणम 57 215 महीपतेः परिणम 139 218 महीपतिर्महासेनो 48 297 महीभृन्मौलिमुकुट 4 313 महीयसाऽथोत्सवेन 77 391 महीयसामपि महान 79 286 महीविवस्वतस्तस्य 18 356 महेच्छस्य हि गर्भस्य 53 276 महेन महता भ्रातुः 580 184 महेन्द्रसिंहस्तदनु 169 394 महेन्द्रो लान्तकश्चापि 371 178 महेभभज्यमानदु 312 194 महेभेनेव कलभो 182 350 महोत्साहस्य सतत 895 343 महोपकारजनकं 299 265 महोर्मय इवेतश्च 302 353 महौजाः स महाबाहुः 249 321 मागधेश-प्रभासेश 256 321 माघकृष्णपञ्चदश्यां 780 339 माघशुक्लतृतीयायां माघशुक्लत्रयोदश्यां 60 377 माघशुक्लद्वितीयायां 284 353 माघस्य कृष्णद्वादश्यां 29 308 माघस्य शुक्लचतुर्थ्या 65 358 माघस्य शुक्लद्वादश्या 110 272 माघस्य षष्ठयां कृष्णायां 34 285 माणिक्यकपिशीष च 794 339 मणिक्यचूडावलयः 136 171 मातरच कुमाराणां 172 237 मातर्मातस्त्वमपि मां 119 379 मातर्वयमधोलोक 182 172 मातस्त्वमेका धन्याऽसि 335 177 माताऽसौ मे पिता चाऽसौ 61 159 मातुः कृते दक्षिणस्यां 2.932. मातुलिङ्ग-मुद्गरभृत् 112 31. मातुलिङ्गाऽकुशधरौ: 249 283 मातुजग्धान्न-पानोत्थ 95 299 श्लोक नं. पृष्ठ न. मा त्रिपृष्ठो माञ्चलोवा 533 331 मानवा अपि ते धन्या 205 262 मानाद् बाहुबलिबद्धो 277 384 मानुषत्वमवाप्याऽपि 251 263 मानुषोत्तरनामा च 660 205 मानुषोत्तरपरतः 701 205 मानुषोत्तरपरतो 548 201 मानुषोत्तरसीमस्थ 190 219 मानुष्यकेऽपि सम्प्राप्ते 256 165 मानुष्यमा देशच 202 362 मानेन भूतेनेवात्ताः 215 371 मामापतन्तं सम्प्रेक्ष्य 99 235 मायाजयादार्जव वाह 87 277 मायानैमित्तिकः सोऽपि 366 243 मायाप्रयोगसदृशे 522 247 मायामोहा-'न्धतमस 451 198 मार्गकृष्णघष्टयां मूले 60 303 मार्गभ्रान्ता वयमिह 613 313 मार्गशीर्षस्य राकायां 284 265 मागशीषे च कृष्णका 192 290 मार्गान्तरालो सतत 100 160 मार्गेणोत्तरपूर्वेण 259 221 मारियूनामभ्यणे 68 277 मार्तण्डमण्डलं केतु 64 227 मार्तण्डमण्डलं दीप 36 314 मार्दवं नाम मृदुता 274 384 माष्टि विलेपन पूजां 492 181 मालव-कैशिकीमुख्य 220 282 मालामङ्कटकेनेव 572 249 मलिनीभूतवासस्का 180 237 माल्यवानन्तराले च 618 203 मां विना क्रीडसि कय 29 39. मासमेकं तथा स्थित्वा 859 341 मांसलुब्धः शाकुनिकः 126 288 मास स्थित्वा शुचिकृष्ण 225 363 मासादिकाश्च प्रतिमा 101 278 मासान्ते वतभवोप 259 283 मासान्ते चाषाढशुक्ल 360 355 मासान्ते चैत्रविशद 299 374 मासान्ते ज्येष्ठविंशद 360 386 मासान्ते वैशाखकृष्ण 122310 श्लोक नं. पृष्ठ नं. मासान्ते सम्भवस्वामी 4.. 268 मासोपवासादारम्य 303 166 मा स्म कश्चिदतिक्रामत् 300 194 मा स्म अदवं पुनर्यय 156 230 मा स्म शोकं कृथास्तेन 145 236 मितसारपरीवारो 112 392 मित्रेणाऽऽमन्त्रितः कुम्भ 595 250 मियः संसृजतोस्तस्य 134 348 मिथ्यात्वमाऽऽशान्तिजिने 164306 मिथ्यात्वस्यानुदयेऽन 253 372 मिथ्यात्वाशीविषो लोके 87 309 मिथ्याशामुलूकानां 196 362 मिथ्यादृशां युगान्तार्कः 418 197 मिथ्यादृष्टिभिराम्नातो 901 212 मिथ्यादृष्टिरविरति 284 373 मिथ्यादृष्टिर्भवेन्मिथ्या 252 372 मिथ्यादृष्टिः सास्वादन 249 372 मिलन्तः केचिदन्योऽन्य 649 335 मुकुट कुण्डले हार 202 191 मुकुलीकुरुते नेत्रा 176 395 मुक्तं चेन्मुच्यसे प्राणैः 718 337 मुक्ता एकस्वभावाः स्युः 225 371 मुक्तामयानि सर्वात 204 163 मुक्तोऽपि नाऽहं यास्यामि 334 242 मुक्तोऽपि भरतक्षेत्र 131 229 मुक्त्वाऽपि चक्र नष्टव्य 154 360 मुखचन्द्रमसा रेजे 422 327 मखे प्रविशतस्तीर्थ 27 356 मुखे प्रविशतः स्वस्मिन् 75 391 मुच्यते च भवेऽत्रैव 296 194 मुञ्च मुञ्च त्वमप्येतत् 746 338 मुञ्च मुञ्च त्वमप्येतद् 271 352 मञ्च मञ्चाथवा चक्र 155 36. मुश्च मञ्चेति वदतो 18 381 मुचाऽद्यापि व्रतं वत्स ! 142 218 मुदितैः खेचरैः पुष्प 749 338 मुद्गरेषु मल्लवते 69 346 मुनीनामनशनिना 193 290 मुनीनामपरेषां तु 691 252 मुनोनामप्यपापानां 148 274 Page #304 -------------------------------------------------------------------------- ________________ 43 लाक नं. पृष्ठ नं. मोक्षकालमथाऽऽसन्नं 191 290 मोक्षकाल विदित्वा स्वं 858 341 मोक्षकालेऽथ सम्प्राप्ते 121 310 मोमूत्र्यते स्म तत्काल 566 332 मोहान्धकारतरणिं 80 159 मोहेन तिमिरेणेव 37 357 मौक्तिकस्वस्तिकाकीण 772 339 मौखर्या-'ऽक्रोशौ सौभाग्यो 121305 मौनेन तस्थौ स प्रायः 272 165 म्लेच्छानां दण्डमादाय 244 221 म्लेच्छा मडम्ब-नगर 170 219 म्लेच्छास्तु शाका यवनाः 679 205 श्लोक नं. पृष्ठ नं. / मुमुदे मेदिनी सर्वा 95 187 मुमोच च मधुश्चक्र' 184 370 मुमोच तत्र भगवान् 283 264 मुमोच तारकोऽपीषु 257 352 मष्टिना शक्यते धतु" 55 233 मुहुः कुरुबकाऽशोक 245 192 मुहुर्मुहुरुदैक्षिष्ट 218 262 मुहूर्तमपि न स्थातु. 158 349 मूढोपायाः सैनिकास्ते 102 392 मूर्यो ममूषु रेकः स 521 330 मूर्च्छया पुण्डरीकाक्षो 186 381 मूर्छाविरामे भूयोऽपि 101 235 मूत्यै कयाऽग्रहीन्नाथ 37 345 मूर्धाभिषिक्तमूर्धन्यो 407 197 मूधर्ना नमन्ति तरव 430 198 मूधिन चित्रातपं घोरं 137 393 मृगया-द्यत-पानानि 223 164 मृगयासक्तचित्तैस्तु 123 288 मृगाक्षीं तत्र सोऽद्राक्षी 79 366 मृगाङ्कमभ्रलेखेवा 32 345 मृगेन्द्रासनमारूढे 222 282 मृगेष्विव मृगेन्द्रस्य 105 259 मृज्जला-'नल-वातांशु 102 299 मृज्यमानपदाम्भोजः 308 194 मृत्योरिवावसपैतैः 700 336 मृत्वा कालक्रमाच्चण्ड 92 367 मृत्वा च कुम्भकृज्जीवः 598 250 मृत्वा त्रिदण्डिकः सोऽपि 66 391 मृदित्वा शास्त्रसर्वस्व 330 385 मेघङ्करा मेघवती 189 172 मेघानामिव वायूनां 125 229 मेघा बभूवुर्नभसि 23 256 मेदिनी छादयन्नश्व 192 381 मेरकोऽप्यब्रवीन्मुञ्च 164 361 मेरोर्योजनषट्शत्या 648 204 मेरोरिव महत्त्वेना 18 291 मेरोरुत्तरतो नील 595 203 मेवन्त:स्तनाकार 482 199 मैत्री चिरभवां लुप्त्वा 163 349 मैत्रीपवित्रपात्राय 398 197 मैन्यादिवासितं चेतः 81 303 य एव छेकताभाजा 124 161 यः कर्मपुद्गलादान 85 303 यः कर्मपुद्गलादान . 92 310 यकृच्छकृन्मलश्लेष्म 37 39. यक्षोऽपि शैलमुत्क्षिप्य 209 396 यक्षोऽहमिह वास्तव्यो 188 395 यच्चक्रे तत् कुमाराभ्यां 349 225 यच्च तीव्र तपःकर्म । 342 386 यच्चान्यत् कोशसर्वस्वं 116 378 यजनैजनैः शास्त्रा 676 205 यतिलिङ्गमुपादाय 85 358 यत् कन्यानां त्वमुचितो 226 396 यत् किञ्चिदन्यदपि 699 253 यत् व पत्रलता साऽर्क 113 160 यत् क्षीयते च दुर्भिक्ष 393 197 यत् त्वं पुरुषरत्नस्य 180 172 यत् प्रातस्तन्न मध्याहे 208 238 यत् संतोषवतां सौख्यं 344 386 यत्र पादौ पदं धत्त 420 198 यत्र यत्र बभजाहि 577 249 यत्र यत्र स्वाईइई सा 24 356 यत्रान्यत्वं शरीरस्य 94 294 यथाकामम थाऽर्थिभ्यः 57 276 यथाकाममथार्थिभ्यः 645 251 यथाकाममविश्रान्त 281 222 येथाकामं ददौ सोऽर्था 230 321 यथा क्रीडासु बालानां 151 369 यथा चतुष्पथस्थस्य 98 310 यथा चैकस्तरन् सिन्धु 239 282 श्लोक नं. पृष्ठ नं. यथा तथा वा महतां 517 247 यथा तस्याऽतुला शक्तिः 36 158 यथा दिदृक्षुः स्वामी स्वं 468 199 यथाद्वार प्रविविशुः 186 361 यथा नृणां चक्रवर्ती 332 385 यथा नैसर्गिक धैर्य 213 238 यथापात्र विनीतेन 549 248 यथाप्रवृत्तिकरणाद् 208 362 यथा प्राप्तेऽपि सौराज्ये 455 199 यथाऽभूदप्रतिच्छन्द 27 314 यथा मत्युप्रतीकार 146 273 यथा यथा देहभाजो 217 371 यथार्थमभिधायेति 370 401 यथा वा मेघसंघाताः 842 341 यथा वा यानपात्रस्य 101 31. यथा वा सरसि क्वापि 100 310 यथास्थान प्रविश्यास्थात् 205 381 यथास्थानमथान्यानि 24 387 यथास्थानमथान्येऽपि 69303 यथा हि पिहितद्वार 835 341 यथेन्द्रो वर्ण यामास 354 400 यथैकः स पतिः पृथ्व्याः 52 388 यथैव सरसस्तोयं 837 341 यथैवैकस्तरन् सिन्धु 136 189 यथैवोपचितो दोषः 841 341 यदर्जितं बहुक्लेशैः 367 267 यदर्थ वञ्चनोपाय 136 317 यदात्थ तदमिथ्या चेत् 135 368 यदा मरुन्नरेन्द्रश्रीः 271 193 यदि गृह्णाति गृह्णातु 169 162 यदि त्वमनुजानासि 393 402 यदि त्व निर्ममस्तत्किं 72 303 यदि वा पित्तदोषेण 63 257 यदि वा स्वयमागत्य 70 234 यदि शान्तस्वभावस्त्वं 76 303 यदि षष्टिसहस्त्रा वः 50 233 यद्गर्भस्थेऽत्र सम्भूत 217 262 यद् दुखं भवसम्बन्धि 135 189 यद् दुःख भवसम्बन्धि 238 282 यद्देहस्यापि दानेन 76 286 दरकषायाणां 258 372 Page #305 -------------------------------------------------------------------------- ________________ 44 श्लोक नं. पृष्ठ नं. श्लोक न. पृष्ठ नं. श्लोक नं. पृष्ठ नं.. योज्यमानैः खण्डयमानैः 96 378 यो देह-धन-बन्धुभ्यो 95 294 योनियन्त्राद् विनिष्कामन् 135 288 योनिलक्षमहावत 44 158 योऽपि धर्मप्रतीकारो 150 274 यो यद् ययाचे तत् तस्मै 184 190 यो येनार्थी स तद् द्रव्य 257 264 यो वैराग्यशमीपत्र 234 382 यौवनं पवनोडूत 46 158 यौवनं विभवो रूपं 212 163 यौवनश्रीरपि गिरि 527 248 यौवनश्रीरवर्धिष्ट 192 319 यौवने कामिनीभिये 366 267 यौवने विषयेभ्योऽसौ 52 158 यौवनैश्वर्य-रूपादि 80 277 यौवराज्ये च सगर 96 187 यद् यद् दुःखं नारकेषु 452 198 युवराज ! ततो राज्यं 159 189 यद्यपि त्वं विपक्षोऽसि 262 352 युवाभ्यामत्र कर्तव्यो 578 332 यद्यप्येते महास्वप्नाः 84 169 युष्मत्पितुः स्मरन् भक्तिं 147 379 यद्यात्मान विजानीया 357 267 युष्मदानन्दहेतोश्च 480 246 यापेक्षापरोऽसि त्वं 75 303 युष्मदर्शनतोऽस्माभिः 123 229 यद्योजनप्रमाणेऽपि . 385 196 युष्मद्ध्वा वैजयन्त्या यद्वा गदायुधज्ञोऽसि 235 239 युष्मद्विश्वासतोऽशङ्ग 192 237 यद्वा वाग्गेयकारोऽसि ? 242 239 युष्मन्मन्त्रबलेनैषा 147 161 यद्वाऽश्वहृदयज्ञोऽसि 237 239 युष्माकं चक्रवर्तित्वा 350 224 यन्मूर्ध्नः पश्चिमे भागे 394 197 युष्माकं पूर्वजन्मानो 164 162 यमौकस्तोरणमिव 381 326 युष्माकं स्वामिनमपि 59 233 ययावन्येआरुद्यान 8 275 युष्मान् नष्टान् विनष्टान् वा 27 232 ययुश्च मेरुशिरसि 370 178 युष्मान् विना गतान् नोऽद्य 28 232 ययौ च क्वचिदप्यम्भ 364 243 यूका-मत्कुण-मत्काट 235372 ययौ तस्याश्च मिथ्यात्वं 874 211 यूय महात्मनः कस्य 219 396 यशसा विशदेनोच्चैः 5 167 य चारुचाराचतुर 42 365 यशो-'नुरागैयुगपद् 26 285 ये तु देहा-'ऽत्मनोभेंद 100 294 यशोराशिपयोराशि 22301 ये तु रागादिभिर्दोषैः 333 354 यस्य वारिलवेनाऽपि 341 242 ये त्वां त्रिभुवनाधीश ! 497 182 यस्याश्चैताः स्नुषीभूय 16 275 येन येन ह्यपायेन 93 310 याचकेषु ववर्षाऽर्थ 18 256 / येनैव तपसा त्रुटयेत् 270 383 याचकोऽसि गृहाणार्थ 264 240 येऽमुष्मिन् भरतक्षेत्रे 569 249 याचितं दास्यते वाऽथ 230 351 ये मेरुदण्डसात् कतु 362 267 यातना-रुक्शरीरा-'ऽयु: 503 200 ये वर्णयन्त्येकदाऽपि 41 365 यात्यसौ यात्यसावश्वः 97 392 येषामर्थे च पापानि 129 188 यात्रारम्भेण तेनैव 276 353 येऽसिमात्रोपकरणाः 147 273 यादृग् मायाप्रयोगोऽस्य 520 247 ये स्त्री-शस्त्रा-'शसूत्रादि 894 211 यैः परः प्रेरितः करैः 244 383 या देवे देवताबुद्धिः 890 211 याम्याईभरतक्षेत्र 11 375 77 346 योगस्य मातरमिव यामिन्या पश्चिमे यामे 217 320 योगस्याऽष्टाङ्गता नूनं 132 273 यामिन्याः पश्चिमे यामे 876 342 योगादिष्वाश्रवद्वार 102 310 यावज्जीवितमस्नान 102 278 योगिनः परमात्मान 253321 यावत् किञ्चिद् ययौ तावद् 309 223 योगी ध्यानामृतमिव 48 365 यावत् कुमार स्वे राज्ये 138 161 योजनसहस्रदनों 136 230 यावत् सशोकः परिष 468 246 योजनानां पञ्चविंशि 400 179 यावन्तः सागरी यस्य 787 208 योजनानामेकादश 534 201 युक्त एवाऽऽग्रहो वत्स ! 157 189 योजनानां सप्तशता 695 205 युगपद्बाणवर्षेण 172 349 .. योजनानां सप्तशती 658 205 युध्यन्ते स्म द्वयोः सैन्या: 169 380 योजनानां सहस्र तु 731 207 युध्यध्वं माऽथवा यूयं 638 334 योजनानि द्वादशाब्धे 68 216 युद्धवा चिरेण भग्नेषु 272 398 योजनान्तरितान्येक 188 219 रक्षसेव हतां तेन 88 367 रक्षार्थ शालिवापानां 270 322 रक्षोभिरिव जीमूतैः 133 393 रक्षो-विद्याधरादीनां 445 245 रङ्क: करङ्कसङ्काशैः 33 256 रचिता-जलयश्चैव 757 338 रजत जातरूपं च 405 244 रजोवृष्टिरसृग्वृष्टिः 567 332 र-जवश्वाऽऽसहस्रार 759 208 रटककरालेपु 311 194 रणकौतुकवीक्षिण्यः 214 396 रणतूर्याण्यवाद्यन्त 595 332 रणपार जिगमिषु 147 360 रणश्रीकेलिसंगीत 673 335 रणसोत्कण्ठयोरुच्चैः रतिन' रतिमन्वाप 26 302 रतिसागरमग्नस्य 868 342 रतिसागरमध्याव 157 162 रतेरिव निधानानि 173 290 रत्नकाञ्चनरूप्याणि 236 164 रत्नताडङ्क-केयूर 548 183 रत्नपीठं विकृत्यान्तः 323 266 रत्नपुर-जश्च सर्वस्व 39 314 Page #306 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. श्लोक नं. पृष्ठ नं. "लोक नं. पृष्ठ नं. रत्नपुर-जो मणिगणः 122 259 रत्नप्रभातलादूद्धव 529 201 रत्नप्रभाभुवोऽधोऽधः 488 200 रत्नप्रभाया उपरि 515 200 रत्नप्रभायाः प्रथमे 524 201 रत्नप्रभाया मेदिन्याः 495 200 रत्नप्रभाया वलय - 497 200 रत्नभित्तिषु गेहेषु 13 291 रत्नमय्यो युताः स्वस्व 715 206 रत्न-वैडूर्य-वज्राणां 169 172 रत्नशर्करावालुका 486 199 रत्नसिंहासन' रत्न 349 195 रत्नसिंहासनस्थस्य 81 316 रत्नसिंहासनस्थानि , 204 381 रत्नसिंहासनांसीना 806 340 रत्नसिंहासने पूर्वा 311 176 रत्नसिंहासनोत्सङ्गे 352 177 रत्नस्तम्भ इवोन्मष्ट 30 214 रत्नस्तम्भैः श्रीकरेणो 284 175 रत्नस्वर्णमयैर्दिव्यैः रत्नाकरस्य सर्वस्वे 62 168 रत्नाकरो रत्नशैलो 220 173 रत्नादिव्यवहारेषु 250 239 रत्नानि ववृषुः केऽपि 453 180 रत्नाभरणसम्भारा 556 183 रत्नालङ्कार-वासांसि 271 222 रत्नावकरवाहीनि 19 314 रत्नाश्मभूमिसान्ते 222 262 रत्ने च मणिकाकिण्यौ 39 215 रत्नैः स्वगइ धनैर्धान्यैः 58 168 स्थ-द्विप-ध्वजाग्रस्थ 44 215 रथमात्रपरीवारौ 375 325 रथं रथ्यान् सारथिं च 179 349 रथं सांग्रामिक रामो 622 334 रथः सारथिनेवाऽद्य 500 182 रथस्थो व्योमयानेन 640 334 रथिना बलभद्रेण 169 369 रथिभिः सादिभिः सारैः 280 322 रमणीयो मङ्गलवा 602 203 रममाणस्तया सार्ध 7 275 / रम्भास्तम्भाविवोरू च 13 389 रम्भोर्वशीप्रभृतिभिः 329 400 रम्याणि वज्रवेदीभिः 158 171 रम्याश्च स्तूप-प्रतिमा 720 206 रलरोलैरविरलैः 34 256 रसवी विपाकज्ञः 97 378 रसातलद्वारमिव 374 325 रसा-'सृग-मांस-मेदोऽस्थि 12 299 रहस्य न हि जानन्ति 306 241 राकानिशाकर इव 211 238 राक्षसद्वीप इत्यस्ति 32 226 राक्षसद्वीपराज्येन 40 227 राक्षसानां पुनर्भीमो 521 201 राक्षसास्तु खट्वाङ्गका 518 200 राग-द्वेषादयश्चेतो 78 258 रागादिषु नृशंसेन 77 286 रागाद् द्वेषात् तथा मोहात् 332354 राजजके जागरूको 15 256 राजते राजतैस्तत्र 122 279 राजन्ते तत्र चैत्येषु 20 158 राजन्नीशविश्वास्य 407 244 राजन् ! प्राग्जन्मसंस्कारा 140 161 राजन् श्वेतातपत्रेण 238 164 राजन् ! सभायां भवतः 301 241 राजभिर्बद्धमुकुटः 158 369 राजभिर्बद्धमुकुटैः 333 400 राज वेश्मनि लोकानां 173 237 राजवेश्माङ्गणे प्राप 542 183 राजश्छत्रेण शिरसि 62 215 राजसिंहनृपः सोऽपि 72 377 राजा केसरियूनाऽथ 269 322 राजाज्ञया दत्तपृष्ठ 58 391 राजाऽथ भवनिर्विण्णः 242 263 .राजादन-नागरग 249 192 राजा दाहज्वरार्ताऽपि 130 379 राजानते नमस्कृत्य 160 236 राजान राजसभ्यांश्च 375 243 राजानोऽन्येऽपि शुशुचु 154 380 राजा पद्मरथो नाम 4 364 राजाऽपि कृतदीक्षाभि 97 258 राजाऽपि दध्यो विप्रोऽय 166 237 राजाऽपि व्याजहाराथ 175319 HTHHTHHTHHTH राजाऽपि व्याजहारव 90 258 राजाऽपि व्याजहावं 457 245 राजाऽपि संशयच्छेदो 325 241 राजाऽपि स्थापयामास 215 320. राजाऽपि स्वानुवाचैव 319 241. राजाऽप्युवाच चाटूक्ति 276 322 राजाऽप्युवाचाऽमी स्वप्ना 83 169 राजाप्यूचे देवि ! देवी 52 276 राजाऽप्यूचे विक्रमी ते 47 276 राजाऽप्यूचे व्यवस्थेय 122 317 राजाऽप्यूचे व्रज स्वैर 412 244 राजा भागवतत्वेन 57 391 राजा मुइते मङ्गल्ये 33 215 राजा राज्ये निवेश्यैव 209 163 राजा विजयसेनोऽपि 41 276 राजीभवति नाथाऽहं 151 189 राजेव रमते विश्व 121 317 राज्ञस्तद्भववैराग्य 93 160 राजस्तावमलीलग्ना 18 185 राज्ञश्च त्यक्तपानान्न 30 390 राज्ञः सनत्कुमारस्य 643 400 राज्ञः सन्तप्तमप्यङ्ग 47 308 राज्ञा जितारिणा साक्षात् 235 263 राज्ञा निमन्त्रितस्तेन 52 390 राज्ञा निर्दिष्टः सुदिने 23 185 राज्ञाऽपि विदधे प्रातः 88 272 राज्ञा पृष्टः स आचख्यौ 347 324 राज्ञा भ्रसंज्ञयो पृष्टा 283 240 राज्ञा महोत्सवश्चक्रे 58 276 राज्ञां मुकुटबद्धानां 406 197 राज्ञां मुकुटबद्धानां 257 321 राज्ञा मुमुचिरे तेन 534 183 राज्ञा सद्यः समाहूय 226 320 राज्ञा सविस्मय देव्या 167 280 राज्ञा स्ववचनं पृष्टः 263 322 राज्ञी भाषामुत्तर च 168 280 राज्ञी राजैवमाश्वास्य 38 276 राशी स्वप्नानुसारेण 59 276 राजे विज्ञायष्यामि 340 324 राशैव साग्रहं पृष्टः 266 321 राज्ञो वेश्मागणं जज्ञे 561 184 Page #307 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. रूपेण लवणिम्ना च 28 345 रुपेणाप्रतिरूप त्वां 43 285 रुपेणाप्रतिरूपेण 80 391 रोधोरन्ध्रेषु पाताल 108 392 रोमाञ्चितमिवोदञ्च 102 160 रौद्रध्यान मिथ्यात्वाऽन 107 304 रौद्रेभ्योऽपि हि रौद्रेषु 319 194 श्लाकन. पृष्ठ नं. राज्ञोऽष्टमे परिणम 147 218 राज्य च पालयन् सार्धा 56 286 राज्य पुत्राः कलत्राणि '150 189 राज्यभार गृहाणे 179 162 राज्यमुत्सृज्य निष्टयूत 165 162 राज्य रुजमिवान्येद्युः 6 387 राज्य रुजमिवोत्सृज्य 11 313 राज्य वा चक्रभृत्त्ववा 204 362 राज्यश्रीभुवनस्तम्भान् 82 391 राज्य सनतकुमारस्य 311 399 राज्यस्य विकलाङ्गत्वं 8 313 राज्यादप्यति 88 187 राज्ये तु नवलक्ष्यष्टा 366 386 राज्ये त्वदीये ये केऽपि 235 351 राज्ये त्वेकोनषष्टयाब्द 232 363 राज्येऽपि न्यायनिष्ठस्य 285 193 राज्येऽब्दानामर्थकोन 306 374 राज्ये सप्तत्यब्दलक्षी 367 355 राधकृष्णचतुर्दश्यां 64 366 राधकृष्णचतुर्दश्यां 198 370 राधकृष्णत्रयोदश्यां राधशुक्लत्रयोदश्यां राधावेधं शब्दवेध 50 186 राम-त्रिपृष्ठ-ज्वलन 643 334 रामोऽपि प्रेरयन् रथ्यान् 659 335 राहुवखे 884 211 रिक्तहस्तो न कुर्वीत 229 239 रुग-जरा-मरणग्रस्ता 132 288 रुचकद्वीपमध्यस्थाः 31 308 रुचकद्वीपमध्यस्थाः 215 173 रुचकस्य च पौरस्त्या 48 315 रुचिराणि मणिस्तम्भैः 156 171 रुचिरो रत्नपुञ्जश्च 56 271 रुजामेव निग्रहश्चा 106 188 रुजा लुम्पति कायस्य 374 401 रुध्यते वाऽपि विद्रध्या 66 257 रूप लवणिमा कान्तिः 376 401 स्प-लावण्य-सौभाग्य 136 279 रूपवत्या अभूत् तस्याः 24 307 रूपस्याप्रतिरूपस्य 69 077 स्पे चाप्रतिरूपेऽपि 118 188 लक्षद्वयी श्रावकाणां 357 386 लक्ष मुनीनां साध्वीनां 116310 लक्ष मुनीनां साध्वीनां 666 252 लक्षयोजनदीर्घाणि 725 207 लक्षयोजनमुत्सेधे 119 235 लक्षयोजनविस्तीर्ण 287 175 लक्षाध लान्तके शुक्रे 777 208 लक्ष्मीदेव्या निपतद्भ्यां 70 159 लघीयांसौ गरीयांसौ 150 380 लज्जा सहचरी तस्याः 29 376 लज्जितः सहवासिभ्यो 869 211 लतानामिव धात्रीणा 51 297 लब्धसंज्ञः क्षणाच्छाई 268 352 लब्धसंज्ञः क्षणाद् रामः 731 337 लब्धसज्ञः क्षणेनापि 897 343 लब्धस ज्ञो विधूयादि 211 396 लब्धे मानुष्यके स्वर्ग 145 289 ललाटन्तपतपना 324 195 ललाटपट्टः पर्यस्ता 349 400 ललाटस्था-जलील्लाटान् 113 217 लवणोद इवाम्भोधि 210 238 लवणोदपरिक्षेपी 640 204 लवणोदे पयोराशौ 31 226 लवणोदोऽथ कालोदः 747 207 लवलीपुष्पलवन 58 377 लामुललाङ्गलाऽऽपात 607 333 लाल्यमोनः स धात्रीभिः 60 277 लाल्यमानः स धात्रीभी 235 321 लाल्यमानो झुधात्रीमिः 52 285 लावण्यपूरमसम 24 296 लावण्यमङ्गे कुचयोः 130 259 लावण्यसलिलं वक्र 25 291 श्लोक न. पृष्ठ नं लावण्यामृतवल्लीभिः . 309 176 लिखितो नूल्लिखितो नु 162 236 लिपिज्ञलेखको वा कि 244 239 लिलेखाऽष्टौ मङ्गलानि 22 214 लीलया पातितेष्वेषु 225 262 लीलयाऽपि महास्थाम्न 96 367 लीलया षड्जबहला 18 344 लीलयैव महाप्राज्ञः 237 321 लीलयैव महोजस्कः 28 158 लीलाकमलवद् वोटु 168 162 लीलानिर्भिन्नमत्तेभा 404 326 लीलावनमिव श्रीणां 114 268 लूतया भक्ष्यते वाऽथ 64 257 लोकत्रयेऽपि युगपद् 64 271 लोकपालाश्च चत्वारो 507 247 लोकपालाश्च तस्यापि 525 182 लोकपुस्कूपरसम 762 208 लोकाकाशप्रदेशस्था 274 373 लोकाक्रान्तेऽर्कभास्पृष्टे 266 165 लोकाग्रस्येव सोपान 672 252 लोकान्तिकेषु देवेषु 104 272 लोकैः क्वचित् क्रियमाण 306 194 लोकमन्त्रबलाकृष्टः 246 164 लोकोत्तरचमत्कार 356 400 लोकोत्तरचमत्कार 478 181 लोकोऽप्यूचे भवद्भूमौ 202 320 लोभसागरमुल 331 385 लोभस्त्यक्तो यदि तदा 329 385 लोभाद् प्रामादिसीमान 324 385 लोभाभिधः संपराय 260 373 "अय् वक्रस्येन्दुः प्रतिनिधिः 33 364 वक्षःस्थललुलद्धाराः 77 228 वक्षःस्थले शैलशिला 726 337 वक्षोगावद्य वां हारो 20 232 वङ्गाः पुनस्ताम्रलिप्त्या 667 205 वचनातिशयः पञ्च 250 283 वज्रनाभगुरोः पाद 10 344 वज्रनिर्घोषवद् घोर 675 335 वज्रनिर्मितनाभीक 3 214 Page #308 -------------------------------------------------------------------------- ________________ 47 श्लोक नं. पृष्ठ नं. लोक नं. पृष्ठ नं. श्लोक नं. पृष्ठ नं. - वज्र वज्राकरोर्वीव 127 259 वजसवर्मितमिवा 78 159 वज्रसारेषु देहेषु 353 367 वज्राकरशिलासार 694 336 वज्रानल इवोज्ज्वाल: 175 231 वज्रासनजुष: कांश्चित् 83 159 वटा-'श्वत्था-'ऽमलक्यादि 340 355 वण्ठेरिव महेभ्यानां 244 192 वत्स ! तेषामप्यपत्यै 609 250 . वत्सगन्ते समेत्येन्द्रः 95 316 वत्सौ ! सर्वेऽपि नः पूर्वे 79 187 वदन्ती साऽतिविशदैः 32 285 वदन् "नमस्तीर्थाय" इ 805 340 वधायोपस्थितेऽन्यस्मिन् 251 383 वनदेव्यो दास्य इव 114 170 वनस्पतित्व दशधा 110 287 वनात् सौमनसात् षटूत्रिं 564 202 वनानि भद्रशालादी 513 182 वन्दामहे पद्मवर्ण 1 284 वन्दित्वा स्वामिनमथ 65 366 वन्दे ध्वस्तमहामोह 1296 वन्दे श्रीपुष्पदन्तस्य 1301 वपुर्देवाधिदेवस्य 266 264 वपु-यौवन-लक्ष्मीणां 9313 वपुर्लावण्यसरित 188 319 वपुषा तदनेनाऽद्य 83 258 वपुष्मतीव राज्यश्रीः 9275 वन द्वितीय ज्योतिष्काः 360 196 वो वप्रे च चत्वारि 362 196 वगैस्त्रिभिश्चतुरः 76 309 वप्रो वलयितस्तत्र 29 270 क्यौं तेन पराभूता 215 220 वयसो दुर्वयस्याऽस्य 295 241 वयस्यप्रायाः पाषद्या 773 208 वय हि रुचकद्वीप 221 173 वरचिन्ताशल्यभृतो 223 396 वरदामकुमारस्य 97 217 वरदामकुमारस्य 108 217 वरदामाधिपोऽथैव 104 217 वरदेन मुद्गरिणा 843 210 - वर मृगादयोऽरण्ये 33 276 वराको मुच्यतामेष 330 242 वराको मेरकः कोऽय 110 359 वरिष्ठवनिताचार 18 314 वयोमानं यथा लोके 358 401 वर्तमाना अतीतत्वं 277 373 वद्धनीया हस्तिनोऽमी 124 188 वर्धमाने क्रमाद् गर्भे 36 285 वर्षलक्षद्वय साध 358 386 वर्षलक्षद्वये साधे 52 376 वर्षलक्षाः पञ्चदश 52 365 वलित्वा पुनरध्यास्य 152 171 वलाया चकृषे सोऽश्वः 93 392 वल्गां सामर्षमाकृष्य 307 223 वल्लकीमिव को वा मा 436 245 ववन्दिरे तेभरत 129 229 ववर्ष बाणैः पाषाणे 641 334 ववृषुः पञ्चवर्णानि 112 170 ववृषुः प्रावृषीवाब्दा 711 337 ववृषुस्त्रिदशाः सार्ध 290 193 वसन्तसमयेनेव 41 308 वसन्ति योजनशते 516 200 वसुधाया वसून्युच्चैः 10 167 वसुधारादीनि पञ्चा 209 281 वसुधारा पुष्पवृष्टिः 117 273 वसुधां शासतस्तस्य 9 167 वसुपूज्य-जयादेव्यौ 65 346 वसुपूज्य-जयादेव्यौ वसुपूज्यनृपोऽप्येव 90 347 वस्त्रालङ्करणैः कल्प 107 170 वस्त्रेण देवदूष्येण 461 181 वस्त्रश्चित्रैमहामूल्यैः 101 217 वह्निप्रवेशादस्माभिः 496 247 वामात्रेण न त तावत् 301 323 वाच उत्फुल्लगल्लानां 307 241 वाचस्पतिमतिर्वाचा 380 243 वाच्यश्च वाचिकामिदं 410 327 वाजिभिः स्वर्णसन्नाहैः 409 197 वातान्दोलितवल्लीव 66 227 वातेन तेन महता 52 257 वात्येव तृण्याः कर्षन्ती 575 249 वाद्यमानेषु मङ्गल्य , 200 163 वामेन भुजदण्डेन 769 338 वामेनोत्पाटयामास 171 361 वामैनकुलफलका 201370 वामैः सनकुलचक्र 179 361 वामैस्तु नकुलपद्मा 198 381 वामौ च कामुकधरा 183 290 वामौ च धारयन् बाहु 160 274 वामौ च नकुलधनुः 287 353 वामौ च बिभ्रती पाणी 787 339 वामौ तु नकुल-कुन्त 139 305 वामौ फलक-परशु. 110 299 वामौ बाहु गदाधार 247 283 वायुकायत्वमप्याप्ता 108287 वायुवृतन्य शजला 625 204 वायुरिवाप्रतिबद्धो 907 343 वायुरिवाऽप्रतिबद्धो 330 195 वायूत्क्षिप्तमध्यमिश्रा 628 204 वायोः पुर इवौजस्वी 89 358 वायोर्वेश्मप्रवेशादि 344 242 वारणाऽश्वादियानानां 7 364 वारुणोदश्चित्रपान 745 207 वार्येव कुञ्जरबरो 856 210 वासवादिषु देवेषु 2 226 वाससा देवदूष्येण 36 365 वाससा देवदूष्येण 363 225 वाससा दवदूष्येण 199 191 वासागारेषु कूजन्ति 16 291 वासागारे सभायां वा 47 302 वासान् सुरादयस्तेषु 377 268 वासांसि देवदूष्याणि 366 225 वासुपूज्यकुमारोऽपि 99 347 वासुपूज्यकुमारोऽपि 83 346 वासोभिः कल्पवृक्षेभ्यः 63 168 वाह्याल्यां भ्रमिमानीय 48 227 विकटभ्रकुटीभङ्ग 510 330 विक्टां कण्टकितरु 118 393 विकटोत्कटदन्तानि 606 333 विकस्वरनवश्वेत 30 167 विकस्वराणि तिष्ठन्ति 577 202 विकासिकुसुमामोदा 26 167 विकिरन्त्या रुचीः काश्चिद् 140 171 विकृतस्फाटिकमहा 35 365 Page #309 -------------------------------------------------------------------------- ________________ 48 श्लोक न. पृष्ठ न.. श्लोक नं. पृष्ठ नं. विकृतानि विमानानि 411 179 विकृत्याऽभ्राणि तद्वेश्म 142 260 विक्रमेण नयत् साध्य 35 276 विक्रीणीते स्म चणक 29 256 विख्यातो भारते वर्षे 155 218 विचक्रे स्फाटिकानुक्ष्ण 73 271 विचित्रखड्ग-फलक 416 244 विचित्रचारीकरणा 283 322 विचित्रचौर्य-हदि 4 275 विचित्ररचनाकल्य 341 401 विचित्ररत्नालङ्कारा 234 174 विचित्रवस्त्रनेपथ्य 153 394 विचित्रवस्त्रनेपथ्या विचित्रसन्दर्भविधौ 250 192 विचित्रस्वर्णमाणिक्य 2 214 विचित्रहर्म्यप्रासाद 14 356 विचित्रमिभिर्दिव्यैः 36 357 विचित्रश्चक्रिरे तत्र 571 184 विचिन्त्यैवं म्लानमुखी 21 275 विचेरुः क्रीडया पृथ्व्या 22 344 विजय वैजयन्तं च 755 207 विजयस्व जगच्चक्षुः 210 381 विजयावरजोऽप्यूचे 261 352 विजयावैजयन्त्यौ च 108 170 विजयास्वामिनी प्रात 67 169 विजयी तत्र विजय 5275 विजयेनान्वीयमानो 255 352 विजहार च षण्मासां 63 286 विजहार ततोऽन्यत्र 114 294 विम्भित तावदेव 44 376 विजेतुकामो नृपती 26 375 विज्ञप्तो मङ्गलादेव्या 164 280 विज्ञाप्यैवं तस्थिवांस 637 251 विज्ञायाऽऽसनकम्पेन 66 271 वितर्कयामि भगवन् ! 286 193 विदधात्युभयाधीने 173 280 विदधानः परपुर 39 158 विदधुः पुष्पवृष्टिं चा 47 315 विदधुर्गन्धवृष्टिं च 515 182 विदधुर्वसुधारादि 62 303 विदधुर्वसुधारादि 68 293 - लोक नं. पृष्ठ नं. विदधे विबुधैस्तत्र 67 358 विदधेऽष्टाह्निकां तस्य 26 214 विदधे सिन्धुदेव्याश्च 135 218 विदन् भोगफल क्रर्मा 55 298 विदर वज्ररत्नस्त 54 315 विदर्भाद्या गणभृतः 107294 vidarbha''pi गणधरे 109 294 विदाञ्चकार तत् सर्व 325 324 विदाञ्चकाराऽवधिना 130 218 विद्रावयत तान् गत्वा 523 330 विदिग्रुचकवास्तव्याः 212 173 विदेशे द्वादशाब्दानि 12 226 विदेहास्तु मिथिलया 669 205 विद्याधरकुमाराणां 450 328 विद्याधरकुमारश्च 246 192 विद्याधरपतिस्तत्र 320 223 विद्याधरपतेश्चाप 278 398 विद्याधरबलच्छन्न 259 397 विद्याधरमहाराज्या 284 398 विद्याधरांवलासोको 90 228 विद्याधराणामन्योऽन्य 646 334 विद्याधराणां मायेय 617 333 विद्याधरान् धराधीशः 272 222 विद्याधराश्च ज्वलन 623 334 विद्याधरेन्द्रमापृच्छ 478 329 विद्याधरगतोत्साह 571.332 विद्याधर्यो रममाणाः 15 291 विद्याबलाद् दोर्बलाच्च 537 331 विद्या विना हयग्रीवा 577 332 विद्युत्प्रभकुमारस्यो 447 328 विद्यते सवितृद्वीपा 638 204 विधाय च निवापादि 139 379 विधाय देशनामेव 264 165 विधाय लस्तकन्यस्तै 95 216 विधायाऽष्टाह्निकां तस्या 181219 विधिवदमरनाथाः 153 306 विधुरस्तुरगः सोऽपि 308 223 विनथश्रुतीलानां 255 383 विना कुमारानभ्येत्य 42 233 विनाऽचलन त्रिपृष्ठो 245 321 विना मिषमकाण्डेऽपि 225 351 विना सैन्य यदायातः 392 326 बिनीतामध्यतश्चक्री 649 251 विनीतायाः परिसरे 302 223 विनीतायां महापुर्या 148 171 विनीतायां महापुर्या 41 168 विनीतेनेव भृत्येन 97 316 विनेतरि दुराचारा 108 259. विनेन्दुमिव कौमुद्या 450 245 विनोदै विविधैस्तत्र 90 378 विन्ध्यशक्तिर्भवे भ्रान्त्वा 189 350. विन्यस्य दक्षिण जानु 45 168 विपद्य च हयग्रीवः 752 338 विपन्नमपि मे पुत्र 115 235 विपाकः फलमाम्नातः 457 199 विपुलागणिनीगाढ 928 212 विपेदे हरिदासोऽपि 17 226 विप्र-क्षत्रिय-विट्-शूद्र 232 239. विप्रयोगः प्रियजनैः 114 278 विप्रवेषमुपादाय 271 240 विप्रोऽपि प्रत्युवाचैव 331 242 विभिन्नकर्मायुक्ताभिः 201 350 विभोर्विहरतोऽभूवन् 391 268 विमलस्वच्छपयसा . 13 364 विमलस्वामिनिर्वाण 303 374 विमानकिङ्किणीकाणैः 341 224 विमानं पुष्पक नाम 364 178 विमानमानिभिर्ह म्य: 52 215 विमानमिव देवेन 14 214 विमानलक्षास्तन्नादो 356 177 विमानानां शत त्वेक 779 208 विमानानि समारुह्य 167 172 विमानिभिर्दत्तमार्गा 688 336 विमान रचयन्नाशाः 191 190 विमानैर्भासुरैः कुन् 303 399. विमुक्तकल्पनाजाल 271 165 विमुक्तकुन्तला नाना 585 332 विमच्याऽस्थीनि दग्धेषु 696 253 विमुञ्चत प्रतिभय 760 338 विमञ्चत हयग्रीव 754 338 विमश्यैवं तदा दूता 354 325. Page #310 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. विमृश्येवं ब्रह्मलोकात् विमृश्यैव समुत्थाया 57 308 150 171 369 325 विरचय्य महाम्यूह विरचय्ये स्तुतिमिति 78 303 255 372 विरताचिरतस्तु स्यात् विरावरताना विरते देशनातोऽस्मिन् 179290 104 304 विरामः सर्व दोषाणां 23 301 129317 442 245 10 232 41 270 186 281 37 292 191 163 98 299 विलेपनाथ' मासतः विवाहार्थम कार्ये तां 480 329 विविधाः प्रतिभाः कुर्व 71293 विरुद्धादर्शनाद् विश्व विलम्बेनाऽय पर्याप्त विलापोऽन्तःपुरस्त्रीणां विलासमन्दया गया विलिप्य पूजयित्वा च विलिप्य पूजयित्वा च तीनाथां मां विविधाभिषरः विविधाभिग्रहधरः विविधाभिमधरः विविधाभिग्रहप विविधाभिस्तीम विविधाभिग्रहो दान्तो विवेकदर्पणोन्मार्ष्टि 198 362 विवेकशाने राग्य 270 193 विवेकिन् ! भवता मुहान् 149236 विवेक्यप्यविवेकीव 891 342 विंशतिस्थानकानां च 119 278 विंशतेः स्थानकानां च 19 269 विंशतेः स्थानकानां च 100 258 57 292 समभिका विशदाच्छादनास्तीर्णे 54 168 137 279 विशदे रूप लावण्ये विशाखनन्दिनी विशाखनन्दिने यान्तं 127 317 152 318 विशाखनन्दिनो रोषः 153 318 विशासनन्दी की 116 217 विशालनन्दी मध्येऽस्ती 131 317 विशाखनन्दी हसित्वा विशाखभूतेर्भार्यार्या 154 318 112 317 210 281 73 358 72 309 149 318 10 307 10 296 49 लोक नं. पृष्ठ नं. 155 318 232 164 806 209 9 344 111317 विशाखनन्दिनं दृष्ट्वा निर्मले स्वच्छे विशिष्टवीर्य बोधादय' विश्लेषण कन्नोऽपि विश्वनन्दनरेन्द्रस्या विश्वनाथ ! त्वदीयस्य 45 302 स 103 316 विश्वभूतिरथावोच 143 318 विश्वभूतिरिति नाम 113 317 विश्वभूतिश्च मासात 151 318 विश्वमप्युत्तारयसि 634 251 विश्वस्य कण्टकोद्धारात् 392 243 विश्वस्याप्यनुकूलश्चेत् 73303 विश्वस्याप्यत इव 78 169 विश्वासेनाल्पकेनाऽपि 406 244 विषण्णास्तत्र च स्थित्वा 40 233 विषयाणां विमुलोऽसि 75 277 विषयेषु निरीहोस्पि 96 272 विषयेषु निरीहोऽपि 51 308 133 273 विषयेषु विरांग विषयेष्वतिरज्यन्ते विषयैः कषायराग विषवेगैरिवाऽम्भोभिः विषाणिन महिषवत् विषे हन्यमानोऽपि विष्णुश्रिया रममाणे विष्णुस्तेन प्रहारेण विष्णोस्तमूर्जितं शब्द विश्व परिवृतः पौर विसूत्रितान्धकाच विनितामिल: 161 289 220 371 360 243 315 241 288 166 21 389 185 370 378 325 820210 119259 विशुन्य हांसबरो 35 158 263 222 268 222 विसृज्य तं च सगरः विसृज्य सप्रसाद तां विसृज्याऽन्येद्युरास्थानीं 121 188 435 327 विस्तारिणी करस्पर्शाद् 38 215 विस्तारेऽधः सप्तर 799 209 बिलब्धीभव तद् राजन् ! 341324 विहरन्नन्यदा नाथः 121273 विहरन् भावान् भूयः बिहरा 72.298 भूयः 72 293 नं. पृष्ठ नं. मिहरन स्वामिना सार्थ 659 251 बिहारलीलामुद्याने विहितानरानो नृत्या 6 364 102259 705 336 वीक्षापन्नः पन्नगास्त्र 207 191 228 382 वीज्यमानोऽमरैश्वारु वीतराग-पति-आद वीतरागे ते तोऽसि चेद् रागः वीर्यदोर्दण्डाः वृतिभिर्वरशाखीव वृथैव राम्पसम्पत्तिः वृद्धिं शाखे इव तरो वृद्ध प्रयोचितः सोऽय वृष: कुतीर्थिक यात्र वेत्रासनसमोऽधस्तान् वेत्रिणा दर्शिते स्थाने वेदशास्त्रपराधीन वेदादिशास्त्रविज्ञेषु वेपमानपुर्भीम वेलम्बः प्रभञ्जनश्च बेसबलोचि वेश्मद्वारे सवेदान वेश्मनां युष्मदीयानां वेश्मा सोरणस्याथः देवादीनामलङ्कार वैक्रियलब्धिसहस्रा कहला वैक्रियलब्धा सहस्रा वैक्रियेण समुद्घाते वैतादयगिरिदुर्गस्थ वैतादय-जगतीवाल वैतादयदक्षिणश्रेणि वैतादपति वैतादयपर्वतश्रेणि वैतायाद्रिकुमारच वैतादपाद्रिकुमारस्य 90 304 70 303 244 351 331 195 30 276 4 185 898 243 77 316 479 199 230 239 321 354 248 239 518 330 175 261 292 194 355 242 149 230 484 329 122 305 394 268 188 290 669 252 254 283 184 172 112 235 491 246 141 368 40 388 270 222 54 227 144 218 बैतायाद्रिकुमारोऽपि 140 218 वैतालिकैरनुत्ता : 578 184 वैतालिकः स्तूयमानो 561 331 Page #311 -------------------------------------------------------------------------- ________________ 1. श्लोक नं. पृष्ठ ने. वैदग्ध्यरमणीयाभी 24. 263 वैमानिकानां स्वर्गस्थ 94 228 वैयावृत्य समाधि च 48 257 वैरिणीमिव भिन्नक्ष्मां 571 249 वैरिवामः स वामेन 279 353 वैशाखसि तचतुर्ध्या 50 276 वैशाखसितनवम्यां 206 281 वैशाखस्य सिताष्टम्यां 172 274 व्यक्त च शंसत्यधुना 167 237 व्यथ्यन्ते लवणाऽचाम्ल 102 287 ध्यधुभूषणवृष्टिं च 512 182 व्यन्तरादिकुयोनिस्था 292 384 व्यन्तराष्टनिकायानां 413 179 व्यन्तरेषु ज्योतिष्केषु 210 262 व्यर सीदादिपौरुष्या 289 374 व्यलिप्यन्त क्वचिल्लोकाः 543 183 व्याघ्रण भश्यते वाऽपि 59 257 च्याजहार कृतव्याज 500 247 व्याजहार प्रतिहार 180 370 व्याजहार प्रतीहारः 67 234 व्याजहार ब्राह्मणोऽपि 906 212 व्यापिप्रज्ञस्त्वत्प्रभावात् 40 297 व्यावर्तध्वमिदं वो हि 637 334 व्योमापि व्यानशे भक्तः 231 192 व्रतानि निरतीचारा 9307 व्रते छद्मस्थभावेऽगाद् 684 252 व्रतोत्सुकोऽपि तद्वाचं 93 187 "श" शक-केकय-वोक्काण 75 346 शक्तस्य पुंसो विनयः 550 248 शक्तीः प्रचिक्षिपुः केऽपि 650 335 शक्तनापि सता तेनो 554 248 शक्रःचक्रेऽङ्गसस्कार 176 274 शक्रधन्वेन मेघेन 183 381 शक्रन्यस्तं देवदूष्यां 65 309 शक्रः प्रतीष्य चिकुरा 111 272 शक्रः प्रभोश्चतसृषु 194 361 शक्रवत् सोऽपि सन्त्यज्य 354 177 शक्रवद वर्मनोदीचा 369 178 शक्रसमितकाङ्गुष्ठ श्लोक नं. पृष्ठ नं. शक्रसङक्रमिता ष्ठ 57 345 शक्रसङक्रमितसुधां 90 272 शक्रसिंहासनस्योच्चैः 305 176 शक्रस्तवेन वन्दित्वा 119 229 शक्रस्तवेन वन्दित्वा 262 174 शक्रस्तवेन वन्दित्वा 493 181 शक्रस्तान् स्वामिनः केशा 286 265 शक्रः स्वामिगृहान्मेरो 46 357 शक्रावर्तिनं नाथं 184 281 शक्रादिभिर्घतच्छत्र 57 366 शक्रादिष्टवैश्रवण 510 182 शक्रादेशात् कुबेरेण शक्रादेशेन कपूर 695 253 शक्राधस्तत्र समव 183 361 शक्राद्यैस्तत्र समव 291 353 शक्राद्यैस्तत्र समव 205 371 शक्रेण वर्णितं यादृक् 368 401 शक्रेशानाविव दिवो 132 368 शक्रेशानी स्वामिदंष्ट्र 697 253 शक्रोत्सङ्गस्थित नार्थ 40 285 शक्रोत्सान्निजोत्सङ्ग 484 181 शक्रोपि पालकारुढ , 35 345 शक्रोप्यशंसदेतेन 341 400 शक्रोऽप्युपेत्य तत्राशु 32 308 शक्रो विमानादुत्तीर्य 67 271 शङ्का काढा विचिकित्सा 905212 शङ्खः कुमद-नलिने 603 203 शङ्खरत्न पाञ्चजन्य 628 334 शङ्खादयो निखन्यन्ते 115 288 शवापूर्य माणेषु 169 190 शतपाकादिभिस्तैले 57 315 शतयोजन्यायतानि 709 206 शतानि चाष्टपञ्चाशद् 119310 शतानि पञ्चपञ्चाशत् 220 362 शतानि सप्ततिरय 118 310 शताशीतिः सावधोनां 113 30. शब्दमश्रुतपूर्व ते 64 233 शब्द-रूप-रस-स्पर्श 425 198 शब्दशास्वादिशास्त्राणि 24 185 शब्दादेव पदार्थानां 442198 शमरूपं पयः प्राज्य 232 382 श्लोक नं. पृष्ठ नं. शम-संवेग-निदा 9.3 212 शमोऽद्भुतोद्भुतं रूपं 630 251 शयनासननिक्षेपा 274 165 शयानया रात्रिशेषे 115 259 शय्यानुषं सतिगृहे 160 260 शय्यापालं तमेकान्ते 882 342 शय्यापालोऽपि तान् गीत 875 342 शय्यापालोऽपि पञ्चत्व 883 342 शरदभ्रमिवाऽऽवयं 171 319 शरद्यपामिव तदा 128 170 शरभोत्पिष्टदन्तीन्द्र शरीरमन्तरुत्पन्नः 372 401 शरीर-यौवन-धन 371 267 शरीर श्रथते नाऽऽशा 375 401 शरीरेण सुगुप्तेन 83 303 शकरावलयमान 499 20. शल्यैः प्रववृषुः केचिद् 651 335 शशंस प्रभुरप्येव 853 210 शशास लीलया स्वामी 100 272 शशी चिर' भव भ्रान्त्वा 25 226 शस्त्राऽग्नि-विष-मन्त्रा-'म्बु 218 220 शस्त्राणां प्राक् प्रयुक्तानां 723 337 शस्त्राशस्त्रिकथाश्चित्रा 86 228 शस्त्राशस्त्रिकथां श्रुत्वा 97 367 शास्त्रशस्त्रिप्रवृत्तानां 602 333 शाखा कल्पद्रुमस्येव 29 167 शातकुम्भमयेः स्तम्भैः 49 168 शान्ते चौघस्वराघोषे 377 178 शान्ते तस्मिन् महाघोषा 358 177 शान्ते नादे च घण्टानां 408 179 शान्ते सुघोषानि?षे 273 175 शारीणामेव हनन 105 188 शारीरान् मानसानेव' 298 166 शार पाणेरुरः पीठं 157 361 शाङ्ग पाणेश्चतुर्थस्य 110 367 शाङ्ग भृद् धैर्य मादाय 138 379 शाङ्गमारोपयामास 674 335 शाङ्गिणो वाचिकेनोच्चैः 156 369 शाश्वतानामत्यधुना. 146 230 शाश्वताह त्यतिमान 104 316 शाश्वताह प्रतिमानां 214 262 . Page #312 -------------------------------------------------------------------------- ________________ लोक नं. पृष्ठ नं. शाश्वताईत्यतिमानां 285 398 शिक्षोपदेशालापान ये 232 371 शिबिकातः समुत्तीर्य 63 298 शिबिकात: समुत्तीर्य 64 358 शिबिकातः समुत्तीय 99 316 शिबिकातः समुत्तीर्य 248 164 शिबिकातस्तदोत्तीय 123 348 शिरसः पश्चिमे भागे 335 266 शिरसोऽत्रोटयन् केपि 7232 शिरस्यञ्जलिमुत्तंस 460 18. शिरांस्यमुञ्चन् हुङ्कारान् 657 335 शिरीषसुकुमारस्य 26 314 शिलां कोटिनरोत्पाट्यां193 370 शिलां तां न्यस्य तत्रैव 172 361 शिल्पार्याः स्वल्पसावध 677 205 शिव यियासुरायासीः 43 302 शिवराजोऽप्युवाचैवं 103 378 शिवः सुतकरस्पर्शाद् 101 378 शिवेन मृदुशीतेन 185 172 शिशिरे ब्राह्मणोऽन्येयुः 912 212 शिशुत्वसरितः पारं 54 297 शिश्रिये सोऽरिभिरपि 136 348 शीतमुद्यानवापीमिः 20 375 शीताप्लवगैः पुजी 62 358 शीतात्तेषु किरातेषु 143 394 शीर्णेषु जानुदध्नेषु 144 394 शीलबते सातिचारे 110 3.4 शुक्र-शोणितसम्भूतो 94 299 शुक्लध्याने चतुर्थे च 681 252 शुण्डादण्डैस्तृणपूल 608 333 शुद्धद्वादश्यां राधस्यो 26 356 शुद्धपृथ्वी-पाव-वन 557 202 शुभहस्तु भट्टिन्या 936 213 शुद्धभट्टोऽपि तत्काल 907 212 शद्धभट्टोऽध्यभाषिष्ट 888 219 शुद्धभट्टोऽभिधानेन 863 211 शुद्धस्फटिकसङ्काशः 262 240 शुद्धया महत्या शक्त्या च 132 278 शुभध्यानयरः स्वायुः 17 284 शुभस्त्राङ्गना-माल 458 199 शुभानां कर्मणामद्य 42 297 लोक नं. पृष्ठ नं. शुभाजनाय निर्मिध्य 82 303 शुभाशुभायां शय्यायां 286 166 शुभेषु ग्रहनक्षत्र 208 350 शुभेऽहनि नरेन्द्रोऽथ 568 184 शुभेऽहनि शुभे चन्द्र 178 319 शुशुभे स महाबाहुः 95 367 शुश्राव देशनां तस्माद् 92 160 / शश्राव देशनां तस्माद् 904 343 शूलपाणिरथेशान 362 177 शूभ्रषमाणः पितर 214 320 शङ्खलिताम्भोदमिव 105 160 भनाटकादिरचना 53 215 शङ्गाटेषु चतुष्केषु 182 190 शेवलालीव रोमाव 12 389 शेषाः स्पर्श ख्य-शब्द 795 209 शैलस्तु विकटापाती 617 203 शैलेशीध्यानमास्थाय 171 274 शैलेषु दधिमुखेषु 729 207 शैशव व्यतिचक्राम 49 365 शैशव व्यतिचक्राम 52 292 शैशव व्यत्यलचिष्ट 49 308 शोका-'मर्ष-विषादेआ 148 289 शोचन्ति स्वजनानन्तं 142 273 शोभाविशेष जनयं 122 348 शोभितः कीर्ति-वीर्याभ्यां 131 236 शोभिताः स्वप्रभापूर्णा 133 171 शोषयन्तोऽशेषतोया 22256 शौच सयमस शुद्धि 84 277 श्मशानस्थानवती नि 255 264 श्यामीकृतनभांस्यम्भः 21 158 श्रद्दधाति श्रियः पश्यन् 31 276 श्रमणानां सहस्रण 673 252 श्राद्धानामाऽच्युत मिथ्या 791 208 श्रावकाणामुभे लक्षे 189 290 श्रावकाणामुभे लक्षे 222 362 श्रावकाणाममै लक्षे 255 283 श्रावकाणामुभे लक्षे 357 355 श्रावकाणां पुनलक्ष 296 374 श्रावकैर्विपुलश्रीकैः 589249 आवकोऽसीति परतो 913 212 श्रावणस्याथ शुक्लायां 14. 279 श्लोक नं. पृष्ठ नं. श्रावणासिलसप्तम्यां 27 365 श्राविकाणां चतुलक्ष्य 12. 310 श्राविकाणां पञ्चलक्षी 119294 श्राविकाणां पञ्चलक्षी 168274 श्रियं स्वभावचपला 24 375 श्रियो मूर्त्यन्तराणीव 74 187 श्रीकाविणाऽपि भवता 220 164 श्रीखण्डमप्यनादाया 109 378 श्रीचन्द्रप्रभनिर्वाणात् 152 306 श्रीधर्मतीर्थकृत्तीथे 31. 399 श्रीधर्मस्वामिनस्तेषां 361 386 श्रीपद्मप्रभनिर्वाणात् 125 295 श्रीपृथिव्याविव साक्षात् 92 358 श्रीमच्छीतलनाथस्य 864 342 श्रीमतोऽनन्तनाथस्य 2 364 श्रीमद्गणधरेन्द्राणां 272 383 श्रीमद्भिन् पसामन्तैः 240 164 श्रीमानजितनाथोऽपि 39 186 श्रीमानजितनाथोऽपि 97 187 श्रीमान् सर्वो जनस्तत्र 22 284 श्रीयमाणः षोडशभिः 48 388 श्रीवासुपूज्यनिर्वाणाद् 228 363 श्रीवासुपूज्यवचन 369 355 श्रीवीरश्चरमश्चाहन् 104 347 श्रीशीतलजिनेन्द्रस्य 1307 श्रीशीतलस्य मुनिभिः 126 311 श्रीश्रेयांसजिनेन्द्रस्य 2 313 श्रीश्रेयांसप्रभोः पादाः 1 313 श्रीसुपार्श्वजिनेन्द्रस्य 1291 श्रीहीधतिकीर्तिबुद्धि 578 200 श्रुतसागरनामाऽथ 449 328 श्रुत्वा कुमारमायान्तं 127 317 श्रुत्वा च देशनां भतु: 812 209 श्रुत्वा च मूर्छितो विष्णुः 134 379 श्रुत्वा तां देशनां भतु: 373 267 श्रुत्वा त्रिभुवनैश्वर्य 263 383 श्रुत्वा पुरुषसिंहोऽपि 91 278 श्रुत्वा भगीरथोऽप्येवं 614 25. श्रुत्वा लोकाच्छिवराज 146 379 श्रुत्वा सुदर्शना तच्च 15 275 श्रुत्वेति मुदितो विप्रः 858 210 Page #313 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. श्लोक नं. पृष्ठ नं. श्लोक नं. पृष्ठ नं. श्रुत्वैव देशनां भतु : 214 362 षोडश पूर्ण कलशा 718206 . श्रुत्वैवं देशनां भतु: 349 386 षोडशयोजनायामा 712 206 श्रेणिद्वयाधिपत्यं चा 765 338 श्रेणिप्रश्रेणिका अष्टा 345 224 श्रेयांसप्रभुनिर्वाणाद् । 362 355 स आगच्छन्नथ पथि 584 249 श्रेयांसस्वामिपादानां 902 343 स आघाट शिला स्तम्भी 254 321 श्रेयांसोऽथ प्र्भुयोम् 799 339 स उपायै श्चतुर्भिश्च 7269 श्रेयोबुद्धयाध्वरहत 338 354 स एकस्मिन् दिने स्वस्या श्रोतव्या घोषणाऽवश्य 272 175 223 238 श्रोत्रियः श्वपचः स्वामी 83 286 . स एवमद्वैत सुख 312 166 श्रीतादर्थाद् व्रजन शब्द 336 195 स एवमुक्तः पुरुषो 155 361 श्वेतच्छत्र-ध्वजस्तम्भ 322 266 एवं जगति न्याय 511330 श्वेतरश्मिमिव प्राची 176 319 स एव भवनिर्विणः 7 356 *वेतवर्णश्चतुर्दन्तः 53 271 स एव राजधर्मस्थः 42 158 श्वेतातपायूरा । 19 291 स एष मत्पतेः पादो 429 245 श्वेताम्बरधरः स्रग्वी 363 178 स एष योगसाम्राज्य 395 197 "" स क्रमेण तमिस्राया 194 219 सकलत्रः समित्रचा 307 399 षट्खण्डभरतक्षेत्र 202 238 सकलान्तःपुरस्त्रैण 6 275 षटखण्डमरिषड्वर्ग 57 227 सकलाऽपि श्लाघनीया 201 262 षट्त्रिंशच्च तृतीयं तु 559 202 संकल्पयोनिनाऽनेन 40 390 षट्पञ्चाशद् दिक्कुमार्यः 33 302 सकषायतया जीवः 280 373 षट्पञ्चाशद् दिक्कुमार्यः 39 285 स काल गमयन्नृद्धया 298 399 षट्पञ्चाशद् दिक्कुमार्यः 65 271 सकुरण्टकेन श्वेता 206 191 षटपुनर्विकलाक्षेषु 244 372 स कुर्वन् गर्जितमिव 21 344 षट्षष्टिश्च सहस्त्राणि 540 291 सकृष्णवण : पञ्चाय 73 377 षट्सप्ततिगणधर 849 341 स केसरियुवा चेत्यं 391 326 षड योजनानि भूमध्य 35 227 सखा ते ताभिरप्यैक्षि 217 396 षड योजनानि सक्रोशा 606 203 सरव्येव पवमानेन 140 393 षडविंशतिसहलान 863 341 सगत्वोपतमिस' च 178.219 षष्टिधन्वोन्नतः स्वामी 50 357 षष्टिं वत्सरलक्षाणि सगरनृपे चरित्रे 702 253 230 363 सगरः शिबिर गत्वा 125 217 षष्टिः षट च सहस्राणि 292 374 सगरश्चक्रभृदथ षष्टिसहस्त्रसङ्ख्यास्ते 155 236 सगरः सर्वमत्येभ्यः 69 187 षष्टिं सहस्रान् सगरात् 178 231 सगर सोऽपहृत्वाऽप्वः 306 223 षष्ठा-ष्टमादिनिरतो 147 318 सगरस्तु यथाकाल षष्ठेन प्रतिमास्थस्य 64 286 सगरस्य नरेन्द्रस्य 61 233 षष्ठयां सितायां पौषस्य 176 361 सगरानुजीविनोऽपि 234 192 षानुण्यादासनगुणो 552 331 सगरेणोपनीतेऽय 833 210 पाण्येन स घटखण्डया 161 318 सगरो गजमारुह्य 274 222 मगुण्योपायशक्त्यादि 29 185 सगरोऽपि सभूपालः 279 193 सगरोऽपि सरस्तीरे 318 223 सगरोऽष्टममक्तस्य 91 216 संक्रन्दनो विचक्रे च 308 176 सङ्क्रान्ततारकारत्न 16 315 सङ्क्षिपन् सङ्क्षिपन्नेवं 328 176 सङिक्षप्त इव वैताढयः 33 314 सङ्गमा बान्धवादीनां 526 247 सङ्गीतकस्य सञ्जज्ञे 289 323 सङ्गीतकानि गन्धर्व 233 192 सङ्गीतकर्नाटकैश्च 348 224 सङ्गीतरङ्गभङ्ग त्व. 310 323 सङ्घसमृद्धं तं दृष्टवा 591 249 सङ्घ समाधिजनन 128 305 सङ्घोऽपि भगवांस्तत्र 82 293 सङ्घोऽप्यस्थाद् यथा स्थानं 217282 सचक्री पालयामास 335 400 स च त्रिजगदाकीणो 480 199 स चात्र भरते पृथ्ची 93 367 सचित्तः संवृतः शीत 242 372 - सजल जलदुर्गस्थ 88 258 सजातासनकम्पाः षट 34 345 स जित्वाऽपि द्विषोऽशेषा 5 364 सज्ञात्म पितर पश्चात् 16 226 सञ्चरभिर्गजैस्तत्र 18 157 सञ्जातमध्यच्छिद्र च 65 227 सजाताऽऽसनकम्पेन 145 171 सञ्जज्ञिरे समन्ताच्च 130 170 सततं चिन्तयामास . 19 185 स तपो दुस्तपं तेपे 187 350 स तमिस्रा गुहाद्वारे 30 388 स तमेवाऽन्यदा भूप 385 243 सतां प्रतिष्ठा कल्पद्रः 17 291 सतीनां सीमभूताऽभूत् 28 285 सतीसत्यापनां कृत्वा 464 246 स तु ग्रामजनो मृत्वा 597 250 सतोरणा चतुर्द्वारा 795 339 संतोषयुक्तस्य यते 333 385 संतोषसिद्धौ संसिद्धाः 336 383 सत्पुरुषामिधानश्च 178 261 सत्यन चेन्मम क्वः 318 241 सत्यं येषां शरीरादौ 99 294 सत्रिपृष्ठाऽचलं सामि 545 331 Page #314 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. स त्रिः प्रदक्षिणीकृत्य 5 226 स त्रिः प्रदक्षिणीचक्रे 167 261 स त्रिशब्द्वर्ष लक्षायुः 94 367 स त्रिंशद्वर्षलक्षायुः 304 374 स ददौ दानशीलोऽपि 38 158 स दध्यौ चेत्यहो ! जम्बू 256 174 सदशश्वेतवसनां. 486 329 सदसद्गुणशंसा च 131 305 सदस्या न्यकतास्ते य 373 243 सदा त्रिपृष्ठः पावस्थां 870 342 सदाऽहंदादेशसुधा' 148 236 सदा विरक्तः ससारा 65 377 सदा स चैत्यपूजासु 53, 388 सदा सन्निहितैदो पइ. 67 257 स दूतः सत्वरं गत्वा 499 329 स दृढ वसुधां दधे 34 270 सदैव हि प्रमत्तानां 200 262 सदैवोदच्यमानाऽपि 129 279 सदोषमपि दीप्तेन 831 340 सद्गुरोः पादपद्मान्ते 243 263 सद्दर्शनेन मिथ्यात्व' 97 310 सध्दूपधूमपल्लीभि 16 344 सद्भक्तया परमात्मेव 27 345 सद्यः पुरादिनिर्माणा 37 215 सद्यश्छित्वा करोपात्तैः 653 335 सद्यश्छिन्नैः परिकरे 655 335 सद्यः समवसरण 202 381 सद्यः सिंहासन' हित्वा 813 340 सद्यः सैन्यानि सेनान्यः 243 351 सद्यो जग्राह दीक्षां च 905 343 सद्यो नट इवाऽलोकं 80 234 सद्यो निर्वाणदावाग्नि 130 393 सद्योऽपि कामविधुरा 317 223 सद्यो रोमाचितवपुः 264 105 सद्यो वक्रा-'तिचाराभ्यां 38 285 सद्यो वकिरत्नेन 193 219 सद्यो विमानान्यारुह्य 280 175 स धनुर्दिशतीकं तु . 126 273 सधर्मचारिणी चाऽऽसी 13 167 सधर्मचारिणी तस्य 444 328 - सधर्मचारिणी तस्या 21 364स श्लोक नं. पृष्ठ नं. स धात्री खेदयामास 221 262 सनत्कुमार इत्युक्त 172 394 सनत्कुमारकुमार 163 394 सनत्कुमार कौरव्य 235 397 सनत्कुमार त्रिदशा 330 400 सनत्कुमारमालोक्य 348 400 सनत्कुमार-माहेन्द्रा 761 208 सनत्कुमार विज्ञप्य 325 399 सनत्कुमारः षटखण्ड 317 399 सनत्कुमारस्य रूप 268 383 सनत्कुमार sce राज्ये 309 399 सनत्कुमारानुज्ञातो 322 399 सनत्कुमारो ब्रह्मा च 368 178 सनत्कुमारो हर्षाश्रु 164 394 स नरेषूत्तमो राजा 17 167 स नित्य भगवत्पाद 661 252 स नैमित्तिक इत्यूचे 454 328 सन्त भूत भविष्यन्त 279 240 सन्तापिनस्तपनांशु 103 160 सन्त्यशीतौ योजनेषु 525 201 सन्ध्या सहोदयं याति 447 245 सन्निहितः समानश्च 527 201 स पञ्च समितीस्तिस्रो 660 252 सपर्याणानपर्याणान् 49 186 सपल्लवा इव लताः सपाण्डुरध्वजच्छत्र 58 215 सपादकटकं पाद 423 244 सपादयोजनशत 36 227 सपितृभ्रातर नव्य 120 359 सा पित्रोरुपरोधेन 51 357 स प्रीतः सपरीवारः 307 323 संपूर्ण चक्रिसामग्रया 45 388 संपूर्णे समये साऽपि 99 359 संपूर्णे समये साऽपि 109 367 सप्तधातुमये देहे 267 383 सप्तधा प्रक्षरद्दान 45 215 . सप्तभिश्चानीकनाथैः 382 178 सप्तमे दिवसे जात 581 332 सप्रदक्षिणयामास 165 261 प्रधानपरीवारः 470 328 "लोक नं. पृष्ठ नं. सप्रमोदं ततः पित्रा 116 278 स प्रयाणैरविच्छिन्नैः 246 352 स प्रसूतो जगन्नाथो 169 280 संप्राप्तबोधयो जीवा 213 362 स बालो बलभद्रण . 236 321 स ब्रह्म-विजयाऽनीक 247 352 सभां विसृज्य राजाऽथ 279322 सभ्याः सभाया भवतो 302 249 समं कुलक्रमेणैव .. 304 241 समक्ष सर्वसङ्घस्य 652 251 समग्रविद्यावैदुष्यो 304 385 समें नृपसहस्रण 68 309 'स मनोरथमागेण 242 397 समं भगीरयेनाऽथ 620 25. समं भ्रात्रा भवोद्विग्नो 78 187 समं महेन्द्रसिंहेन 397 299 समं मुनिसहस्रेण समं मुनिसहस्रण 170 274 समं मुनिसहस्रेण 398 268 समये साधयिष्यामि 58 159 समयेऽसूत सा सूनु 76 391 स मर्यादां समुल्लङ्घय 342 242 समस्तदेशप्रवर 168 219 समस्तम्लेच्छभाषाज्ञः 156 218 समस्तलोकाकाशेऽपि 85 287 समं सुदर्शनेन त्वं 125 379 स महत्यपि साम्राज्ये 6 375 स महर्षिगणेनापि 17 307 समाहारा सुप्रदत्ता 203 173 समाकृष्याऽपि पातालाद् 6 226 समागधवरदाम 192 370 समागध-वरदाम- 277 353 समागमाः सापगमाः 369 267 समानचतुरस्रण समापतन्तं तमपि समापतन्तं साटो 472 246 समापतन्तं हस्तेन 196 395 समापतन्तो युगपत् 349 177 समायाहि महातन्द्रे ! 15 232 समाश्वास्य च तां सद्यः 252 397 समिद्भिः पिप्पलादीना 499 329 Page #315 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. स मिधीकृत्य गोशीर्ष 239 174 स मुक्ताशेषनेपथ्य 56 215 352 195 समुत्थाय व्यपक्रम्य समुत्पत्य मिलन्ति स्म 490 181 358 267 90 287 336 224 353 224 75 366 85 367 78 366 87 367 22 387 194370 240 372 355 224 7 157 9 284 समुत्पद्य समुत्पद्य समुत्पन्ना घटीयन्त्रे समुद्दिश्य विनीतांच समुद्रतीर्थ हृदिनी समुद्रदत्त इत्यासी समुद्रदय दत्तक समुद्रदत्तस्तं प्रीत्या समुद्रदत्ते विश्वस्से समुद्रवसनां सोऽनु समुद्रेणापि दत्तार्थ समूर्तिनोनारकाम्य समृगेन्द्रासन तंत्र सम्पदो निर्विशेषाणां सम्पदो यौवन रूपं सम्प्राप्तयौवन यौव सम्पूर्णकोटिवर्षां सम्पूर्ण पात्रम्भाभि सम्पूर्णमण्डलत्वेना संपूर्ण सैन्यः कतिभि सम्बन्धानात्मनो जन्तु सम्भवस्याभिनिर्वाणा 420 327 158 318 242 164 27 167 572 332 103 294 175 274 सम्भावनायाः प्रभुणा 45 233 सम्भ्रमात् पादचारेण 223 191 सम्भूय गच्छतस्तत्र 241 192 सम्मान्यते स्म च क्वापि 544 183 सम्मेताहिं ततो गत्वा 148 306 सम्यक्त्वभाजः कस्याश्वि 929212 सम्यक्त्व मिथ्यात्वयोगा 254 372 सम्यक प्रमाणशास्त्राणि 27 185 सम्यक् श्रावकघम स 8 301 सम्यकू श्रावकघम सा 430 327 संयतानि न चाऽक्षाणि 131 273 310 354 संयमः सूनृतं शौचं संयमः सूरतं शौच सयोगिकेवली पाति नरकपिशीर्ष च सरागसंयमी देश 82 277 262 373 793 239 88 304 54 श्लोक नं. पृष्ठ न 114 304 902 212 36 270 82 228 106 259 291 166 327 223 75 316 273 373 137 236 238 372 171 280 राग संयमो देश सोऽपि हि देवचे स राज्ञामाहृतैर्दण्डे सरित्पुत्रा इव सरित् स रेजे राजभी राजा स रोगेभ्यो नोद्विविजे सरोवरे तया चेह सर्वव्यापक श्रेष्ठ सर्वस्वा सर्वङ्कषः पिशुनवत् सर्वजीयेषु देहा सर्वज्ञमाता भवती सर्वज्ञशिष्यगणभृ सर्वसिद्धि देवाचा सर्वज्ञो जितरागादि सर्वज्ञो भगवान् स्वामी सर्वतः कुलशैलेभ्यो सर्वत्र मार्दवं कुर्या 287240 91 304 892211 34 158 430 180 276 384 124 393 8 296 74 286 308 166 सर्वसु सर्वथा दुःखलेशस्या सर्वथा निर्जिगीषेण सर्वदा निःप्रतीकारः सर्व दिग्विजयश्रीणाम् सर्व धान्यानि शाकांच सर्वेऽन्येऽप्यासन कम्पा सर्व पुरुषार्थचौरे सर्वपूर्वां साथ 83 216 228 221 354 196 253 383 392 268 328 242 सर्वसत्वात् सर्वमन्यदिदं तस्मा 104 300 योगनिरोधेन 118 300 सर्वरत्नमयादेव 713206 सर्वरत्ना रत्नसञ्च 736 207 सर्व यस्तासु देवाः 738 207 सर्वलक्षणसम्पूर्णा 181 319 विद्याधरैश्वर्य 458 328 सर्व व्यसनानि 222 238 सर्वशक्त्या विन्ध्यशक्ति 181 349 सर्वाः कुचाभ्यां वृत्ताभ्यां 142 171 सर्वाङ्गमप्यकुरित सर्वाङ्गीण तिलकित सर्वाङ्गीण सुखप .81 366 1 283 175 192 395 श्लोक नं. पृष्ठ नं.. 212262 384 196 897 212. सर्वाणि धात्रीकर्माणि सर्वात्मना जेतुकामी 78 358 सर्वात्मनाऽपि सज्जित्ला 222 351 सर्वाभिमुख्यतो नाथ सर्वाणि सर्व सर्वाभिसारिभिभूवै सर्वां व्ययम्पूरेण सर्वावस्थास सायन्ते सर्व जीवा व्यवहाय सर्वेन्द्रियानिकर 376 325 144 171 112287241372 सर्वेऽपि वनस्पतयः सबै भाषा सर्वजीतैः सर्वेषां कर्मणा शेषे सर्वेषां मन्त्रिणां मन्त्र सपना श्रवाणां यो सर्वात्मनाऽन्येषु सबै सर्वाभिसारेग सर्वेरपि छुरीस्थानैः सर्वोत्कृष्टायुषस्तार सर्वोपवनीहार सव धीरसनीय सलीलचरणन्यासं सवत्सरान्ते चलिता संपदा अमदारा संवर्तपुरा स वाहनविधिं चाश्व स विचक्रे पिशाचांय स विद्यादुर्मदो दोषमा स विद्याधर सामन्तः स विद्रुमवितानोऽधि स विनीतो विनीतेश विहीनेन स विवेक भोग्नः सं विंशतिस्थानकेभ्यः सविषादं जगादेव 254 383 113 287 205 262 207 362 452 328 91 310 279 373 78 286 544 331. 53 186 543 201 35 215 30 185 172 162 60 298 103 310 629 334 33 186 198395 576 332 469 328 160 218 123 217 6 301 10 269. 16 284 360 325 560 331 107 310 72 366 संवीत सदशश्वेत संवृतः संवरेणैवं वृषभान्ज सम्यान 351195 स व्रतं पालयस्तीक्ष्ण 10 299 संशयान् नाथ ! हरसे 625 250. Page #316 -------------------------------------------------------------------------- ________________ लोक नं. पृष्ठ नं. स शातिभोजनस्येव 514 330 113 294 -स शूला - ष्भयदो बाहू संशोष्यन्ते निपिष्यन्ते 111 287 संश्लेष्यन्ते च शात्मल्यो 95287 स सप्ततिधनुस्तुङ्गः 64 246 स सप्ततिधनुस्तुङ्गः 191 350 स समितिप्राप्तनो 7387 260 174 ससम्भ्रमः शतमखो संभ्रान्तस्तमित्यूचे ख सम्यकू पालयन् मूल स सर्व नरदेवानी स साधितानेक विद्य संसार गत पतना सारतरोपाय बीजभूतानां स सारवास वैराग्य संसारसरितो राग सारसामग सौंसारसागरेऽमुष्मिन् संसार सिन्धुतरणे सारसुखमूढेन संसारस्य स्वभायोऽयं 92378 906 243 7 167 437 327 635 251 77 277 8 29 340 71 366 218 371 144 289 308 353 81 277 636 251 141 236 सांसारिकमहादुःख 9 375 संसारिणचतुर्भेदाः 86 287 संधारिणो द्विधा जीवाः 226 271 सारे पिके सर्व सारे दुःखाग्नि सारे श्रीमतां सर्व 90 310 143 273 98 160 सारे विषयास्वाद 249 263 ससारोऽयमिवानि 139 273 स साकचत्वारिंशद् सिंह इस शौ 84 391 162 318 स स्थिरमा भूपते 274 240 96 287 स्मार्य मांगो सस्यतौ कृषौ यद्वत् 349 355 स स्वामी मन्नियो मन्त्र 5 313 सहकारा करास्वादा 253 192 सहकाराचानमिव 260 239 सहजाता अपि क्वाऽपि 51 233. सहमानो व्यथामेवं 65. 391 सहस्रनयनो नाम 321 223 सहल पूर्विणां साधे सहस्र पूर्व सा सहस्र मुनयस्तेऽपि सहस्र' मुनयस्तेऽपि सहसयोजनां चोले सहस्रयोजनायाम सहलयोजनाचाऽन्ये 55 सहस्रयोजनीमान सहसयोजनोसेधः 402 268 686 252 137 230 573 202 627 204 624 204 318 176 262 221 144360 261 193 116 294 सहसा भूयो 73 309 सहस्राराद् दिवच्युत्वा 107 367 सहस्रारा - स्स्नत-प्राण 752 207 सहस्रारो महाशुको 173 261 शेष द्वादशसु 637 204 सेहसः सैमिना 395 268 सहाऽचलेन पुत्रेण महानन्देन भ्रमतुः संहार - विद्यद्वियोगा 208 320 21 185 662 205 650 204 74 316 240 397 96 169 सहाधपञ्चपञ्चाश संहत्य स्वारिकादे सातपूरनाथस्य साक्षात् स्वप्नफलमिवा साद तीर्थकरी साक्षेपमिति कल्पतो सा गीते कलकण्ठीव साप 91 187 476 246 147 348 387 196 81 391 साझानि वान्दशास्त्रागि सा च धर्मार्थकामानां 23 158 26 344 265 175 सा जाहनवीव गम्भीरा सादर शिरमास्स्दाय सादरः सोदर मिथ 69 234 सादिनां राजपुत्राणां 94 392 साघुत्रिलक्षी साध्वी षड् 164 274 साधुसाध्यीनां साधु सायीम 115 294 143 305 साधु साध्विति सोदर्यैः 161230 साधु साध्वित्यमात्यंत- 221 351 श्लोक नं. पृष्ठ नं. 144 305 165 274 सहस्र रत्नकुम्भानां सहस्रशः शरकरे : सहस्राक्षः क्षणेनाऽपि सहस्राणि नव पुनः श्लोक नं. पृष्ठ नं. 103 304 852 341 251 283 185 290 साधूनां गर्हणा धर्मो साधूनां चतुरशीतिसाधूनां त्रीणि लक्षाणि साधूनां त्रीणि लक्षाणि साधूनां दशसाहस्पा साध्वीशुभूषया सान्तःपुरः स चिक्रीडो 115 317. 346 224 119 317 सान्तः पुरस्तदा'' रुह्य 356 224 सान्निध्यकारि देवानां 231 221 सान्निध्यभावां देवानां 343 224 साऽपि सप्त महास्वप्नान् 98 359 सा भूयो भूपतिं smASSha 446 245 सामन्ताऽमात्यसेनानी 477 329 सामानि सहसैस्तु 410 179 सामानिकाः पारिश्याः 344 177 सामानिकाश्चेन्द्रसेमा H 772208 सामान्यस्यापि पुरतो 294240 99259 यत् परित्रज्यासायमारगवीथीषु सान्तःपुर परीवारः सान्तःपुरोऽपि हि सदो - कुमारः किं सायाहन्यजितस्वामी सारमत्र हि संसारे सार नाचलस्येव 99228 879211 13 307 240 239 259 193 76 277 81 169 54 357 सारस्वतप्रभृतयो सार्थक चेपसार्धद्विषष्टि सहस्रसार्धधन्वत्रिशत्युच्चो साधन्यदिशत्युत्रः 67 286 563 202 93 272 53 285 सार्धा द्वादश रूप्यस्य 210 371 सार्धा द्वादशरूप्यस्य 296 353 साधी साधूनां 112 300 सार्धानि षट् सहस्राणि 854 341 सार्धाः षट्त्रिंशतं पूर्व- 101 272 साल काणां 116 200 सार्प गामतानेय- 277 398 साईच्यानि मानि सांवत्सरिक दानान्ते सांवत्सरिकदानान्ते सांवत्सरिक दानान्ते 17 375 61 293 106 272 260 264 Page #317 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. श्लोक न. पृष्ठ नं लोकनं. पृष्ठ नं. सावा योगमखिलं 288 265 सावशेषाणि कर्माणि 101 347 सावहित्थमथाऽऽस्थानी 272 322 साशङ्कन हि विश्वा सो 226 351 साश्चर्यैर्वीक्ष्यमाणौ तौ 161 394 सा स्थलाम्भोरुहाणीव 25 297 सा स्व धन्धोःस्वतुल्यस्टा 155 349 साहित्यव ल्लीकुसुमैः 26 185 साहित्य शास्त्र सर्वस्य 25 185 सितपक्ष इव स्वल्प 159 218 सिद्धालब्धिरपि व्याधि 400 402 सिद्धार्था नामतः सांहि 271 264 सिद्धार्था नाम शुद्धान्त 40 270 सिद्धार्था स्वामिनीकुक्षौ 60 279 सिद्धार्था स्वामिनी सनु 63 271 सिद्धार्थी स्वामिनी सभ 61 271 सिद्धिं सर्वार्थ सिद्धं च 3 167 सिद्धेनेव विवेकाक्षं 40 357 सिद्धेषु गुरुषु बहु 300 166 सिन्धुतीरादथ स्तम्भा 165 219 सिन्धुदेवीं च मनसि 129 217 सिन्धुदेवीव गङ्गाऽपि 261 221 सिन्धुदेवींसद्मनश्च 128 217 सिन्धुरस्कन्धमारूढ 76 159 सिन्धोश्व निष्कुट प्रत्य 37 388 सिंहनाद हयग्रीव 730 337 सिंहनादादिव मृगा 253 352 सिंहलकान् बर्बरकां 166 219 सिंहवध-चण्डसिंह 551 331 सिंहसानं पादपीठं 7 294 सिंहासनं पादुके च 319 399 सिंहासनप्रकम्पोऽभूत् 37 168 सिंहासन निषण्णस्य 642 251 सिंहासनात् समुत्थाया 831 210 सिंहसानादथोत्थाय 228 164 सिंहासने च आसित्वा 9 214 सिंहासनेऽभ्या सितस्य 281 353 सिंहासने निषद्याथ 145 161 . सिंहेन निहतानेक 366 325 / सुकुमारतयाऽगस्य 184 395 सुकुमारा मर्मराला 44 257 सक्ष्मेण काययोगेन 679 252 / / सुखं वैषयिकं ताभि 63 277 सुखसुप्ता तदानींच 118 350 सुखसुप्ता तदा भद्रा 19 387 सुखसुप्ता तु सा देवी 52 270 सुखसुप्ता निशाशेषे 29 292 सुखाभासविमूढस्य 80 258 सुखित्वे कामललितै 141 288 सुखिन परसौख्येन 152 279 सुखे दुःखे भवे मोक्षे 273 193 सुगन्धि मुखनिःश्वास 23 307 सुगन्धि सुमनोदाम 35 394 सुगन्ध्युदकवणेण 427 198 सुग्रीवनृपतेस्तस्या 27 302 सुग्रीवो नाम समभूद् 19 301 सुघोषोऽथ महाघोषः 513 200 सुजाता सौमनसा चा 734 207 सुत सकरलक्ष्माण' 29 357 सुदर्शनाऽपि निःश्वस्ये 28 275 सुदुर्लभं दूरभन्थे 447 198 सुदेवत्व-भोगभूमि 462 199 सुधर्मा परिषद्भव्या 266 105 सुधाकुण्डसदृक्षासु 239 263 सुनिष्क्रमप्रवेशानि 14 364 सुपर्णा गरुडचिह्ना । 508 200 सुपार्श्व स्वामि निर्वाण 122 300 सुपाश्च स्वाम्यपि ततो 60 293 सुप्तमेकफणे पञ्च 30 292 सुप्ता सप्त महास्वप्नान् 205 350 सुप्रतिष्ठाकृतिलों को 800 209 सुप्रभः पञ्चपञ्चाश 307 374 सुमतिस्वामिनिर्वाणा 196 290 सुमनोगर्भधम्मिल्लाः 547 183 सुमित्रस्याऽप गृहिणी 65 169 सुमित्रोऽप्यभ्यधादेव 87 187 सुमेरावमराधीश 38 345 सुरत्व सामानिकत्व 261 165 सुरसञ्चार्य माणेषु 372 196 सुराणामसुराणां च 551 248 सुरापाणसम प्राशा 470 999 . सुराष्ट्रान नांष्ट्रवत् क्रयन् 194217 सुरा-'सुरकुमा रैश्व 91 272 सुरासुरनराधीशा 126 348 सुरासुरनराधीशैः 58 357 सुरासुरनरेन्द्राणां 197 320 सुरा-'सुर-नरेन्द्राणां 286 374 सुरा-सुर नरेन्द्राणां 67 309 सुरा-'सुरनरैमूर्ध्नि 81 298 सुरा-'सुर-नरैरेव 242 192 सुरा-'सुर-नरैः सर्वै 239 192 सुरा-'सुर-नृकुमारैः 89 316 सुराऽसुरनृणामाशु 287 265 सुरा' सुर नृणां शक्र 112 272 सुरा-'सुरसहस्रणां 63 309 सुरा-'सुराणामधिप 399 268 सुरा-'सुरेन्द्रवद् भक्त्या 265 264 सुरा-'सुरेन्द्राः सद्योऽपि 75 293 सुरा-'सुरेन्द्राः सद्योऽपि 75 298 सुरा-'सुरेन्द्राः समव 66 286 सुरा-'सुरेन्द्राः सर्वेऽपि 399 266 सुरा-'सुरैरप्यजय्या 135 236 सुरूपोऽप्रतिरूपश्च 520 200 सुरै जयजयाराव 170 261 सुरैः सञ्चार्य माणानि 76 298 सुरैः सञ्चायमाणेषु 331 266 सुलक्षणाऽप्याचचक्षे 883 211 सुलक्षणाऽप्युवाचैच 889 211 सुलक्षणाया द्वौ पुत्रौ 14 275 सुलक्षणा-शुद्धभट्टौ 864 211 सुलभ भूमिसाम्राज्य 196 319 सुलेश्या ग्रह-नक्षत्र 550 201 सुवर्णधपघटिका 51 168 सुवर्णवर्ण क्रौञ्चाङ्क 181 280 सुवर्णादि प्रतिच्छन्द 118 305 सुवत्सक-विशालौ च 528 201 सुविधिः पुष्पदन्तश्वे 50 302 सुविधिस्वामिनिर्वाणाद् 125 311 सुविधिस्वामिनिर्वाणद् 154 306 सुव्यक्तगीतो द्वारेण 284 322 सुव्रताद्या णणाभृतो 177 290 सुस्पर्शः सुप्रभः पञ्च 299 175 सुस्वादून्यन्न-पानानि 97 299 Page #318 -------------------------------------------------------------------------- ________________ लोक नं. पह नं. पृथीभिरग्निवर्णाभिः 134 288 विकाश्मनस्तस्य 225 173 सतिकावेश्मनस्तस्य 55 315 205 191 बृतैरिव स्तूयमानः सत्कारिपचमुखर 67 216 406402 सत्रात् भात् किञ्चिदुदीरितं सुनोगिता स्वाशा सरिपादान् नमस्कृत्य 186 163 139 318 90 160 316 354 61 215 सरिवर्थोऽप्युपमुख सर्या - चन्द्रमसावेतौ सेनया हस्त्यश्वरथ सेनादेव्याः क्षणात् पार्श्वे 207262 सेनाधिपति सामन्त सेनानीः सगरादेशाद् सेनापति महामात्य 282 322 सेनापति पतिः 359 224 सेनापते ! क्व तेजाच्छ 187 सेनान्या दण्डन सेनान्या दण्डररनेन 237 48 215 सेनान्या साधयामास 24 232 285 222 32 388 44 388 देवाः 118 317 सेवाकर्षण वाणिज्य 139 288 सेव्यमानः सदा ताभ्यां 201 381 सेव्यमानोऽपि गन्धर्वे 5 296 103 359 146 305 सेहिरे न तयोः पाद कोनत्रिंशत्सहसा सैनिक रणशौण्डीर: 159 369 सैन्यकेतुस्थितैः सिंहः 598 232 सैन्यप्राग्भारभारेण 197 220 सन्यान् सस्थापयामास 140 160 सैन्येन चरण 162 218 सोऽचिन्तयच्च धिगिदं 379401 सोऽन्तस्ततोऽन्येषु 81 358 सोऽय विद्युतसेन्य 177 349 सोऽथ विद्याधरो गत्वा 460 328 सोऽथ सकमयामासा 299 262 मेदियौ ते 67 277 सोदमिव दीक्षाया 264 193 सोऽनुमान्य नियाजासे 332 224 खेऽनुमेने पुमान् राज 204 223 सोप्या 13 214 श्लोक नं. पृष्ठ नं. 192 350 105 229 वचिज्ञानात् 375 178 120 217 सोऽन्ते पितुः प्राप सोपानभूतानि पदा सोऽपि सोऽपि तं पण सोऽपि द्वितीयप सोऽपि पूर्ण सोऽनुप सोचे द्वारकानाथ सोऽप्रमत्तस तो यः सोड्याच्यां वरदामाने सोमवा सोऽभूत् प्रत्यर्थिनां यु सोऽभूत् सर्व कलापूर्ण सोऽभ्येत्य राजे समानि सोऽभ्युत्थाय जगन्नाथं सोऽमास्तविन्यस्त सोऽयं सीमन्तरचना 427 244 सोऽस्तु रमाकारी 553 331 सोच्योरिव 6 167 सोऽवदत् क्षमाद्यामा 157 369 सोऽशीतिधनुरु 247 321 सोऽसि सोऽसि नासि नासि 417 244 सोऽखपाणिः कृपालु 109259 सोस्स्तु मित्रममित्रोवा 157 380 सौचम कल्पादारभ्य 782 208 सोच कचिपति सोचमाचिपति अत्र देवलोकस्यो सौधमिव भूमिष्ठं सोच शाखिनः पाक सोर्मेन्द्रः पूर्वजन्म सोमेन्द्रः सोमेन्द्रस्य चत्वारो सोचमानकल्प तु सोधेषु वलभी 124 279 सौन्दयेन स्वकीयेन 123 161 सोवितं 346 242 सोम्मापयष्णवती 5 389 054 207 39 365 34 302 323 106 326 176 517 182 315 399 260 193 523 182 760 208 420 179 174190 सोमनस प्रीतिकर यता राना सवस्तिहर 850 341 67 391 308 374 234 351 256 372 27 387 102217 20 219 28 186 141 218 303 265 16 214 सोविदले क स्वावलम्बश्रवणो नं. पृष्ठ नं. 331 224 229 163 54 215: 224220 115 217 107 217 80 366 स्कन्धावार चक्रभृतः स्कन्धावारप्रमाणेन स्वन्यावारमधिष्ठाय स्कन्धावारमुपेत्याऽथ ताकत इव स्तम्बेरमानुकारीणि 157 171 स्तम्भनुगुण महिथायैः 273 165 स्तम्भे स्तम्भे च कदली 570 184 श्री क्षेत्रपादियो 389 197 स्त्रीणां विवादो निर्णेतु 166280 स्त्री- पुसानङ्गसेवाग्राः श्रीसने तदुपादाय 102304 335 224 149218 74 228 47 297 शस्त्रेणापि चेत् कामो 19390 स्तुत्वेति तूष्णीं प्राप्तेषु 107353 स्तुत्वेति प्रभुमीशाना स्तुत्वेति सत्सु तूष्णींके 200 362 स्तुत्वेति स्वामिनं राजा 288193 स्वत्वेति स्वामिनं शको 48 376 स्तुत्वैवं कृतमौनेषु 221 371 स्तुत्य नाथमादाय स्तु पञ्चधा भूत्वे स्तुत्वैवं पञ्चधाभूये 50 285 206 262 85 271 स्तुत्वैवं प्रभुमादान 46 292 स्तुत्वैव किरते श स्तुत्त्वैव' बिरते शक्रे स्तुत्य विरते शक्रे 350 267 138 273 227282 स्तुत्वैवमादिभिः श्लोकः 502 182 62 298 44 186 122288 श्रीनयोग्य तिलक स्त्रीरत्नवज रत्नानि स्तूयमानो गीयमानः स्थगीवायभवन् केचि स्थलचारिषु चोत्पन्ना स्थविरभावकान् धर्म 155 306 स्थानात् ततश्च भगवान् 311 265 स्थाने स्थाने तोरणानि 231 321 स्थाने स्थाने नागराणां 180 264 स्थाने स्थाने नागरी 640 151 स्थास्यामो वयमत्रैव 142 161 स्थितोऽत्र वृषभस्वामी 104 229 Page #319 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. श्लोक नं. पृष्ठ नं. श्लोक नं. पृष्ठ नं. स्थित्वा सिंहासने रूप्य 814 340 स्थिरः सुमेरुवत् स्वामी 293. 240 स्थैर्य प्रभावना भक्तिः 904 212 स्नपयाम्यथ चर्चामि ? 76 316 स्नात्राङ्गरागनेपथ्या 44 365 स्नानगन्धोदकैस्तैश्च 113 229 स्नानपीठं तदारुह्य 360 224 स्नानागार हयग्रीवो 558 331 स्निग्धाञ्जनद्युतिवपुः 87 358 स्नेहात् पुरुषसिंहोऽपि 88 378 स्पर्शन रसनं घ्राण 233 371 स्फुलिरुङ्गल्बणैः सोल्का 691 336 स्मरन् पञ्चपरमेष्ठि 305 166 स्मरन् स्वप्रतिपन्नं च 348 225 स्मरन् स्वां मातर पश्य 129 379 स्मरेषुजातवैधुर्य 194 319 स्मित्वोवाच त्रिपृष्ठोऽपि 720 337 स्मृतमात्रोपस्थित त 179 380 स्मेरकोकनदोद्दाम 313 223 स्मेराणि जानुदनानि 358 196 स्यन्दनान्यन्यदपि यत् 172 219 स्याच्छैशवे मातृमुख 138 288 स्याद्वादवादप्रासाद 121 229 स्याद्वादवादोपन्यास 28 185 स्युः कषायाः क्रोध-मान 226 382 स्युरेकाक्ष-विकलाक्ष 228 371 स्यूतानीवाऽत्मना नित्यं 43 . 308 स्यूते च स्वगुणैः स्वान्ते 25. 307 स्वकञ्चकान्-कञ्चकिनः 177 237 स्वच्छन्दं क्रीडतोऽन्येआ 259 322 स्वच्छन्दं विचरन्तौ तौ 8 185 स्वच्छस्वादुजलास्तत्र 8 157 स्वच्छ-स्वादुपयःपूर्णः . 221 320 स्वच्छे तोये तोयजेषु' 138 393 स्वजनानामुपरोधात् 103 343 स्व ज्ञापयित्वा कृत्वा च 46 315 स्वं ज्ञापयित्वा स्वामिन्यै 201173 स्वतः सुगन्धयो गन्ध : 100 299 स्वतोऽन्यतश्च सर्वाभ्यो 352267 स्वदारमात्रसन्तोपो....101 :304 स्वधम तद्धन इन......326.223 स्वनामश्रवणात् केयं 237 397 स्वपाणिपङ्कजानुष्ठे 2185 स्वपुरीवद्धनापूर्ण 332400 स्वप्नानां त्रिंशतस्तेषां 99 170 स्वप्ने स्वयम्प्रभाधौता 419 327 स्व' बान्धवमिवाऽभीष्टं 143 218 स्वबुद्धया रचितान्यन्य 271 383 स्वमित्र तत्र चापश्य 122 393 स्व मोक्षकालज्ञात्वाऽय 298 374 स्वं मोक्षकालं ज्ञात्वाऽथ 258 283 स्वय कृतां तां शिविका 273 264 स्वयकृतैः कर्मपाशैः 53 158 स्वयं कृपालुना सोऽथ 74 234 स्वय' गन्तुं प्रवृत्तेषु 271 373 स्वयम्प्रभा त्रिपृष्ठश्च 490 329 स्वयम्प्रभाऽपि सम्प्राप्य 421 320 स्वयम्प्रभायां जज्ञाते 867 342 स्वयम्बुद्धो बोधितश्च 203 281 स्वयं बुद्धोऽसि भगव 139 189 स्वय भयपरीणामः 9. 304 स्वयम्भुवः कुमारत्वे 231 363 स्वयम्भुवश्चोपरिष्टा 166 361 स्वयम्भूः पूरयामास 138 360 स्वयम्भूरपि चैश्वर्य 229 363 स्वयम्भूरप्युवाचैवं 152 360 स्वयम्भूरमणाम्भोधि 551 201 स्वयम्भूरिति तस्यापि 100 359 स्वयम्भूः सह भद्रण 189361 स्वय विश्लिष्टकपाटे 35.388 स्वयं समन्तात् सामन्तै 73 159 स्वय संवाहिकीभूय 229 173 स्वय स्त्रीलम्पटः कोऽपि 397 243 स्वरलसर्वस्वमिव 34 168 स्वराष्ट्र-परराष्ट्रेभ्यो 392 197 स्वरूप-परस्पाभ्यां . 449198 स्वरूपेणोर्वशी-रम्भा 141.348 स्वर्गराज्येऽपि न भ्राजे । 42 302 स्वर्ग पुरन्दरेणेव 63 233 स्वर्ण दानं रौप्यदान 159 306 स्वर्ण प्रभागौरमपि 118:170 स्वर्णरत्नमयास्तत्र ,22 :158 स्वर्ण-रत्नशिलास्तोमै 357 196 स्वर्णरत्नोपलस्तां च 79.339 स्वर्ण राशिभिरुत्तङ्गः 61 168 स्वरूप्यरत्नमया 421 179 स्वर्णशैलशितोरस्कः 95 272 स्वर्णानामेव सन्तापः 1.4 188 स्वल्पेष्वप्यपराधेषु 327 354 स्ववेश्मननयनायोप 307 194 स्वशासनमिवावन्या 5 356 स्वसुतायाः पतिरभूत् 206 320 स्वसूनोहरिदासस्य 11 226 स्वसैन्य चक्रिसेनानीः 205 220 स्वस्त्यस्तु तुभ्य तुभ्यं च 268 240 स्वस्य लोकद्वयोच्छित्यै 237 382 स्वस्य व्यापादकं ज्ञात्वा 14 226 स्वस्वप्रमाणसंस्थान 102 229 स्वस्वभद्रासनासीना 358 224 स्व स्वस्थान जग्मुरिन्द्राः 4.7268 स्वस्तिकन्यस्त मुक्तासु 21 284 स्वाख्यातः खलु धर्मोऽय 309354 स्वाधीन राज्यमुत्सृज्य 334 385 स्वाधीने मय्यपि सदा 25 275 स्वाधीने मुक्तिमार्गेऽपि 454 199 स्वान्यासनान्यलञ्चक्रुः 312 176 स्वान्ववायसरोहंसी 25 344 स्वाभाविकी हि ऋजुता 306 385 स्वामिनः कृतषष्ठस्यो 317 266 स्वामिनः केवलज्ञान 348 195 स्वामिन देवदूष्येण 34 357 स्वामिन पश्यतां दूराद् 347 177 स्वामिनः प्रतिरूपाणि 81 293 स्वामिनः प्रतिरूपाणि 208 371 स्वामिनः प्रतिरूपाणि 375 196 स्वामिनः प्रथमे कोपे 123 359 स्वामिन शीतलमथ 80 309 स्वामिनः स्वच्छलावण्य 199 281 स्वामिनः स्वामिमातुश्च 30 357 स्वामिनः स्वामि मातुश्च 158 260 स्वामिनः स्वामिमातुश्व 114 173 स्वामिनः स्वामिशिष्याणां 30.374 स्वामिना न वय त्यक्ता 177.190 Page #320 -------------------------------------------------------------------------- ________________ लोक न. पृष्ठ न लोक नं. पृष्ठ नं. स्वामिनाऽयं दीयमान 270 24. स्वामिनीसदनात् पांसु 11. 170 स्वामिनो ददती द्रव्य 105 272 स्वामिनो देशनान्ते च 108.2.94 स्वामिन् ! किं करवाणीति 128 317 स्वामिन् ! दशमतीर्थेश 39 308 स्वामिन्नमीषां स्वप्नानां 174 319 स्वामिन्नस्माभिरशाना 238 221 स्वामिन्निहैव भरत 319 223 स्वामिन् ! पीयूषगण्डूष 199 362 स्वामिन्या विजयादेव्याः 52 168 स्वामिन् ! बतायाऽयमपि 611 250 स्वामिन् ! विमानाद् विजयात् 415 182 स्वामिपर्षदि तस्यां तं 835 21. स्वामिपादाम्बुजाभ्यणे 161 26. स्वामिरूपानुपरूपाणि 376 196 स्वामिश्चतुर्थतीर्थेश 75 271 स्वामिसङ्गात् तदम्भोऽगात् 440 180 स्वामिसूतिगृहाच्छको 84 316 स्वामिहात् ततः शक्रो 87 272 स्वामी कोटि साष्टलक्षां 258 264 स्वामी दिव्ये च सभव 285 353 स्वामी भवविरक्तोऽय 93 316 स्वामी भवविरक्तोऽपि 53 302 स्वामी वः सकुटुम्बाना 502 329 स्वाभ्यग्रे तत्र चोत्क्षिप्त 847 341 स्वाम्यङ्ग वासयामास 690 252 स्वाम्यङिघ्र पीठमध्यास्य 3826268 स्वाम्यङिध्रपीठमध्यास्य 656 251 स्वाम्यध्रिपीठस्थो वज्र 157 274 स्वाम्यागमनशंसिभ्य 188 361 स्वाम्यूचे दानशीलस्त्व 21 226 स्वाराज्यसम्भवामेतां 82 316 स्वेच्छाविहारश्रद्धाऽपि 196 237 स्वेशप्रबोधपिशुनो 739 337 हयग्रीवस्य सैन्येऽपि हयग्रीवाङ्ग सस्कार 751 338 हयग्रीवाज्ञया. तत्र 408 327 हयग्रीवोऽपि सम्पश्यः . 660, 335 हयग्रीवोऽप्युवाचैव 265 321 हयानां हेषमाणानां 71 228 हरिद्धरिकान्तानद्यौ 580 202 हरिरुत्तारयामासा 469 181 हरिः स्वदेशसीमान्ते 594 333 हरेरुरसि तुम्बाप 185 381 हरेः सिंहासनस्थस्य 316 176 हर्ष-शोकविमूढेन 208 191 हर्षान्नराश्च नार्यश्च 574 184 हर्षाश्रुधारया तुल्य 159 394 हलादिशस्त्रः पाट्यन्ते 101 287 हंसरोमाञ्चितैस्तूल 572 184 हस्तन्यस्तकपोलाः के 8 232 हस्तिरत्न समारुह्य 184 219 हस्तेनौजायमानेन 126 161 हस्तेऽर्हन्त गृहीत्वाऽर्हन् 56 315 हस्त्यश्वसाधनाध्यक्ष 168 190 हस्त्यश्वाद्याददे पश्चात् 114.359 हहा ! स्त्रीगर्भनरके 171289 हहा हा ! जठरागार 172 290 हहो ! किमिदमित्युच्चैः 535.248 हहो ! गन्तव्यमस्माभिः 153 171 हा केशपाश ! मुञ्चाऽद्य 17 232 हा ! दुःस्थिता भ्रातरो मे 69 257 हा नाथ नाथ ! देवेन 249 397 हा! नाथाऽहमनाथाऽस्मि 434 245 हा प्राणेश ! प्रभो! देव!153 289 हा प्रिय! स्तबकीभूत 438 245 हा प्रिया ! हा विमानानि 166 289 हार-केयूर-ताडक 235164 हारच शशिमालांच 318 399 हा रत्नघटिता स्तम्भाः 168 289 हा! रलसोपानचिताः 169 289 हास-शोक-ष-हर्षा 325 385 हा स्वामिपुत्राः क गताः 25. 232 हा हतोऽस्म्युग्रविधिना 896 343 हित्वा कषायान् मलबत् 284 193 हिमं सात हेमन्ते 7. 277 लोक नं. पृष्ठ न. हिमाचलकुमारस्य 258 221 हिमाद्रोषधीभद्र 187 261 हिमान्याऽप्यपराभूतः 68 298 हिरण्य-स्वणारत्नानां 511 182 हिंसका अप्युपकृता 135 273 हिंसादीनामेकतमो 159 162 हिंसा-'नृत-स्तेयाऽब्रह्म 120 305 हिंसेव सर्वपापानां 316 385 ही! स्याद् युगान्तः को ह्येव 323 241 हुतारान इवाऽऽहुत्या 542 331 हृत्वाऽवस्वापनी देव्या 54 345 हृदय कुट्टयन्तः स्वं 178 237 हृदयस्थेन शल्येने . 89 367 हृदयस्थो विदित्वाऽस्मान् 252 321 हृदयेन समं विश्व 157 289 हुदिनीनाथ-हुदिनी 34 308 दृष्टः प्रदक्षिणीकृत्य 310 176 हृष्टा तैदोहदैः पूर्णः 56 276 हृष्टो नैमित्तिकं राजा 459 328 हे कुमाराः ! क्यूय स्थ 184 237 हेतुरासनकम्पस्य 253 174 हे पारिजात! मन्दार! 170 289 हेमद्युती सार्धचतुः 58 186 हेमन्ते हिमगहनाः 15269 हेमरत्नमयांश्चैव 184 261 हेरम्बा इव नागास्यैः 654 335 हे वत्सा ! हेतुना केन 213 220 हेषां विदधिरे केऽपि 455 180 हेषितैबु हितैर्बन्दि 300 223 हेमनेन निशीथेन 69 298 हैमाः कुम्भाः प्रभासन्ते 13 356 हैरण्यवतरवते 567 202 परिशिष्टं द्वितीयम् ॥ (द्वितीयतृतीयचतुर्थपर्वगत. vishessnaamsciH)|| अक्ष (यक्षः) 67 391 अग्नि (भवनपतिनिकायः 392 178 अग्नि (लोकान्तिकः) 763 208 अग्निकुमारः 512 2.. अग्निकुमारकः 694 253 अग्निजटी 462328 हन्त ! पुत्रादि यस्याल्प 152 236 हन्यमानैर्दीर्यमाणैः 370 325 हयकर्णा गनक 683 205 Page #321 -------------------------------------------------------------------------- ________________ - लोक नं. पृष्ठ नं. लाक नं. पृष्ठ नं. लाक नं. पृष्ठ नं. 538 331 17.347 अग्निमाणवः (इन्द्रः) 765 338 393. 178 अनिलभुः 72 187 76 187 254 192 अग्निशर्मा अग्निशिखः (इन्द्रः) अग्निशिखा अङ्गः अच्युतः (द्वादशः कल्प:) 752 207 759 208 767 208 अच्युतः (इन्द्रः) 767 208 778 208 789 208 791 208 189 261 263 264 301 265 71 271 40 285 126 295 39 345 84 358 174 261 49 390 391 178 174 261 512 200 574 249 751 338 666 205 178 319 180 319 209 320 210 320 214 320 235 321 241 321 245 321 308 323 371 325 377 325 386 326 408 327 533 331 635 334 अङ्गदेशः अचलः (बलदेवः) अच्युतकल्पः अच्युतनाथ 480 181 अच्युतपतिः 47. 181 191 261 अच्युता (शासनदेवी) 182 29. अच्युतेन्द्रः 434 180 323 195 164 237 205 238 616 250 672 252 685 252 अजितबलो (शासनदेवी) 845 21. अजितस्वामी 2 157 2 185 22 185 40 186 54 186 73 187 83 187 94 187 96 187 109 188 115 188 140 189 156 189 174 190 259 193 280 193 436 198 108 229 147 230 68 234 617 250 665 252 405 268 भजितेश 45 186 70 187 178 190 492 181 172 261 183 261 190 261 272 264 776 339 890 342 9.8 343 अचलानुजः 709 337 756 338 814 340 अजमुख (सेल्छजातिः) 682 205 अजित (जिनः) 103 170 579 184 138 305 अजितजिनेश्वरः 1226 अजितनाथ ___39 186 ... 97. 187 अच्युतः (इन्द्रः) 371 178 462 171 463 181 467 181 Page #322 -------------------------------------------------------------------------- ________________ प्रलोक नं. पृष्ठ नं. अपचन (गिरिः) अनिवृत्तिबादर अनुत्तरः लोक नं. पृष्ठ नं. 337 195 7.187 767 208 779 208 781 208 होक नं. पृष्ठनं. अपाग्भरतवर्ष 241 221 159 318 26.322 192 370 74 377 अपागुरुचक: 145 260 अपाच्यरुचकशैल 202 173 अपायविचयध्यान 456 199 अपूर्वकरण (गुणस्थानम्) 335 195 अप्रतिरूपः (व्यन्तरेन्द्रः) 405 179 520 200 अप्रमत्तसंयत (गुणस्थानम्) अजना (शक्रपत्नी) 734 207 अम्जनागिरिः अञ्जनाचलः 526 182 527 182 a-जनाद्रि 522 182 524 182 721 206 240 321 अणपन्निक (व्यन्तरदेवनिकायः) . 412 179 अतिकायः (व्यन्तरेन्द्रः) 404 179 522 201 178 261 अतिपाण्डुकम्बला (मेरौ शिला) 351 177 483 181 171 261 33 292 35 297 38 345 31 357 32 365 167 398 139 348 73 358 अनुत्तरक्मिआन (कल्पातीतदेवलोकः) 306 166 अनुराधा 29 297 30 297 31 297 32 297 47 297 74 298 अन्तरद्वीपः 684 205 687 205 अन्तरद्वीपजः 684 205 अन्तरायक 779 339 अन्तरायकर्म 475 199 133 305 अन्ध्रः (म्लेच्छजातिः) 681 205 110 217 अन्ध्र (देशः) 70 346 अपरविदेह 604 203 अप्सराः (ईशानपत्नी) 735 207 अब्धिः 608 250 अब्धिकुमारः 513 200 अभयकरा (शित्रिका) 205 281 अभिनन्दन 1 269 89 272 92 272 99 272 101 272 128 235 'अतिबल: अतिभूतिः अनग्न (कल्पद्रुमः) अनन्तजित् 175 274 263 283 अभीचि (नक्षत्रम्) 50 270 62 271 110 272 122 273 535 201 अमरपतिः (नृपः) 1 387 18 387 अमरपुरी अमराचलः (मेरुः) 119 235 अमरावती (स्वर्गनगरी) 24 158 512 182 299 374 302 374 2364 64 377 598 203 602203 अपराजितम् (अनुत्तरविमानम्) 615 203 755 207 33 285 अपराजित 4284 अपराजिता (दिक्कुमारी) 199 173 अपराजिता (पुष्करिणी) 723 206 अपस्वापनिका (निद्रा) 168 261 68 271 अपस्वापनी 86 272 अनन्तनाथः 201370 221 371 अनन्तस्वामी 1364 203 370 303 374 362 386 अनिन्दिता (दिक्कुमारी) 163 172 45 388 अमला (ईशानपत्नी) : 735 207 अमितः (इन्द्रः) 391 178 514 200 176 261 अमितवाहनः (इन्द्रः) 394 178 54 345 Page #323 -------------------------------------------------------------------------- ________________ नं. पृष्ठ नं. 514 200 176 261 अमोघा (पुष्करिणी) 722 206 अम्बुधि: (विजयायाः स्वप्नः 11) 32 168 अम्बुधिः (वैजयन्त्याः स्वप्नः) 80 169 अम्मका अम्मादेवी अयोध्या अरिष्टा (नगरी) अरुण ( लोकान्तिक) अरुणद्वीप: अरुणप्रभः 76 377 80 377 120 379 174 172 अरपाक ( म्लेच्छजातिः ) 680205 9 291 अरिदमन अरिन्दमसूरिः ( राजर्षिः) 67 159 81 159 89 160 131 161 144 161 275 175 235 192 38 233 39 233 21 269 116 273 148 279 210 320 247 164 264 165 3 364 196 381 350 386 763 208 739 207 635 204 636 204 अरुणवर : (द्वीप: सागरश्च) 740207 अरुणाभासः (अब्धिः ) 739 207 अरुणाभास ( द्वीपसमुद्रौ ) 740 207 अर्ककीर्तिः 418 327 448 328 अर्चि (प) 734 207 अर्थशास्त्र' अर्धभरत' 62 अर्श्वभारत अर्बुद (देशः) अलका (देवपूः) अलकापति (कुबेरः) 6 नं. पृष्ठ नं. 29 185 192350 131 360 166 338 465 328 73 346 अवधिज्ञान 320 223 64 169 अलघुपराक्रमः (ईशानसेनानीः ) 355 177 371 178 अलम्बुसा (दिक्कुमारी) 210 173 147 260 49 315 अल्पवातः (तनुवातः ) 501 200 अवधि (ज्ञानम् ) 37 168 385 178 394 178 347 195 130 218 140 218 148 218 137 260 162 260 211 362 309 166 38 168 353 177 375 178 189190 348 195 783 208 172 261 392 268 164 274 252 283 186 290 116294 293 374 354 386 314399 अवधिज्ञान अबन्तिः अवशिष्ठः (इन्द्रः) अवसर्पिणी (कालः) अवस्वापनी (निद्रा) 337 177 509 182 83 316 अवस्वापिनी अव्याबाध (लोकान्तिक) 763 208 247 397 अशनिवेगः 258 397 264 397 268 398 272 398 अशुभनाम (कर्म) अशोकः (वृक्षः) श्लोक नं. पृष्ठ नं 143 305 90. 234 176 261. 42 168 149 171 181 172 257 174 125 259. अशोकपादपः 279398 282 398 123 305 245 192 725 207 113 310 292 353 169 280 218 282 778 339 291 353 183 361 202381 अश्मक (देशः) 70 346 अवकण्ठः (अश्वग्रीवः ) 748 338 अश्वकन्धर 658 335 अश्वकर्ण (अन्तरद्वीपः ) 695 206 अश्वगल (अश्वग्रीवः ) 614 333 अन्यग्रीवः " 246 321 259 322 327 324 336 324 343 324 358 325. 364 325 437 327. 453 328. 468 328. Page #324 -------------------------------------------------------------------------- ________________ लोक नं. पृष्ठ नं. .. कोक नं. पृष्ट नं. 5.2 329 507 33. 530 331 534 331 570 332 573 332 603 333 अश्वपुर 75 377 166 380 192 381 201 381 अश्वबिन्दु (निमित्तशः) 262 322 अश्वभद्र (ग्रामः) 91 234 अश्वमुखः (अन्तरद्वीपः) 694 206 अश्वरत्नम् 34 215 189 237 अश्वसेनः 96 392 103 392 111 392 309 399 आमाषिकः (अन्तरदीपः)689 205 आमर्षः (लब्धिः) 387 401 आम्रकुन्जासन (योगासनम्)85 160 आयुः (कर्म) आरण (एकादशःकल्पः) 752 207 766 208 778 208 191 261 आरणाऽच्युतकल्प 435 18. आरणाऽच्युतकल्पेन्द्रः 465 181 आर्यवेद 92169 27424. आर्षभिः (भरतः) 140 348 आवर्तः (विजयः) 600 203 आवर्तकः (देशः) 73 346 आवलिः (परिव्रानकः) 21 226 22 226 24 226 25 226 आहारकशरीर 71 187 अष्टापदगिरिः 113 228 126 228 157 230 अष्टापदतीर्थ 150 230 आपदशैलः 29 270 अष्टापदाद्रि 165 230 167 230 536 248 541 248 559 248 564 249 असिः (रत्नम्) 190 237 असिताक्षः (देव:) 193 395 असिरन 33 215 206 220 अहि (व्यन्तरनिकायः) 403 179 अहिच्छत्र (नगरम्) 668 205 "A" आग्नेय (अस्त्रम्) 7.5 336 आग्नेयबाण आचामाम्लवर्धमान (तपः) 341 400 आज्ञाविचय 449 198 आदर्श (मङ्गलम्) 464 181 आदर्शमुखः (अन्तरद्वीपः) 693 206 आदिजिनेश्वरः 107 229 आदित्य (इन्द्रः) 416 179 आदित्य (लोकान्तिक) 763 208 आदित्यम् (नवमं ग्रैवेयकम्)754 207 आदित्ययशाः (भरतपुत्रः) 126 235 127 235 'आनत (नवमकल्पः) - 752 207 765 208 795 209 102 259 113 259 आनन्दः (गणधरः) 109 310 110.310 आनन्दकरी (नगरी) 69 358 -आनन्दा (दिक्कुमारी) 199 173 . आपात (किरातजातिः) 200 220 235 221 36 388 अश्वसेनभूः (सनत्कुमारः) 279 398 - अश्वसेनसूः , 174 395 आश्वसेनिः 257 397 283 398 561 249 * अष्टम (तपः) अष्टमङ्गली इक्ष्वाकु (वंशः) 148 171 674 205 104 259 31 270 128 279 20344 153 38. इक्ष्वाकुकुल 822 34. इश्वाकुवंश 4 167 94 347 12 364 इक्षुवर (द्वीप-समुद्रौ) 703 206 637 204 116 273 119 273 - अष्टमभक्तः अष्टाधिकरणीग्रन्थः (अष्टापदः 181 219 117 229 57. 249 278 240 इन्दुद्वीपः । ...87 228 98 228 105 229 130. 229 29 232 533 248 5.38 248 "इलादेवी (दिक्कुमारी) 207 173 'ईष्वाकारः (पर्वतः) 643 205 Page #325 -------------------------------------------------------------------------- ________________ ईशानः (इन्द्रः ) ईशानकल्प ( द्वितीयकल्पः ) 751 ईशान कल्पाधिपतिः ईशानपतिः ईशानाशः लोक नं. पृष्ठ नं. ईशानाधिपतिः ईशानेन्द्रः ईश्वरः 362 177 372 178 732 207 उच्चैर्गो (कर्म) उद्र ( म्लेच्छजातिः ) उत्कटिका ( योगासनम् ) उपदेशः) उत्तरकुरुक्षेत्रम् 207 173 261 193 261 206 262 760 208 735 208 40 345 37 302 36 292 32 357 39 376 34 365 524 182 37 297 527 201 180 261 784 339 236 351 ईश्वर: पाताळ) 623 204 "-g" उचालन (योगासनम्) उम्र: ( उग्रकुलीना आर्याः) 72 271 85 271 185 281 41 285 47 297 45 345 86 160 674 205 132 305 679 205 82 159 68 346 596 203 654 204 उत्तरकुरूः (इन्द्राच्या नगरी) 737 207 उत्तरभद्रपदा उदयाचल उदयादि उन्मझा उत्तरानन्दा (दिक्कुमारी) 199173 उदकसीमक : (पर्वतः ) 631204 उदकाभासः (पर्वतः ) उदगुरुचक उमादेवी उर्वशी 64 ऊर्ध्वश्चक (गिरिः) क्षमालिनी ऋषभ (प्रथमनिनः ) ऋषभकुडाह ऋषभध्वजः ऋषभस्वामी लोक नं. पृष्ठ नं. 360 355 26 356 28 356 176 361 रूपमस्वामी 204 350 205 350 141 348 147 348 320 399 329 400 उल्कामुखः (अन्तरद्वीपः ) 697 206 उष्ट्रासन (योगासनम्) 84 159 631 204 209 173 208 163 585 249 -33 191219 192219 275 222 34 388 188 172 586 332 103 170 525 182 96 228 685 252 38 388 255 221 454 328 94 347 2 167 56 168 98 187 99 228 ऋषभा (शाश्वतप्रतिमा) 714206 527 201 179261 527 201 179 261 पाल (इन्द्रः) ऋषिवादितः (ध्वन्तरनिकायः) एकावलि (तपः ) एकावली एकोरुक (दीप.) श्लोक नं. पृष्ठ नं.. 100 228. 101 229. 119229. 120 235 164 237 194 237 553 248 एकनासा (दिक्कुमारी) 207 173 एकत्वतम् (शुक्लध्यानम्) ऐरायणः ऐखत ऐरावत ऐशान ( इन्द्रः ) ऐशान (कल्पः ) पेशानकल्प ऐशानकल्येन्द्रः ऐशानपतिः ऐशानमुरेश्वरः 525 201 340 195 302 166 18 269 12 301 687 205 688 205 42 365 567 202 66 391 428 179 743 207 3 255 3 364 760 208 776 208 789 208 793 209 483 181 3.39 400 353 177 3.61 177 365 178. Page #326 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. लोक नं. पृष्ठ नः "o" ओघस्वरा (चमरस्य घण्टा) 376 178 377 178 ककुमान् (वैजयन्त्याःस्वप्नः 2) कच्छ 600 203 काञ्चनम् काञ्चनाचल (मेरुः) 373 178 कामधेनुः 401 244 काम्पील्य (पुरी) 668 205 11 356 कायाः (म्लेच्छजातिः) 679 205 कायोत्सर्ग (योगासनम्) 86 160 कार्दमक (पर्वतः) 635 204 काल: (व्यन्तरेन्द्रः) 404 179 519 200 176 261 278 222 कालमुख (म्लेच्छजातिः) 167 219 कालराक्षसिधा (विद्या) 585 332 कालिका (देवी). 161 274 कालिन्दी कालोदः (समुद्रः) 537 201 643 204 644 204 744 207 747 207 काशिदेशः 12 291 काशी 667 205 कासी (देशः) 574 249 किन्नर (व्यन्तरनिकायः) 403 179 किन्नरः (व्यन्तरेन्द्रः) 404 179 518 200 521 201 177 261 197 381 किम्पुरुष (न्यन्तरनिकायः) 403 179 518 200 521 201 522 201 177 261 किम्पुरुषः (व्यन्तरेन्द्रः) 406 179 किरात 682 205 कीर्तिवीय (भरतसन्ताने नृपः) 131 236 कीर्तिसाधु 368 386 कुञ्च (म्लेच्छजातिः) 681 205 लोक नं. पृष्ठ नं. कुणालक (देशः) 671 205 कुण्डलद्वीपः 741 207 कुण्डलोदः (समुद्रः) 741 207 कुन्तल (देशः) 70 346 कुबेरः 105 272 58 286 54. 365 315 399 319 399 321 399 325 399 331 400 332 400 कुमार (यक्षः) 286 353 कुमुद्ः (विजयः) 603 203 कुमुदा (पुष्करिणी) 723 206 कुम्भः (मङ्गलम्) 464 181 कुरु (युगलिकक्षेत्रम्) 13 157 596 203 654 204 668 205 674 205 573 249 कच्छदेश 168 219 कच्छवान् (विजयः) 6.0 203 कच्छ (विजयः) 3 313 कनकावलि (तपः). 302 166 कन्दर्पा (देवी) 199 381 कपालीकरण (योगासनम्) 85 160 कफ (कफौषधिः) 387 401 कमला (लक्ष्मीः, विजयायाः स्वप्नः 4) 25 167 कमलालया 117 259 कम्बोजः (देशः) करी (स्वप्नः) 53 271 करुण (वृक्षप्रकारः) 249 192 कर्कोटकः (पर्वतः) 635 204 636 204 कर्णप्रावरणः (अन्तरद्वीपः)695 206 कार्य 676 205 कलिङ्गः 667 205 68 346 कल्पद्रमः 170 289 कश्मीरकः 75 346 काकन्दी 14 301 काकिणी (रत्नम्) 39 215 256 221 275 222 190 237 33 388 38 388 काञ्चनपुर 28 226 1 389 काञ्चनपुरी 667 205 कुरुजाङ्गलदेश 68 391 कुरुबकः (वृक्षः) 245 192 कुरुवंशः 316 399 343 400 कुरुवंश 241 397 कुलक्ष (म्लेच्छजातिः) 682 205 कुलाचल 216 238 कुलार्य 675 205 कुलूत (देशः) 75 346 कुशार्तक (देशः) 668 205 कुसुमः (यक्षः) 180 290 कूरगडक 249 383 कूष्माण्डः (व्यन्तरनिकायः) 526 201 कृतमाल (देवः) 146 218 148 218 152 218 Page #327 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. श्लोक नं. पृष्ठ नं. 178 219 54 227 30.388 294 374 कृतवर्मा (नृपः) 15 356 .. लोक नं. पृष्ठ नं. कौवेर (देशः) 72 346 कौशाम्बी 848 21. 18 284 74 366 कौशाम्बीपुरी 669 205 कौस्तुभः (मणिः) 625 334 क्रय (देंशः) 71 346 ऋन्दितः (इन्द्रः) 526 201 क्रौञ्चक (म्लेच्छजातिः) 681 205 क्रौञ्चनिघदन (योगासनम् ) 84 159 क्रौञ्चस्वरा (घण्टा) 396 178 क्षपकश्रेणि: 212 281 74 298 कृपाणस्तम्भनी (विद्या) 582 332 कृशानुवर्षिगी , 584 332 कृष्णः (त्रिपृष्ठः) 241 321 कृष्णराजी (इन्द्राण्या नगरी) 737 207 कृष्णा (इन्द्राण्या नगरी) 737 207 केकय (देशः) 75 346 केतक (देशः) 672 205 केतकीद्रुमः 243 192 केयूप (पातालकलशः) 623 204 केरल (देशः) 71 346 केवलम् (ज्ञानम्) 289 265 317 266 396 268 257 283 120 295 केबलज्ञानम् 65 286 74 293 केवलज्ञानी 117 294 केवलम् (ज्ञानम्) 344 195 213 281 74 298 780 339 198 370 195 381 277 384 केशवः (त्रिपृष्ठः) 371 325 678 335 879 342 186 370 218 382 केसरी (हृदः) 575 202 केसरिपुङ्गवः (जिनमातु: स्वप्नः) 34 314 केसरो , ,,117259 कैकय (म्लेच्छजातिः) 682 205 कैटभ (मधुनृपस्य भ्राता) 100 367 कैलाशः (पर्वतः) -635 204 636 204 कैशिक (देशः) 71 346 कोटिशिला कोटीवर्ष (नगरी) 672 205 कोल्लाद्रि (देशः) 72 346 कोशल (देशः) 573 249 कोसल: , 667 205 केवलज्ञान 857341 92347 358 356 100 188 348 195 664 252 319 266 123 273 166 274 253 283 187 290 1 291 41 292 लोणमोह (गुणस्थानम्) 339 195 क्षीरनिधिः (क्षीरसमुद्रः) 101 316 क्षीरनीरधिः 26 270 क्षीरमहोदधिः 121 259 क्षीरवर (द्वीप-समुद्रौ) 702 206 क्षीरोदः 261 193 186 261 286 265 287 265 .111 272 215 351 324 399 क्षीरोदधिः 17 344 क्षीरोदसागर 424 179 क्षुद्रहिमवान् (पर्वतः) 573 202 616 203 685 205 क्षुद्रहिमवत्कुमार 248 221 251 221 क्षुद्रहिमगिरि 237 174 247 221 249 221 क्षुद्रहिमाचलकुमारकः 252 221 क्षेत्रार्य 665 205 क्षेमा (नगरी) क्षेमपुरी 3 255 3 291 कौङ्कण (कुङ्कणदेशीय) 112 217 71 346 कौबेरीवति (दंशः) 76 346 कौमोदकी (गदा) 624 334. 689 236 89347 284 353 331 354 कौलाचार्य खण्डप्रपाता 41 388 Page #328 -------------------------------------------------------------------------- ________________ प्रलोक नं. पृष्ठ ने. श्लोक नं. पृष्ठ नं. 264 222 265 222 273 222 162 230 गङ्गासागरः (तीर्थम्) 576 249 गजः (विजयायाः स्वप्नः1) 22 167 गजः (वैजयन्त्याः स्वप्नः1) 75 169 गजकर्णः (अन्तद्वीपः) 683 205 42 388 खस (म्लेच्छजातिः) 680 205 खासिक 680 205 गजपतिः (जिनमातुःस्वप्नः) "" गगनवल्लभपुर 319 223 333 224 17 167 लोक नं. पृष्ठ नं. गृहाधिपः (रत्नम्) 36 215 ____359 224 गोकर्ण: (अन्तरद्वीपः) 691 206 गोड (म्लेच्छ जातिः) 679 205 गोत्रकर्म . " 474 199 गोदोहिकासन (योगासनम् ) 82 159 गोमूत्रिकाक्रम 187 219 गोशीषचन्दन 203 163 231 164 237 174 463 181 31214 253 221 115 229 438 245 643 251 689 252 692 252 693 252 155 260 157 260 गजपुर 668 205 गजमुखः (अन्तरद्वीपः) 682 205 693 206 गजरत्नम् 33 215 189 237 32 388 331 400 गणिपिटक 447 198 गन्धमादन (पर्वतः) 595 203 गन्धर्व (व्यन्तरनिकायः) 403 179 गङ्गा गङ्गा (देवी) 108 170 429 180 579 202 583 202 29 214 50 215 259 221 260 221 261 221 263 222 277 222 280 222 53 227 160 230 165 230 167 230 575 249 35 357 गङ्गा (नदी) 523 2.1 गन्धापाती (पर्वतः) 617 203 गन्धिला (विजयः) 604 203 गन्धिलावती 604203 गरुडध्वजः (त्रिपृष्ठः) 702 336 गर्दतोय (लोकान्तिक) 763 208 गाङ्ग (निष्कुट) 269 222 44 388 गारुडास्त्रम् 702 336 गारुडी (विद्या) 582 332 गीतयशा (व्यन्तरेन्द्रः) 179 261 गीतयशा 406 179 गीतरतिः 404 179 178 261 गुणमञ्जरी 141 348 150 348 154 349 157 349 159 349 183 350 गुणवती गुणस्थान गूढदन्तः (अन्तरद्वीपः) 699 206 578 249 128 259 6 269 471 328 558 331 195 350 52365 186381 गोशुभ (गणधरः) 783 339 849 341 गोस्तूप (पर्वत) 631 204 गोस्तूपा (पुष्करिणी) 722 206 गोस्तूपा (ईशानपत्नी) 735 207 गौड (देशः) 67 346 गौतमद्वीपः 638 204 ग्रीष्म 132 393 वेषक 70 187 767 208 778 208 779 208 791 208 796 209 804 2.9 39 388 43 388 Page #329 -------------------------------------------------------------------------- ________________ मटोक नं. पृष्ठ नं. 155 360 , श्लोक नं. पृष्ठ नं. 17 284 .33 285 211 362 - 9 387 158 361 168 361 176 370 182 370 186 370 188 370 189 370 घनदन्तकः (अन्तरद्वीपः) 699 206 धनवात (वायुविशेषः) 148 161 480 199 492 200 769 208 275 264 घनवातः 493 200 घन गहन (नृपः) 4 226 7 226 39 227 घनाब्धिः (घनोदधिः) 491 200 श्लोक नं. पृष्ठ नं. 27 214 28 214 190 237 201 238 चक्रधरः 767 338 चक्रमारणी (विद्या) 584 332 चक्रम् 43 215 84 216 106 217 127 217 136 218 145 218 186 219 199 220 246 221 247 221 264 222 712 337 724 337 725 337 726 337 727 337 घनाम्भोधि (उदधिविशेषः) 148 161 480 199 494 200 495 200 501 200 502 200 घनोदधि 768 208 769 208 घृतवर (द्वीप-समुद्रौ) 703 206 घृतोदः 745 207 घोटककण्ठ (अश्वग्रीवः) 409 327 घोरघोषिणी (विद्या) 587 332 199 370 181 381 182 381 183 381 187 381 188 381 2.2 381 21 387 25 387 281 398 311 299 312399 367 401 400 197 259221 1297 223 177 319 23 387 11 214 15 214 19 214 21 214 26 214 47 215 740 338 742 338 चक्ररत्न . :. चक्ररत्नम् चक्र 937 213 214 6 214 8 214 9 214 14 214 17 214 20 214 25 214 746 338 747 338 748 338 762 338 192 350 259 352 263 352 264 352 268 352 269 352 270 352 272 352 281 353 154 360 109 217 चञ्चुक (म्लेच्छजातिः) 681 205 चण्डदीधितिमण्डलम् (निनमातुः स्वप्नः) 119 259 चण्डवेगः 267 322 Page #330 -------------------------------------------------------------------------- ________________ चण्डशोसन : (नृपः) चण्ड सिंह: चन्दनगोधा चन्द्र (इन्द्रः) चन्द्रप्रभः (जिनः) चन्द्रप्रभप्रभुः चन्द्रयशाः (राना) चन्द्रवेग नं. पृष्ठ नं. 279 322 286 323 305 323 306 323 327 324 337 324 344 324 77 366 84 367 92 367 661 335 13 232 416 179 1 296 2 296 49 297 111 300 121 300 122 300 152 306 63 309 111 300 586 332 240 397 260 397 262397 263 397 267 398 283 398 286 398 चन्द्रा (देवी) 288 353 चन्द्राङ्क (चन्द्रलान्छन) 32297 -चन्द्रानना (पुरी) 13 296 चन्द्रानना ( शाश्वतप्रतिमा) 714206 चन्द्रिका (गदा) चमर (इन्द्रः) 626 334 374 178 377 178 402 179 510200 697 253 173 261 चमरचचा ( चमरेन्द्रनगरी ) चमरेन्द्रः 69 लोक नं. पृष्ठ नं. 243 282 480 329 374 178 378 178 526 182 चम्पक ( दधिमुखाद्रिः ) 725 207 चम्पा 666 205 चर्मरत्न चामरः ( प्रातिहार्यम् ) चारित्रमोहनीय (कर्म) चारु ( गणधर : ) 13 344 359 355 191 237 31 388 160218 163.219 174219 38 215 223 220 225 220 226 220 227 220 243 221 369 196 471 199 93 304 105 304 374 267 382 268 "" चित्तरक्षगुरु: ( मुनिः ) चित्रकनका (दिक्कुमारी) 212 चित्रकूट 10 364 173 593 203 597 203 चित्रगुप्ता (दिक्कुमारी) 203 173 चित्रा (दिक्कुमारी ) 212 173 148 260 34 285 37 285 60 286 487 329 514 182 चिमाङ्ग (कल्पदुः) चिन्तामणिः 188190 चीन ( म्लेच्छजातिः) 681 205 चूत दधिमुखाद्रि 725 207 चेदि (देशः ) स्पतयः चैपम चेत्पपादप चैत्यवृष्टः चौड (देशः ) छत्र (रत्नम् ) छत्रत्रयम् छत्रत्रयी छत्रत्रितय छत्ररत्नम् कन. पृष्ठ नं. 670 205 327 266 368 196 332 266 215 282 67 286 70 293 77 298 796 339 184 361 205 371 जगतीजालकटक कान्नन्दगुरुः जगन्नन्दन जनार्दन (वासुदेव) 206 371 373 196 126 273 जन्मकल्याण 804340 203381 71 346 191 237 369 196 225 282 329 266 38 215 227 220 छन्नदशदिक् (विद्या) 585 332 225 220 226 220 नगती ( जम्बूद्वीपस्थ ) 611 203 615 203 15 291 10 301 427 327 737 337 762 338 872 342 189 370 200 262 44 292 Page #331 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. लोक नं. पृष्ठ नं. प्रलोक नं. पृष्ठ नं.. जम्बूदीप जाह्नवी 10 387 68 391 663. 205 384 178 167 230. 181 319. 26 344 जम्बुद्वीप्य जम्बू (वृक्षः) जयनृपः 66 358 जाह्नवीदेवी 285 222 जितशत्रु: (अजितस्वामिनः पिता) जयन्तम् (अनुत्तरविमानम्) 615 203 755 207 जयन्ता (पुष्करिणी) 723 206 जयन्ती (दिक्कुमारी) 199 173 25 344 46 168 जया 32 345 जयादेवी 40 168 147 171 256 174 275 175 328 176 359 177 532 201 536 201 552 201 554 201 566 202 611 203 619 203 641 204 642 204 748 207 39 215 72 216 100 217 220 238 289 240 103 259 3 269 21 269 121 278 18284 12 291 27 291 36 345 53 345 जलकान्त (इन्द्रः) जलप्रभः (इन्द्रः) 148 171 256 174 275 175 359 177. 504 182 510 182 521 182 530 183 556. 183. 28 185 72 187. 78 187. 9. 187 94 187. 97 187. 98 187. 104 259. 215 262 235 263 243 263 44 390 5239.. 65 346 391 178 513 200 175 261 394 178 513 200 175 261 387 401 44 227 129 228 135 228 148 230 157 230 161 230 162 230 167 230 599 250 155 230 668 205 76 346 674 205 613 203 614 203 जल्ल (जल्लौषधिः) जह्नु जितारि 13 344 132 348 जिनधर्मः (अष्ठिपुत्रः) जहूनुकुमारः जाङ्गल (देशः) 62 391 74 358 12 364 69 366 74 366 15 375 64 377 जात्यार्य जालकटकः जुम्भकाः (देवाः) 510 182 558 183. Page #332 -------------------------------------------------------------------------- ________________ पलोकनं. पृष्ठ नं. प्रलोक नं. पृष्ठ नं. / लोक न. पृष्ठ नं. 186 237 193 237 560 249 561 249 563 249 568 249 600 250 674 205 87 304 779 339 465 199 85 303 467 199 शात (वंशः) ज्ञान-दर्शनावारकर्म ज्ञान-दृष्टयावरणीय ज्ञानावरणकर्म ज्ञानावरणीय ज्ञानावृतिः टङ्कण (देशः) 166 219 डाहल (देशः) 70 346 डोम्बिलिक (म्लेच्छनातिः) 680 205 254 263 105 272 58 286 जोनक (म्लेच्छजातिः) 167 219 ज्योतिः (देवनिक्रायः) 381 196 809 340 ज्योतिर्माला. 446 328 448 328 ज्योतिर्लोकः 531 201 ज्योतिश्चक्रम् 533 201 ज्योतिष्कः 360 196 529 201 531 201 210 261 324 266 337 266 338 266 793 339 808 340 ज्वलनजटी. 416 327 461 328 468 328 476 329 483 329 496 329 499 329 504 330 521 330 531 330 535 331 537 331 574 331 579 332 589 332 623 334 643 334 662 335 776 339 ज्वलनंप्रमः 140 230 144 230 170 237 ताम्रलिप्त (देशः). 68 346 ताम्रलिप्ती (नगरी) 667 205 तारकः (राजपुत्रः) 190 350 2161551 217351 221 351 231 351 234 351 241 351 242 351 245 351 253 352 254 352 256 352 257 352 258 352 259 352 264 352 270 352 273 352 274 352 275 352 ताआसन (योगासनम्) 85 160 तिङ्गिच्छ (द्रहः) 575 202 तिया जम्भक (देवनातिः) 179 190 तिर्यगायुबः 1.8 304 तिलोत्तमा (अप्सराः) 236 263 326 399 तीक्ष्णशूलिनी (विद्या) 585 332 तीर्थकृन्नाम (कर्म) 2 301 तीर्थकृन्नामकर्म 19 269 119 278 16 284 10 291 11 296 11 344 तक्षक (नागः) 694 336 तनुवात (वायुविशेषः) 148 161 480 199 493 200 498 200 तनुवायुः 496 200 तपनः (सूर्यः, वैजयन्त्याः स्वप्नः 7) 78 169 तमःप्रभा (नरकची) 364 355 304 374 तमिस्रकारिणी (विद्या) 583 332 तमिस्रा (गुहा) 29 387 तमिस्रा 145 218 178 219 186 219 194 219 273 222 54 227 24 291 तुम्बुरु (यक्षः) 246 283 328 400 682 205 ताम्रपर्णी तुरग (म्लेच्लजातिः) Page #333 -------------------------------------------------------------------------- ________________ लोक नं. पृष्ठ नं. श्लाक नं. पृष्ठ ने श्लोक नं. पृष्ठ न.. 615 333 616 333 621 334 624 334 628 334 635 334 641 334 643 334 658.335 659 335 666 335 680 336 684 336 688 336 तुषित (लोकान्तिक) 763 208 तोयधारा (दिक्कुमारी) 163 172 तोतलः (देशः) 67 346 त्रसनाडी 797209 त्रिकलिङ्ग (देशः) 111 317 त्रिकूटाद्रि 32 226 559 248 त्रिखण्डभरतक्षेत्र 216 382 त्रिपृष्ठः (वासुदेवः) 234 321 235 321 245 321 281 322 291 323 294 323 300 323 308 323 309323 314 223 344 324 363 325 386 326 389 326 405 326 411 327 414 327 457 328 464 328 466 328 483 329 487 329 490 329 504 330 720 337 736 337 738 337 754 338 759 338 761 338 770 339 776 339 81234. 866 342 870 342 877 342 886 342 888 342 385 268 389 268 दण्डक (देशः) दण्डपदमासन (योगासनम्) 86 160 दण्डरत्ने 181 219 136 23.. - 145 230. 161 23.. 162 230. 536 248. 556 248 557 248 571 249. 32 388 दण्डरत्नम् 34 215. 48 215 दण्डपीर्य : (भरतवंशे नृपः) 133 236 दण्डासन. (योगासनम्) 83 159 दत्तः (गणधरः) 106 299 दधिपर्ण (वृक्षः) 195 381 दधिमुखाद्रि 523 182 525182 526 182 527 182 726 207. 729 207दर्दर (पर्वतः) 364 225 ददुर (गिरिः) 432 180 दर्शनावरणीय 467 199 दशार्ण (देशः) 671 205 70 346 दशेरक (देश:) 73 346 दाडिम (वृक्षः) 253 192. दामोदरः (ब्राह्मणः) 862 211 दिक् (भवनपतिनिकायः) 392 178. दिक्कुमारः 509 2.. 514 200 दिनमणिः (सूर्यः, विजयायाः स्वप्नः 7) 28 167. दिव्यकामिनी (विद्या) 583 332 दिव्यध्वनिः 220 282 दीक्षाकल्याणक 671 252 त्रिमुख (यक्षः) त्रिवण (देशः) 507 330 510 33. 533 331 545 331 589 332 596 333 दक्ष (भूतानन्दसेनानीः) 395 178 दक्षिणभरतक्ष्मार्धम् 500 329 दक्षिणापथः 278 320 दक्षिणावर्तशङ्ख 255 165 दण्डः (रत्नम्) 190 237 542 248 567 249 Page #334 -------------------------------------------------------------------------- ________________ ... लोक नं. पृष्ठ नं. 64 293 124 348 34 357 टिः श्लोक नं. पृष्ठ नं. 264 264 दुन्दुभिः (प्रातिहार्यम्) 292 194 335 266 224 282 दुन्दुभिनादः 377 196 दुरितारि (देवी) 387 268 389 268 दुःषमसुषमा (चतुर्थोऽरः) 3 157 दुःषमाकाल 133 229 दृढरथः 25 307 46 308 लोक नं. पृष्ठ नं. 241 35.1 247 352 252 352 254 352 259 352 264 352 265 352 274 352 298 353 350 355 364 355 द्वीप (भवनपतिनिकायः) 392 178 276 193 509 200 द्वीपकुमारः धनद (कुबेरः) धनमित्र: 318 399 देवरमणः (अञ्जनादिः) 708 206 देवोत्तरकुरु (क्षेत्रम्) 431 180 598 203 743 207 द्रमिल (देशः) 71 346 द्रविड (म्लेच्छजातिः) 682 205 110 217 द्रुमः (चमरसेनानी:) 376 178 द्वारका 280 353 290 353 91 358 125 360 135 360 187 361 101 367 130 368 136 368 द्वारवती 669 205 218 351 232 351 172 361 182 361 204 370 द्वितीयशुक्लध्यान 314 266 122 273 73 293 778 339 283 353 द्विपृष्ठः (वासुदेवः) 208 350 213 350 232 351 237 351 दृष्टिमोहः (दर्शनमोहनीयकर्म) 471 199 92 304 दृष्टयावृतिः 468 199 देवकुरुः (इन्द्राण्या नगरी) 590 203 654 204 737 207 देवच्छन्द 367 196 650 251 326 265 381 268 109 272 127 273 156 274 848 341 देवच्छन्दक: 795 339 देवदत्तः देवदूष्य (दिव्यवस्त्रम्) 201 191 257 192 261 240 154 260 155 260 266 264 . 283 264 109 272 56 168 179190 322 399 74 358 75 358 76 358 79 358 धनिष्ठा (नक्षत्रम्) 859 341 धनुर्वेदः 248 239 धरः (पद्मप्रभस्वामिनः पिता) 23 284 धरण (इन्द्रः) 395 178 510 200 174 261 धरणेन्द्रः (इन्द्रः) 391 178 धरित्रीदरिणी (विद्या) 584 332 धर्मः (जिनवरः) 194 381 218 382 धर्मघोषाचार्यः 903 343 धर्मचक्र 377 196 937 213 330 266 धर्मध्यान 476 199 Page #335 -------------------------------------------------------------------------- ________________ धर्मनाथः धर्मलाभः धर्मलाभाशीः धर्म सिंहः घातकीखण्ड: धर्मस्वामी घातकी धातकीखण्डद्वीप) घातकीखण्डद्वीप: (इन्द्रः) धान्यकटपुर धारिणी लोक नं. पृष्ठ नं. 1 375 198 381 210 381 352 381 362 381 73 277 90 160 61 377 62 377 361 386 नन्दकम् (खड्गम् ) नन्दन (यनम्) 641 204 642 204 647 204 749 207 537 201 640 204 65 216 3 255 3 284 3 291 3 296 112 317 धूमध्वजः (वैजयन्स्थाः स्वप्नः 14 ) 81 169 ध्रुवः (तारा) ध्वजः (जिनमातुः स्वप्नः ) 3 356 3 364 3 375 527 201 179 261 66 358 533 201 54 271 36 314 ध्वनिताहिकमा (विद्या) 587 332 "न" 625 334 76 159 188 172 नन्दनपुर नन्दनृपः 74 673335 35 357 87 391 216 396 86 358 105 316 106 317 नन्दनोद्यान 45 314 नन्दपुरी 69 366 नन्दा (दिक्कुमारी) 199 173 नन्दा (पुष्करिणी) 722 206 नन्दा ( इन्द्राण्या नगरी) 737 207 27 307 29 308 45 308 47 308 76 366 79 366 84 367 86 367 87 367 90 367 नन्दा (शीतत्यजनमाता) 28 308 नन्दोषा 396 178 नन्दिवर्धना (दिक्कुमारी) 199173 नन्दिवर्धना (पुष्करिणी) 722206 नन्दिषेण नन्दिषेणा (पुष्करिणी) नन्दिसुमित्र: (नृपः ) नन्दिस्वरा ( घण्टा ) नन्दीश्वर ( द्वीप :) नं. पृष्ठ नं. 431 180 562 202 434 245 238 263 165 289 115 317 13 275 4 291 27 291 28 291 722206 69 358 93 358 396 178 59 168 नन्दीश्वर (समुद्रः ) लोक नं. पृष्ठ नं. नन्यायत' (मसम् नभोगा 369 178 372 178 283 178 390 178 520 182 कान्ता (नदी) निगुल्मः (राजा) 521 182 276 193 703 206 739 207 739 207 699 253 164 260 264 283 137 305 46 365 285 398 नन्दीश्वरद्वीप 839 210 92 228 नन्दोत्तरा ( पुष्करिणी) 722206 नन्दोत्तरा ( इन्द्राण्या नगरी) 213 262 177 274 48 315 464 181 407 197 581 202 4 313 30 314 नलिन (बिजयः ) 603 203 निवान् (विजयः) 603 203 नवमिका (दिनकुमारी) 207 173 नमी (ईशानपत्नी) 735 207 नाग ( भवनपति निकायः) 392 178 397 179 398 179 507 200 737 207 144 260 510 200 137 230 139 230 Page #336 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. 568 249 560 249 561 249 562 249 629 204 175 231 4 389 23 389 48 390 321 399 249 192 138 230 140 230 156 230 नागवासिनी (विद्या) 584 332 697 336 144 230 266 222 नागकुमारः नायकुमारक: नागदत्तः नागपुर नागरङ्गः (वृक्षः) नागत्येकः नागास्त्रम् नागेन्द्र: नामा: (देवः ) नाट मालक (देव) नानात्वश्रुत वीचारम् (शुकूलध्यानम् ) 336 195 नानारूपिणी (विद्या) 585 332 नान्दीपुर 670 205 269 383 473 199 116 368 120 368 124 368 128 368 581 202 नारीकान्ता (नदी) नाशिक (देश:) 71 346 नित्योद्योतः (अम्जनाद्रिः) 708 206 निमग्ना (नदी) 191219 192 219 275 222 धूमो विभावसुः (जिनमातुः स्वप्नः 14) 122 259 56 271 39 314 नामेप नामकर्म नारदः 55 227 41 388 265 222 75 लोक ने पृष्ठ नं. निधूमपानकः (विजयायाःस्वनः 14) 35 169 39 314 72 377 144379 निघू' मानल: निशुम्भ (नृपः) निषेध (पर्वतः ) M निषषाद्रिः निषधा नीचैर्गोत्र (कर्म) नील (पर्वत) नीलगिरिः नीलाञ्जना 146 379 154 380 165 380 सर्प (निधिः 1) 166 380 167 380 168 380 178 380 179 380 184 381 187 381 188 381 568 202 570202 571 202 575 202 643 204 589 203 617 203 131 305 568 202 571 202 618 203 595 203 246 321 542 331 नीलाञ्जनादेवी 436 327 575 202 नीलाद्रि नेपाल: (देशः) 68 346 नेमिः (जिनः ) 103 347 नैगमेषी ( इन्द्रसेनापतिः) 251 174 264 175 368 178 278 222 56 227 43 388 312 399 पचरक (लेतिः) 679 205 पञ्चप्रज्ञप्तिः (व्यन्तरनिकायः) 525 201 पञ्चानन (सिंह, वैजयन्त्याः स्वप्नः 3) 76 169 329 195 पञ्चानयुवा (सिंह, विजयायाः स्वप्नः 3 ) पचाल (देश:) पदस्थ (ध्याननाम) 24 167 668 205. 75 346 1 311 576 202 573 202 577 202 मदम (इदः) 602 203 120 259 208 281 लोक न. पृष्ठ न. पद्मप्रभः पद्मखण्ड र पद्मचिह्नम् (मलयच्छनम्) पद्मप्रभ प्रभुः पद्मसेनः 209281 38 285 1 284 2 284 51 285 183 290 125 295 65 286 195 290 196290 28 297 पद्मभूपतिः पद्मवती ( दिक्कुमारी) 207173 पद्मसर : (स्वप्नः 10) पद्मरथः 4 296 - 66 298 79 169 37 314 4 356 25 356 4 364 26 365 Page #337 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. लोक नं. प्रष्ट श्लोक नं. पृष्ठ नं. पवक (व्यन्तरेन्द्रः) पवकपति:,, पवकाधिपः,, पवनवेगः 281261 181261 528 201 130 348 पद्मदः 429 180 253.221 25 291 37 314 पद्मद . 574 202 पद्मा (शक्रपत्नी) 734 207 1284 पद्माकरः (विजयायाः स्वप्नः 10). पाञ्चजन्य (शङ्खः) 625 334 628 334 252 352 253 352 138 360 519.200 पिहिताश्रवसरिः 14 284 पुण्डरीक इद: 576 202 पुण्डरीका (दिक्कुमारी) 210 173 पुण्डरीकिणिका (पुष्करिणी) 723 206 पुण्डरीकिणी 108 317 पुण्ड (देशः) 68 346 पुनर्मत्स्य (देशः) 670 205 पुनव सुनृपः . 70 309 पद्मावती . 602 203 पद्मासन (योगासनम्) 82 159 पद्मोत्तर . 4 30.7 26 307 27 307 4 344 29 345 696 336 पन्नगास्त्रम् पयस्कुम्भः (जिनमातुः स्वप्नः 9) 120 259 पयोमुच् (स्तनितकुमारनिकाय) 320 266 पर्यङ्कासन (योगासनम्) 84 159 पर्वतः (नृपः) 140 348 151 348 163 349 164 349 176 349 150 348 पर्वतकः 162 349 170 369 171 380 350 400 पाटला (वृक्षः) 283 353 पाटलीखण्डनगर पाण्डक (वनम्) 431 180 651 204 पाण्डु (निधिः2) 278 222 पाण्डयः (देशः) 71 346 पाताल (यक्षः) 200 370 पाताललङ्का 36 227 पादपोपगम (अनशनम्) 673 252 677 252 पापा (नगरी) 671 205 पारस (म्लेच्छजातिः) 680 205 पारिजात (टुमः) 170 289 पाव (जिन:) 103 347 पालकम् (विमानम्) 281 175 324 176 164 26. 66.271 63 315 पुरुषवृषभ (नृपः) ..77 377 पुरुषसिंहः 91 278 117 278 139 279 124 317 82 377 -88 378 132 379 152 380 168.380 182 381 184 341 206 381 364 386 पुरुषोत्तमः (वासुदेवः) 110 367 130 368 149 369 155 369 177 349 181 349 182 350 185 350 186 350 पर्वतभूपतिः 204.350 पर्वनिशाकरः (स्वप्नः) 35 314 पवक (व्यन्तरनिकायः) 526 201 (व्यन्तरेन्द्रः) 528 201 पिङ्गनेत्रा 586 332 पिङ्गलः (निधिः 3) 278 222 प्रियङ्ग (वृक्षः) . 212 281 पिशाच (व्यन्तरनिकायः) 403 179 408 179 412 179 209 371 211 371 पुरोधोरत्नम् .35 215 359 224 पुरोहितरत्न 187 237 पुलिन्द (म्लेच्छातिः) 681 205 Page #338 -------------------------------------------------------------------------- ________________ सोक नं. पृष्ठ नं. 498 329 530 330 574 332 761 338 762 338 771 339 788 339 प्रजापतिः (राजा) पुष्करावर्तक लोक नं. पृष्ठ नं. श्लोक नं. पृष्ठ नं. "पुष्कर (द्वीपः) 701 206 पूर्ण: (इन्द्रः) 391 178 पुष्करद्वीपः । 28 226 514 200 पुष्करवरद्वीप 176 261 पूर्ण कुम्भः (विजयायाः स्वप्नः 9) 3 344 30 167 पुष्कराधम् (द्वीपः) 538 201 पूर्णकुम्भः (स्वप्नः 9) 645 204 646 204 647 204 37 314 पूर्ण भद्रः (व्यन्तरेन्द्रः) 404 179 656 205 520 200 701 206 177 261 749 207 पूर्ण मेघः (नृपः) 323 223 पुष्करावर्तः (मेघविशेषः) 629 334 324 223 264 397 325 223 42 215 . 3 226 341 242 .4 226 'पुष्करोद (समुद्रः) 427 179 9 226 744 207 18 226 पुष्करोदकः (उदधिः) 701 206 19 226 पुष्कलः (विजयः) 600 203 पूर्व रुचकाद्रिः 198 173 3 301 पूर्वाषाढा (नक्षत्रम्) 29 308 पुष्कलावती (विजयः) 600 203 3 275 122 310. पूर्वाषाढा पुष्यकम् (विमानम्) 237 164 पृथिवी (दिक्कुमारी) 207 173 364 178 111 347 पुष्पकरण्डक (उद्यानम्) 115 317 92 358 121 317 97 359 ...पृथ्वी (सुपावजिनमाता) 22 291 142 318 पुष्पदाम (विजयायाः स्वप्नः 5) 28 291 26 167 29 292 पुष्पनृपः 62 303 79 293 पुष्पमाला (दिक्कुमारी) 163 172 पृथ्वीपुर 130348 पुष्पस्रक् (स्वप्नः 5) 54 271 पुष्पोत्तर (विमानम्) 11 364 159 318 पुष्य (नक्षत्रम्) 60377 213 320 195 381 280 322 32 376 307 323 360 386 475 329 299 374 206 320 278 322 279 322 281 322 287 323 305 323 306 323 325 324 342 324 348 325 350 325 354 325 355 325 360 325 413. 327 .459 328 460 328 464 328 467 328 468 328 470 328 474 329 478 329 479 329 521 330 545 331 589 332 पृथ्वोदेवी पोतन पर . 59. . प्राप्तिका (विद्या) प्रतिरूपकः (इन्द्रः) 265 398 176 261 . Page #339 -------------------------------------------------------------------------- ________________ 78 लोक नं. पृष्ठ नं. श्लोक नं. पृष्ठ न श्लोक नं. पृष्ठ न.. प्राणतः (इन्द्रः) 765 208 766 208 766 208 12 344 प्रियङ्गः (वृक्षः) 110 317 प्रियाल (वृक्षः) 121 273 प्रीतिकरम् (अष्टमं प्रैवेयकविमानम्) 754 207 प्लक्षशाखी (वृक्षः) 73 309 प्लवगलाम्छनम् 63 271 132 236 * बलानुज (वासुदेवः) 493 329. 574 332 671 335. 690 336 बलाहका (दिक्कुमारी) 189 172 बलिः (इन्द्रः) 385 178 387 178 402 179 510 200 697 253 173 261 48. 329. फलग्रन्थः 278 240 प्रतिष्ठः (नृपः) 17 291 48 292 प्रत्यग्रुचक 146 260 प्रत्यग्रुचकाद्रि प्रभङ्करा (नगरी) 442 328 प्रभञ्जनः (इन्द्रः) 512 200 626 204 175 261 प्रभाकरा (शक्रपत्नी) 734 207 प्रभास 115 217 124 217 764 338 277 353 118 368 192 370 प्रभासतीर्थाधिपति 126 217 प्रभासतीश 118 217 प्रभाससुर 119 217 प्रभासाधिपति 53 227 27 387 प्रभासेश 256 321 574 249 प्रसनस्रक (स्वप्न: 5) 118 259 प्राग्ज्योतिष (देशः) 67 346 प्रामुचक 144 260 प्राग्विदेह 598 203 601 203 3 269 3 275 3 284 3 291 3 296 3 344 बकुलः (वृक्षः) 245 192 बकुलमतिः (सनत्कुमारस्य पत्नी) 177 395 288 398 76 358 85 358 बलिचञ्चा (बलीन्द्रनगरी) 385 178 बलिभूपतिः 83 358 बलीन्द्रः 527 182 बहुश्रुतः (मन्त्री) 438 327. बाहुबलिः 103 229 125 235 277384 बुक्कस (म्लेच्छजातिः) 681 205 ब्रह्मा (इन्द्रः) 776 208 प्रयाग ब्रह्मदत्तः 289 193 बकुलमतिका 175 395 बन्धमोचनी (विद्या) 584 332 बबरक (द्वीपः) 166 219 बबर (म्लेच्छजातिः) 679 205 बलभद्रः (भरतवंशे नृपः) 129 235 बलभद्रः (बलदेवः) 175 318 236 321 238 321 626 334 729 337 741 338 845 341 901 343 368 355 130 360 299 194 300 194 301 194 ब्रह्म (यक्षः) ब्रह्मभूपतिः 200 350 223 351 224 351 ब्रह्मलोकः (पञ्चमकल्पः) 140 189 751 207 762 208 790 208 792 208 799 209 प्राजापत्य (त्रिपृष्ठः) प्राणतः (इन्द्रः) ,, (दशमकल्पः) 612 333 368 178 752 207 185 370 210 371 89 378 बलवीर्य (भरतवंशे नृपः) 130 235 Page #340 -------------------------------------------------------------------------- ________________ ब्रह्मस्थल (पुरम) ब्रह्मा (इन्द्रः ) ब्रह्मोत्तर (देश:) : ब्राह्मणवाह: (,, ) भगीरथः मिम्र् नं. पृष्ठ नं. 58 292 57 308 59 309 61 286 368 178 762 208 194 350 196 350 207 351 232 351 281 353 69 346 74 346 540 248 555 248 557 248 558 248 559 248 560 248 561 249 563 249 570 249 572 249 575 249 576 249 577 249 579 249 583 249 587 249 599 250 602250 604 250 610 250 606 250 614 250 615 250 * 620 250 638 251 णन् भङ्गी (नगरी) भद्र 79 श्लोक नं. पृष्ठ नं. 642 251 650 251 651 251 658 251 भरणी ( नक्षत्रम् ) भरतः (चकी) भरत (क्षेत्रम् ) 672 205 96 359 भद्रादेवी भद्रासन योगासनम्) भद्रासन ( मङ्गलम् ) भद्रिल भडिलपुर 102 359 125 360 173 361 233 363 भद्रशालम् (मेरी वनम् ) 109 150 189 361 190 362 216 362 भद्रसेन ( धरणेन्द्रसेनानीः ) 395 भद्रा (दिक्कुमारी) भद्रा (पुष्करिणी) 431 180 513 182 561 202 562 202 649 204 187 261 178 207 173 723 206 164 318 192319 207 320 212 320 16 387 18 387 19387 180 319 193 319 83 159 464 181 669 205 11 307 3 375 535 201 103 170 1 167 भरत क्षेत्र नं. पृष्ठ नं. 104 170 275 175 328 176 359 177 428 179 605 203 743 207 72 216 78 216 97 228 105 229 229 229 151 230 63 233 81 234 122 235 126 235 220 238 121 278 18 284 766 338 3 356 74 366 93 367 133 368 3 375 72 377 75 377 1 387 10 387 68 391 579 202 157 218 319 223 28 226 97 228 131 229 202238 381 243 204262 294265 Page #341 -------------------------------------------------------------------------- ________________ लोक नं. पृष्ठ नं. श्लोक नं. पृष्ठ नं. .' लोक नं. पृष्ठ नं. 44 302 755 338 77 346 . 521 201 27 226 177 226 भीरुभीषिणी (विद्या) 587 332. भुवनक्षोभणी (विद्या) 582 332 भूत (व्यन्तरनिकायः) 403 179. भरतचक्री भरतभूषण भरतवर्ष भरतवर्षा भरत (क्षेत्रम्) भरत , 86 358 91 358 195 362 312 399 131 229 74 358 483 246 98 367 131 229 54 227 55 227 21 269 भरतार्थ (क्षेत्रम्) 506 200 337 266 808 340 भवनाधिपः 507 200 792 339 भवनाधिपतिः 809 340 भवनेश 381 196 323 266 338 266 भानुभूपतिः 49 376 भानुवेगः 220 396 224 396 260 397 262 397 263 397 . 267 398 भामण्डल (प्रातिहार्यम्) 377 196 335 266 भारत (भरतक्षेत्रसत्क) 256 174 566 202 665 205 100 217 155 218 186 222 349 224 96 228 12 291 15 375 317 399 भारतक (भरतक्षेत्रसत्क) 663 205 भावनः (वणिक) 10 226 11 226 12 226 13 226 15 226 18 226 भाषार्य 678 205 भासां चयः (भामण्डलम्) 223 282 भिल्ल (म्लेच्छजातिः) 681 205 मीमः (व्यन्तरेन्द्रः) 404 179 520 20... भूतवादित , 526 201 भूता (ईशानपत्नी) - 734 207. भूतानन्दः (इन्द्रः) 395 178 510 200 174 261 भूतावतंसिका (ईशानपत्नी) 734 207. भृकृटी (यक्षः) 109 299. भोगङ्करा (दिक्कुमारी) 163 172 137 260 33 302 भोगमालिनी (दिक्कुमारी) 163 172 भोगवती (दिक्कुमारो) 163 172 भोगावती (पातालपुरी) 24 158. 4 296 140 218 134 236 13 344 132 348 139 348 192350 236 351 276 353 88 358 168 361 169 361 118 368 121 368 125 368 129 368 142 368 1 389. भोज (कुलविशेषः भोगकुल) 674 205 भ्रमररुत (म्लेच्छजातिः) 681 205. 190 381 100 228 मकरन्दः (उद्यानम्) 86 391 मकरसाङक्रान्ति मकराङ्क (मकरलाञ्छान) 32 302 666 205. 574 249 767 338 170 361 मगध भरतेश्वरः भवनपति 505 200 Page #342 -------------------------------------------------------------------------- ________________ 81 मथुरा श्लोक नं. पृष्ठ नं. 671 205 149 318 150 318 116 368 142 368 155 369 श्लोक नं. पृष्ठ नं. 193 370 191381 मघवा (चक्री) 36 388 38 388 45 388 मघा (नक्षत्रम्) 206 281 213 281 मघा 140 279 मङ्गलवान् (विजयः) 602 203 मङ्गला (सुमतिप्रभुमाता) 133 279 142 279 183 281 - 195 281 मङ्गलादेवी , 140 279 141 279 164 280 172 280 181 280 मङ्गलावती (विजयः) 3 269 168 369 170 369 171 369 176 370 177 370 183 370 184 370 186 370 188 370 396 178 134 368 67 346 552 201 264 193 289 265 165 274 66 293 मधुरस्वरा (घण्टा) मधुराजः मध्यदेशः मध्यलोकः मनःपर्य यः (ज्ञानम्) श्लोक नं. पृष्ठ नं. 45 270 22 364 मन्दार (कल्पवृक्षः) 170 289 मयूरग्रीवा (राजा) 246 321 436 327 541 331 673 335 मरीचिः (वीरजीवः) 112 317 मरुद् (लोकान्तिक) 763 208 मल (लब्धिः ) 387 401 मलय (अद्रिः) 364 225 मलयः (गिरिः) 40 158 432 180 669 205 407 244 68 346 77 366 मलयभूनाथ: 77 366 मलय 127 393 मल्लवत (देशः) 69 346 मल्लिः (जिनः) मल्लिनाथः 298 384 महाकच्छ (विजयः) 600 203 महाकायः (व्यन्तरेन्द्रः) 406 179 522 201 178 261 महाकाल: (व्यन्तरेन्द्रः) 405 179 519 200 महाकाल (निधिः 7) 278 222 176 261 महाकाली (देवी) 248 283 महाकन्दितः (व्यन्तरनिकायः) / 526 201 महागजः (स्वप्नः) 33 314 महाघोषः (इन्द्रः) 394 178 513 200 महाघोषा (ईशानघण्टा) 355 177 358 177 371 178 468 181 175 261 मङ्गलावत: 600 203 मजुघोषा (घण्टा) 397 178 407 179 414 179 म-जुस्वरा (घण्टा) 396 178 407 179 414 179 मणि (रत्नम) 39 215 274 222 185 219 226 220 190 237 33 388 मण्यन (कल्पद्रुमः) 512 182 मति-श्रुता-'वधिज्ञान 47 186 मति-श्रुता-'वधि-मनः पर्यय 281 193 मति-श्रुता-'वधि-मनःपर्यायाः केवल 466 199 मत्स्यः (मङ्गलम्) 464 181 355 355 293 374 मनःपर्यय , 113 272 207 281 मनःपर्ययी 187 290 मनोज्ञानम् 253 283 मनोरमम् (तृतीयं ग्रेवेयक) 753 207 मनोरमा (शिबिका) 61 298 मनोहरा , 62 293 मन्दरः (मेरुः) 177 361 215 362 मन्दराचल (मेरुः) 456 180 मन्दाकिनी (गङ्गा) 15 232 559 248 571 249 Page #343 -------------------------------------------------------------------------- ________________ 82 श्लोक नं. पृष्ठ नं. महाद्रुमः (बलीन्द्रसेनानीः) 386 178 महाध्वजः (वैजयन्त्याः स्वप्नः 8) 78 169 119 259 महापद्मः (हृदः) 574 202 575 202 576 202 602 203 महापद्मः (निधि:5) 278 222 लोक नं. पृष्ठ नं. 173 261 158 318 216 320 महाश्वेत (इन्द्रः) 528 201 180 261 महासरः (स्वप्नः) 120 259 55 270 महासेन 18 296 48 297 महाहिमवान् (गिरिः) 568 202 570 202 571 202 574 202 616 203 617 203 महाहदः 573 202 महिषाङ्क (महिषला-छन:) महापुर श्लोक नं. पृष्ठ नं. मागध (तीर्थम्) 428 179 280 222 763 338 277 353 278 353 198 368 192 370 27 387 मागधकुमारकः 76 216 मागधक्षेत्रम् 50 215 मागधती 76 216 25 387 26 387 मागधतीर्थकुमारः 55 215 68 216 मागधतीर्थाधिपति 82 216 मागधतीथे श 67 216 मागधपति 69 216 77 216 52 227 'मागधाधिपति मागधेश 256 321 माणव (निधिः 8) 278 222 माणवक 700 253 माणवस्तम्भ (देवस्तम्भः) 407 268 माणिभद्रः (व्यन्तरेन्द्रः) 405 179 520 200 177 261 मातङ्ग (यक्षः) 110 294 मानवी (देवी) 786 339 मानसम् (सरः) 388 178 653 204 188 395 मानससरः महीमण्डल (नगरी) महेन्द्रः (इन्द्रः) 1387 371 178 72 187 68 293 28 302 महापुण्डरीकः (ह्दः) 576 202 127 348 महापुरो महापुरुषः (व्यन्तरेन्द्रः) 406 179 522 201 178 261 महाबलः 49 270 70 366 103 367 महाभीमः (न्यन्तरेन्द्रः) 406 179 521 201 177 261 महामेरुः 648 204 महामेरुगिरिः 652 204 महायक्षः (शासनदेवः) 842 210 महाराष्ट्र 112 217 70 346 महाण व (स्वप्नः) 38 314 महालक्ष्मीः , 34 314 महावत्सः (विजयः) 601 203 महावप्रः 603 203 महावात (धनवातः) 501 200 महाविदेह (क्षेत्रम्) 58. 202 743 207 महावीरः 245 383 महाशिला 768 338 278 353 महाशुक्रः (कल्पः) 764 208 महेन्द्रसिंहः 103 392 112 392 147 394 163 394 164 394 167 394 175 395 मानुषायुः (कर्म) मानुषोत्तर (पर्वतः) 298 399 309 399 महेश्वरः 527 201 180 261 महोरग (व्यन्तरनिकायः) 518 200 522 201 महौषस्वरा (बलीन्द्रघण्टा) 386 178 113 3.4 548 2.1 655 204 660 205 661 205 701 206 Page #344 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ न. 166 361 167 361 22 158 109 16. 370 178 384 178 390 178 402 179 411 179 416 179 लोक नं. पृष्ठ ने. 190 219 मारीचि (राजदूतः) 459 328 माण्डः (स्वप्नः) 54 279 मात्तण्डमण्डलम् , मालव (म्लेच्छजातिः) 681 205 220 282 मालूरतरु माल्यवान् (गिरिः) 595 203 618 203 मासपुरीवर्त (देश:) 672 205 माहेन्द्र (कल्पः) 751 207 758 207 761 208 776 208 172 261 माहेश्वरी (नगरी) 209 320 मिथिला 669 205 मिश्रकेशी (दिक्कुमारी) 210 173 मुद्गर (देशः) मुनिचन्द्रमुनिः 233 363 मुनिवृषभर्षिः 109 317 मुरुण्ड (म्लेच्छजाति:) 679 205 मुरल: (देशः) 70 346 मुशलपाणिः (बलदेवः) 314 323 मुशली , 896 343 159 361 मुसलपाणिः । 816 340 मूल (नक्षत्रम्) 29 302 60 303 65 303 149 306 122 295 32 302 68 346 535 201 मृगशिरः (नक्षत्रम्) 132 259 284 265 316 266 401 268 मृगावती 182 319 192 319 प्रलोक नं. पृष्ठ नं. 203 320 215 320 मृगेन्द्रासनम् (प्रातिहाय m) 222 282 मृत्तिकावती (नगरी) 671 205 मेघ (भवनपतिनिकायः) 392 178 129 279 मेघकुमारक: मेघङ्करा (दिक्कुमारी) 189 172 141 206 मेघमालिनी , 189 172 444 328 मेघमुख (देवजातिः) 210 220 212 220 229 221 234 221 235 221 मेघवतो (दिक्कुमारी) 189 172 मेघवदन (नागदेवाः) 220 220 मेघवन (नृपः) 443 328 ' मेघवाहन 25 226 27 226 मेघस्वरा (घण्टो) मेरकः (अर्धचक्री) 88 358 108 359 110 359 115 359 554 201 561 203 641 204 647 204 648 204 653 204 707 206 170 261 182 261 227 263 362 267 106 278 18 291 33 292 34 297 46 357 590 203 275 322 213 262 87 272 649 2.4 345 177 मेरु मूल " 125 360 133 360 मेरुगिरिः 134 360 136 360 139 360 . मेरु 140 360 मेरुशैल 147 360 149 360 150 360 360 177 532 201 161 361 165 361 मे 645 204 Page #345 -------------------------------------------------------------------------- ________________ अनं.प्र नं. 662 205 मेषमुखः (अन्तरद्वीपः ) 693206 697 206 मेषसङ्क्रान्तिः 51 302 मैत्र (नक्षत्रनाम ) 64 298 मोहनीय (कर्म) 470 199 779 339 यक्ष (व्यन्तरनिकायः ) "य" 784 339 यकदम (गन्धद्रव्यम्) 243 164 98 299 dw नमक (गिरिः) यमुना : यक्षराट् (कुबेरः) यक्षेश्वर यथाप्रवृत्तिकरण (अध्यवसायः ) यमन (देश) यवनद्वीप यवनाः (लेखा) यश (गणभरः) यशोधरा (दिक्कुमारी ) यशोमती (वैजयन्ती) याम्यभारत युगन्धरगुरुः यूपक (पाताल) 403 179 517 200 520 200 108 299 6673) 596 250 67 391 159 274 208 362 597 203 60 186 471 328 74 346 166 219 679 205 199 370 203 173 65 169 40 168 147 171 9 296 623 204. रक्षस (व्यन्तरनिकायः) 403 179 रजनीकर (स्वप्नः) रतिकर (पर्वत) 118 259 54 271 327 176 366 178 369 178 लोकने. पृष्ठ मे. 372 178 383 178 390 178 728 207 729 207 730 207 732 207 रतिवल्लभ 29 226 रत्नपुर-ज: (विजयायाः स्वप्नः 13 ) 34 167 रत्नपुनः वैजयन्त्याः स्वप्नः 13 ) 81 169 122 259 39 314 246 321 436 327 15 375 44 390 50 390 488 200 491 200 495 200 497 200 रतिकराद्रि रत्नपुर 84 रत्नप्रभा (पृथ्वी) 504 200 515 200 524 201 529 201 227 220 रत्नमयध्वजः (विजयायाः स्वप्नः 8 ) 29 167 धानुका धूमतमः प्रभाः महातमःप्रभा 486199 नशा (इन्द्राच्या नगरी) 736 207 4 269 3 296 3 344 रत्ना (इन्द्राया नगरी) 735 207 रत्नाचल (रोहणाद्रिः) 354 224 रत्नादि 238 263 रत्नावलि (तपः) सनोच्या (इन्द्राया नगरी ) रथनूपुर (नगरी) रथनूपुर चक्रवाल रथावत': (गिरिः) स्थायी गरे रन्धवासिनी (विद्या) रमणीयः (विजयः ) रम्भकः परिव्राजकः ) रम्भा ( अप्सराः) रम्य (विजयः) रम्यक (वर्षम् ) राक्षसा राक्षसी (विद्या) लोक नं. पृष्ठ न. 302 166 18 269 राजगृह 735 207 323 223 415 327 रम्यवान् (विजयः) 601 203 राक्षस (व्यन्तरनिकायः ) 521 201 राक्षसदीपः 32 226 39 227 40 227 40 227 38 227 राधा राधावेध 539331 572 332 594 333 736 337 583 332 602 203 708 206 3 291 21 226 26 226 236 263 141 348 329 400 601 203 566 202 581 202 601 203 40 227 666 205 110 317 राजन्य ( जात्या प्रकारः) 674205 राजसिंह : 68 377 70 377 राजोदन ( वृक्षः ) 249 192 राधा (विशाखा नक्षत्रम् ) 65 293. 28 291 50 186 Page #346 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. राम (अचलबलदेवः) 643 334 श्लोक नं. पृष्ठ नं. 39 227 टिल्लः! 731 337 733 337 रामरक्षिता (इन्द्रोण्या नगरी) 737 207 रामा (इन्द्राण्या नगरी) 737 207 रामा (सुविधिजिनमाता) 23 301 29 302 48 302 रावण: 692 336 रिपुप्रतिशत्रुः 160 318 194 319 229 321 रिष्ट (लोकान्तिक) 763 208 रिष्टपुर 70309 रुक्मी 568 202 571 202 576 202 617 203 618 203 रुचक (निमलप्रदेशः) 481 199 482 199 483 199 रुचकः (समुद्रः) 741 207 रुचक (द्वीप:) 30 365 149 260 रुचकद्वीप 215 173 221 173 741 207 31 308 रुद्र (नृपतिः ) 91 358 श्लोक नं. पृष्ठ नं. 135 360 173 361 रूपकावती (दिक्कुमारी) 215 1.73 रूपस्थ (ध्यानम्) 162 394 रूपा (दिक्कुमारी) 215 173 149 260 रूपांशिका (हिक्कुमारी) 215 173 रूप्यकूला (नदी) 581 202 रेवती (नक्षत्रम्) 27 365 64 366 198 370 रोमक (म्लेच्छजातिः) 680 205 रोहणाद्रि 401 244 रोहिणिऋक्ष 258 192 रोहिणी (नक्षत्रम्) 19 167 124 170 344 195 111 259 45 270 582 332 रोहिणी (ईशानपत्मी) 735 207 रोहिता (नदी) 579 202 रोहितांशो (नदी) 579 202 लवण (समुद्रः) 643 204 195 350 215 351 लवणाणव 289 240 लवणोद 536 201 622 203 640 204 696 206 31 226 210 238 लवणोदधि 639 204 686 205 698 206 744 207 747 207 116 217 लागली (बल:) 738 337 897 343 350 355 लाङ्गलिक (अन्तरद्वीपः) 689 205 लाट (देशः) 672 205 / 113 217 लान्तकः (इन्द्रः) 371 178 लान्तकः (सप्तमकल्पः) 751 207 764 208 777 208 173 261 लावणक (लवणसमुद्रसत्क) 663 205 लोकान्तिकः 252 263 लोहश्रृङ्खला (विद्या) 584 332 रौद्रः (स्वयम्भूनामवासुदेवः) 136 360 लकुस (म्लेच्छजातिः) 680 205 लक्ष्मणा (चन्द्रप्रभजिनमाता) 23 296 29 297 30 297 / 31 297 47 297 लक्ष्मीदेवी 7. 159 27 285 लक्ष्मीवती (दिक्कुमारी) 203 173 34 227 100 359 121 359 122 359 123 359 125 360 बङ्ग (देशः) 667 205 वचनपेशला (विद्या) 586 332 वज्रऋषभनाराच (संहननम्) 57 186 बज्रदत्तर्षिः बज्रनाभः 152 274 Page #347 -------------------------------------------------------------------------- ________________ 86 अलोकनं. पृष्ठ नं. श्लोक नं. पृष्ठ नं. लोक न. पृष्ठ नं. बाजिग्रीवः , 414 327 157 274 वज्रनाभगुरुः 1. 344 वज्रम् 162 230 217 238 169 261 384 326 45 345 178 380 वज्रवेग 247 397 250 397 253 397 258 397 वज्रासन (योगासनम्) 83 159 वटतरुः (वृक्षः) 64 286 वडवामुख (पातालकलशः) 623 204 वत्स (विजयः-क्षेत्रम्) 4 157 669 205 3 284 18 284 वत्सकः (विजयः) 601 203 वत्सदेशः वरसमित्रा (दिक्कुमारी) 189 172 वनमाला (त्रिपृष्ठस्य माला) 625 334 वप्रः (विजया) 603 203 वप्रकाञ्चनम् (धनाथदीक्षोपवनम्) 194 381 वप्रावती (विजयः) 603 203 वरदामा (देवः) 763 338 277 353 118 368 192 370 बरदामकुमार 97 217 108 217 वरदामपतिः 76 217 ..108 217 126 217 .52 227 वरदामा 90 216 27 387 वरदामाधिप 104 217 वरदामाधिपतिः 256 321 बराह (सुविधिजिनस्याद्यगणधरः) 136 305 वरुण (देशः) 670 205 व कि (रत्नम्) 188 237 वकि 37 215 54 215 359 224 34 388 वर्धकिरत्न 193 219 वर्धमानः (मङ्गलम्) 464 181 वर्धमानपुर 66 366 वर्धमाना (शाश्वतप्रतिमा) 714 206 वर्ष धराद्रिः 567 202 वल्गुः (विजयः) 604 203 वल्गुलिकासन (योगासनम्) 83 159 वशिष्ठः (इन्द्रः) 394 178 514 200 वसुः (इन्द्राण्या नगरी) 736 207 वसुधारा 306 265 वसुन्धरा (दिक्कुमारी) 203 173 वसुन्धरा (इन्द्राण्या नगरी) 736 207 वसुपूज्य (वासुपूज्यजिनपिता) 20 344 26 344 55 344 56 344 27 345 65 346 वाजिरत्नम् (अश्वरत्नम्) 205 220 वानवास (देशः) 72 346 वानायुज , 75 346 वायु (भवनपतिनिकायः) 392 178 330 195 508 200 वायुकुमारः 512 200 320 266 वायुकुमारका 355 196 512 200 694 253 वायुवेगः 414 327वाराणसी 667 205 12 291 वारिशोपिणी (विद्या) 584 332 वारिषेणा (दिक्कुमारी) 189 172 वारिषेणा (शाश्वतप्रतिमा) 714 206 वारुण (नक्षत्रम्) 125 348 वारुणास्त्रम् 709 337 वारुणिवर (द्वीप-समुद्रौ) 702 206 वारुणी (दिक्कुमारी) 210 173 वारुणोदः 745 207 वाल्हीक (देशः) 76 346 वासुपूज्यः (जिनः) 1 344 56 345 65 346 282 353 307 353. 362 355 वसुभागा (इन्द्राण्या नगरी) 228 363 वसुमित्रिका (इन्द्राण्या नगरी) 736 207 वह्नि (वहिनकुमारदेवजातिः) 508 200 वह्निजटी 621 334 वाजिकन्धरः (अश्वग्रीवः) 696 336 वासुपूज्यकुमारः वासुपूज्यजिनेन्द्रः 287 353 विकटापाती (पर्वतः) 617 203. विक्रमयशाः (नृपः) 7 389. 8389. Page #348 -------------------------------------------------------------------------- ________________ 87 श्लोक नं. पृष्ठ नं. श्लोक नं. पृष्ठ न श्लोक नं. पृष्ठ न. 69 358 18 167 21 167 36 168 41 168 52 168 विदेह 68 169 104 269 108 169 109 170 16 389 34 390 विचित्रकूट (पर्वतः) 593 203 597 203 विचित्रा (दिक्कुमारी) 163 172 विजय (अनुत्तरविमानम्) 306 166 विजय (विमानम्) 18 167 39 168 615 203 755 207 20 269 49 270 180 289 200 350 212 350 213 350 232 351 247 352 255 352 261 352 267 352 281 353 296 353 298 353 369 355 विदेहक्षेत्रम् 587 202 विद्युत् (भवनपतिनिकायः) 392 178 507 200 विद्युत्कुमारः 511 200 विद्युज्जिह्वः (अन्तरद्वीपः) 636 204 697 206 विद्युद्दन्तः (अन्परद्वोपः) 697 206 विद्युद्दष्ट्रः (नृपः) 28 226 विद्युत्प्रभः (गिरिः) 589 203 (नृपः) 445 328 विभात (इन्द्रः) 179 261 527 201 65 277 72 277 विनयनन्दनः 94 278 विनयन्धरसरिः 379 401 विनीता (पुरी) विधातृका, 46 168 116 170 - 124 170 146 171 148 171 192 172 242 174 275 175 333 177 359 177 505 182 509 182 विजया (राज्ञी) 76 377 77 377 78 377 विजय (त्रिपृष्टपुत्रः) 867 342 विदर्भ (देशः) 107 294 108 294 109 294 70 346 बिदिता (शासनदेवता) 180 361 विदिचक (गिरिः) 212 173 148 260 विदेह 566 202 604 203 669 205 674 2.5 68 346 344 400 391 402 विजयपुर 208 281 19. 350 विनयमङ्गला (विद्या) 586 332 विजयसूरिः 369 355 विजयसेन 5 275 7 275 41 276 63 277 विजया (दिक्कुमारी 530 183 विजया (पुष्करिणी) 723 206 विजयादेवी (अमितनाथमाता) 13 167 256 174 328 176 359 177 504 182 197 191 213 191 54 215 301 223 302 223 336 224 60 233 649 251 45 27. / 121 278 विनीतानगरी Page #349 -------------------------------------------------------------------------- ________________ विनीतेशः (सगरः) विश्व विन्ध्यपुर विन्ध्यशक्तिः (नृपः ) नं. पृष्ठ नं. 123 217 574 249 132 348 184 350 133 348 152 349 154 349 157 349 159 349 161 349 163 349 174 349 175 349 176 349 विमलकीर्तिः 180 349 181 349 182 350 189 350 विन्ध्यस्थली (विन्ध्वाटवी) 613333 विन्ध्याद्रि 185 381 133 348 विपाकविचय (धर्म ध्यानम् ) विपुलवाहनः (नृपः ) विपुला (वणिनी) 183 350 184 350 187 350 476 199 4 255 112 259 872 211 873 211 886 211 विपु विभावसु (जिनमातुः स्वप्नः 14 ) 928 212 387 401 विमल (विमलवाहनोऽजितनीयः) 122 259 56 271 18 167 48 357 84 258 97 258 विमलनाथ 88 विमलप्रभा (शिका) विमलप्रभुः विमलसूरिः विमलस्वामी रोनं.. पृष्ठ नं. 174 361 विमलवाहनः (नृपः अजितस्वामिजीवः ) 25 158 227 164 247 164 9 375 11 269 1 356 181 361 98 316 56 357 63 358 66 358 विलासभूपतिः विशासनन्दी 200 362 217 362 228 363 303 374 विमान (विजपायाः स्वप्नः 12 ) 33 168 109 317 167 318 विमानम् (वैजयनथाः स्वप्नः 12 ) 80169 121259 139 279 विमानवरम् (स्वप्नः 12) 28 214 विमुक्तकुन्तला (विद्या) 585 332 विराटदेश: 596 250 विराटविषय .597 250 93 367 110 317 111 317 116 317 117 317 130 317 131 317 150 318 151 318 152 318 153 318 विशाखभूतिः निशाला (नक्षत्रम्) निशा (इन्द्रः) विद्यालक विशाला (पुष्करिणी) विश्वकर्मा विनन्दी विश्वभूतिः श्लोक न. पृष्ठ न. 154 318 155 318 111 317 112 317 31 292 74 293 528 201. 180 261 723 206 249 239 110 317. 138 318 139 318 विष्णुः 113 317 116 317 117 317. 118 317 121 317 125 317 126 317 128 317 129 317 130 317. 132 317 134 317 137 318 139318 143 318 146 318 149 318. 151 318 152 318 153 318 154318 155 318 156 318 158 318 216 320 25 314 31 314 Page #350 -------------------------------------------------------------------------- ________________ L विष्णुदेवी विष्णुराजः वीतभयम् वीरजिनः लोक नं. पृष्ठ नं. 217 320 378 325 387 326 वेणुदेवः (इन्द्रः) 403 326 24 389 25 389 34 390 40 314 41 314 47 315 20 314 85 316 671 205 269 383 वीरासन ( योगासनम् ) 82 159 वृत्तवैतादयपर्वतः 616 203 वृष (जिनमातुः स्वप्नः 2 ) 116 259 53 271 33 314 516 330 675 335 712 337 727 337 728 337 871 342 280 353 281 353 88 358 168 369 185 370 195370 5 389 वृषभ: (विजयायाः स्वप्नः 2 ) 23 167 72 366 पृथभर्षिः वृषभस्वामी 104 229 वेगाभिगामिनी (विद्या) 582 132 वेणुदारी (इन्द्र) 393 178 वेदमीयकर्म वैद्यकर्म वेलम्ब (इन्द्रः) वेलाधारीन्द्रपर्वत 89 श्लोक नं. बैंकियसमुद्रात वैजयन्तम् (विमानम् ) पृष्ठ नं. 511 200 वैतादय 174 261 391 178 511 200 174261 883 342 469 199 391 178 वैकुण्ठ (वासुदेवः सः) 512 200 175 261 631 204 635 204 747 338 139 260 615 203 120 278 139 279 12 296 28 297 13 301 28 302 43 302 31 376 344 400 391 402 वैजयन्तम् (अनुत्तरविगानम्) 755 207 वैजयन्त 50 297 वैजयन्ता (पुष्करिणी) 723 206 वैजयन्ती (सुमित्र - भार्या ) 65 169 67 169 74 169 104 170 108 170 116 170 वैजयन्ती ( दिक्कुमारी ) 199 173 529 183 530 183 वैतरणी (नरकभूमौ नदी) 93 287 वैताढपकुमार वैतादयश्रेणिः वैतादयगिरिः वैतादयपर्वतः बेताचाहि वैतादचादिकुमार तापादिकुमारका वैमानिक श्लोक नं. पृष्ठ नं. 61 168 430 180 610 203 137 218 167 219 270 222 319 223 333 224 90 228 491 246 33 314 77 346 88 358 125 368 141 368 42 388 283 393 138 218 764 338 157 394 3 226 112 235 86 293 28 226 254 321 28 387 40 388 605 203 255 321 297 399 54 227 139 218 140 218 144218 29 387 361 196 382 196 272 264 39 266 807 340 810 340 Page #351 -------------------------------------------------------------------------- ________________ - श्लोक नं. पृष्ठ नं. 484 181 503 182 507 182 51. 182 189 190 श्लोक न. पृष्ठ न. 129 273 138 273 182 281 183 281 184 281 285 281 186 281 227 282 40 285 41 285 50 285 81 286 श्लोक नं. पृष्ठ नं. चैरिमोहिनी (विद्या) 583 332 वैराट (नगरी) 670 205 वैश्रवण (धनदः) 510 182 वैषाणिक (अन्तरद्वीपः) 254 263 689 205 वोक्काण (देशः) 75 346 च्यन्तर (देवजातिः) 205 191 368 196 375 196 381 196 516 200 519 200 78 228 210 262 321 266 324 266 337 266 338 266 808 340 809 340 204 381 व्यन्तरामर 796 339 798 339 806 340 व्याघ्रमुखः (अन्तरद्वीपः) 694 206 व्योमचारिणी (विद्या) 582 332 .... " 46 292 49 292 79 293 383 196 732 207 760 208 342 224 358 224 558 248 689 252 164 260 168 261 269 261 170 261 193 261 194 261 197 262 220 262 235 263 254 263 286 265 292 265 301 265 341 266 350 267 376 267 - 66 271 67 271 69 271 35 345 40 345 291 353 297 353 298 353 31 356 33 357 शक (देशः). शक्रः 283 361 73 271 74 271 46 365 75 346 46 168 52 168 56 168 247 174 280 175 307 176 320 176 369 178 370 178 87 272 105 272 111 272 112 272 215. 273 132 368 205 371 221 371 29. 374 202 381 Page #352 -------------------------------------------------------------------------- ________________ .. श्लोक नं. पृष्ठ नं. 112 359 प्रलोक नं. पृष्ठ नं. 209 381 218 382 351 386 361 386 285 398 शशी (वैजयन्त्याः स्वप्नः 6) शिरीष (वृक्षः) शिवः (नृपः) 325 399 335 400 337 400 340 4.0 341 400 367 401 368 401 316 399 शक्रध्वज (इन्द्रध्वजः) 377 196 शक्रस्तव 151 171 262 174 493 181 618 22. 21 226 23 226 24 226 25 226 शकुलीकण कः (भन्तरद्वीपः) 691 206 शाक (म्लेच्छजातिः) 679 205 शान्तादेवी (शासनदेवता) 112 294 शान्तिजिन 164 306 शान्तिजिनेश 164. 306 शाङ्गपाणि (वासुदेवः) 674 335 867 342 261 352 श्लोक नं. पृष्ठ न. 572 202 576 202 617 203 700 206 72 293 75 377 79 377 87 377 101378 102 378 103 378 106 378 122 379 133 379 शिवा (शक्रपत्नी) 734 207 शीतधामा (इन्दुः, विजयायाः स्वप्न : 6) 27 167 शीतल (जिनः) 163 306 शाङ्गभृत् , 47 308 80 309 126 311 864 342 52 308 शीतलनाथः शीतलप्रभुः शाङ्गम् (धनुः) 815 340 883 342 160 361 165 361 192 370 624 334 674 335 255 352 712 337 749 338 874 342 273 352 शाम (वासुदेवः) शक्रेशानौ (इन्द्रौ) 697 253 शङ्खः (विजयः) 603 203 631 204 शङ्खक (निधि 9) 278 222 शङ्खपुर 4 275 शची 11 275 25 315 23 356 शतभिषग् (नक्षत्रम्) 30 345 284 353 शबर (म्लेच्छजातिः) 679 205 शब्दवेध (बाणविद्याविशेषः) 50 186 शब्दापाती (पर्वतः) 616 203 शम्बर (देवविशेषः) 367 243 शम्भव (तृतीयजिनः) 217 262 शर्करा (द्वितीयनरकभूमिः) / 497 2.0 शशिसौम्य (नृपः) 108 359 72 309 115 210 124 311 125 311 शीतलस्वामी शीता (नदी) 172 369 184 370 193 381 209 381 शालिग्राम: (अग्रहारः, ग्रामः) 861 211 शिखरी ( पतः) 568 202 - 75 309 580 202 584 202 585 202 596 203 597 203 580 2.2 584 202 585 202 शीतोदा (नदी) Page #353 -------------------------------------------------------------------------- ________________ लोक नं. पृष्ठ नं. . श्लोक नं. पृष्ठ न. लोक नं. पृष्ठ नं. श्रुतज्ञान श्रुतसागरः (मन्त्री) श्रेयांसः (जिनः) 82 303 449 328 86 316 92 316 श्रावस्ती 672 205 103 259 256 264 257 264 281 264 74 358 10 387 45 388 श्रीः (वैजयन्त्याः स्वप्नः 4) श्रीः (दिक्कुमारी) 210 173 799 339 826 340 97347 श्रेयांसप्रभुः 362 355 श्रेयांसमुनिः श्रेयांसस्वामी 785 332 864 342 902 343 श्रेष्ठदन्तकः (अन्तरद्वीपः) 699 206 श्वेतः (इन्द्रः) 180 261 श्वेतपुर 61 303 श्वेतवी (नगरी) 672 205 21 389 24 389 25 389 592 203 593 203 शुक्तिमती (नगरी) 670 205 शुक्रः (इन्द्रः) 368 178 शुक्र (अष्टमकल्पः) 751 207 777 208 30 314 शुक्लध्यान 340 195 शची (शक्रपत्नी) 734 207 शुद्धदन्तः (अन्तरद्वीपः) 699 206 शुद्धभट्टः (दामोदरतनयः) 863 211 881 211 888 211 907 212 936 213 शुभनाम (कम) 125 305 शेष (शेषनागः) 123 279 शेषवती (दिक्कुमारी) 203 173 शैलेशी (ध्यानम्) 400 268 शैलेशीध्यान 100 188 681 252 171 274 259 283 859 341 शैवि (शिवनृपपुत्र) 158 380 शौर्य (नगरम्) 668 205 श्यामा (विमलजिनमाता) 20 356 (26 356 27 356 29 357 45 357 श्यामानन्दन (विमलजिनः) 35 357 श्येनलाञ्छनः (अनन्तजिनः) 29 365 श्रवण (नक्षत्रम्) 41 314 100 316 119 300 31 304 780 339 श्रवणसिंहर्षिः 131 348 Sar3अजकैशिकी (ग्रामरागः) 18 344 षण्मुखः (यक्षः) 178 361 श्रीद (कुबेरः) 210 320 श्रीदेवी 25 291 श्रीधरभूपतिः 190 350 श्रीधम तीर्थ कृत् 310 399 श्रीनाभिसूनुः 327 400 श्रीपतिः (त्रिपृष्ठः) 775 339 श्रीपद्मप्रभः 125 295 श्रीपुष्पदन्तः 50 302 श्रीमती (राज्ञी) 190 350 श्रीवत्स (मङ्गलम्) 464 181 श्रीवत्साङ्क (शीतलजिनः) 29 308 श्रीविजयः (त्रिपृष्ठपुत्रः) 867 342 श्रीवीरः 104 347 श्रीशीतलजिनेन्द्रः 1307 श्री श्रेयांसजिनेन्द्रः 2 313 श्रीश्रेयांसप्रभुः श्रीसम्भवजिनेन्द्रः 1 255 श्रीसुपाव: 2 291 48 292 124 295 श्रीसुपावजिनेन्द्रः 1291 श्री ही धृति-कीर्ति-बुदि-लक्ष्मीः (देव्यः) 578 202 संगमः (देवः) 339 400 संभवाचाय: 186 350 संवरः 31 270 संवरनृपः 99 272 संवत (वातविशेषः) 629 334 139 260 संवर्तक , 184 172 626 334 43 314 संस्थानविचय (धम ध्यानम्) सिंहक' (अन्तरद्वीपः) 695 206 सिंहवासिनी (विद्या) 583 332 सिंहनिःक्रीडितम् (तपः) 302 166 सिंहनिषद्या (जिनप्रासादः) 100 228 107 228 सिंहपुर 15 331 Page #354 -------------------------------------------------------------------------- ________________ श्लोकनं. पृष्ठ नं. सिंहमुखः (अन्तरद्वीपः) 694 206 सिंहल (देशः) 72 346 सिंहलक (द्वीपः) 166 219 सिंहसेन (गणधरः) 814 209 833 210 847 210 17 364 सिंहासन (प्रातिहाय m) 369 196 सकामनिजरा 377 401 - सगरः (चक्री) 103 170 580 184 1 185 3 185 23 185 24 185 28 185 45 186 46 186 55 186 69 187 77 187 श्लोक नं. पृष्ठ नं. 813 209 825 209 829 210 833 210 841 210 1 214 6 214 7 214 14 214 29 214 54 215 63 215 70 216 72 216 74 216 80 216 88 216 91 216 92 216 99 217 100 217 108 217 120 217 121 217 125 217 140 218 143 218 152 218 153 218 175 219 176 219 183 219 195 219 199 220 217 220 230 221 236 221 244 221 254 221 256 221 लोक न. पृष्ठ नं. 258 221 368 222 270 222 274 222 285 222 287 222 301 223 303 223 306 223 307 223 318 223 335 224 348 224 349 224 2 226 9 226 20 226 51 227 41 227 128 229 137 230 141 230 144 230 178 231 61 233 184 237 524 247 534 248 540 248 556 248 606 250 615 250 620 250 632 251 637 251 641 251 642 251 643 251 645 251 650 251 142 189 143 189 162 189 163 190 174 190 175 190 198 191 208 191 234 192 279 193 403 197 408 197 412 197 413 197 415 197 417 197 Page #355 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. 653 251 659 251 687 252 702 253 399 197 सप्तपर्ण तरुः समानक (इन्द्रः) समरकेसरी (नृपः) समवसरण श्लोक नं. पृष्ठ न. 185 395 179 261 86 358 370 196 सगरचक्री 533 248 सगरज 171 231 सगरपुत्र सतेरा (दिक्कुमारी) सत्पुरुषः (व्यन्तरेन्द्रः) 404 179 522 201 178 261 सद्वैद्य (शातावेदनीयम्) 88 304 89 304 सनत्कुमारः (इन्द्रः) 368 178 , (तृतीयकल्पः) 751 207 758 207 761 208 776 208 (इन्द्रः) 173 261 (कल्पः) 57 388 43 390 (चक्री) 268 383 लोक नं. पृष्ठ नं. 169 394 172 394 235 397 238 397 241 397 245 397 288 398 296 399. 300 399 307 399 309 399 311 399 317 399 319 399 321 399 322 399 325 399 326 400 330 400 331 400 343 400 346 400 348 400 355 400 359 401 389 402 394 402 सनत्कुमार (कल्पः) 400 402 404 402 सन्तान (कल्पवृक्षः) 170 289 सन्दर्भ (देश:) 670 205 सन्ध्यावली (राजकन्या) 253 397 265 398 सन्निहित (इन्द्रः) 527 201 179 261 सप्तच्छद (वृक्षः) 258 192 सप्तच्छदक (दधिमुखादिः) 735 207 सप्तच्छदतरुः 415 197 416 197 433 198 4 226 7 226 620 250 320 266 123 273 125 273. 66 286 75 293 80 293 75 298 781 339 789 339 803 340. 815 340 285 353. 291 353 296 353177 361 183 361 189 361 87 391 117 393 121 393 147 394 153 394 205 371 210 371 196 381 202 381 207 381 समान (इन्द्रः) 527 201 समानचतुरस्र (सस्थानम्) 57 186 समाहारा (दिक्कुमारी) 145 26.. 203 173 48 315 समुद्धात (केवलिसमुद्घातः) 687 252 158 394 163 394 164 394 Page #356 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. श्लोक नं. पृट नं. -समुद्रदत्तः 78 366 79 366 85 367 87 367 106 367 समुद्रविजय 11 387 21 387 22 387 सम्भव 2 255 217262 सम्भजिनः 406 268 सम्भवप्रभुः 398 268 404 268 405 268 सम्भवस्वामी 240 263 242 263 244 263 245 263 265 264 315 266 350 267 400 268 175274 सम्भिन्नश्रोताः (नैमित्तिकः) 452 328 464 328 सम्भूतमुनिः 137 318 सम्मेत (शैल:) 672 252 858 341 359 386 सम्मेतगिरिः 675 252 सम्मेतपर्वत 120 295 116 300 सम्मेतशलशिखरम् 397 268 सम्मेताद्रि 671 252 169 274 258 283 191 290 148 306 224 363 ..63 293 72 293 63 298 72 298 777 339 58 357 174 361 57 366 196 370 सहस्रारः (इन्द्रः) 371 178 .., . (कल्पः) 752 207 759 208 765 208 777 208 790 208 (इन्द्रः) 173 261 10 356 73 366 91 367 . . श्लोक नं. पृष्ठ नं. 298374 सरस्वत् (भवनपतिनिकायः) 392 178 सरस्वती 156 218 249 239 सरस्वतीदेवी 16 167 सरिन्नाथ (समुद्रः, जिनमातुःस्वप्न : 11) 55 270 सर्व गुप्तः सर्वप्रभा (दिक्कुमारी) 110 173 सर्व भद्रम् (चतुर्थ ग्रेवेयकम्) 753 207 सर्वरत्नकः (निधिः 4) 278 222 सर्वरत्ना (इन्द्राण्या नगरी) : 736 207 सर्वार्थ (अनुत्तरविमानाम्) 782 208 सर्वार्थसिद्ध , 792 208 सर्वार्थसिद्धम् . 3 16.7 सर्वार्थसिद्धिकम् ,, 755 207 सवितृदोपः 638 204 सहकारः (आम्रवृक्षः) 253 192 सहदेवी 73 391 सहस्रदृक् (सुलोचनपुत्रः) 3 226 सहस्रनयनः , 321 223 326 223 331 224 334 224 सहस्राक्ष 7 226 20 226 25 226 26 226 सहस्रक्षण (नृपः) साकेत (नगरी) साकेत . साकेतनगरम् 107 367 77 377 333 224 841 210 139348 667 205 1226 604 250 240 397 335 224 151 348 56 366 साकेतपुरनाथः साकेतपुरम् सागरदत्तः सहस्राम्रवण 242 192 सारस्वत (लोकान्तिक) 138 149 763 208 411 197 314 266 121 273 205 281 211 281 59 286 63 286 सालतरुः 314 266 सिद्धताडनिका (विद्या) 586 332 सिद्धभट्ट (ब्राह्मणः) 863 211 सिद्धार्थ पुर 105 316 सिद्धार्या (शिबिका) 271 264 Page #357 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ न. श्लोक नं. पृष्ठ नं. सिद्धार्था (अभिनन्दनजिनमाता) 40 270 6. 271 सिद्धिक्षेत्र सिद्धिशिला सिन्धु (नदी) 63 271 621 250 756 207 108 17. 579 202 583 202 671 205 127 217 162 218 163 219 165 219 174 219 191 219 53 227 6 269 74 346 श्लोक नं. पृष्ठ न सुग्रीनृपतिः 27 302 सुघोष (इन्द्रः) 391 178 513 200 सुघोषा (घण्टा) 266 175 271 175 273 175 368 178 405 197 175 261 सुजाता (शक्रपत्नी) 734 207 सुतारा 104 305 सुदन (मुनिः) 81 358 सुदर्शनः (नृपः) 79 377 125 379 207 381 209381 368 386 सुदर्शनम् (प्रथम प्रवेयकम) 753 207 137 348 337 400 सुनन्दः 128 348 सुनन्दनृपः 127 348 सुनन्दा (पुष्करिणी) 722206 94 347. 240 397 256 397 सुनेत्र (नृपः) 9 226 19 226 सुन्दरी (राज्ञी) 86 358 सुपर्ण (भवनपतिनिकायः) 392 178 508 20.. 511 200 सुपद्मः (विजयः) 602 203 सुपाश्व (जिनः) 2 291 48 292 सुपाश्वजिनेन्द्रः सुपाश्व स्वामी 60 293 74 293 111 294 125 295 122 300 सुप्रदत्ता (दिक्कुमारी) 203 173 सुप्रबुद्धम् (द्वितीय अवेयकम्) 753 207. सुप्रबुद्धा (दिक्कुमारी) 203 173 सुप्रभ (नृपपुत्रः) 230 368 31 388 37 388 सिन्धुदेवी 128 218 129 218 135 218 261 221 सिन्धुनदी 209 22. 242 221 243 221 269 222 286 222 सिन्धुनिष्कुटम् 153 221 सीता (महानदी) , (दिक्कुमारी) 207 173 102 367 107 367 सुकन्छ 600 2.3 सुकेशा (सुलोचनतनया) 321 223 सुदना (पुष्करिणी) 722 206 सुदर्शना (पुण्डरीकिणी-वापी) 722 206 ,, (ईशानपत्नी) 735 207 ,, (सुमतिजिनमाता) 6 275 9 275 11 275 12 275 14 275 15 275 21 275 28 275 (राज्ञी) 102 367 103 367 104 367 105 367 700 253 सुधर्मा (देवसभा) 247 174 266 175 " (चमरसभा) 374 178 सुप्रभा (शिबिका) , (राज्ञी) 288 374 307 374 209 191 92 358 94 359 सुध सुबल: 108 217 167 318 93 228 215 238 सुबुद्धिः सुग्रीव Page #358 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. श्लोक नं. पृष्ठ नं. श्लोक नं. पृष्ठ नं. सुभद्रा सुमेरु 197 350 198 350 सुभोगा (दिक्कुमारी) 163 172 873 211 883 211 889 211 13 275 14 275 सुलोचनः (विद्याधरराजः) 320 223 325 223 18 226 सुमङ्गला 94 347 सुमतिः (जिनः) 367 178 431 180 329 195 557 202 59 215 32 226 98 228 117 235 293 240 183 281 38 245 297 399 196 281 203 281 257 283 441 328 सुवत्सः (विजयः) 601 203 सुमतिनाथः सुमतिप्रभुः 1 275 227 282 256 283 262 283 सुयशा (अनन्तजिनमाता) 21 364 / 27 365 सुवत्सकः (इन्द्रः) 528 201 180 261 सुवत्सा (दिक्कुमारी) 189 172 सुवप्रः (विजयः) 603 सुवल्गुः (विजयः) 604 203 29 360 सुमतिस्वामी 263 283 196 290 सुविधिः 50 302 सुयशोदेवी , 45 365 सुरादेवी (दिक्कुमारी) 207 173 सुराष्ट्र 114 217 सुमनः (षष्ठ वेयकम्) 753 207 सुविधिप्रभुः 55 303 सुमनसः (जिनप्रातिहा m) 219 282 सुविधिस्वामी 193 350 240 397 78 303 151 306 151 306 154 306 125 311 वेयकम्) 753 207 सुराष्ट्रक सुमनोदाम (वैजयन्त्याः स्वप्नः 5) 77 169 35 314 सुमित्रः (सगरस्य पिता) 65 169 87 187 93 187 813 209 669 205 सुरूपः (न्यन्तरेन्द्रः) 404 179 520 200 सुविशालम् (पञ्चम --- 176 261 सुव्रत (पद्मप्रभस्य गणधरः) 177 290 178 290 सुव्रता 27 376 सुमित्रविजयः 67 169 71 169 72169 सुमेघा (दिक्कुमारी) 189 172 सुरूपा (दिक्कुमारी) 215 173 सुरेन्द्रदत्तः . 302 265 309 265 310 265 सुलक्षणा (शुद्धभट्टपत्नी) 863 211 871 211 सुव्रताचार्य: 72 358 सुव्रतादेवी 34 376 Page #359 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. 48 376 32 376 श्लोक नं. पृष्ठ नं. सोपाश्रयासन (योगासनम्) 86 160 सौधम कल्पेन्द्रः सोम (नृपः) लोक नं. पृष्ठ नं. 482 185 487 181 196 262 71 286 83 293 सुश्रुतः (मन्त्री) 435 327 436 327 सुसीमा (नगरी) 101 367 106 367 130 368 137 368 138 368 161 369 195370 सौधर्म पतिः (शक्रः) 336 177 14 157 3 284 28 285 34 285 35 285 50 285 सौधर्माधिपतिः 346 195 सौधर्मेन्द्रः सुस्थित (देवः) 638 204 सोमदत्तः 66 298 सोमदेवः 61 286 सोमा (ब्राह्मणी) 862 211 सौत्रामणो (दिक्कुमारी) 212 173 521 182 523 182 260 193 37 292 36 365 315 399 342 400 सुस्वरा (घण्टा) 396 178 सूकरलक्ष्मा (विमलजिनः) 29 357 सौदामनी (नाटकम्) 337 400 सौधर्मेश 37 302 सौधर्मेशानः सूक्ष्मः (वासुपूज्यगणधरः) 285 353 351 355 सूक्ष्मसंपराय (दशमंगुणस्थानम्) 338 195 सूरनन्दनः 212 191 सौधर्मशानकल्प 758 207 सौनन्द (मुसलम्) . 626 334 सरप्रभा सौमनस (वनम्) सरसेन (देशः) 671 205 सौधर्म (प्रथमः कल्पः) 245 174 274 175 323 176 324 176 517 182 751 207 760 208 765 208 775 208 782 208 792 208 122 235 34 297 431 180 564 202 589 203 650 204 सार (देश:) 71 346 530 201 सर्य: (ग्रहः) सर्याचन्द्रमसौ (इन्द्रौ) 181 261 सेना (संभवजिनमाता) 112 259 सौमनसम् (सप्तम अवेयकम्) 754 207 सेनादेवी 110 259 115 259 366 401 सौमनसा (शक्रपत्नी) 734 207 सौमित्रिः (सगरः) 25 185 सौवीर (देशः) 671 205 स्तनित (भवनपतिनिकायः) 207 262 सौधर्म कल्पः 269 175 34 302 सेनापतिरत्नम् सौधर्म कल्पाविपतिः 359 224 508 200 31 365 Page #360 -------------------------------------------------------------------------- ________________ श्लोक नं. पृष्ठ नं. लोक नं. पृष्ठ नं. 513 200 श्लोक नं. पृष्ठ नं. 148 360 150 360 152 360 * स्त्रीरत्नम् हंसस्वरा (घण्टा) 396 178 हंसासन (योगासनम्) 84 159 322 223 332 224 335 224 346 224 354 224 43 227 74 228 ह्यकण्ठः (अश्वग्रीवः) 596 333 639 334 747 338 हयकन्धर , 166 361 167 361 169 361 . 173 361 188 361 189 361 190 326 214 362 229 363 231 363 स्थामशुम्भनी (विद्या) 582 332 स्वयम्प्रभः (अञ्जनादिः) 708 206 97 258 629 334 676 335 692 336 705 336 720 337 म्म्" यकर्ण (म्लेच्छजातिः) 683 205 यकर्णकः (अन्तरदीपः) 691 206 265 322 स्वयम्भूरमणः (उदधिः) 551 201 553 201 742 207 744 207 स्वयम्प्रभा (त्रिपृष्ठभार्या) 421 327 428 327 433 327 438 327 447 328 461 328 486 329 487 329 490 329 493 329 501 329 514 33. 662 335 667 335 867 342 747 207 123 235 608 250 191 281 827 340 हयग्रीवः (अश्वग्रीवः) 294 323 297 323 298 323 3.2 323 345 324 352 325 356 325 408 327 457 328 495 329 500 329 515 330 517 330 532 330 539 331 540 331 558 331 562 331 svarNa'kUlA (नदी) 581 202 स्वणशैल (मेरुः) 351 400 -स्वयम्भूः (वासुदेवः) स्वर्णाद्रि , 39 285 स्वस्तिक (मङ्गलम्) 464 181 100 359 102 359 125 36. 128 360 135 360 138 360 140 360 स्वस्तिकाङ्क (सुपार्श्वनाथ:)31 292 स्वस्तिकासन (योगासनम्) 85 16. स्वाति (नक्षत्रम्) 535 201 Page #361 -------------------------------------------------------------------------- ________________ लोक न. पृष्ठ नं. श्लोक नं. पृष्ठ नं. अलोक नं. पृष्ठ नं. 332 400 400 326 485 329 486 329 494 329 681 336 564 332 576 332 577 332 633 334 638 334 64. 334 660 335 671 335 672 335 हस्तिमुखः (अन्तरद्वीपः) 694 206 हस्तिरत्न 184 219 हास (इन्द्रः) 528 201 180 261 94 304 710 337 हासरतिः (इन्द्रः) . हासा (दिक्कुमारी) हाहा (गन्धर्व:) हिमवदद्रि हिमवान् (गिरिः) 528 201 180 261 210 173 235 263 95 228 568 202 572 202 569 202 6269 680 336 682 336 683 336 685 336 694 336 708 336 71. 337 724 337 730 337 732 337 735 337 744 338 750 338 751 338 752 338 754 338 756 338 765 338 845 341 172 361 21. 371 37 376 हरिकान्ता (नदी) 580 202 हरिचन्दन (कल्पवृक्षः) 170 289 हरित् (नदी) 580 202 हरिदासः (वणिक्पुत्रः) 14 226 17 226 18 226 हरिपुर 72 377 हरिवर्ष (क्षेत्रम्) 566 202 हरिवर्षक 58. 202 हरिवाहनः (नृपः) हिमाचल 206 191 हिमाचलकुमार (देवः) 258 221 हिमाचलकुमारक 55 227 37 388 हिमाद्रि 187 261 हरिशिखः (इन्द्रः) हरिसहः , 393 178 511 200 174 261 हुण्डोवसर्पिणी हृण (म्लेच्छजातिः) यमुखः (अन्तरद्वीपः) 682 205 हलायुध (बलदेवः) 891 342 हस्त (नक्षत्रम्) 331 195 हस्तिक (अन्तरद्वीपः) 695 206 हस्तिनापुर 573 249 68 391 301 399 307 399 3.13 399 331 400 हूहूः (गन्धर्व:) हृषीकेश (वासुदेवः) हैमवत् (क्षेत्रम्) हैमवतम् 680 205 75 346 235 263 739 337. 579 202 566 202 हरिः (इन्द्रः) 391 178 511 200 हैरण्यवत् (क्षेत्रम्) 674 205 567 202 581 202 210 173 174 261 हीः (दिक्कुमारी) Page #362 -------------------------------------------------------------------------- ________________ तृतीय परिशिष्टम् ॥ हेमचन्द्र-वचनामृतम् । / द्वितीये पवेणि प्रथमः सर्गः ॥ चिकित्स्यते हि निपुणे-रङ्गोद्भवमपि व्रणम् ॥ 27 ॥ जन्मान्तरानुधावीनि, कर्माणि ऋणवन्नृणाम् ॥ 60 ॥ स्वार्थभ्रशो हि मूर्खता ॥ 65 ॥ ... निश्चिते कार्य, नालसन्ति मनीषिणः ॥ 143 / / चक्षुष्मानपि किं कुर्या-दन्धकारे प्रसृत्वरे ॥ 151 ॥ बालेऽपि हि सुते हन्त !, सिंही स्वपिति निर्भरम् । / 189॥ गुर्वाज्ञाकरण सर्व-गुणेभ्यो ह्यतिरिच्यते ॥ 194 ॥ तिष्ठन्त्येकत्र नर्षयः ॥ 264 ॥ द्वितीयः सर्गः ॥ महापुमांसो गर्भस्था, अपि लोकोपकारिणः ॥ 106 ॥ सर्व हि शुभमेव स्या-ज्जन्मतोऽपि शुभात्मनाम् ॥ 130 ॥ देवतानां जन्मसिद्धाः, खलु वैक्रियलब्धयः ॥ 172 ॥ जायते घृष्यमाणाद्धि, दहनश्चन्दनादपि ॥ 238 ॥ निष्पद्यन्ते सुमनसां, मनसा हीष्टसिद्धयः ॥ 307 ॥ एकधाऽनेकधा च स्युः, कामरूपा दिवौकसः ॥ 338 ॥ तापनीये ह्यलङ्कारे, सुतरां द्योतते मणिः ॥ 440 / / सर्वसाधारणी वृष्टि-रिदस्योद्यतस्य हि ॥ 536 / / तृतीयः सर्गः ॥ न केसरिकिशोराणा, पञ्जरे जात्ववस्थितिः ॥ 7 ॥ वयो गौण महात्मनाम् ॥ 8 ॥ यथाव्याधि हि भेषजम् ॥ 76 ॥ विनयी हि लघुभ्राता, पुत्रादप्यतिरिच्यते ॥ 86 ॥ कोऽल्पहेतोबहु त्यजेत् 1 ॥ 87॥ राज्यादप्यतिसाम्राज्या-च्चक्रवर्तिपदादपि । देवत्वादपि विदुषां, गुरुसेवा गरीयसी ॥ 88 ॥ भावतोऽपि यतिर्यतिः ॥ 10 ॥ सतां ह्यलध्या गुर्वाज्ञा, मर्यादोदन्वतामिव ॥ 93 / / दासन्ति ह्यन्यमणयः, सर्वे चिन्तामणेः पुरः ॥ 110 / / पूज्यैरभक्तोऽपि शिशुः, शिष्यते, न तु हीयते ॥ 145 / / गोपुच्छलग्नो हि तरे-न्नदी गोपालबालकः ॥ 153॥ 0 0 0 बलवत्, स्वाम्यवज्ञाभयं सताम् । / 349 / / 0 0 0 'ऽवश्यकविधि-द्य लडध्यो महतामपि ॥ 373॥ निर्धनस्य सुभिक्षेऽपि, दुर्भिक्ष पारिपार्श्विकम् ॥ 866 / / प्रायः प्रावृष ऊध्र्व' न, तिष्ठन्त्येकत्र सयताः । / 880 ॥ धर्म धर्मापदेष्टारः, साक्षिमात्र शुभात्मनाम् ॥ 907॥ Page #363 -------------------------------------------------------------------------- ________________ -स्वर्णीस्यातां सिद्धरसात्, सीसक - त्रपुणी अपि । 908॥ चतुर्थः सर्गः ॥ देवतीवन्ति पदाजीविनः ॥8॥ 000 0 0 पादचारेणोपस्थानं, पूजातोऽप्यतिरिष्यते ॥ 11 ॥ स्वाधिकार प्रमादित्वं भीतये अधिकारिणाम् ॥ 13 ॥ प्रयान्ति तमस्थाने, भूषणान्यपि भूष्यताम् ॥ 12 ॥ 102 , ओ * स्वामिदत्त - माहात्म्याः खलु सेबकाः ॥ 82 ॥ * भक्तेष्वीशा हि प्रतिपत्तिदाः ॥ 108 ॥ 0 महात्मनां महर्द्धांना मुसा हि पदे पदे ॥ 135 ॥ O ओ 0 0 कृत्यं महान्तो न त्यजन्ति हि । / 146 / / सेवनीयामिमां हि देवैरपि नरैरिव । / 150 ॥ कृष्टाश्य इवाऽऽयान्ति, शक्तया शक्तिमतां श्रियः ॥ 175 ॥ * प्रायस्तपोमया हि देवताः ॥ 178 ॥ प्रणिपातापानी हि. कोपाटोपो महात्मनाम् ॥239 ॥ 0 ओ नास्ति, विदेशः कोऽपि दोष्मताम् । / 245 / / तुष्यन्ति हि महीयांस, सेवामय्या गिराऽपि हि । / 272 ॥ अनुत्सुकानां शक्तानां डीपूर्वाः प्रवृत्तयः ॥ 287 ॥ महात्मानः प्रणयिनां प्रणयं स्वण्डयन्ति न ॥ 351 ॥ 00 पञ्चमः सर्गः : 11 उत्कण्ठा हि बलीयसी ॥ 13 ॥ महत्म्याभाऽन्यस्याऽपि न मुधा किं पुनस्तुकाम् ॥31॥ तज्ज्ञानामपि हि नृणां प्रमाण भक्तिमता ॥ 72 ॥ आरमैन हि तत्सभा ॥ 74 ॥ O 0. * सामवागम्भः, कोपाग्नेः शमन सताम् । / 155 ॥ नीवते यत्र तत्राम्मो, रजपुमानित्र । / 163 / / लोके स्यादनुकम्पायै, सागसामपि निग्रहः ॥ 177॥ षष्ठः सर्गः । / ॥ 12 ॥ अभ्रादपि पतितानां शरण' धरणी सहलाता अपि कापि नियन्ते पृथक पृथक पृथग्नाता अपि कापि, विपद्यन्ते सहेव हि ॥ 15 ॥ महवोऽपि विपद्यन्ते विपद्यन्तेऽत्यका अपि । सर्वेषामपि जीवानां यन्मृत्युः पारिपार्श्विकः ॥ 52 ॥ कालो हि दुरतिक्रमः ॥ 126 / / पितुर्मातुश्च तुल्यं हि दुःखं सुतवियोगजम् ॥ 172॥ यत्रास्स् कृतिस्तत्र गुणा, इत्यर्भा अप्यधीयते ॥ 226 ॥ ज्ञानस्य प्रत्ययः फलम् ॥ 280 ॥ न मायिनामृजनां चाऽजयं शाश्वतवैरिवत् ॥ 383 ॥ नारीपरिभवं राजन् ! सहन्ते पशवोऽपि न ॥ 389 ॥ Page #364 -------------------------------------------------------------------------- ________________ चन्दनास्पदमेको हि, मलयः सानुमानिह । 407 ॥ विमृश्य हि विधातव्य-मल्पीयोऽपि प्रयोजनम् । / 453 ॥ नातं दधु' कक्षमग्नि-विना वायु ज्वलन्नपि ॥ 485 ॥ न हि प्रमाणे प्रत्यक्षे, प्रमाणान्तरकल्पना ॥ 509 / / अदर्शितपथ याति, पयो बन्धवदुत्पथे ॥ 542 ॥ गुणप्रकर्षों विनया-दशक्तस्यापि जायते ॥ 549 ॥ निसर्गेण विनीतस्य, शिक्षा सद्भित्तिचित्रवत् ॥ 555 / / सोऽध्वा यो महदाश्रितः । / 582 / / तुल्या. भूस्तुल्यकर्मणाम् ॥ 597 ॥ अथ तृतीयं पर्व । तत्र प्रथमः सर्गः ॥ विवेकिनां विवेकस्य, फलं यौचित्यवर्तनम् । / 9 / / नदीवन्न नदीभतु-रुत्सेकाय धनागमः ॥ 10 ॥ दुर्लङ्घा भवितन्येता ॥ 20 ॥ पात्रोपकारे प्रथम, महतां यदुपक्रमः ॥ 37 ॥ सरस्या हि सरोजानि, विशिष्यन्ते शरत्क्षणे । / 129 ॥ - पङ्कज पहनमपि, याति पहिलतां न हि । / 295॥ द्वितीयः सर्गः । / सरिदम्भोभिरम्भोधिः, किं माद्यति मनागपि ? ॥ 36 ॥ * * * कुलस्त्रियः । पतिव्रतात्वे व्रतव-दनीचारस्य भीरवः ॥ 46 ॥ तृतीय सर्गः ॥ प्रतिमायाः प्रभावोऽधि-ठातृदेवोचितः खलु ॥ 53 ॥ हिमं सोत हेमन्ते, ग्रीष्मे च तपनातपः । मझावातोऽपि वर्षासु, न पुनयो वने स्मरः । / 7. ॥ यौवनैश्वर्यस्पादि-मदस्थानानि शान्तये । मान्त्रिकस्येव भूतानि पदातित्वाय, साधनात् ॥ 8 ॥ गृहबासो हि संसार-तरोर्दोहदमुत्तमम् ॥ 92 ॥ दैवस्थ विषमा गतिः ॥ 145 ॥ कः परयसनेऽर्तिमान् ? ॥ 151 ॥ राशा दृष्टः कुष्टो वा निर्णयो पुनर्भवः ॥ 156 ॥ स्त्रीण विवादो निणेतुं, स्त्रीभिरेव हि युज्यते ॥ 166 ॥ कोकिलायाः खल्वपत्य, काक्या पुष्टोऽपि कोकिलः ॥ 176 ॥ चतुर्थः सर्गः ॥ बाल्य मूत्र-पुरीण, यौवने रतचेष्टितैः । वार्थके श्वास-कासाद्य-चनो जातु न लज्जते ॥ 136 ॥ पुरीषसूकरः पूर्व', ततो मदनगर्दभः । जराजरद्गवः पश्चात्, कदाऽपि न पुमान् पुमान् ॥ 137 ॥ स्थाशवे मातृमुख-स्तारुण्ये तरुणीमुखः । वृद्धभावे सुतमुखो, मूर्यो नान्तमुखः कचित् ॥ 138 ॥ Page #365 -------------------------------------------------------------------------- ________________ शिष्या गुरूणां कूपाना-माहावा इव तरिक्रयाः ॥ 178 ॥ पञ्चमः सर्गः ॥ . स्यन्दन्ते चन्द्रकान्ता हि, चन्द्रकान्तिप्रभावतः ॥ 39 ॥ . अपि त्रिलोकनाथानां, मान्यं हि पितृशासनम् ॥ 54 ॥ 0 0 0 भगवन्तो हि, कर्मच्छेदाय तत्वराः ॥ 55 ॥ षष्ठः सर्गः ॥ 0 0 0 धीमानसारात् सारमुद्धरेत् ॥ 103 ॥ सप्तमः सर्गः ॥ भात्यद्रौ न तथा रत्न-मङ्घिकटके यथा ॥ 42 ॥ निक्षदेशे क्रियते, हरण्डस्यापि वेदिका ॥ 162 ॥ अष्टमः सगः ॥ विहा यसो महत्त्वे हि नोपमान भवेत् परम् ॥ 24 ॥ अथ चतुर्थ पर्व । तत्र प्रथमः सर्गः ॥ प्रष्टुमर्हो न सामान्य-जनो हि स्वप्नमुत्तमम् ॥ 174 ॥ श्रेयान् स देशो नो यत्र, श्रयन्ते दुर्जनोक्तयः ॥ 208 ॥ यादशस्तादृशो वाऽपि, पूजनीयः पिता सताम् ॥ 213 ॥ 0 0 0 न पूज्यचरितं, चर्चयन्ति मनीषिणः ॥ 214 ॥ विसंवादो न धीमताम् ॥ 226 ॥ न ह्याप्ताश्चाद्वभाषिणः ॥ 265 ॥ बलिनो यद् बलिभ्योऽपि, बहुरत्ना हि भूरियम् ॥ 376 ॥ स्वामिनि व्यग्रचित्ते हि, नाऽवकाशः कलावताम् ॥ 29 ॥ न श्वाऽप्यास्कन्द्यते यस्मात्, स्वामिनः किं पुनः पुमान् ? ॥ 296 ॥ दूतदृष्टयनुसारेण, प्रवर्तन्ते हि भूभुजः ॥ 298 ॥ खप्रशंसेवाऽन्यनिन्दा, सतां लज्जाकरी खलु ॥ 301 ॥ राजवद् राजपुत्रोऽपि, मान्यो राजानुजीविनाम् ॥ 304 ॥ न चपेटा शगालेषु, क्रोशत्स्वपि मृगद्विषः ॥ 315 ॥ दन्तिनां दन्तघातस्य, स्थान नैरण्डपादपः ॥ 317 ॥ दूता हि प्रतिरूपाणि, प्रभूणां संचरन्त्यमी ॥ 327 ॥ यत उत्तिष्ठति शिखी, निर्वाप्यस्तत एव हि । / 328 ॥ कवल: शक्यते क्षेप्तु, नाक्रष्टु हस्तिनो मुखात् ॥ 340 ॥ इङ्गितज्ञा हि सेवकाः ॥ 346 ॥ उग्राणां स्वामिनामग्रे कोऽन्यथा वक्तुमीश्वरः 1 ॥ 347 ॥ .. प्रमाद्यन्ति शुभात्मानो, न हि ज्ञात्वा मनागपि ॥ 43 ॥ सर्वस्याऽभ्यागतो गुरुः । / 470 ॥ रत्नं रत्नाकरे हि यत् ॥ 496 ॥ दूतो हि प्रथमो नये ॥ 497 ॥ Page #366 -------------------------------------------------------------------------- ________________ 105 कन्यादानं सकृत् खलु ॥504 / / 0 ओ * भृत्यानां प्रमाणे स्वामिशासनम् ॥509 ॥ माजरपूनः पुरतः किं दुग्धमवशिष्यते 1 ॥5.12 ॥ स्वपक्षे हि विपक्षस्थे, स्वादमर्शो विशेषतः ॥5.34 / / का मलाया हरिणय हरेः करिविदारिणः 1549 ॥ मन्यावन्तर्मधुनीव, चेतनाऽस्तु कुतो नृणाम् ? ॥ 555 ॥ प्रेमाऽस्थानेपि भीप्रदम् ॥575 ॥ पुण्याकृष्ट स्वयं सर्वं किं किं न स्यान्महात्मनाम् ? / / 588 ॥ 000 सर्पवर्ष हि, सर्पो जानाति नाऽपरः । / 617 / / श्रीच्छिदेनपि धीतस्य श्वेतवाससः । / 636 ॥ बालोऽपि केसरी nemAnmahatI'pi पलायते । महतो कि सत्तालोऽपसर्पति ॥ 721 / / क्षत्रियाणां क्रमो ह्येष युद्ध स्वाम्याज्ञया खलु । / 759॥ फलन्ति हि महात्मानः सेविताः कल्पवृक्षवत् ॥ 765 ॥ मतिमन्तोऽप्रमादेनायुक्तेभ्यो ऽप्यतिशेरते । / 798 / / महतामन्तकालो हि पर्वणे न पुनः शुचे ॥865 ॥ विषयाक्षिप्तमनसा, गलेद्धि स्वामिशासनम् ॥875 ॥ दुशासनं हुआ शासनानां महीभुजाम् ॥ 88 ॥ अनुष्ठाने प्रवर्तन्ते ज्ञात्वा स्वल महाशयाः ॥ 905 ॥ द्वितीयः सर्गः ॥ कस्तृप्येदमृतस्य हि ? ॥ 66 ॥ प्राणान् रक्षेद्धनैरपि । / 136 / / राशां भवन्ति दूता हि वास्तवादिनः ॥ 160 / / शूराणां भिगमनं सुहृदीवाऽसुहृद्यपि ॥ 164 ॥ तस्य श्रीर्यस्य विक्रमः ॥ 183 ॥ संजायते व्याधिरिव द्विषन् विषमुपेक्षितः ॥ 223 ॥ सर्वोऽपि सापराधो हि छलमन्विष्यते यदा ॥ 230 ॥ जीवन्, नरो भद्राणि पश्यति ॥ 269 ॥ तृतीयः सर्गः ॥ 00 0 ओ 0 मान्या, पित्राज्ञा धर्हतामपि ॥ 52 ॥ द्यतान्धानां कुतो मतिः ॥ 78 ॥ क्षत्रियाणां गुणो ह्येष, परस्त्रीहरण' हठात् ॥ 114 ॥ विपरीता मतिः पुंसां भवेद् देवे पराङ्मुखे ॥ 119 ॥ हन्यते न खलु याऽपि स्वामिनी । / 126 / / वीरभोग्या हि भूरियम् ॥ 129 ॥ न हि केसरिबूत्कार, श्रुत्वा तिष्ठन्ति वारणाः ॥ 139 ॥ काकानां तस्कराणां च नश्यतां का ननु या 1 / / 152 / नाभूत् पत्युः कल् या सा स्यानुपपतेः कथम् ॥ 164 ॥ Page #367 -------------------------------------------------------------------------- ________________ जन्ययात्रा हि सेवाऽभूत्, परमन्यतरो वरः ॥ 167 ॥ चतुर्थः सर्गः । / स्पृशन्नपि गजो हन्ति, जिघ्रन्नपि च पन्नगः ॥ 113 ॥ बन्द्यर्थवादः सर्वोऽपि, किं यथार्थीभवेत् क्वचित् ? ॥ 121 ॥ अर्थलोभादथिजनैः स्तूयमानेन धीमता । लज्जितव्यं प्रत्युतापि प्रत्येतव्यं न जातुचित् । / 122 / / बलिभ्योऽपि वलितमा, महद्भ्योऽपि महत्तमाः । दृश्यन्ते ह्यत्र जगति, बहुरत्ना वसुन्धरा ॥ 123 ॥ ओजायन्तेऽनोजसोऽपि, दूताः स्वाम्बोजसा खलु ॥ 138 ॥ आदत्ते ह्यम्बु यद्भानु: पुनरुज्झति भूरि तत् ॥ 145 ॥ श्रियः स्वामिनि रुष्टे हि, न तिष्ठन्ति भयादिव ॥ 14 ॥ किं रम्भोन्मूलने स्थाम-वर्णनं वरदन्तिनः 1 ॥ 178 ॥ तमांसि हन्ति प्रौढानि, बालोऽपि हि दिवाकरः ॥ 18 ॥ तेजः प्रमाण वीराणां, तेजसां कीदृशं बयः 1 ॥ 181 ॥ न्यालोऽपि गरल मुक्तवा शाम्येन्न पुनरन्यथा ॥ 182 ॥ .. पञ्चमः सर्गः । / इहस्य दर्शनेनापि शं स्यात् स्पशेन किं पुनः 1 ॥ 1.1 ॥ सर्वार्थसाधकः काय-श्चलत्येष हि भोजनात् ॥ 1.7 ॥ नदीमभ्यस्थितानां हि, किं करोति दवानलः ? ॥ 149 ॥ रसान्तरेण हि रसो बाध्यते बलवानपि ॥ 15 ॥ बालकस्यापि सिंहस्य, को हि देशं प्रयच्छति ? / प्रवर्धयति तं को वो ? कुतस्तस्य पराभवः ? ॥ 155 ॥ सहस्रधा हि फलति, व्यवसायो महात्मनाम् ॥ 19 ॥ तरवोऽपि निधि प्राप्य, पादैः प्रच्छादयन्ति यत् ॥ 317 ॥ अङ्गुल्या पिहिते कर्णे, शन्दाद्वैतं हि नम्भते ॥ 335 ॥ भणी पिधाने पिहितं, नभु विश्वं चराचरम् । / 336 ॥ सप्तमः सर्गः ॥ हस्त्यश्वे राजपुत्राणां, कौतुकं सर्वतोऽधिकम् ॥ 9 ॥ इन्दोः क्षीरार्णवाज्जन्म mUl'pi ह्यनुमीयते ॥ 225 ॥ रत्नं स्वर्णे हि योज्यते ॥ 226 / / बलिभ्योऽपि छल बलिः ॥ 229 / / स्वलोभः कस्य नोपरि ! ॥ 254 ॥ भर्तृ गृह्या हि योषितः । / 265 ॥ धत्रिया हि रणप्रियाः ॥ 266 / / विक्रान्तो हि श्रियां पदम् । / 282 ॥ याचा ह्यमोघा महता-ममोघ च ऋषेर्वचः ॥ 29 ॥ मिथ्या न खलु भाषन्ते, महात्मानः कदाचन ॥ 354 ॥ * 0 0 . मानां, क्षणिकं सर्वमेव हि ॥ 36 ॥ Page #368 -------------------------------------------------------------------------- ________________ 1.7 त्रिपरिशलाकापुरुषचरिते द्वितीये विभागे शुद्धिपत्रम् । / पत्राक पक्ति शुद्ध 173 पाल 174 अशुद्ध राज्यसम्पल्लतोतद्भः अपाच्यरुचील. सुरा-2 सुर0 मिथ्यादुष्कृत शक्रस्यै शक्रदेश्यदेशे नभस्थिता माला बिद्याधरा राज्यसम्पल्लतोद्भूत. अपाच्यरुचकशैल. सुरा-'सुर0 मिथ्या दुष्कृत. शक्रस्ये शक्रदेश्य ! देशे नभःस्थिता मालाविद्याधरा 207 लूतया लूतया 218 228 257 261 262 269 पूर्णोऽवशिष्ट सूत्रामा सुन्दरी 287 पच्यते l l h AM ल्ल्ह् ल्ल्ह् 344 347 356 36. 361 फलादानं तीर्थकृन्नाम कर्म 0 जपमाल तच्च कर्त्ता तीर्थकृन्नाम कर्म प्रदीयमानाघ तीर्थ कृन्नाम कम अशेषद् द्विष 8 जन्यं-युद्धम् . रिप्पण्यां 2 364 366 368 373 पूर्णो वसिष्ट. सुत्रामा सुन्दरः (1) पच्यन्ते फालादान तीर्थकृन्नामकर्म * जपमाला तच्चकर्ता तीर्थकृन्नामकम प्रदीयमानार्थ तीकृन्नामकम अशेषद्विष. 8 जन्य 'जान' इति भाषाणाम् । वरयात्रा । तीर्थ कृन्नामकम सुन्दरा यथार्थीभवेत् स्यान्मोहस्योपशमे बद्धाः स्कन्धा बन्ध0 ज्ञानावृत्यादिरष्टधा देशनातो जानन्नन्द्रीमपि तीर्थकृन्नामकर्म अतिपाण्डुकम्बलायां * रिवोन्मरुबकं तस्याभूतामुमे पल्यौ . नावतप्तेनकुलस्थितम् नेपथ्यसमुदायाः पैशुन्य भ्यामलीकुरुतेतमाम अहो ! शैक्षा इवाश्रौषु. तीर्थकृन्नाम कम सुन्दरी यथार्थी भवेत् स्यान्मोहस्योमशमे बद्धाः स्कन्धा गन्ध* ज्ञानावृत्त्यादिरष्टधा देशेनातो नानन्द्रीमपि तीर्थकृन्नाम कर्म अपि पाण्डुकम्बलायां * रिवोन्मरुचकं तस्याभूतामु पल्यौमे * नावपप्ते नकुलस्थितम् नेपथ्यसमुद्रदायाः पैशून्य ध्यमलीकुरुतेतमाम अहो ! शैक्षा चाअउषु. 374 375 376 377 378 378 38. 382 385 Page #369 -------------------------------------------------------------------------- ________________ 108 386 असन्तुष्टास्तृणायते । असन्तुष्टास्तृणायन्ते 388 खण्डप्रपाताद् द्वारस्थं खण्डप्रपाताद्वारस्थं इत्याख्या ख्यातः इत्याख्याख्यातः सर्व त्राप्रेक्ष्य सहृद सर्वत्राप्रेक्ष्य सुहृद0 परिशिष्टे पृ. 10 (कोलम 3) पं. 39 तः पश्चात् उदयक्षयक्षयोप0 463 399 Page #370 -------------------------------------------------------------------------- ________________ माजिक, धार्मिक जोई शकाढ रीते प्रति त्रिषष्टिशलाकापुरुषचरित यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित् ॥ जे अही छे ते अन्य स्थळे छे, जे अहीं नथी ते क्यांय नथी." उपरनां वचन महाभारत माटे लखायेलां छे. ते ज वचन त्रिषष्टिशलाकापुरुषचरितने सारी रीते लागु पडे छे. त्रिषष्टिशलाकापुरुषचरित एटले जैन संप्रदायना सिद्धांतो, कथानके, ईतिहास, पौराणिक कथाओ, तत्त्वज्ञानने सर्वसंग्रह, आखा ग्रंथनुं कद 36000 लेआक उपरांत प्रमाणनुं थवा जाय छे. आ महासागर समान विशाल ग्रंथनी रचना श्री हेमचंद्राचार्ये तेमनी उत्तरावस्थामां करी हती. श्री हेमचंद्राचार्यनी सुधार्षिणी वाणीनां गौरव अने मीठाश ए महाकाव्यमां आपणे अनुभवी शकीए छीए. समकालीन सामाजिक, धार्मिक अने विचारगत प्रणालिकाना. प्रतिबिंब ए विशाल, ग्रंथमां घणे स्थळे आपणे जोई शकीए छीए. ए रीते ते गुजरातने ते कालने समाज अने तेनुं मानस तेमां निगूढ रीते प्रतिबिंबित थया छे. आ दृष्टिए त्रिषष्टिशलाकापुरुषचरितनुं महत्त्व हेमचंद्राचार्यनी कृतिओमां विशिष्ट प्रकारनुं छे. थाश्रयमां जेटलुं वैविध्य तेमनाथी साधी शकायुं छे तेना करतां अनेक प्रकारे चढियातुं वैविध्य आ ग्रंथमां दृष्टिगोचर थाय छे. | त्रिषष्टिशलाकापुरुषचरितमां 63 शलाका puruSa"mAM चरितोनुं आलेखन करवामां आव्युं छे. "शलाका पुरुष" एटले ते प्रभावक पुरुष जेमना मोक्ष विषे संदेह नथी. आ त्रेसठ शलाका पुरुषमां 24-tIrtha"kara, 12 चक्रवर्ती, 9 वासुदेव, 9 बळदेव, तथा 9 प्रतिवासुदेवनो समावेश थाय छे. | काव्यनी अने शब्दशास्त्रनी दष्टिए तो आ काव्यनी वात ज शी करवी ? तेमां प्रसाद छे, ka9पना छे. शब्दनुं माधुर्य छे, सरळता छतांय गौरव छे. आ नाना प्रकरणमां आ बधुय बताववा माटे शी रीते अवतरणो आपवा. ? जिज्ञासुने ते मूळग्रंथ जोवा माटे ज भलामण करवी रही. एक परिशीलन करनार कहे छे के "e ग्रंथ आखाय साद्यत वांचवामां आवे ते संस्कृतभाषाना आखा केशने अभ्यास थई जाय तेवी तेनी गोठवण छे? | त्रिषष्टिशलाकापुरुषचरितनुं आखुंय अवकन अने परिशीलन ए नाना प्रकरणने विषय न ज थई शके. 36000 लेकना अगाध काव्यशक्ति अने व्युत्पत्तिथी भरेला ग्रंथनुं प्रस्तुत परिशीलन अत्यंत 95 छे. आखाय ग्रंथनुं समग्र परीक्षण ते एक विस्तृत महानिबंधनो विषय बनी शके. हेमचंद्राचार्यनुं कलिकालसर्वज्ञनुं बिरूद आ एक ग्रंथ पण सिद्ध करी शके ए ए विशाळ, गंभीर, सर्वदशी छे. एक दिशासूचक प्रकाशशलाकाथी वधारे ते कयांथी आ नानुं लखाण आपी शके ? कालिदासना शब्दोमां "दस्तर समद्रने tarApA"thI ओळंगवा माटे आशा सेवता हेमसारस्वतना उपासकना प्रयत्न करतां आ प्रकरणमां वधारे होई पण शु शके ? - मधुसुदन मेदी ("हमसमीक्षा" मांथी सभार उर्ध्वत) www.jainelibrary.com