________________
३१९
10
प्रथमः सर्गः1
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । ददर्श सख्सुप्ता च यामिन्याः पश्चिमे क्षणे । चतुरः सा महास्वमान सूचकान् बलजन्मनः ॥ १६८ ॥ तदेव परमानन्दजनिताभिभवादिव । दूरं गतःयां निद्रायां राज्ञी राज्ञे व्यजिज्ञपत् ॥ १६९ ॥
दन्सावलश्चतुर्दन्तः स्फटिकाद्रिनिभो मया । दृष्टो विशन् स्ववक्रान्तरंभ्रान्तरिख चन्द्रमाः ॥ १७ ॥ शरदभ्रमिवाऽऽवर्त्य निर्मितो निर्मलद्युतिः । ककुंभानुच्चककुदोऽथ गर्जन्जुवालेधिः ॥ १७१ ॥ निशाकरः कराकरैर्दूरदूरं प्रसारिभिः । कर्णावतंसरचनां चिन्वन्निव दिशामथ ॥ १७२ ॥ ततश्च पौरुन्निद्रैमञ्जुगुञ्जन्मधुव्रतैः । पूर्ण सरः शतँमुखीभूय गायदिवोच्चकैः ॥ १७३ ॥ खामिन्नमीषां समानां फलं किमिति शंस मे । प्रष्टुमर्हो न सामान्यजनो हि स्वममुत्तमम् ॥ १७४ ।। राजाऽपि व्याजहाराथ देवि ! देव इव श्रिया । लोकोत्तरंबलो भावी बलभद्रस्तवाऽऽत्मजः ॥ १७५ ॥ श्वेतरश्मिमिव प्राची श्वेतवर्ण महाभुजम् । अशीतिधनुरुत्तुङ्ग कालेनाऽसूत सा सुतम् ॥ १७६ ॥ पुत्ररत्ने समुत्पने स तत्र पृथिवीपतिः । चक्ररत्ने चक्रवर्तीवोत्सवं व्यधितोच्चकैः ॥ १७७॥ शुमेऽहनि शुभ चन्द्रे विच्छेदेन महीयसा । चकागऽचल इत्याख्यां तस्य सूनोर्महीपतिः ॥ १७८ ॥ दिने दिने वपुश्छायां वितन्वन्नधिकाधिकाम् । अवर्धत स धात्रीभिः सारणीभिरिवाधिपः ।। १७९ ॥ __ अचलस्य तु जातस्य गते काले कियत्यपि । भद्रा देवी दधौ गर्भ प्रसूनमिव केतकी ॥ १८० ॥ सर्वलक्षणसम्पूर्णा पूर्णे काले नृपप्रिया । असूत सा दुहितरं जाह्नवीव सरोजिनीम् ।। १८१ ॥ वस्था मृगाङ्कवाया मृगशावकचक्षुषः । मृगावतीति विदधे नामधेयं महीभुजा ॥ १८२॥ अङ्कादक सञ्चरन्ती तापसानां मृगीव सा । वृद्धिमासादयामास निष्प्रत्यहं मृगेक्षणा ॥ १८३॥ तया कटिस्थया धाग्यो विचरन्त्यो गृहाङ्गणे । गृहस्थणा इव रत्नशालभङ्ग्यश्चकाशिरे ॥ १८४॥ बाल्यं क्रमेण लचित्वा प्रपेदे साऽथ यौवनम् । सरोज्जीवनजीवातु वपुर्लक्ष्मीविशेषकम् ॥ १८५ ॥ तस्या वक्र दन्तपत्रमिवेन्दोभृलताच्छलात् । नेत्रे च कृष्णधवले संभृङ्गे इव कैरवे ॥ १८६ ॥ कण्ठश्च लैंटभो नौलमिव वक्रसरोरुहः । पञ्चेषोरिव तूणीरौ पाणी च सरलाङ्गुली ॥ १८७॥ 20 वपुर्लावण्यसरितश्चक्रवाकाविव स्तनौ । मध्यं कृशतरं भूरि स्तनभारश्रमादिव ।। १८८॥ क्रीडावापी सरस्येव नाभिर्गाम्भीर्यशालिनी । तटी रत्नाचलस्येव श्रोणिभित्तिर्गरीयसी ॥ १८९ ॥ ऊरू च कदलीस्तम्भविभ्रमौ क्रमवर्तुलौ । पादौ सरलजङ्घाकावुन्नालेनलिने इव ॥ १९० ॥ एवं विभक्तावयवा नव्यया यौवनश्रिया । अपि विद्याधरस्त्रीणामधिदेवीव साऽशुभत् ॥ १९१॥
यौवनश्रीरवर्धिष्ट मृगावत्या यथा यथा । भद्राया ववृधे चिन्ता तद्वरार्थे तथा तथा ॥ १९२ ॥ 25 चिन्ता ममेव राज्ञोऽपि वरार्थेऽस्यां भवत्विति । तां प्रास्थापयदन्येधुर्भद्रादेवी तदन्तिके ॥ १९३ ॥ स्मरेषुजातवैधुर्यात् तां पुत्रीत्यविदन्निव । विचिन्तयामास रिपुप्रतिशत्रुरिदं हृदि ॥ १९४ ॥ अहो ! किमपि सौन्दर्य जै!मस्त्रं मनोभुवः । जगत्रयस्वैजयलीलादुर्ललितं तनोः ॥ १९५ ॥ सुलभं भूमिसाम्राज्यं वर्गसाम्राज्यमप्यहो! । इयं तु दुर्लभा मन्ये बाला हृदयवल्लभा ॥ १९६ ॥
१ परमानन्देन जनितात् पराजयाद् इव निद्रा दूरं गता। २ दन्तावल:-हती। ३ अभ्रान्तर्-अभ्रमध्ये चन्द्र इव । ४ ककुभान्-बलीवर्दः । उच्चककुदः-महास्कन्धः। ५ वालधि:-पुच्छम। ६ उन्निद्रम्-विकसितम् । ७ शतमुखैः संयुकं भूत्वा । ८ अर्हः-योग्यः । ९ लोकोत्तरबल:-अलांकिकबलः। १.विच्छदः-वैभवः। १. छाया-कान्तिः। १२ प्रसूनम्-कुसुमम् । १३ शावकः-शिशुः। १४ निष्प्रत्यूहम्-निर्विघ्नम्। १५ स्थूणा-स्तम्भः । शालिमञ्जी-पुत्तलिका। १६ जीवातुः-जीवनौषधम् । १७ विशेषकम्-तिलकम्। १८ इन्दोः दन्तपत्रम् , भाषायाम् दांतियो। १९ भ्रमरसहिते। २० लटभः-सुन्दरः। २१ नालम् कमकदण्ड इव । २२ 'पाणी' प्रथमाद्विवचनम् । २३ श्रोणिः-कटिः। २४ क्रमेण गोलाकारौ। २५ उजालनलिने-ऊर्चनाळयुके कमले। नालम्-कमलदण्डः। २६ विजयकारि। २७ बैणम्-सीसमूहः। *जये युवत्या ललि° संवृ०।जये अस्या दुर्ल सं०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org