________________
5
10
15
25
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ तृतीयं पर्व
सुखसुप्ता निशाशेषे पृथ्वीदेवी तदैक्षत । तीर्थकुजन्मपिशुनान् महास्वमांश्चतुर्दश ॥ २९ ॥ सुप्तमे पञ्चफणे नवकणेऽपि च । नागतल्पे ददर्श स्वं देवी गर्भे प्रवर्धिनि ॥ ३० ॥ ज्येष्ठस्य शुद्धद्वादश्यां विशाखास्थे निशाकरे । स्वर्णवर्णं स्वस्तिकाङ्कं सुतं सा सुषुवे सुखम् ॥ ३१ ॥ जिनजन्मावधिज्ञानाज्ज्ञात्वा तत्रैत्य सत्वरम् । षट्पञ्चाशद् दिक्कुमार्यः सूतिकर्माणि चक्रिरे ॥ ३२ ॥ तथैवाऽऽगत्य शक्रोऽपि समादाय जगत्पतिम् । मेरुमूर्धन्यतिपाण्डुकम्बलामर्गमच्छिलाम् ॥ ३३ ॥ बालधार इवोत्सङ्गे निधाय परमेश्वरम् । रत्नसिंहासने तत्र निषसाद पुरन्दरः || ३४ ॥ तीर्थनाथं तीर्थतोयैस्त्रिषष्टिरथ वासवाः । क्रमेणास्त्रपयन्नब्धिवेला इव तटाचलम् ॥ ३५ ॥ ईशानाङ्के निवेश्येशं शक्रोऽप्यस्त्रपयज्जलैः । स्फाटिकोक्षेविषाणोत्थैधरायत्रोत्थितैरिव ॥ ३६ ॥ विलिप्य पूजयित्वा च वस्त्रालङ्करणादिना । जगत्पतिमिति स्तोतुं सौधर्मेन्द्रः प्रचक्रमे ॥ ३७ ॥
30
२९२
अविज्ञेयस्वरूपे त्वय्यर्थवादाग्रहो मम । आदित्यमण्डलादाने फैलादानं कपेरिव ॥ ३८ ॥ तथापि त्वत्प्रभावेण स्तोष्ये त्वां परमेश्वर ! । स्यन्दन्ते चन्द्रकान्ता हि चन्द्रकान्तिप्रभावतः || ३९ ॥ दत्से समस्त कल्याणैर्यत् सुखं श्रभ्रिणामपि । तिर्यग् - नरा-मराणां तत् कथं नासि सुखप्रदः १ ॥ ४० ॥ I अयुयोतो जगत्रय्यामस्मिन् जन्मोत्सवे तव । उदेष्यत्केवलज्ञानतरणेररुणायते ॥ ४१ ॥ त्वत्प्रसादस्य सम्पर्कादिवैताः ककुभोऽखिलाः । प्रसादं कलयामासुरधुना परमेश्वर ! ॥ ४२ ॥
स्तुत्वैवं प्रभुमादाय शक्रः सत्वरमेत्य च । मुमोचालक्षितं पृथ्वीदेव्याः पार्श्वे यथास्थिति ॥ ४६ ॥ प्राणिनः प्रीणयन् कीरामोक्षणादिभिरद्भुतैः । महोत्सवं नृपोऽकार्षीदानन्दफलपादपम् ॥ ४७ ॥ 20 गर्भस्थेऽस्मिन् सुपार्श्वाऽभूजननी यत् ततः प्रभोः । सुपार्श्व इत्यभिधानं प्रतिष्ठः प्रत्यतिष्ठिपत् ॥४८॥ शक्रसङ्क्रमिताङ्गुष्ठमुधापो ववृधे प्रभुः । सुँधान्धसामपि वन्द्या अर्हन्तोऽस्तन्यपा यतः ॥ ४९ ॥ उत्तीर्योत्तीर्य चोत्सङ्गाच्चापलाच्छैशवोचितात् । वञ्चवचं मुहुर्धात्रीश्चिक्रीडेतस्ततः प्रभुः ॥ ५० ॥ पण पूर्व क्रीडतश्च मर्त्यरूपान् सुरान् प्रभुः । जिगाय लीलया शक्ताः क्रीडायामपि केऽर्हताम् ॥ ५१ ॥ शैशवं व्यतिचक्राम क्रमेण परमेश्वरः । क्रीडन् विचित्रक्रीडाभिस्त्रियांमामिव कामुकः ॥ ५२ ॥ धनुः शतद्वयत्तुङ्गः सर्वलक्षणलक्षितः । प्रपेदे यौवनं स्वामी भूषणं रूपसम्पदः ॥ ५३ ॥ दाक्षिण्येन प्रभुः पित्रोर्नृपपुत्रीरुपयत । अपि त्रिलोकनाथानां मान्यं हि पितृशासनम् ॥ ५४ ॥ भोग्यं कर्म क्षपयितुं रमणीभिः समं विभुः । अरंस्त भगवन्तो हि कर्मच्छेदाय तत्पराः ।। ५५ ।। ततो गतेषु कौमारे पूर्वलक्षेषु पञ्चसु । अभ्यर्थ्याऽऽरोपितं पित्रा प्रभुर्भूभारमुँह || ५६ ॥ विंशत्यङ्गैः समधिकाः पूर्वलक्षाश्चतुर्दश । व्यतीयाय जगन्नाथः पृथिवीं परिपालयन् ॥ ५७ ॥ उपलक्ष्येव संसारविरक्तं स्वामिनो मनः । उपस्वाम्याययुर्ब्रह्मलोकालोकान्तिकामराः ॥ ५८ ॥
1
अमी च वान्ति सुखदाः पवनाः पावनाकृते ! । सुखदे त्वयि नाथे हि जगतां कः प्रतीपकृत् ? ।। ४३ ।। धिग् नः प्रेमादिनो धन्यान्यासनान्यपि तानि नः । देव ! त्वञ्जन्मकल्याणं चलित्वाऽज्ञापि यैः क्षणात् ॥ ४४ ॥ निदानं देव ! बामि निषिद्धमपि सम्प्रति । त्वद्दर्शनफलं मेऽस्तु त्वयि भक्तिर्निरन्तरा ॥ ४५ ॥
१ अगमत् - जगाम । २ स्फाटिकोक्ष विषाणोरथैः स्फाटिकबलीवर्दशृङ्ग निर्गतैः ॥ कूर्दनम्, भाषायाम्- 'फाल भरवी, कूदको मावो' । ४ नारकाणाम् । ५ अरुणोदय इव । ६ कुपायाः सम्बन्धात् । ७ प्रसन्नताम् - निर्मलताम् । * पवनाकृते संबृ० । पवित्रीकरणार्थम् इति संबृ० टिप्पणी ॥ ८ पवित्राकृतियुक्त ! | ९ द्वितीया बहुवचनम् । १० कारा- कारागृहम् । ११ स्थापयामास । १२ यः अङ्गुष्ठे शक्रसंक्रमितां सुधां पिबति । १३ सुधाभक्षका देवाः । १४ अर्हन्तो न मातरं घयन्ते अतः अस्तन्यपाः । १५ त्रियामा - रात्रिः । १६ विवाहं चकार । १७ धारयाञ्चकार । १८ विंशत्यङ्गैः - विंशतिपूर्वाङ्गैरित्यर्थः । १९ व्यतीतानि । २० स्वामिनः समीपम् उपस्वामि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org