SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ ॥ नमः प्रथमानुयोगप्रणेतृभ्यः श्रीकालकार्येभ्यः ॥ कलिकालसर्वज्ञश्री हेमचन्द्राचार्यविनिर्मितं त्रिषष्टिशलाकापुरुषचरितम् । *cedes अजितस्वामि- सगरचक्रवर्त्तिप्रतिबद्धं द्वितीयं पर्व । प्रथमः सर्गः जयन्त्यजितनाथस्य, जितशोर्णमणिश्रियः । नम्रेन्द्रवदनादर्शाः, पादपद्मद्वयीनखाः ॥ १ ॥ कर्माहिपाशनिर्णाशजाङ्गुलीमन्त्रसन्निभम् । अजितखामिदेवस्य, चरितं प्रस्तत्रम्यतः ॥ २ ॥ trenacarai, जम्बूद्वीपस्य मध्यगम् । दुःषमसुषमाप्रायं, विदेहक्षेत्रमस्ति तत् ॥ ३ ॥ अस्ति तत्र महानद्याः, सीताया दक्षिणे तटे । विजयो वत्स इत्याख्याविख्यातो विपुलर्द्धिकः ॥ ४ ॥ एकदेश इव स्वर्गप्रदेशस्य भुवं गतः । अभ्राजिष्ट स विभ्राणो, रामणीयकमद्भुतम् ॥ ५ ॥ तत्रोपर्युपरि ग्रामं, ग्रामैरथ पुरं पुरैः । निवसद्भिर्यदि परं, नभस्येवं हि शून्यता ।। ६ ।। सम्पदा निर्विशेषाणां, परस्परमतुच्छया । पूग्रमाणां तत्र भेदो, राजाश्रयकृतो यदि ॥ ७ ॥ स्वच्छखादुजलास्तत्र, महावाप्यः पदे पदे । क्षीराम्भोनिधिनिर्गच्छत्सिराभिरिव पूरिताः ॥ ८ ॥ तत्र चाऽलब्धमध्यानि, स्वच्छानि च महान्ति च । स्थाने स्थाने तडागानि, मनांसीव महात्मनाम् ॥ ९ ॥ तत्राऽऽर्द्रवल्लीबहला, आरामाच पदे पदे । तन्वन्ति मेदिनीदेव्याश्चित्रपत्रलता भ्रमम् ॥ १० ॥ ग्रामे ग्रामे वाटास्तत्र पान्थतृषाच्छिदः । महेक्षुभिः शोभमाना, रसाम्भस्कुम्भसन्निभैः ॥ ११ ॥ तत्राऽनुगोकुलं गावः, प्लावयन्ति महीतलम् । क्षीरनद्य इवाऽङ्गिन्यः, प्रक्षरत्क्षीरनिर्झराः ॥ १२ ॥ तत्राssसीनैः पथि पथि, पान्थद्वन्द्वैः फलद्रुमाः । विराजन्ते युगलिभिः, कुरुकल्पद्रुमा इव ॥ १३ ॥ 10 तस्मिन्नवन्यास्तिंलकसनाभिः सम्पदां निधिः । यथार्थनामा नगरी, सुसीमेत्यस्ति विश्रुता ॥ १४ ॥ असाधारणया ऋद्धया, पुरीरत्नं चकास्ति तत् । आविर्भूतं भुवो मध्यात्, किञ्चित् पुरमिवाऽऽसुरम् ॥ १५ ॥ 15 तत्रैकाकिन्योऽपि नार्यः, सञ्चरन्त्यो गृहान्तरे । सत्सखीका इवाऽऽभान्ति, सङ्क्रान्ता रत्नभित्तिषु ॥ १६ ॥ परिखाम्भोधिपरिधिश्चित्ररत्नशिलामयः । जगत्यां जगतीवोच्चैः, प्राकारस्तत्र शोभते ॥ १७ ॥ †सञ्चरद्भिर्गजैस्तत्र, प्रक्षरन्मदवारिभिः । प्रशान्तपांसवो रथ्या, नित्यं वर्षाजलैरिव ॥ १८ ॥ नीरङ्गीषु कुलस्त्रीणां, कुमुदिन्युदरेष्विव । लभन्ते यंत्र सूर्योत्रा, नाऽवकाशं मनागपि ॥ १९ ॥ । १ पद्मरागमणिः । २ कर्मनागपाशनाशे जाङ्गुली मासमम् । * °म्यहम् ल ॥ ३ नाभिसदृशस्य । + वाऽस्ति शू' खंता ॥ ४ इक्षुक्षेत्राणि । ५ तिलकसदृशः । ६ असुरसम्बन्धि । संवहद्भिर्ग खंता ॥ ७ लज्जावस्त्रेषु । ९ तत्र पा ॥ ८ सूर्यकिरणाः । त्रिषष्टि, २१ Jain Education International For Private & Personal Use Only 5. www.jainelibrary.org
SR No.001456
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 2 3 4
Original Sutra AuthorHemchandracharya
AuthorPunyavijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1990
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy