________________
द्वितीयः सर्गः ]
त्रिषष्टिशला कापुरुषचरितम् ।
ततश्च सङ्केतस्थानादिव द्वीपवरात् ततः । कृतकृत्या निजनिजं, स्थानं जग्मुः सुरासुराः ॥ ५२८ ॥
इतश्च तस्यां यामिन्यामन्वर्हद् वैजयन्त्यपि । सुखेन सुषुवे सूनुं, गङ्गेव कनकाम्बुजम् ॥ ५२९ ॥ जाया-चध्वोस्तु विजया-वैजयन्त्योः परिच्छदः । पुत्रोत्पत्तिकिंवदन्त्या, जितशत्रुमवर्धयत् ॥५३० ॥
5
तया च वार्तया तुष्टो, राजाऽदात् पारितोषिकम् । तथा यथा तत्कुलेऽपि, श्रीरभूत् कामधेनुवत् ॥ ५३१ ॥ घनागमे सिन्धुरिव, सिन्धुराडिव पर्वणि । स्फारीबभूव वपुषा, तदानीं मेदिनीपतिः ॥ ५३२ ॥ उच्छ्रासं सह मेदिन्या, प्रसादं नभसा सह । आप्यायकेत्वं मरुता, सह भेजे महीपतिः ।। ५३३ ॥ राज्ञा मुमुचिरे तेन, काराबन्धाद् द्विषोऽपि हि । अवाशिष्यत बन्धस्तु, तदेभादिषु केवलम् ॥ ५३४ ॥ चैत्येषु जिनबिम्बानां, पूजाच विदधेऽद्भुताः । शाश्वतार्हत्प्रतिमानामिव शक्रो नरेश्वरः ।। ५३५ ॥ अर्थिनश्च स्वक-परानपेक्षं सोऽधिनों धनैः । सर्वसाधारणी वृष्टिर्वारिदस्योद्यतस्य हि ॥ ५३६ ॥ उपाययुरुपाध्यायाः, पठन्तः सुतमातृकाम् । उल्ललद्भिः समं छात्रैर्वत्सैः कीलोज्झितैरिव ॥ ५३७ ॥ ब्राह्मणानां गुरुर्वेदोदितमत्रध्वनिः क्वचित् । क्वचिल्लग्नादिविचारसारा मौहूर्तिकोक्तयः ॥ ५३८ ॥ क्वचिच्च कुलनारीणामुलूलध्वनिरुत्तमः । गीतध्वनिश्व मङ्गल्यः क्वचिद् वारर्मृगीदृशाम् ॥। ५३९ ॥ कल्याणकल्पनाकल्पो, बन्दिकोलाहलः क्वचित् । क्वचित् पुनश्चारणानां, चारुद्विपथकाशिषः ॥ ५४० ॥ अन्योऽन्यं चेटवर्गाणां, हर्षोत्ताला गिरः क्वचित् । वेत्रिकोलाहलः क्वाऽपि, याचकाह्वानबन्धुरः ॥५४१॥ राजवेश्माङ्गणे प्राप, शब्द एकातपत्रताम् । नभस्तले गर्जिरिव, प्रावृषेण्याब्दसङ्कुले ॥ ५४२ ॥ ॥ पञ्चभिः कुलकम् ॥ व्यलिप्यन्त क्वचिल्लोकाः, कुङ्कुमादिविलेपनैः । क्षौमादिभिर्निवसनैः पर्यधाप्यन्त च क्वचित् ॥ ५४३ ॥ सम्मान्यन्ते स्म च क्वापि, दिव्यमाल्यविभूषणैः । कर्पूरमिश्रताम्बूलैरश्रीयन्त क्वचित् पुनः । ५४४ ॥ कुङ्कुमेन व्यधीयन्त, सेचनानि गृहाङ्गणे । स्वस्तिकाश्च व्यरच्यन्त, मौक्तिकैः कुंवलप्रमैः ॥ ५४५ ॥ प्रत्यग्रकदलीस्तम्भैस्तोरणाश्च बबन्धिरे । स्वर्णकुम्भा न्यधीयन्त, तोरणानां च पार्श्वयोः ॥ ५४६ ॥ सुमनोगर्भधम्मिल्लाः, पुष्पस्रग्मौलिवेष्टनाः । कण्ठावलम्बिदामानः, साक्षादिव ऋतुश्रियः ॥ ५४७ ॥ रत्नताडङ्क-केयूर-निष्के - कङ्कण-नूपुरैः । आरोचमाना रुचिरै, रत्नाद्रेवि देवताः ॥ ५४८ ॥ उत्तरीयैरुभयतो, लम्बमानचलाञ्चलैः । श्रोणीबद्धपरिकराः, कल्पद्रुमलता इव ॥ ५४९ ॥ पौरगन्धर्ववनितागीततालमनोरमम् । सङ्गीतकानि विदधुर्विबुधानामिव स्त्रियः ।। ५५० ॥
॥ चतुर्भिः कलापकम् ॥ कौसुम्भेनोत्तरीयेण, चारुनीरङ्गिकाजुषः । सन्ध्याभ्रच्छन्नपूर्वाशामुखलक्ष्मीमलिम्लुचाः ॥ ५५१ ॥ कौमेनाङ्गरागेण, विशेषितवपुः श्रियः । विकस्वराम्भोजवनपरागेणेव निम्नगाः ॥ ५५२ ॥ ईर्यासमितिशालिन्य, इव न्यङ्मुख - लोचनाः । खशीलेनेवामलेन, नेपथ्येन विराजिताः ॥ ५५३ ॥ पुष्प - दुर्वासंनाथानि, पूर्णपात्राणि पाणिषु । विभ्राणाश्चाऽऽययुस्तत्र, पौरेभ्यकुलयोषितः ॥ ५५४ ॥ ॥ चतुर्भिः कलापकम् ॥ अक्षतैरिव मुक्ताभिः, पात्राण्यापूर्य चारुभिः । सामन्ताः केचिदाजग्मुर्मङ्गलाय महीपतेः ॥ ५५५ ॥ रत्नाभरणसम्भारानपरे परमर्द्धयः । जितशत्रोरुपनिन्युः, शैतमन्योरिवाऽमराः ॥ ५५६ ॥ महार्घाणि दुकूलानि, केचिदानिन्यिरे पुनः । व्यूतानि कदलीसूत्रैर्विससूत्रैरिवाऽथवा ।। ५५७ ।।
५ वृत्तान्तेन । २ तृप्तत्वम् । ३ अतर्पयत् । ४ कीलकबन्धान्मुक्तः । ५ विवाहाद्युत्सवेषु स्त्रीणां हर्षावेदको ध्वनिविशेषः । ६ वेश्यानाम् । ७ दासवर्गाणाम् । ८ गर्जनेव । ९ बदरप्रमाणैः । १० नवीनकदलीस्तम्भैः । ११ केशपाशाः । १२ वक्षसि परिधानीयमा भूषणम् । १३ अवगुण्ठनम् । १४ नद्यः । १५ सहितानि । १६ इन्द्रस्य ।
Jain Education International
१८३
For Private & Personal Use Only
10
15
20
25
30
www.jainelibrary.org