SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् प्रव्रज्यापालने पूर्वसहस्राः पञ्चविंशतिः । एवमायुः पूर्वलक्षमभूच्छ्रीशीतलप्रभोः ॥ १२४ ॥ सुविधिस्वामिनिर्वाणानिर्वाणं शीतलप्रभोः । सागरोपमकोटीषु व्यतीतासु नववभूत् ॥ १२५ ॥ श्रीशीतलस्य मुनिभिः सह तैर्विमुक्तिमासेदुषो दिविषदां पतयो यथावत् । निर्वाणयानमहिमानमुदारशोभं चक्रुर्ययुर्निजनिजं पुनरेव लोकम् ॥ १२६ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि श्रीशीतलखामिचरितवर्णनो नामाष्टमः सर्गः ॥ ॥ समाप्तं च तृतीयं पर्व ॥ श्रीसम्भवप्रभृतितीर्थकृतां तृतीयेऽष्टानां चरित्रमिह पर्ववरेऽष्टसर्गे । ध्येयं पदस्थमिव वारिरहेऽष्टपत्रेऽनुध्यायतो भवति सिद्धिरवश्यमेव ॥ १॥ ॥ ग्रन्थाग्रम्-१८०४॥ 5 पदस्वम्-शब्दरूपम्-जपरूपमिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001456
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 2 3 4
Original Sutra AuthorHemchandracharya
AuthorPunyavijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1990
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy