________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थ पर्व
तदानीमार्यपुत्राय सन्ध्यावलिरदत्त सा । विद्यां प्रज्ञप्तिकां नाम भर्तृगृह्या हि योषितः ॥ २६५ ॥ आर्यपुत्रोsपि सन्नह्य समारुह्य च तं रथम् । रणायोत्कण्ठितस्तस्थौ क्षत्रिया हि रणप्रियाः ॥ २६६ ॥ चन्द्रवेग-भानुवेगादयो विद्याधरा अमुँम् । स्वसैन्यैर्वत्रिरे वैरियशोविधुविधुन्तुदाः ॥ २६७ ॥ गृहीत गृह्णीत हत हतेति च विभाषिणः । आगमन्नतिवेगेनाशनिवेगस्य सैनिकाः ॥ २६८ ॥ उभयोरप्ययुज्यन्त सैन्या दैन्यंविनाकृताः । ताम्रचूडा इदोत्पत्योत्पत्यामर्षात् प्रहारिणः ।। २६९ ॥ तेषां क्ष्वेडारवादन्यन्न किञ्चिच्छुश्रुवे तदा । तदायुधेभ्यो दीप्तेभ्यो नान्यत् किश्चित् त्वदृश्यत ॥ २७० ॥ अपासर्पनुपासर्पन् प्रहारानसकृद् ददुः । प्रतीषुश्च रणविदः सुभटाः कुञ्जरा इव || २७१ ॥ युद्धा चिरेण भग्नेषु सैनिकेषु द्वयोरपि । समुत्तस्थेऽशनिवेगो रथेनानिलवेगिना ।। २७२ ॥
भो भोः! क्व वज्रवेगारिर्यमागारनवातिथिः । इत्याक्षिपन् परानुचैः साधिज्यं विदधे धनुः ॥ २७३ ॥ 10 एषोऽहं वज्रवेगारिर्यमागारनवातिथिः । इति ब्रुवन्नार्य पुत्रोऽप्यार्ततज्यं धनुर्व्यधात् ॥ २७४ ॥ ततः प्रववृते युद्धं द्वयोरपि महौजसोः । शराशरि तिरोभूत दिवाकरकरोत्करम् ॥ २७५ ॥ द्वाप्यार्यपुत्र विद्याधरेशौ मारतत्परौ । युद्धा गदाद्यैरप्य त्रैरसंजातपराजयौ ॥ २७६ ॥ सार्पगारुत्मताग्नेयवारुणास्त्रैस्तु दारुणैः । दिव्यैरस्त्रैरयुध्येतामन्योऽन्यं बाध्यबाधकैः ॥ २७७ ॥ युग्मम् ॥ विद्याधरपतेश्चापमास्फाल्योन्मुञ्चतः शरम् । आर्यपुत्रः सायकेन जीवीं जीवमिवाच्छिदत् ॥ २७८ ॥ मण्डलाग्रमथाकृष्याशनिवेगस्य धावतः । यशोऽर्धमिव दोरधं निचकर्त्ताश्वसेनभूः ॥ २७९ ॥ भग्नैकदन्तो दन्तीव दंष्ट्रीवास्तै कंदंष्ट्रिकः । छिन्नैकभुजदण्डोऽपि सोऽतिक्रोधादधावत ॥ २८० ॥ ग्रहतुं धावतस्तस्य दर्शनैर्दशतोऽधरम् । विद्यार्पितेन चक्रेण शिरश्चिच्छेद मत्पतिः ॥ २८१ ॥ ततश्वाशनिवेगस्य राज्यलक्ष्मीः समन्ततः । मम भर्तरि संधाता विक्रान्तो हि श्रियां पदम् ॥ २८२ ॥ चन्द्रवेगप्रभृतिभिः समं विद्याधरेश्वरैः । गिरिं जगाम वैताढ्यमाश्व से निरशङ्कितः ॥ २८३ ॥ 20 विद्याधरमहाराज्याभिषेकोऽमुष्य तत्र च । विद्याधरेन्द्रैर्विदधे प्रपेदानैः पदातिताम् ॥ २८४ ॥ शाश्वतार्हत्प्रतिमानां तंत्रैषोऽप्रतिमर्द्धिकः । नन्दीश्वरे शक्र इव विदधेऽष्टाहिकोत्सवम् ॥ २८५ ॥ अथार्यपुत्रमन्येद्युर्विद्याधरशिरोमणिः । चन्द्रवेगो मम पिता सप्रश्रयमदोऽवदत् || २८६ ।। astra मया पूर्वपूर्वमहिमा मुनिः । ज्ञानरत्नाकरो दृष्टः स पृष्टः शिष्टवानिति ॥ २८७ ॥ वेदं बकुलमतिप्रमुखं कन्यकाशतम् । चक्री चतुर्थोऽत्र सनत्कुमारः परिणेष्यति ॥ २८८ ॥ कथं गम्यः कथं प्रार्थ्यः कन्या दातुमभूः स तु । इति चिन्ताजुषो मे त्वं भाग्यैरिह समागमः ॥ २८९ ॥ तत् प्रसीद शतं कन्या अमूः परिणय प्रभो ! । याञ्चा ह्यमोघा महताममोघं च ऋषेर्वचः ॥ २९० ॥ प्रार्थितो मम पित्रैवर्मंर्थिचिन्तामणिस्तदा । पर्यणैषीत् तव सुहृच्छतं कन्या मदादिकाः ।। २९१ ॥ कदाचिच्चारुसंगीतैः कदाचिद् वरनाटकैः । कदाप्याख्यानकवरैः कदाप्यालेख्यवीक्षणैः ॥ २९२ ॥ कदाचिद् दिव्यवापीषु जलक्रीडामहोत्सवैः । कदाप्युद्यानवीथीषु पुष्पोच्चयनकेलिभिः ।। २९३ ।। 30 कदाचिदन्याभिरपि क्रीडन् क्रीडाभिरेष ते । विद्याधरैः परिवृतोऽनैपीत् कालं सुखं सखा ॥ २९४ ॥ ।। त्रिभिर्विशेषकम् ॥
5
15
25
३९८
शब्दात् ।
अपि । तं से संबृ० ॥ १ वैरिणां यश एव चन्द्रस्तस्मिन् राहुसदृशाः । २ दीनतारहिताः । ३ कुर्कुटाः । ४ गर्जना५ प्रतिजग्मुः । तिथे । इ° मु० ॥ ६ आतता विस्तीर्णा ज्या यस्मिन् । ७ तिरोभूतः सूर्यकिरणसमूहो यस्मिन् तत् । ८ धनुर्गुणम् । ९ नष्टैकदंष्ट्रः । १० दन्तैः । ११ संधास्यति । १२ विक्रमी । * षेकस्तत्र तस्य च संवृ० ॥ १३ प्राप्तैः । तत्र सोऽप्र° संवृ० ॥ ॥ मा मतिः । ज्ञा' संबृ० ॥ १४ कथितवान् । \ तदेवं ब संबृ० ॥ १५ चिन्तासेविनः चिन्तातुरस्येति यावत् । १६ याचकेषु चिन्तामणिसमानः । ** 'सं०' 'का०' इत्येतयोरादर्शयोर्नास्ति पदद्वयमेतत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org