________________
15
३८८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ चतुर्थ पर्व स तमिस्रागुहाद्वारे द्वारपालमिव स्थितम् । विधिवत् साधयामास कृतमालाभिधं सुरम् ॥ ३० ॥ तस्यादेशाच्चमूनाथः सिन्धुमुत्तीर्य चर्मणा । प्रत्यग्निष्कुटमाक्रामत् तस्याः पुनरुपाययौ ॥ ३१ ॥ सेनान्या दण्डरत्नेन कपाटोद्घाटने कृते । ससैन्यः प्राविशञ्चक्री गजरत्नेन तां गुहाम् ॥ ३२॥ अन्तर्विरचितालोकः काकिणीकृतमण्डलैः । कुम्भिदक्षिणकुम्भस्थमणिभाप्रसरेण च ॥ ३३ ॥ उत्तीर्य वैर्धकिकृतपद्यया चान्तरस्थिते । नद्यामुन्मग्ननिमग्नजले अत्यन्तदुस्तरे ॥ ३४ ॥ स्वयं विश्लिष्टकपाटेनोत्तरद्वारवर्मना । तस्या गुहाया निरगात् सह चम्बा स चक्रभृत् ॥ ३५ ॥ आपातनामकॉस्तत्र किरातानतिदुर्जयान् । मघवेवासुरभटान् विधिवन्मघवाऽजयत् ॥ ३६ ॥ सिन्धोश्च निष्कुटी प्रत्यगजयत् तच्चमूपतिः । स्वयं त्वसाधयद् गत्वा हिमाचलकुमारकम् ॥ ३७॥ मघवा चक्रवर्तीति कूटे ऋषभनामनि । आदाय काकिणीरत्नं लिलेख निजनाम सः॥ ३८ ॥ ततो निवृत्तो मघवा गङ्गायाः पूर्वनिष्कुटम् । सेनान्या साधयामास गङ्गादेवीं स्वयं पुनः ॥ ३९॥ वैताट्यपर्वतश्रेणिद्वयविद्याधरानपि । स तृतीयश्चक्रधरः साधयामास लीलया ॥ ४० ॥ खण्डप्रपाताद् द्वारस्थं नाट्यमालमथापरम् । यथाविध्यात्मसाचक्रे चक्रभृद् विधिकोविदः॥ ४१ ॥ खण्डप्रपातया सेनान्युद्घाटितकपाटया । वैताठ्यान्निरंगाच की पोतोऽर्णवजलादिव ॥ ४२ ॥ नवापि निधयस्तत्र गङ्गामुखनिवासिनः । बभूवुर्वशगास्तस्य नैसर्पप्रमुखाः सुखम् ॥ ४३॥ सेनान्या साधयामासं गाङ्ग पश्चिमनिष्कुटम् । इत्थं स च वशीचके पटखण्डमपि भारतम् ॥४४॥ संपूर्णचक्रिसामग्र्या भ्राजिष्णुर्मघवा ततः। श्रावस्तीनगरीमागान्मघवेवामरावतीम ॥४५॥ तत्र देवैर्नृदेवैश्च मघोनोऽनूनसंपदः । चक्रवर्तित्वाभिषेकोऽविधीयत यथाविधि ॥ ४६॥ अभिषिक्तोऽपि चक्रित्वे सेवमानोऽपि सन्ततम् । द्वात्रिंशता मुंकुटिनां सहस्रमैदिनीभुजाम् ॥४७॥
श्रीयमाणः पोडशभिः सहस्रधुसदामपि । निधिभिनवभिरपि परिपूर्णेप्सितोऽपि हि ॥४८॥ 20 चतुःषष्ट्या सहस्रैश्च शुद्धान्तहरिणीदृशाम् । नयनेन्दीवरस्रग्भिरज़मानोऽप्यनारतम् ॥४९॥
अन्येष्वपि प्रमादस्य स्थानेषु सुलभेषु सः । पिध्ये श्रावकधर्मे तु न जात्वासीत् प्रमद्वरः ॥५०॥ नानाविधानि चैत्यानि विमानानीव नाकिनाम् । जिनविम्बसनाथानि स्वर्णरत्नेय॑धत्त सः॥५१॥ यथैकः स पतिः पृथ्व्यास्तथा तस्याप्यजायत । अर्हन् देवः सुसाधुश्च गुरुर्धर्मो दयामयः ॥ ५२ ॥
सदा स चैत्यपूजासु तत्पूजाविव राजकम् । नोज्झाञ्चकार नियमं नित्यं नियमितेन्द्रियः॥ ५३ ॥ 25 अविरतश्रावकत्वेनातिवाह्यायुरात्मनः । सोऽन्तकाले परिव्रज्यामुपादत्त यथाविधि ॥ ५४॥
कौमारेऽब्दसहस्राणि पश्चविंशतिरस्य तु । मण्डलित्वेऽपि तावन्ति दशैव तु दिशां जये ॥ ५५॥ चक्रित्वे तु व्यब्दलक्षी सहस्रा नवतिस्तथा । व्रतकाले च पञ्चाशत्सहस्राः शरदां पुनः ॥५६॥
पश्चाब्दलक्षीमतिवाह्य जन्मतः पश्चामलात्मा परमेष्ठिनः स्मरन् ।
पश्चत्वमाप्येन्द्रसमानवैभवः सनत्कुमारेऽजनि सोऽमराग्रणीः ॥ ५७॥ 30
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थे इत्याचाय
पर्वणि मघवचक्रवर्तिचरितवर्णनो नाम षष्ठः सर्गः।
१ चर्मरत्नेन । २ हस्तिनो दक्षिणकुम्भस्थले स्थितस्य मणेः कान्तिप्रसरेण । ३ वर्धकिरत्नेन कृता या पथा सेतुबन्धस्तया। * 'घवा वाऽसु' संबृ० ॥ टिं प्राज्यमज' संवृ०॥ स गङ्गायाः पूर्वनि' मु.॥ ४ मुकुटधारिणां राज्ञाम् । ५ आश्रीयमाणः। ६ पूर्यमाणे । ७ अन्तःपुरस्त्रीणाम् । ८ नयनान्येव कमलानि तेषां मालाभिः। ९ सदा। १० पितुरागते परम्परयेत्यर्थः । | पृथ्टयां त° का. ॥ र नीति च नित्यं संपृ. ॥ ** "तिस्तस्य मु.॥११ निर्मलारमा पञ्चपरमेष्ठिना मरमित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org