________________
सर्ग: ]
त्रिषष्टिशलाका पुरुषचरितमहाकाव्यम् ।
षष्ठः सर्गः । श्रीमघवचक्रवर्तिचरितम् ।
भरतेऽत्रैव नगरे महीमण्डलनामनि । वासुपूज्यस्य तीर्थेऽभून्नानाऽमरपतिर्नृपः ॥ १ ॥ अनाथानामेकनाथः पृथिवीनाथपुङ्गवः । सुसाधुरिव चारित्रे स न्यायेऽवैहितोऽभवत् ॥ २ ॥ असौ पुष्पवृन्तेन नाजघान जनं क्वचित् । केवलं पालयामास यत्लेन नवपुष्पवत् ॥ ३ ॥ कामार्थी पादकण्टक धर्म तु किरीटवत् । अधरोत्तरभावेन स दधार विवेकवान् ॥ ४ ॥ अर्हन् देवो गुरुः साधुर्धर्मश्च करुणेति सः । मन्त्राक्षरमिवाध्यायदनुत्तरमुखप्रदम् ॥ ५ ॥ राज्यं जमिवान्येद्युरुत्सृज्य स महायशाः । परिव्रज्यामुपादत्त दत्तविश्वाभयः सुधीः ॥ ६ ॥ स समितिप्राप्तजयो गुप्तिरक्षणतत्परः । विधिवत् पालयामास प्रव्रज्यां राज्यवच्चिरम् ॥ ७ ॥ अनवद्यैर्मूलगुणैः स उत्तरगुणैरपि । अधिकं शुशुभे दिव्यरत्नालङ्करणैरिव ॥ ८ ॥ चिरं व्रतं पालयित्वा कालधर्ममुपेत्य सः । ग्रैवेयके मध्य मेऽभूदहमिन्द्रः सुरोत्तमः ॥ ९ ॥
इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे भरतनामनि । श्रावस्तीत्यस्ति नगरी नगरीणां गरीयसी ॥ १० ॥ गुणरत्नैरसंख्यातैः समुद्र ईव मूर्तिमान् । समुद्रविजयस्तत्र विजयी समभून्नृपः ॥ ११ ॥ आनन्ददायकत्वेन यदुत्वेन चानिशम् । मित्राणामप्यमित्राणां हृदयान्नोत्ततार सः ॥ १२ ॥ दोष्मतस्तस्य संग्रामेष्वात्मैवाजनि संमुखः । आकृष्टामलनिस्त्रिंशदर्पणप्रतिविम्बितः ॥ १३ ॥ प्रसह्य स्ववशीचक्रे सर्वा दिश इतीव सः । यशोऽलङ्करणं तासामावर्जन कृते ददौ ॥ १४ ॥ महीं गामिव गोपालः स जुगोप यथाविधि । अबाधया च समये करं दुग्धमिवाददे ।। १५ ।। पुण्य लावण्यभद्राङ्गी भद्राणामेकमास्पदम् । सधर्मचारिणी तस्याभवद् भद्रेति नामतः ॥ १६ ॥ धर्माविबाधया तस्य सुखं वैषयिकं तथा । सहानुभवतः कालो व्यतीयाय कियानपि ॥ १७ ॥
इतश्च ग्रैवेयकस्थ जीवोऽमरपतेः स तु । पूरयित्वा प्रकृष्टायुर्भद्राकुक्षाववातरत् ॥ १८ ॥ सुखसुप्ता तदा भद्रा महास्त्रमाँश्चतुर्दश । स्वास्ये प्रविशतोऽद्राक्षीच्चक्रभृजन्मसूचकान् ॥ १९ ॥ काले चासुत सा सूनुमनूनं पुण्यलक्षणैः । सुवर्णवर्णं सार्धद्विचत्वारिंशद्धनुन्नतम् ॥ २० ॥ पृथिव्यां मघवेवायं नूनं भावीति सान्वयाम् । चक्रेऽस्य मघवेत्याख्यां समुद्रविजयो नृपः ॥ २१ ॥ समुद्रवसनां सोऽनुसमुद्रविजयं जयी । अलम्भूष्णुरलञ्च द्यमन्वर्कमिवोडुपः ॥ २२ ॥ तस्यैकदाऽस्त्रशालायां तेजःप्रसरभासुरम् । समुत्पेद चक्ररलमिरम्मद इवाम्बुदे ॥ २३ ॥ यथास्थानमथान्यानि पुरोधः प्रभृतीन्यपि । तस्य रत्नानि सर्वाणि जज्ञिरे क्रमयोगतः ॥ २४ ॥ चक्रमार्गानुगः सोऽथ प्रस्थितो दिग्जिगीषया । ययों मागधतीर्थेशं प्राकसमुद्रविभूषणम् ।। २५ ।। तस्य नामाङ्कत्राणेन दूतेनेव संमेयुषा । एत्य मागधतीर्थेशः सवामेव समाश्रयत् ।। २६ । सोsपाच्यां वरदामानं पश्चिमायां पुनर्दिशि । प्रभासाधिपतिं देवं विजिग्ये मागधेशवत् ।। २७ ।। गत्वा च दक्षिणं रोधः सिन्धुदेवीमसाधयत् । ततो गच्छन्नाससाद चक्री वैताढ्यपर्वतम् ॥ २८ ॥ चक्रवर्त्यात्मसाच्चक्रे वैताढ्याद्रेि कुमारकम् । तदुपायनमादायानुतमिस्रं जगाम च ॥ २९ ॥
Jain Education International
३८७
* ना नर" संवृ० ॥ का० ॥ १ पुङ्गवः-श्रेष्ठः । २ अप्रमत्तः । ३ कामाथ पादकण्टकाद् हेयी, धर्मे तु किरीटचन्तुकुट पादेयमित्यर्थः । ४ कामार्थावधरभावन धर्म चोत्तरभावनेत्यथः । ५ व्यवित् । । 'हाशयः । प' मु० ॥ ५ मित्राणामान न्ददरवेन । ६ शत्रूणां भयदत्वेन । ७ आकृष्टो योऽमलो निखिंशः खड्गः स एवं दर्पणस्तस्मन् प्रतिविम्बितः स राजा युद्धेषु स्वमेव पश्यति शत्रोरभावादित्यर्थः । ८ दिशो मां मा त्यजन्त्विति हताः ददावित्यर्थः । + 'सामव' मु० ॥ " 'वो नर° संबु. का. ॥ ९ सार्थकाम् । 'न्वयम् । च' सबृ. का. ॥ १० समुद्रो वसनं वस्त्रं यस्यास्तां पृथ्वी मित्यर्थः । ३१ समुद्र विजयस्य पश्चात् । १२ यथा सूर्यादनु चन्द्रः आकाशं भूषयति तथा। १३ मेघवद्धिः तडिदिति यावत् । १४ आगतेन । १५ तस्प्रतम् ।
For Private & Personal Use Only
5
10
15
20
25
30
www.jainelibrary.org