________________
३५०
कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रणीतं
[ चतुर्थ पर्व
महेभेनेव कलभोऽभिभूतो विन्ध्यशक्तिना । पलायिष्ट पर्वतकः पश्चादनवलोकयन् ॥ १८२ ॥ अथाऽग्रहीद् विन्ध्यशक्तिर्वेश्यां तां गुणमञ्जरीम् । हस्त्याद्यन्यच्च सर्वखं तस्य श्रीर्यस्य विक्रमः ॥ १८३ ॥ आपूर्ण इव पाथोदो निवृत्य रणसागरात् । कृतकृत्यो विन्ध्यशक्तिर्ययौ विन्ध्यपुरं ततः ॥ १८४ ॥ फालाच्युत इव द्वीपी प्रलम्बादिव वानरः । रणभग्नः पर्वतकः कष्टं तस्थौ तदादि सः ॥ १८५ ॥ पराभूत्या तया हीणो नृपः पर्वतकोऽपि हि । संभवाचार्यपादान्ते परिव्रज्यामुपाददे ॥ १८६ ॥ सतपो दुस्तपं तेपे निदानं चाकरोदिति । विन्ध्यशक्तेर्वधायाहं भूयासमपरे भवे ॥ १८७ ॥ 'तुषैरिव स माणिक्यं विक्रीयेत्थं महत् तपः । कृत्वाऽन्तेऽनशनं मृत्वा चाभवत् प्राणते सुरः ॥ विन्ध्यशक्तिर्भवे भ्रान्त्वा चिरमेकत्र जन्मनि । जिनलिङ्गमुपादाय मृत्वा कल्पामरोऽभवत् ॥ च्युत्वा च विजयपुरे पत्यां श्रीधरभूपतेः । श्रीमत्यामजनि श्रीमाँस्तारको नाम दारकः स सप्ततिधनुस्तुङ्गः कञ्जलश्यामलाकृतिः । द्विसप्तत्यब्दलक्षायुर्वभूवामितदोर्घः ॥ १९१ ॥ सोऽन्ते पितुः प्राप चक्रं भरतार्थमसाधयत् । भवन्ति ह्यर्ध भरतखामिनः प्रतिविष्णवः ॥। १९२ ।। इतश्च द्वारका नाम सुराष्ट्रमुखमण्डनम् । पश्चिमाम्भोधिकलोल धौत वप्रतलाऽस्ति पूः ॥ १९३ ॥ अजिह्मविक्रमस्तस्यां विश्वाक्रमनिवारणः । जिष्णोः सब्रह्मचारी ब्रह्मेत्यासीन्महीपतिः ॥ १९४ ॥ अन्तःपुरप्रधाने च तस्याभृतामुभे प्रिये । सुभद्रोमे गङ्गा-सिन्धू लवणाम्भोनिधेरिव ॥ १९५ ॥ 15 प्रेयसीभ्यां समं ताभ्यां चिरं वैषयिकं सुखम् । ब्रह्माऽन्वभूत् सुष्ठु रति- प्रीतिभ्यामिव मन्मथः ॥ १९६॥
॥
10
5
इतश्च पवन वेगजीवोऽनुत्तरतश्युतः । महादेव्याः सुभद्राया उदरे समवातरत् ॥ १९७ ॥ सुखसुप्ता तदानीं च सुभद्रा देव्युदैक्षत । हलभृजन्मशंसित्रीं महास्वनचतुष्टयीम् ॥ १९८ ॥ पुण्डरीकमिव गङ्गा प्राचीव तुहिबंद्युतिम् । समयेऽसूत सा सूनुं स्फटिकोपलनिर्मलम् ॥ १९९ ॥ कारामोक्षादिना यच्छञ्जगतोऽपि परां मुदम् । सूनोर्विजय इत्याख्यामकार्षीद् ब्रह्मभूपतिः ॥ २०० ॥ 20 विभिन्नकर्मायुक्ताभिर्धात्रीभिः सोऽथ पञ्चभिः । लाल्यमानो ययौ वृद्धिं सहैव स्ववपुः श्रिया ॥ २०९ ॥ चलत्काञ्चनं ताडङ्को लोलरत्नललन्तिकैः । हेमासिधेनुरुचिरसौवर्णकटिसूत्रकः ॥ २०२ ॥ पादबद्धरणरणद्रत्नघर्घरमालिकः । काकपक्षधरः क्रीडन् स कस्य न ददौ मुदम् ॥ २०३ ॥ युग्मम् ॥ प्रच्युत्य प्राणतात् सोऽपि जीवः पर्वतभूपतेः । सरस्यां हंसवदुमादेव्याः कुक्षाववातरत् ॥ २०४ ॥ सुप्ता सप्त महाखमान् शङ्गभृजन्मसूचकान् । मुखे प्रविशतोऽद्राक्षीदुमादेवी तदैव हि ॥ २०५ ॥ ततो नवसु मासेषु दिनेष्वर्थाष्टमेषु च । पूर्णाम्भोदमिव प्रावृट् सा श्यामं सुषुवे सुतम् ॥ २०६ ॥ ब्रह्माऽथ परमब्रह्मनिमग्न इव संमदात् । अर्थिनः प्रीणयँश्चक्रे स्नोर्जन्ममहोत्सवम् ॥ २०७ ॥ शुभेषु ग्रह-नक्षत्र - तिथि- वारेषु सोत्सवम् । स्नोर्द्विपृष्ट इत्याख्यां यथार्थामकरोनृपः ॥ २०८ ॥ अङ्गणोद्भूतकङ्केल्लिमिव तापसयोषितः । पञ्चभिः कर्मभिः पञ्च धात्र्यस्तं पर्यलालयन् ॥ २०९ ॥ धावन्तमुल्ललन्तं वा धात्र्यस्तं स्वैरचारिणम् । 'पॅरिष्ठवं पारदवन्नादातुं पाणिनाऽशकन् ॥ २१० ॥ 30 पितुर्मातुर्ज्यायसश्च भ्रातुः सह मुदाऽन्वहम् । दर्शयन्नन्तरं स्वस्य द्वितीयो ववृधे हरिः ॥ २११ ॥ कट्यां हृदि च पृष्ठे च स्कन्धदेशे च तं मुहुः । विजयो धारयामास धात्री षष्ठीव सौहृदात् ॥ २१२ ॥ अवर्तस्थौ ययौ शिंगे न्यषीदद् बुभुजे पपौ । द्विपृष्ठोऽप्यनुविजयं स्नेहकार्मणयत्रितः ॥ २१३ ॥
25
१८८ ॥
१८९ ॥
१९० ॥
२१ फालो - भाषायाम् - 'फाल भरवी' । २ प्रालम्बः शाखा । ३ ततः प्रभृति । ४ लज्जितः । ५ भवेयम् इत्यर्थः । ६ 'तुष' इति-भाषायाम्- 'दुंसां - फोफां' । ७ विश्व आक्रमण निवारकः । ८ तुहिनद्युतिः- चन्द्रः । ९ कारा- कारागृहम्, 'केद' इति भाषायाम् । १० ताडङ्कः–कुण्डलम् । ११ ललन्तिका -कण्ठभूषा लम्बमाना । १२ असिधेनुः - छुरिका । * रणझण' सं० ॥ १३ बालानां शिखा काकपक्षः । १४ शार्ङ्गभृत् वासुदेवः | १५ चञ्चलम् । १६ द्विपृष्ठभ्राता तश्चामा बलदेवः । । 'तस्थे य° सं० ॥ १७ निद्रां प्रकार ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org