SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ २४६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत कदाचिच भ्रमरकैामिभिर्भमरैरिव । कदाऽप्यामलकीवृक्षारोहणैः सर्पणं मिथः ॥६॥ कदाचिद् वेगयानेनान्तर्धानेन कदाचन । कदाचित् फालदानेन कदाऽप्युत्पतनेन च ॥३१॥ कदाचिद् वारितरणैः सिंहनादैः कदाचन । कदाचिन्मुष्टियुद्धेन नियुद्धेन कदाचन ॥ ६२॥ आगतैः सवयोभूय देवासुरकुमारकैः । बाल्योचितं प्रभुः क्रीडन् व्यत्यलशिष्ट शैशवम् ॥ ६३ ।। ॥ पञ्चमिः कुलकम् । स सप्ततिधनुस्तुङ्गः सर्वलक्षणलक्षितः । मृगीदृशां संवैननं प्रपेदे यौवनं प्रभुः॥६४॥ वसुपूज्य-जयादेव्यौ वात्सल्यादपरेऽहनि । इत्यूचाते वासुपूज्यं भवसौख्यपरामुखम् ॥ ६५ ॥ जातेनापि त्वयाऽस्माकं जगतश्च मनोरथाः । पूर्णास्तथाऽपि वक्ष्यामः कस्तृप्येदमृतस्य हि ॥ ६६ ॥ मध्यदेशे वत्सदेशे गौडेषु मगधेषु च । कोसलेषू तोसलेषु तथा प्राग्ज्योतिषेष्वपि ॥ ६७ ।। नेपालेषु विदेहेषु कलिङ्गेधूत्कलेषु च । पुण्ड्रेषु ताम्रलिप्तेषु मूलेषु मलयेष्वपि ॥ ६८॥ मुद्गरेषु मल्लवर्तेषु च ब्रह्मोत्तरेषु च । अपरेष्वपि देशेषु पूर्वाशाभूषणेष्वपि ॥ ६९ ॥ डाहलेषु दशार्णेषु विदर्भेष्वश्मकेषु च । कुन्तलेषु महाराष्ट्रेष्वन्ध्रेषु मुरलेषु च ॥ ७० ॥ क्रथ-कैशिक-सूर्पार-केरल-द्रमिलेषु च । पाण्ड्य-दण्डक-चौडेषु नाशिक्य-कौङ्कणेषु च ॥ ७१ ।। कौवेर-चानवासेषु कोल्लाद्रौ सिंहलेषु च । अपरेष्वपि देशेषु दक्षिणाशाविवर्तिषु ॥ ७२ ॥ 15 अपरेष्वपि राष्ट्रेषु सुराष्ट्र-त्रिवणेषु च । दशेरकेष्वर्बुदेषु कच्छेष्वावर्तकेषु च ॥ ७३ ॥ तथा ब्राह्मणवाहेषु यवनेष्वथ सिन्धुषु । अपरेष्वपि राष्ट्रेषु पश्चिमामध्यवर्तिषु ॥ ७४ ॥ शक-केकय-वोकाण-हूण-वानायुंजेषु च । पञ्चालेषु कुलूतेषु तथा कश्मीरकेष्वपि ॥ ७५ ॥ कम्बोजेषु वाल्हीकेषु जाङ्गलेषु कुरुष्वथ । कौबेरीवर्तिषु तथा मण्डलेष्वपरेष्वपि ॥ ७६ ।। याम्याभरतक्षेत्रसीमसेतुनिभे गिरौ । वैताट्येऽप्युभयश्रेण्यो नाजनपदेषु च ॥ ७७ ।। 20 कुलीनाः कृतिनः शूरा महाकोशा यशस्विनः । चतुरङ्गबलोपेताः प्रजापालनविश्रुताः ॥ ७८ ॥ निष्कलङ्काः सत्यसंधा नित्यं धर्मेऽनुरागिणः । नरेन्द्राः खेचरेन्द्राश्च ये केचिदिह तेऽधुना ॥ ७९ में तुभ्यं दातुं निजाः कन्या महाप्राभृतपाणिभिः । अश्रान्तं प्रेषितैदूतैः प्रार्थयन्ते कुमार ! नः ॥ ८॥ ॥ चतुर्दशभिः कुलकम् ॥ तेषामसाकमप्युच्चैः पूर्यतां तन्मनोरथः । तव तत्कन्यकानां च विवाहोत्सवदर्शनात् ॥ ८१॥ गद्यतां राज्यमप्येतत कुलक्रमसमागतम । वाकेऽस्माकमचितं व्रतादानमतः परम ॥ ८२॥ वासुपूज्यकुमारोऽपि व्याजहारेति ससितम् । भवतां युक्तमेवैतत् पुत्रप्रेमोचितं वचः ॥१३॥ परं संसारकान्तारे भ्रामंभ्राममसावहम् । सार्थवाहबलीवर्द इव खिन्नोऽसि संप्रति ॥ ८४ ॥ कुत्र कुत्र न वा देशे कुत्र कुत्र पुरे न वा । कुत्र कुत्र न वा ग्रामे कुत्र कुषाकरे न वा ॥५॥ कुत्र कुत्र न वाऽटव्यां कुत्र कुत्र गिरौ न वा । कुत्र कुत्र न वा नद्यां कुत्र कुत्र नदे न वा ॥ ८६ ॥ 30 कुत्र कुत्र न वा द्वीपे कुत्र कुत्रार्णवे न वा । नानारूपपरावतैरनन्तकालमभ्रमम् ॥ ८७॥ एष छेत्स्यामि संसारं नानायोनिभ्रमास्पदम् । अळं कन्योद्वाहराज्यैः संसारतरुदोहदैः ॥ ८८ ॥ 25 भ्रमरकाः-'भमरडा' इति भाषायाम्। २ पणः-प्रतिक्षावाक्यम्, 'होड-शरत' इति भाषायाम्। ३ सन्तान भाषायाम् 'संताई जर्बु'-'संताकूकडी' नामनी रमत । ४ बाहुयुद्धेन । ५ वशीकरणम् । * षु सास सं०॥ षु मुझे सं०॥ 1शिक्ये कोङ्क सं०॥ कावेर सं०॥ ॥ देवसमेषु लाटेषु सुराष्ट-द्रविणेषु च सं०॥ व्यानर्तका सं०॥ नायजे सं०॥ # क्षेत्रे सी सं०॥ मारते । सं०॥ मन्तं का-सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001456
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 2 3 4
Original Sutra AuthorHemchandracharya
AuthorPunyavijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1990
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy