________________
अष्टमः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् ।
अष्टमः सर्गः । श्रीशीतलनाथचरित्रम् ।
श्रीशीतलजिनेन्द्रस्य पादाः शीतरुचेरिव । बोधयन्तः कुंवलयं सन्तु वः शिवतातयः ॥ १ ॥ इदं जगत्रयश्रोत्र शीतलीकारकारणम् । शीतलस्य भगवतश्चरितं कीर्तयिष्यते ॥ २ ॥ पुष्करवरद्वीपार्धे प्राविदेहविभूषणे । विजये वत्ससंज्ञेऽस्ति सुसीमा नाम पूर्वरा ॥ ३ ॥ तस्यां पद्मोत्तराख्योऽभून्नृपः सर्वनृपोत्तरः । अनुत्तरविमानिभ्य इवैकः कश्चिदागतः ॥ ४॥ अलशासने सर्वप्राणिनां करुणापरे । सोदराविव तत्राऽऽस्तां वीर - शान्ताभिधौ रसौ ॥ ५ ॥ उपायैर्वर्धयस्तैस्तैः सोऽनैपायैरनेकशः । नित्यं धर्मे जजागार भाण्डागार इवेश्वरः ॥ ६ ॥ अद्य श्वो वा भृशममुं त्यजामीति स चिन्तयन् । संसारवासे विदेशस्थायीवास्थादनास्थया ॥ ७ ॥
अन्यदा राज्यमुत्सृज्य प्राज्यमप्यश्मखण्डवत् । स्रस्ताघसूरिपादान्ते स प्रव्रज्यामुपाददे ॥ ८ ॥ व्रतानि निरतीचाराण्याचरन्नार्जयत् सुधीः । स तीर्थकृन्नामकर्म स्थान कैरागमोदितैः ॥ ९ ॥ विविधाभिग्रहैस्तीत्रैस्तपोभिर्विविधैरपि । जन्मातिवाह्य सकलं सोऽभवत् प्राणतेश्वरः ॥ १० ॥ 1
३०७
इतश्व जम्बूद्वीपेऽस्मिन् क्षेत्रे चात्रैव भारते । श्रीभद्रं भद्रिलपुरं नामास्ति प्रवरं पुरम् ॥ ११ ॥ परिखावलयेनोच्चैः प्राकारस्तत्र काञ्चनः । जम्बूद्वीपजगत्यब्धिवलयेनेव शोभते ॥ १२ ॥ सायमार्पणवीथीषु प्रदीप्ता दीपधोरणी । तत्र संलक्ष्यते स्वर्णकण्ठिकेव पुरश्रियः ॥ १३ ॥ ऋद्ध्या महत्या भुजङ्ग-वृन्दारकविलासभूः । भोगावत्यमरावत्योरिव सारेण तत् कृतम् ॥ १४ ॥ तस्मिंश्च सत्रशालासु महेभ्यै भजनार्थिनः । भोज्यन्ते विविधैर्भोज्यैरुत्सवे खजना इव ॥ १५ ॥ तस्मिन् दृढरथो नाम नामितारातिमण्डलः । अभूद् भूमण्डलं व्याप्य स्थितोऽब्धिरिव भूपतिः ॥ १६ ॥ स महर्षिगणेनापि वर्ण्यमानैर्निरन्तरम् । अधिकाधिक मत्रीज्यद् गुणैरप्यगुणैरिव ॥ १७ ॥ प्रत्यर्थिभ्यो बलादात्तामर्थिभ्यः स श्रियं ददौ । अदत्तादानदोषस्य प्रायश्चित्तमिवाऽऽचरन् ॥ १८ ॥ तस्याग्रतो भूपतयः कृतभृलुठना मुहुः । सर्वाङ्गालिङ्गितभुवो भूपतित्वं चिराद् ययुः ॥ १९ ॥ ज्ञानोपदेशलेशोऽपि तस्मिन् गुरुजनैः कृतः । वितस्तार महाप्राज्ञे सलिले तैलविन्दुवत् ॥ २० ॥ मन्दाकिनीव सरितां सतीनामग्रतःसरा । तस्याभूद् हृदयानन्दा पत्नी नन्देति नामतः ॥ २१ ॥ मन्दमन्दपदन्यासैर्विचरन्त्या मनोरमम् । गतौ शिष्या इवैतस्या राजहंस्योऽपि लक्षिताः ॥ २२ ॥ सुगन्धिमुखनिःश्वासं यद् यत् किञ्चिदुवाच सा । प्रपेदे वचनं तत् तद् भ्रमराकृष्टिमत्रताम् ॥ २३ ॥ रूपवत्या अभूत् तस्याः स्वस्मिन्नेवोपमानता । विहायसो महत्त्व हि नोपमानं भवेत् परम् ॥ २४ ॥ स्यूते च खगुणैः खान्ते दृढं दृढरथस्य सा । अभूद् दृढरथोऽप्यस्या उत्कीर्ण इव चेतसि ॥ २५ ॥
इत प्राणते कल्पे पद्मोत्तरमहीपतेः । जीवः स्वायुरपूरिष्ट विंशतिं सागरोपमान् ॥ २६ ॥ च्युत्वा राधे कृष्णषष्ठयां पूर्वाषाढास्थिते विधौ । पद्मोत्तरनृपजीवो नन्दाकुक्षाववातरत् ॥ २७ ॥
Jain Education International
For Private & Personal Use Only
१ कुमुदम् पृथ्वीवलयं च । २ शिवविस्तारकारिणः । ३ अनपाय:- निर्दोषः । ४ भाण्डागारः 'भंडार' इति भाषा । ५ परदेशवासी इव । ६ आगमे हि तीर्थकरनामहेतूनि विंशतिः निमित्तानि प्रसिद्धानि । ७ प्राणतस्वर्गस्येन्द्रः । ८ आपणः हट्टः । ९ धोरणी श्रेणिः । १० दानशालासु ११ लजां प्राप । १२ सर्वाङ्गः भुवं संस्पृश्य नमस्कृत्य ययुः । १३ उत्कीर्णः - 'कोरेलो' भाषा । १४ वैशाखे ।
5
10
15
20
25
www.jainelibrary.org