SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] त्रिषष्टिशलाका पुरुष चरितमहाकाव्यम् । नृपैर्लोकैश्च तद्वाहुस्थामालोकनविस्मितैः । त्रिष्पृष्टस्तुष्टुवे सुष्ठु सौष्ठवैर्मागधैरिव ॥ ७७० ।। तां विमुच्य यथास्थानं प्रस्थितः कतिभिर्दिनैः । नगरं पोतनपुरं श्रियो धाम जगाम सः ॥ ७७१ ॥ मौक्तिकस्वस्तिकाकीर्णं सतारकमिवाम्बरम् । सेन्द्रचापशतमिव तोरणश्रेणिशोभितम् ॥ ७७२ ॥ आवृष्टवारिदमिव वारिसिक्तमहीतलम् । उद्विमानमिवोत्तुङ्गैर्मञ्च रुचिरभाजनैः ॥ ७७३ ॥ त्योः प्रकृतोद्वाहमिव मङ्गलगीतिभिः । पिण्डीभृतजीवलोकमिव संमेदसंपदा || ७७४ ॥ प्रविवेश द्विपारूढः संपन्नः प्रौढसंपदा । श्रीपतिः पोतनपुरं पुरं नवमिव श्रियः ॥ ७७५ ॥ ॥ चतुर्भिः कलापकम् ॥ प्रजापतिर्ज्वलन जट्यचलोऽन्येऽपि भूभुजः । त्रिपृष्टस्यार्धचक्रित्वाभिषेकं विदधुस्ततः ॥ ७७६ ।। इतस्तया द्वौ मासौ विहरन् विभुः । श्रेयांसो भगवान् ग्राप सहस्राम्रवर्णं वनम् ॥ ७७७ ॥ तत्राशोकतरोर्मूले स्वामिनः प्रतिमाजुषः । द्वितीयशुक्लध्यानान्ते वर्तमानस्य निचले ॥ ७७८ ॥ ज्ञान- दृष्ट्यावरणीये मोहनीयान्तरायके । प्रणेशुर्घातिकर्माणि तापे मदनपिण्डवत् ॥ ७७९ ॥ युग्मम् ॥ Shiraणपञ्चदश्यां श्रवणस्थे निशाकरे । पष्ठेन तपसा भर्तुरुदपद्यत केवलम् ।। ७८० ॥ देवैः समवसरणे रचिते तत्र देशनाम् । एकादशी जिनपतिर्विदधेऽतिशयान्वितः ॥ ७८१ ॥ तया देशनया भर्तुः प्रबुद्धा भूरिजन्तवः । विरतिं सर्वतः केऽपि जगृहुदेशतोऽपरे ।। ७८२ ॥ 10 शुभ गणभृतः पट्सप्ततिरथाभवन् । स्वामिनस्त्रिपदीं श्रुत्वा द्वादशाङ्गीमसूत्रयन् ॥ ७८३ ॥ तत्तीर्थभूरीश्वराख्यो यक्षरूयक्षो वक्षस्क । वृपयानो मातुलिङ्गगदिदक्षिणदोर्द्वयः ॥ ७८४ ॥ नकुलाक्षसूत्रयुक्तदक्षिणेतरबाहुकः । श्रेयांसखामिनो जज्ञे तदा शासनदेवता ॥ ७८५ ॥ तथैव मानवी देवी गौराङ्गी सिंहवाहना । वरदं मुगरिणं च दधती दक्षिणौ करौ ॥ ७८६ ॥ वामौ च विभ्रती पाणी कुलिशाङ्कुशधारिणौ । पारिपार्श्विक्यभूद् भर्तुस्तदा शासनदेवता ॥ ७८७ ॥ ताभ्याममुक्तसान्निध्यो विहरन् परमेश्वरः । अन्येद्युः पोतनपुरं पुरप्रवरमाययौ । ७८८ ॥ और धामाऽऽजगाम-का० ॥ १ प्रतिओकः - प्रतिगृहम् । २ संमदः - हर्षः । १७ ज्ञानावरणीयम्, दर्शनावरणीयं च । ४ 'मदन' इति भाषायाम् 'मीण' । माघे कृ - सं० ॥ धर्मम् । ६ श्वेतकान्तिः । ॥ गदाद-सं० ॥ ७ कुलिशम्-वज्रम् । Î कलशाङ्कुश - सं० का० ८ शुद्धां चक्रुः । ९ जानुप्रमाणाः । १० शीर्षशेखरकम् । ११ तपनीयम् - सुवर्णम् तेन निर्मितम् । ईशा - सं० ॥ t स्याधिम' सं० ॥ # भिर्विभान् मु० ॥ ३३९ Jain Education International तत्र च स्वामिसमवसरणायैकयोजनाम् । मरुत्कुमारा ममृजुर्मेधाच सिपिचुः क्षितिम् ॥ ७८९ ॥ स्वर्णरत्नोपलैस्तां च बबन्धुर्व्यन्तरामराः । जानुदनीः सुमनसः पञ्चवर्णाश्च चिक्षिपुः ॥ ७९० ॥ तोरणानि प्रतिदिशं भ्रूभङ्गानिव तद्दिशाम् । ते चक्रुस्तद्भुवो मध्ये मणिपीठं च पावनम् ॥ ७९१ ॥ तत्राधो राजतं वप्रं सखर्णकपिशीर्षकम् । शीर्षोत्तंसंमिव क्षोणेर्विदधुर्भुवनाधिपाः ॥ ७९२ ॥ सरनकपिशीर्षं च तपनीयमथापरम् । खंज्योतिषेव ज्योतिष्काः प्राकारं विदधुः सुराः ॥ ७९३ ॥ माणिक्यकपिशीर्षं च दिव्यरत्नशिलामयम् । विमानपतयो वयं तातीयीकं विचक्रिरे ॥ ७९४ ॥ सतोरणा चतुर्द्वारी प्रतिवप्रमजायत । देवच्छन्दक ऐशान्यां मध्यवप्रस्य मध्यतः ॥ ७९५ ।। मध्यप्राकारगर्भोर्व्यां विचक्रे व्यन्तरामरैः । षष्ठ्युत्तरनवधनुःशतोच चैत्यपादपः ।। ७९६ ।। तस्याधो मणिपीठो विदधुश्छन्दकं च ते । रत्नसिंहासनं साङ्घ्रिपीठं प्राच्यां तदन्तरे ।। ७९७ ।। तत्रान्यदपि यत् कृत्यं तचक्रुर्व्यन्तरामराः । भक्तिमन्तोऽप्रमादेनायुक्तेभ्योऽप्यतिशेरते ।। ७९८ ॥ श्रेयांसोऽथ प्रभुयमस्थितैश्छत्रैस्त्रिभिर्व्यभात् । वीज्यमानश्चामराभ्यां यक्षाभ्यां पार्श्वयोर्द्वयोः ॥ ७९९ ॥ 30 For Private & Personal Use Only प्ररूढ प्रौढसंमद:-सं० का० ॥ 5 देशतः विरतिम्-श्रावक ॥ ** 'र्तुः सदा -सं० ॥ १२ स्वतेजसा । ** क 15 20 25 www.jainelibrary.org
SR No.001456
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 2 3 4
Original Sutra AuthorHemchandracharya
AuthorPunyavijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1990
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy