________________
२९६
[तृतीयं पर्व
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत
षष्ठः सर्गः। श्रीचन्द्रप्रभजिनचरित्रम् ।
5
वन्दे ध्वस्तमहामोहध्वान्तामानन्ददायिनीम् । चन्द्रप्रभामिव गिरं चन्द्रप्रभजिनप्रभोः ॥१॥ चरितं कीर्तयिष्यामि चन्द्रप्रभजिनेशितुः । भव्यानां भविनां मोहहिमान्यातपोपमम् ॥ २॥ धातकीखण्डद्वीपस्य प्राग्विदेहस्य मण्डने । विजये मङ्गलावत्यामस्ति पू रत्नसश्चया ॥३॥ पद्मो राजाऽभवत् तस्यां पनायाः पनवद् गृहम् । भोगावत्यां भोगिराज इवोर्जितपराक्रमः ॥ ४ ॥ सेव्यमानोऽपि गन्धवैदिव्यसङ्गीतकारिभिः । अत्येप्सरोभिर्वारस्त्रीजनैश्च परिवारितः॥५॥ दिव्याङ्गरागनेपथ्यदुकूलैश्च मनोरमैः । विभूष्यमाणसर्वाङ्गश्रीविशेषोऽपि सर्वदा ॥ ६ ॥
भूमिपालैः पाल्यमानशासनोऽपि दिवानिशम् । नित्यमक्षीणकोशोऽपि सदा सुस्थप्रजोऽपि हि ॥७॥ 10 सर्वथा दुःखलेशस्याप्यनास्पंदतया स्थितः । संसारवासवैराग्यं स भेजे तत्वविद्वरः ॥८॥
___ चतुर्भिः कलापकम् । भवस्य च्छेदनायाथ गिरेरिव पविं हरिः । अग्रहीत् स परिव्रज्यां युगन्धरगुरोः पुरः॥९॥ विविधाभिग्रहो दान्तो विहितेन्द्रियनिग्रहः । स्वविग्रहेऽप्यनाकाङ्क्षश्चिरं सोऽपालयद् व्रतम् ॥१०॥ महारत्नं महामूल्यैरिव स्थानैस्तु कैरपि । दुरर्जमर्जयामास तीर्थकृन्नाम कर्म सः ॥११॥ कालेन क्षपयित्वाऽऽयुव॑तंद्रोः प्रथमं फलम् । विमानं वैजयन्ताख्यं स जगाम महातपाः ॥ १२ ॥
इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे च भरताभिधे । पुरी चन्द्राननेत्यस्ति क्षितेराननसन्निभा॥१३॥ तस्थामनेकरत्नाढ्या विभात्यापणवीथिका । उद्रेचिताम्भोविभवं भाण्डमम्भोनिधेरिव ॥१४॥ नानाकाराण्यगाराणि नानावर्णानि तत्र च । अदभ्राणीव सन्ध्याघ्राण्यवतीर्णानि भूतले ॥१५॥ तदुधानेषु दृश्यन्ते चारणाः प्रतिमास्थिताः । आशिरः-पादनिष्कम्पाः पुंरुपा इव पर्वताः ॥ १६ ॥ तस्यां च वासागारेषु सत्नेषु प्रतिविम्बितैः । खैरेव" केयमन्येति कुप्यन्ति 'प्रेयसि स्त्रियः॥१७॥
तस्यामासीन्महासेनः सेनाच्छन्नमहीतलः । महीपतिः पतिरपामिवाधृष्यशिरोमणिः ॥ १८॥ तद्विक्रमस्य समभूद् भक्तो भृत्य इवानिशम् । प्रतापस्तत्कियां कुर्वन्नुर्वीविजयलक्षणम् ॥ १९॥ अलग्यशासने तसिन् शाँसत्यवनिमण्डलम् । अभूदाजन्मविरतः परखहरणे जनः ॥२०॥ अलब्धमध्योऽब्धिरिव शशीवातिमनोरमः । कल्पद्रुरिव दातेन्द्र इवाधीशश्च सोऽभवत् ॥ २१॥ कपाटपृथुले तस्योरःस्थलेऽनन्यमानसा । हंसीव गङ्गापुलिने रमा रेमे निरन्तरम् ॥ २२ ॥
तस्याऽऽसील्लक्ष्मणा नाम पत्नी सम्पूर्णलक्षणा । मुखलक्ष्म्यातिहारिण्या विजेत्री शशलक्ष्मणः॥२३॥ लावण्यपूरमसमं सर्वाङ्गीणं दधत्यपि । पीयूषमेव साऽवर्षद् दृशापि च गिराऽपि च ॥ २४ ॥
20
ध्वान्तम् तमः। २ महद् हिमम् हिमानी। ३ रखसञ्चया नाम पू:-नगरी। * सर्वास्वपि प्रतिषु पनो नामाऽभवत् इति पाठो वर्तते॥ ४ भोगावती नाम शेषनागनगरी। ५ अप्सरसम् अतिक्रान्ताभि:-अप्सरसोऽपि अधिकसुन्दराभिः ६ अङ्गराग:अनविलेपनम् । ७ दुःखलेशेन रहितोऽपि इत्यर्थः। ८ वशरीरे। ९ दुखेन अर्जितुं शक्यम्-दुर्लभम् । १. प्रतवृक्षस्य । ११ यस अम्भोविभवः दूरीकृतः ततश्च प्रकटीभूतम् भाण्डम् इत्यर्थः । उद्रेचितं-भाषायाम् 'उलेचेखें'। अथवा यथा मुक्कासु अम्भोविभवःभाषायाम् पाणी अधिकं भवति तथा यत्र भाण्डे उद्वेचितः-उद्विक्तः अधिकः अम्भोविभवः । १२ अदभ्रम-अधिकम् । १३ पुरुषरूपाः। १४ रत्नमयेषु वासगृहेषु । १५ स्वैरिणी इव का इयमन्या? इति । १६ प्रेयसि-प्रिये पत्यौ। १७ शासतिपासनं कुर्वति।१८दाता इन्द्रः इति पदविभागः। १९ कपाटवत् पृथुले-विस्तीर्ण । २० चन्द्र या विजयते इति भावः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org