SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः] त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । २९५ आ केवलानवमास्या विंशत्यङ्ग्या च वर्जिते । पूर्वलक्षे गते स्वामी गत्वा सम्मेतपर्वतम् ॥१२० ॥ जगत्वामी समं तत्र मुनीनां पञ्चभिः शतैः । तपः प्रपेदेऽनशनं सेव्यमानः सुरा-ऽसुरैः॥१२१॥ युग्मम्॥ मासान्ते फाल्गुने कृष्णसप्तम्यां मूलगे विधौ । समं तैर्मुनिभिः खामी जगाम पदमव्ययम् ॥ १२२ ॥ पश्च लक्षाणि कौमारे पृथिवीपालने पुनः । युक्ता विंशतिपूर्वाङ्या पूर्वलक्षाश्चतुर्दश ॥ १२३ ॥ न्यूनं विंशतिपूर्वाझ्या पूर्वलक्षं पुनव्रते । इत्यायुः श्रीसुपार्श्वस्य पूर्वलक्षाणि विंशतिः ॥ १२४॥ 5 श्रीपद्मप्रभनिर्वाणात् सुपार्श्वखामिनितिः । गतेष्वर्णवकोटीनां सहस्रेषु नववभूत् ॥ १२५ ॥ अच्युतप्रभृतयोऽथ सुरेन्द्राः स्वामिनो मुनिजनस्य च तस्य । अग्निसंस्करणपूर्वमकुर्वन् मोक्षपर्वमहिमानमखर्वम् ॥ १२६ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरित महाकाव्ये तृतीये पर्वणि श्रीसुपार्श्वखामिचरितवर्णनो नाम पश्चमः सर्गः॥ 10 १ चम्ने मूलनक्षत्रं गते। Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001456
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 2 3 4
Original Sutra AuthorHemchandracharya
AuthorPunyavijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1990
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy