________________
द्वितीयः सर्गः]
२६९
त्रिषष्टिशलाकापुरुषचरितम् ।
द्वितीयः सर्गः। श्रीअभिनन्दनजिनचरितम् ।
गुणदुनन्दनं श्रीमत्संवरोर्वीशनन्दनम् । जगदानन्दनं वन्दे जिनेन्द्रमभिनन्दनम् ॥१॥ तस्य प्रभोभव्यजनमोहनिद्रादिवासुखम् । तत्त्वज्ञानसुधाकुम्भं वक्ष्ये चरितमुज्वलम् ॥ २ ॥
अस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु सुन्दरी । अस्ति श्रीमङ्गलकुलं विजयो मङ्गलावती ॥३॥ 5 तस्यामस्ति समस्तानां रत्नानामाकरोऽब्धिवत् । वसुन्धराशिरोरत्नं पूरनं रत्नसञ्चया ॥ ४ ॥ तस्यामासीन्महाराजो राजराज इव श्रिया । महाबलो नाम बलान्महाबल इवाऽपरः ॥ ५॥ उत्साह-मत्र-प्रभुताशक्तिभिः स व्यभासत । गङ्गा-सिन्धु-रोहितांशानदीभिर्हिमवानिव ॥६॥ स उपायैश्चतुर्भिश्च द्विषद्वर्गविजित्वरैः । चकासामास दशनैरिव निर्जरकुञ्जरः ॥७॥ देवमहन्तमेवैकं साधुमेव गुरुं पुनः । धर्म जिनोपज्ञमेवाऽऽतिष्ठते स स धीनिधिः ॥ ८॥ दान-शील-तपो-भावभेदाद् धर्मे चतुर्विधे । सोरंस्त महतां यस्मात् पुण्यं पुण्यानुबन्धकम् ॥९॥ स विवेकी भवोद्विग्नः सर्वत्रानित्यतां विदन् । नाऽतुष्यच्छ्रावकधर्मे देशमात्रविरामिणि ॥१०॥ ततो विमलसूरीणां पादान्ते दान्तपुङ्गवः । सोऽग्रहीत् सर्वविरतिं व्रतोच्चारणपूर्वकम् ॥ ११ ॥ दुर्जनैर्निन्द्यमानः सन् हृदये मुमुदे चिरम् । साधुभिः पूज्यमानस्तु प्रत्युत त्रपते स सः॥१२॥ न मनागप्युद्विविजे क्लिश्यमानोऽपि पापिभिः । महद्भिः पूज्यमानोऽपि स नोत्सेकमशिश्रियत् ॥ १३ ॥15 उद्यानादिषु रम्येषु नारज्यद् विहरनसौ । सिंह-व्याघ्रादिघोरेषु नारण्येषु व्यरज्यत ॥ १४ ॥ हेमन्ते हिमगहनाः क्षपयामास स क्षपाः । बहिः प्रतिमया तिष्ठन्नालानमिव निश्चलः ॥ १५ ॥ ग्रीष्मे सूर्योष्मभीष्मेऽपि कृतोत्सर्गः स आतंपे । नाऽम्लायद् दिद्युते किन्तु वहिशौचमिवांऽशुकम् ॥१६॥ प्रादृषि क्षमारुहतले तस्था प्रतिमया च सः। मतङ्गज इव ध्यानांनष्पन्दनयनद्वयः॥१७॥ तपांस्येकावली-रत्नावलीप्रभृतिकानि सः । सर्वाण्यनेकशोऽकार्षीदतृप्तोर्थार्जनं यथा ॥ १८॥ 20 विंशतः स्थानकानां च मध्यात् कतिपयैरपि । स्थानकैरर्जयामास तीर्थकुनामकर्म सः॥ १९ ॥ चिरं व्रतं पालयित्वा प्रपन्नानशनः स तु । मृत्वा विमाने विजये महद्धिरभवत् सुरः ॥२०॥
इतश्च जम्बूद्वीपस्य द्वीपस्य भरताभिधे । क्षेत्रेऽस्त्ययोध्येति पुरी पुरन्दरपुरीसमा ॥ २१ ॥ प्रतिवेश्म मणिस्तम्भसङ्क्रान्तो रजनीकरः । तत्र स्थावरशङ्गारादर्शलक्ष्मी प्रपद्यते ॥ २२॥ तत्र क्रीडामयूरीभिराकृष्याऽऽकृष्य लम्बितैः । हारैः कल्पद्रुमायन्ते गृहाणामङ्गणद्रुमाः ।। २३॥ 25 चन्द्रकान्ताश्मनिःस्यन्दैस्तत्रोच्चैश्चैत्यपतयः । उदारनिझरोद्गारगिरिलीलां वितन्वते ॥ २४ ॥
* °जन्तुमो संवृ०॥ १दिवामुखं प्रातःकालः॥ २ पूर्षु-नगरेषु रवं पूरनम् ॥ + नः । अकर्तकं जगदिवाति संवृ• मो० ॥ ३ आतिष्ठते प्रतिजानीते, तदेव सत्यमिति प्रतिज्ञां करोति ॥ ४ अरंस्त रतिं चकार ॥ ५ बृपते लजते ॥ ६ उत्सेकं गर्वम् ॥ ७ अरज्यद् रागं चकार॥ ८ व्यरज्यत विरागं चकार ॥ ९ प्रतिमया विशिष्टध्यानधारणरूपया क्रियया ॥१. आलानं हस्तिबन्धनस्तम्भः ॥ ११ कृतोत्सर्गः कृतकायोत्सर्ग:ध्यानप्रवृत्तये कृतनिश्चलकायः॥ * °पे । धाना यद् सवृ०॥ १२ वदिशौचम् अग्नितापेन पवित्रम् । यथा अंशुकं वस्त्रं वद्विजन्यउष्णोदकेन अधिकं द्योतते स तथा अयमपि ध्यानस्थितः महाबल श्रमणः ग्रीष्मतापेन न म्लायति म किन्तु योतते स॥ १३ एकावली-रत्नावलीशब्दौ तपोविशेषवाचकौ । अनयोश्च वृत्तन्तं तपोरवमहोदधिनामकग्रन्थतो बोध्यम् ॥१४ स्थावरः स्थिरः। तत्र मणिस्तम्भसद्धान्तः चन्द्रः स्थिरदर्पण इव जातः इति भावः।
त्रिषष्टि, ३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org