________________
5
10
15
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ द्वितीयं पर्व
चैत्या
बद्धोर्व्यस्तत्र सङ्क्रान्ततारकाः । विभान्ति देवतामुक्तकुसुमाञ्जलिविश्रमाः ।। २५ ॥ तत्र खेलायमानाढ्यललना गृहदीर्घिकाः । निर्यदप्सरसो लक्ष्मीं हरन्ति क्षीरनीरधेः ॥ २६ ॥ तत्र चाssकण्ठमग्नानां गौराङ्गीणां मुखैः क्षणम् । कनकाम्भोजमालिन्यो राजन्ते गृहदीर्घिकाः ॥ २७ ॥ उद्यानैर्विपुलैस्तत्र श्यामायन्ते बहिर्भुवः । अधित्यका भुव इव गिरेर्वारिधरैर्नवैः ॥ २८ ॥ वो घयितस्तत्र महादीर्घिकया भृशम् । धुँसद्दीर्घिकयेवाऽष्टापदशैलो विराजते ॥ २९ ॥ तत्राऽनुवेश्म दातारो दिवि कल्पद्रुमा इव । सर्वदा सुलभा एव दुर्लभाः पुनरर्थिनः ॥ ३० ॥
बभूव तस्यामिक्ष्वाकुकुलक्षीरोदचन्द्रमाः । नृपतिः संवरो नाम सर्वारि श्रीस्वयंवरः ॥ ३१ ॥ तस्याऽऽज्ञासाधिताशेष भूतलस्यैकभूभुजः । द्रविणं कृपणस्येव न कोशान्निर्ययावसिः ॥ ३२ ॥ महाभुजेन तेनोग्रप्रतापप्रभविष्णुना । एकच्छत्रा मही चक्रे द्यौरिवैकनिशाकरा ॥ ३३ ॥ सदृढं वसुधां दधे दिग्यात्रायायिनोऽन्यथा । अस्य सेनाभरेणैषा विशीर्येत सहस्रशः ॥ ३४ ॥ दासीरिव समाकृष्य समाकृष्य दिगन्ततः । श्रियो निगडंयामास स गुणैश्चपला अपि ॥ ३५ ॥ स राज्ञामाहृतैर्दण्डैर्नोत्सेकं जातु शिश्रिये । सरिदम्भोभिरम्भोधिः किं माद्यति मनागपि १ ॥ प्रसन्नचेताः सततमगृध्नुः सोऽप्रमर्द्धरः । ईश्वरे च दरिद्रे च समो मुनिरिवाभवत् ॥ ३७ ॥ प्रजाः शशास धर्माय न पुनः सोऽर्थकाम्यया । द्विषोऽशिपत् प्रजात्राणकृते द्वेषधिया न तु ॥ ३८ ॥ एकतः सर्वकृत्यानि धर्मकृत्यमथैकतः । युगपद् धारयामास स तुलायामिवाऽऽत्मनि ॥ ३९ ॥
३६ ॥
25
२७०
सिद्धार्थ नाम शुद्धान्तमण्डनं शुद्धवंशजा । सधर्मचारिणी तस्य बभूव गुणहारिणी ॥ ४० ॥ विलासमन्दया गत्या भृशं मधुरया गिरा । चकासामास सा राजहंसीव मधुराकृतिः ॥ ४१ ॥ तस्यां च पुण्यलावण्यनिम्नगायां मनोरमम् । वक्रनेत्रं पाणिपादं पद्मखण्डमिवाऽशुभ ॥ ४२ ॥ इन्द्रनीलमय वान्तर्विलोचन कुशेशयम् । मुक्तामयीव दन्तेषु वैदुमीवोष्ठपत्रयोः ॥ ४३ ॥ 20 नखेषु शोणाश्ममयीवाङ्गे स्वर्णमयीव च । बभासे चारुसर्वाङ्गमपि रत्नमयीव सा ॥ ४४ ॥ युग्मम् ॥ नगरीणां विनीतेव विद्यानामिव रोहिणी । मन्दाकिनीव सरितां सा सतीनामभूद् धुरि ।। ४५ ।। नाsकुप्यत् प्रणयेनाऽपि सा पत्ये यत् कुलस्त्रियः । पतिव्रतात्वे व्रतवदैतीचारस्य भीरवः ॥ ४६ ॥ तस्यामात्मानुरूपायां प्रेयस्यां प्रेम भूपतेः । अजायताऽविसंवादि नीलीरागसहोदरम् ॥ ४७ ॥ अबाधितौ मदस्थानैः सर्वैर्धर्माविबाधया । दम्पती बुभुजाते तौ तत् तद् वैषयिकं सुखम् ॥ ४८ ॥
तो विमाने विजये त्रयस्त्रिंशतमर्णवान् । जीवो महाबलस्याऽऽयुः सुखमग्नोऽत्यवाहयत् ॥ ४९ ॥ वैशाख सितचतुर्थ्यामभीचिंस्थे निशाकरे । ततश्युत्वा स सिद्धार्थादेवीकुक्षाववातरत् ॥ ५० ॥ ज्ञानत्रयधरे तत्राऽवतीर्णे त्रिजगत्यपि । उयोतोऽभूत् सुखं चाऽऽसीन्नारकप्राणिनामपि ॥ ५१ ॥ सुखसुता तु सा देवी निशायाः प्रहरेऽन्तिमे । मुखे प्रविशतोऽद्राक्षीन्महास्वमांश्चतुर्दश ॥ ५२ ॥
१ विभ्रमः शोभा सौन्दर्यम् । २ निर्यत्यः निस्सरन्त्यः अप्सरसः यस्मात् स निर्यदप्सराः तस्मात् । क्षीरनीरधिविशेषणमिदम् ॥ * रसो (सः) क्रीडां ह° संबृ० ॥ ३ अधित्यकाः पर्वतस्य ऊर्द्धभूमयः ॥ ४ वलयितः वर्तुलीभूतः ॥ ५ घुसद्दीर्घिका देववापी ॥ ६ सर्वारीणां श्रियं स्वयं परानपेक्षया वृणोतीति सर्वारिश्रीस्वयंवरः ॥ ७ कोश: खड्ङ्गावरणम्, 'म्यान' इति प्रसिद्धम्, निधिश्व इति व्यर्थः ॥ ८ दिग्यात्रा विजययात्रा ॥ ९ निगडयामास बन्धनबद्धां चकार ॥। १० अप्रमद्वरः अल्पविषयकषायः ॥ ११ शुद्धान्तः अन्तःपुरम्, राजराज्ञीनिवासस्थानम्, 'रणवास' इति प्रसिद्धम् ॥ १२ कुशे जले शेते इति व्युत्पत्या कुशेशयं कमलम् ॥ १३ विदुमनिर्मिता वैदुभी । विद्रुमः 'परवाळां' इति प्रसिद्धम् गङ्गा ॥ * 'तिचा' मुद्विते ॥ १६ अभीचिनामके नक्षत्रे स्थिते निशाकरे ॥
॥
१४ रोहिणीनाम्नी विद्याधिष्ठात्री देवता ॥ १५ मन्दाकिनी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org