________________
षष्ठः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
२४५ तस्यास्तत्रैव तिष्ठन्त्या, एवाग्रे गगनाङ्गणात् । पपातानिर्द्वितीयोऽपि, साऽपि भूयोऽब्रवीदिदम् ॥ ४२८ ॥ स एष मत्पतेः पादो, मत्कराम्भोजलालितः । अनारतं मदुत्सङ्गशय्यादुर्ललितो हहा! ॥ ४२९ ॥ अथ तत्रैव तत्कालं, मुण्ड-रुण्डौ निपेततुः । हृदयेन समं तस्याः, कम्पयन्तौ महीतलम् ॥ ४३०॥ अथ सा विललापैवं, बलिना च्छलिना द्विषा । हा! हतो मत्पतिरसौ, हा! हतासि तपस्विनी ॥४३१॥ एतत् तदेव वदनं, मत्पतेः पद्मसोदरम् । यन्मया परया प्रीत्या, कुण्डलाभ्यामभूष्यत ॥ ४३२ ॥ 5 तदेतत् तस्य हृदयं, विपुलं हन्त ! मत्पतेः । अन्तर्वहिश्च यद् वासस्थानमेकं ममैव हि ॥ ४३३ ॥ हा! नाथाऽहमनाथाऽस्मि, त्वां विना नन्दनाद् वनात् । पुष्पाण्यानीय को नाम, ममोत्तंसीकरिष्यति१४३४ एकासनसमासीना, विचरन्ती नभोऽङ्गणे । यथासुखं केन समं, वादयिष्यामि वल्लकीम् ? ॥४३५॥ वल्लकीमिव को वा मामुत्सङ्गे धारयिष्यति । शैय्याविशंस्थुलान् को वा, स्थापयिष्यति मेऽलकान् ? ॥४३६॥ कोपिष्यामि मुहुः कस्मै, प्रौढप्रणयलीलया? । मत्पादघातोऽस्तु मुदे, कस्याऽशोकतरोरिव ? ॥ ४३७ ।। 10 हा प्रिय! स्तबकीभूतकौमुदीभिरिवाऽद्य मे । गोशीर्षचन्दनरसैः, कोऽङ्गरागं करिष्यति ? ॥ ४३८ ॥ कपोलपाल्योग्रीवायां, ललाटे कुचकुम्भयोः । कोऽद्य मे पत्ररचनां, सैरन्ध्रीर्वं विधास्यति ? ॥ ४३९ ॥ अप्यलीकव्यलीकेन, मानमौनधरां च माम् । आलापयिष्यत्यथ कः, क्रीडाराजशुकीमिव ? ॥ ४४० ॥ प्रिये! प्रिये ! देवि! देवीत्यादिचाटुगिरा मुहुः । को वा केतकसुप्तां मां, स्वयमुद्रोधयिष्यति ? ॥४४१ ।। विलम्वेनाऽद्य पर्याप्तममुनाऽऽत्मविडम्बिना । महापथमहापान्थं, नाथ ! त्वामनुयाम्यहम् ॥ ४४२ ॥ 15 प्राणनाथपथे गन्तुकामा कामं कृताञ्जलिः । सा पावकं यानमिव, ययाचे वसुधाधवात् ॥ ४४३ ॥ तामभाषिष्ट भूपोऽपि, वत्से ! स्वच्छाशये ! त्वया । पत्युः सम्यगविज्ञाय, कथां किमिदमुच्यते ? ॥४४४॥ रक्षो-विद्याधरादीनां, मायाऽपि भवतीदृशी । तन्मुहूर्त प्रतीक्षस्व, स्वाधीनं ह्यात्मसाधनम् ॥ ४४५ ॥ सा भूयो भूपतिं स्माऽऽह, साक्षादेष पतिर्मम । पँधने निधनं नीतः, पतितश्चेह दृश्यते ॥ ४४६ ॥ सन्ध्या सहोदयं याति, सहाऽस्तं च विवस्वता । जीवन्ति च म्रियन्ते च, समं पत्या पतिव्रताः॥४४७॥ 20 पितुरम्लानवंशस्य, स्वस्य पत्युरपीटेशः । कुले कलङ्क किमहं, जीवन्त्यारोपयाम्यतः१ ॥ ४४८ ॥ धर्मपुत्रीं च मां पश्यन् , विना पतिमवस्थिताम् । न कि लजिष्यसे तात!, कुलस्त्रीधर्मकोविद ! १ ॥४४९॥ विनेन्दुमिव कौमुद्या, विनाऽब्दमिव विद्युतः । विना नाथमवस्थानं, युक्तं नाऽतः परं मम ॥ ४५०॥ आयुक्तानादिशैधांसि, समानायय मत्कृते । समं पतिशरीरेण, वह्नौ वेक्ष्यामि वारिवत् ॥ ४५१ ॥ तया साग्रहमित्युक्तः, क्षमापतिः करुणापरः । शोकगद्गदया वाचा, पुनरेवमुवाच ताम् ॥ ४५२॥ 25 तिष्ठ तिष्ठ कियत्कालं, न मर्तव्यं पतङ्गवत । विमृश्य हि विधातव्यमल्पीयोऽपि प्रयोजनम् ॥ ४५३॥ कुपिता भामिनी साऽथ, भूनाथमिदमभ्यधात् । अतः परं धारयन् मां, ज्ञातं तातो न खल्वसि ॥ ४५४ ॥ परस्त्रीसोदर इति, नाम यत् प्रथितं तव । तद् विश्वविश्वासकृते, न पुनः परमार्थतः ॥ ४५५ ॥ तत् सत्यं यदि तातोऽसि, सत्वं स्वदुहितुस्ततः । पश्याऽनुयान्त्या भर्तारं, कृष्णवत्मैकवर्मना ॥ ४५६ ॥ राजाऽपि व्याजहारैवं, वत्से ! कुरु समीहितम् । नातः परं निरोद्धामि, पवित्रय सतीव्रतम् ॥ ४५७ ॥ 30 ततः प्रमुदिता राजादेशादुपनते रथे । भर्तुरङ्गानि सत्कृत्याऽऽरोपयामास सा स्वयम् ।। ४५८ ॥ अङ्गे कृताङ्गरागा सा, संवीतविशदांशुका । सपुष्पकुन्तला पत्युः, पार्श्वमध्यास्त पूर्ववत् ॥ ४५९ ॥ अन्वीयमाना न्यग्ग्रीवं, सशोकेन महीभुजा । साश्चर्यैवीक्ष्यमाणा च, पौरैः सा सरितं ययौ ॥ ४६०॥
शीर्ष-क्रबन्धौ। २ वीणाम् । ३ शय्यायां विप्रकीर्णान् । ४ निपुणा दासीव । ५ अलीकप्ताम् । ६ मृत्युमार्गपथिकम् । ७ युद्धे। ८सूर्येण। ९षध्वेकवचनमिदम् । १. सेवकान् । ११ नृपः। १२ अग्निमार्गेण । १३ परिहितस्वच्छवस्त्रा। १४ नम्रकन्धरं यथा स्यात् तथा।
त्रिषष्टि, ३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org