Book Title: Laghu Hemprabhaya Uttararddha
Author(s): Vijaynemsuri
Publisher: Jain Granth Prakashak Sabha
Catalog link: https://jainqq.org/explore/022970/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ BAR ॥ श्रीः ॥ ॥ तपोगच्छाचार्यभट्टारकश्रीविजयने मिसूरिविरचितम् ॥ श्रीलघु हेमप्रभाया उत्तरार्धम् ॥ तदेतत्. ॥ २/ ॥ राजनगर ( अमदावाद ) वास्तव्य पोरवा नणि " शावतंसधर्मकर्मकर्मठ श्रेष्ठिमवरश्री- मनसुख भाइ सुत श्री माणेकलाल भाइश्रेष्ठिवर्येण श्रेयोनिमित्तं श्री जैनग्रन्थप्रकाशकसभाद्वारा सम्मुय प्रकाशितम्. " सं. १९७७ वीरनिर्वाण सं. २४४७ सन् १९२१ Page #2 -------------------------------------------------------------------------- ________________ आ पुस्तक श्री जैन एडवोकेट प्रीन्टींग प्रेसमां शा. चीमनलाल गोकलदासे छाप्यु घीकांटावाडी अमदावाद. Page #3 -------------------------------------------------------------------------- ________________ तपोगच्छाधिपति शासनसम्राट् - तीर्थरक्षण पर यण - विद्वद्दृन्दावतंस - आचार्यमहाराजाधिराजश्रीमद् - विजयने मिसूरीश्वरजी. जन्म सं. १९२९ कार्तिक शुक्ल १. M. VADILAL & Co. दीक्षा सं. १९४५ ज्येष्ठ शुक्ल ७. आचार्यपद सं. १९६४ ज्येष्ठ शुक्ल ५. Page #4 --------------------------------------------------------------------------  Page #5 -------------------------------------------------------------------------- ________________ अशुद्धम्. क्ता श्लिषति शम् जिगाय । सुं क्यङा धुं स्वप्न-ध्र ग्लुञ्चू ऋदिच्छ्वि त्युक्ते मुज मृजु ज्झट की लघुहेमप्रभाया उत्तरार्द्धस्य शुद्धिपत्रम् ॥ ऋदि-च्युत प्रतीकरो खद णदु-र्नृन् अस्कन्दत् र्न दि सप्लं --- शुद्धम. ऊत्वे क्त्वा ई श्लिष्यति शम् जिगाय । जिगय | खुं क्ययङा घुं स्वप्ने ग्लुचू ग्लुञ्चू ऋदिच्छ्वि त्युक्तः हूर्छा - मूर्छा स्फूर्छा स्मूर्छा हुर्छा मुर्छा-स्फुर्छा मुर्छा २१ पान्त पान्त्य २१ २२ २३ मुज मुजु मृज मृजु झट क्रीड ऋदि-चु प्रतिकरो पृष्ठम् पङ्किः रद नदु- अस्कदत् न च द्वि सृप्लं ब-ब-ब-ब ११. १२ १४ १५ १५ १६ १६ १८ २१ २१ २१ 2 २७ २८ ११ १४ १९ १८ m २४ २४ २५ २६ २६ १२ २६. १६. २७ ५. १९ ७० १९ १० Page #6 -------------------------------------------------------------------------- ________________ (२) छुरा ज्झम् त्यता श्प-यश्य जम्मिय ल्ह ਵਗੂੰ ओखां तनु धृ नृभुङ् भानि लापे भाषि आशमुक् याञ्चा याश्चा रेहगू जुगूहे संश लुबु जमृ शमू ध्वंसु लोङने त्यत्या . श्य-श्य जगमिथ इऌ • ओषां तनू भृं जृभुङ् भामि लोपे भासि आङः शस्रुङ् याचञा याच्या रेहग जुगुहे संसू ध्वंसू लोडने शदेः इयदेः वौ । ववतुः । ववतुः ववतुः । ऊवतुः । ऊवतुः । भाङ्क—याङ्क—ष्णाङ्क—श्राङ्क— भांक्-यांक् ष्णां श्रांक् पाङ्क - लाङ्क - राङ्क-ख्याङ्क - पाँक् लांक् क् ख्यांक् १ माङ्क-माङ्क-इङ्क मां प्रांक ईंक २८ २८ २८ २९ २९ ३० o a ३१ ३२ ३३ ३६ mo ४० ४३ ४३ ४६ ४६ ४७ ४८ ४८ ५० ५० ५२ ५२ ११ १६ १८ ५६ ܡܝ ܡ ܘ ܘ ܘ. १० ४० १२ ४१ ४ ४२ २० ३ २० २ १२ १८ १६ १० १३ १९ ሪ ac १७ ११ १२ १ Page #7 -------------------------------------------------------------------------- ________________ NA - ~ ~ नानिष्टार्थेति पश्चमो सातन हाय-णयो ऋतः स्कृष्ट न्यायानां स्थविरेति पञ्चमी शातन हाय-णयोः ऋतः more M999 ऋतां देशः - ऋतां च्कृत-जून इति जभ्र च्छत-जभ्र व्हृति जुभ्र 228 ह ऋधू त्वे-न ज्वरै आधा आद्या रुचत् ऋचत् ऋछत्-विछत्-उछैत्-मिछत् ऋच्छन्-विच्छन्-उच्छै -मिच्छत् लुंच लुचं. टा... टंडन्त वेप्य त्वप्य भञप् 220252200 भोप नः मन्ना ना ड कृगश शिता पिता Page #8 -------------------------------------------------------------------------- ________________ ( ४ ) धसुश्-उधशू पूरण ॥ ४१ ॥ ॠह स्व मुलण लुषण इतो अर्थ मत भषणे अंचण नियतियेति अस्वाद মিয় लिङ्गं । नायं ऋ स्नेहछे घसण यति नासा गुरिण अङ्कादीनां ओर्जी चहण शादये गवि लीड्ली ययति-लीडली धावि भ्रसूय-उधसम् पूरणे | ४१ ॥ ओलण्डयति ऋ स् मूलण् लूषण इतोऽर्थ मन भाषणे अञ्चण् निर्यातयति आस्वाद शीसृ लिङ्गम् । तेन,-नायम्मृ स्नेहच्छे धसण यते नसा गूरिण ब्लेष्कादीनां ओर्जा चहण: शाठये गविं लीडलि पयति-लीलि धवि ९३ ९४ ९५ २ ९५ १८ ९६ ९७ ९७ ९७ १५ ९७ १९ ९८ ९८ ९८ ९९ ९३ ९९ ९९ ९९ १०० w 0 १०० १०० १०० १०१ १०१ ४ 2 १३ १४ ३ ७ ८ १८ ५ १०३ १०३ १०४ ६ १०४ १०४. १० १५. १६ Page #9 -------------------------------------------------------------------------- ________________ NAAN दयति च्छ्देति पूर्वोअति मत्र, छिद्रा इतिवृत् मि र्टदित् नीदिधत् दयते तेति पूर्वोऽति मूत्रछिद्रा १०५ ६ १०५ १३ १०६ वृत् मिः ऋदित निदिधत् १०८ १०८ ११२ सिस्यू सुस्यू कग ११४ ११५ उन्य ११८ क्तबा मित्सात भित्सति ११२ कग कृ] क्रदि ११५ आर्जा ओर्जा ड्रय अजङ्गमीत् । अजङ्गमीत्। जेनयोति ।जेनेति । आजेघ्नीते । गतौ तु, जनति।जहि जनति। जहि । जहि । इत्यन्ये। १२० १२० । अवर्वाः ३ अवतीः ३१ अर्व ३।अवर्वाः३। इत्यपि केचित् १२० २३ वद्मावनिषेधः घद्भावनिषेधः १२० ५ यांच यरांच तु-भ्रातुःपुत्र समासात्तु-भ्रातुष्पुत्र १२२ औ। -- १२४ ६ संचीवरयते मंचीवरयते, चीवरयते १२६ १४ अ। Page #10 -------------------------------------------------------------------------- ________________ (६) - ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ १२७ १६ भ्रस भ्रश तित्य तीत्य १२७ ११ भाव भ्राव ल्य तिष्ठते विवाद - त्वयि तिष्ठते विवादः १३४ २० ३।२। ३।३। १३४ २३ पयति ययति यजति वा यजति वा । स्वां गां जानीते जानाति वा । स्वं शत्रुमपवदते अपवदति वा॥ १४० १० यात्मने रि परस्मै १४० १४ हारार्थ १४१ ७ . rv स्वग्रह, स्वस्त स्वरग्रह, श्वस्त जायाम् । अभाविषाताम् । अभविषाताम् । जायाम् ॥ १४१ २० न ॥ न॥ अन्ववातप्त कितचः स्वयमेव । १४२ देर्वाह १४३ ८ येति - ययेति १४४ १२ कलिङ्गेयष्व कलिङ्गेष्व १४७ ४ औल ऊर्ध्व १४९ प्यति ष्यति गृत वृत्त १५० १८ किम् ? किम् ? संभावयामि यद्भुञ्जीत भवान्। . श्रद्धाधाताविति किम् ? । १५३ २० तक्ता तत्का १५५ १२ नियु नियु ष्यम् प्यम् । १५८ ९ १५० Page #11 -------------------------------------------------------------------------- ________________ किम ब्री यमरम्यादीनां तनादीनां गीले सकृत् रिंत्री न्तः घे टयभा किम कोशी क्षितापु वि गत् लाम कोनो शोवव शालादि त्प किञ्च गमृ शङ्ग हृणः भ्रण भ्यः शम्वः वृङः एण्यः शृङार किम्... व्री यमरम्यादीनां श्रीले शकृत् रिव न्तपः वे व्यम्भा किम क्रोशी क्षितायु बि छत् लोम कानौ शावेव शीलादि त्य किञ्ज गभृ हूणः भ्रूण भ्य शम्बः -टङ एण्यः शृङ्गार १८८ १८९ १६७ २ -१६७ १-४ १६८ - ४ १७०१७ १७१ ३-४ १७१ ..४ १७२ १२ १७३ १७४ १७७ १७७ २० १८२ ३ १८२ २४ १८५ १ १९० १९४ ( ७ ) B २०४ २१० २१४ २१७ १३ .. १७ V १९ २ १६ १९६ १९ १९९ १० २०१ १८ २०२ ४ ३ २०३ २१ २०४ २ २० o m Page #12 -------------------------------------------------------------------------- ________________ - छत्रम् । छन्त्री। छत्रम् .मंत्री। ऋप :: निति वृद्धिः नितिः वृद्धिः م م स्त कि लाल ཀྵ .ལྔ » ཟླ ཡཾ ཀླུ,4 ཨ ཀྵ २१९ २ २२० ११ २२६ १२ २२८ २२९ ५ २३२ १६ २४० १७ २४२ २१ २४३ १५ २४४ ११ २४९ ११ २५० २५३ ६ २६१ ७ २६४ ९ २६५. १६ २७१ २ २७१ १३ २७३ १२ २७३ २० २७६ ४ २७७ २० ૨૭૮ ૨૮ २७८ १९ २७९ ४ २७९ १५ प्तिः। तिर्यकृत्वा भिय भिध गमपथे गपथे श्रो लन्प बजि तत्प विज Page #13 -------------------------------------------------------------------------- ________________ AAAAAAA * ॥ अथोत्तरार्द्धम् ॥ यं सर्वेऽप्यैकमत्यादतिशयप्रमुखा आश्रयन् देवदेवं. यश्चानन्दैकहेतुः स्मरणमुपगतोऽप्यन्त्र भव्यनजानाम् । नत्वा तं वीरमातं मितमतिरमितां वाचमाश्रित्य सूरिमिर्हेमप्रभाया विरचयति लघोरुत्तरार्द्ध मितोक्तिम् ॥१॥ ॥ अथाख्यातप्रक्रिया ॥ क्रियार्थो धातुरिति धातुसंज्ञायां धातोराख्यातप्रत्ययाः प्रयोज्याः॥ वर्तमाना-तिव् तस् अन्ति, सिव् थस् थ, मिव वस् मस् , ते आते अन्ते, से आथे ध्वे, ए वहे महे ॥ ३ । ३।६॥ वकारो वित्कार्यार्थ एवमन्यत्रापि ॥ ___ सप्तमी-यात् याताम् युस् , यास् यातम् यात, याम् याव याम, ईत ईयाताम् ईरन् , ईथास् ईयाथाम् ईध्वम् , ईय ईवहि ईमहि ॥ ३।३।७॥ पञ्चमी-तुव् ताम् अन्तु, हि तम् त, आनिव Page #14 -------------------------------------------------------------------------- ________________ ( २ ) श्रीलघुहेममभाव्याकरणम्. आव आमव् , ताम् आताम् अन्ताम् , स्व आथाम् ध्वम् , ऐव् आवहैव् आमहैव् ॥ ३।३। ८॥ __ ह्यस्तनी-दिव् ताम् अन् , सिव् तम् त, अम्व् व म, त आताम् अन्त, थास् आथाम् ध्वम् , इ वहि महि ॥३।३।९॥ दिस्योरिकार उच्चारणार्थः ॥ एताः शितः ॥ ३।३।१०॥ अद्यतनी-दि ताम् अन् , सि तम् त, अम् व म, त आताम् अन्त, थास् आथाम् ध्वम् , इ वहि महि ॥ ३ । ३ । ११॥ __ परोक्षा-णव् अतुस् उस्, थव् अथुस् अ, 'णव् व म, ए आते इरे, से आथे ध्वे, ए वहे महे ॥ ३।३ । १२ ॥ आशी:-क्यात् क्यास्ताम् क्यासुस्, क्यास क्यास्तम् क्यास्त, क्यासम् क्यास्व क्यास्म, सीष्ट सीयास्ताम् सीरन् , सीष्ठास् सीयास्थाम् सीध्वम् , सीय सीवहि सीमहि ॥ ३।३। १३ ॥ ककारः कित्कार्यार्थः ॥ श्वस्तनी-ता तारौ तारम् , तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस् , ता तारौ तारस् , मायः॥ Page #15 -------------------------------------------------------------------------- ________________ ( ३ ) तासे तासाथे ताध्वे, ताहे तास्वहे तास्महे ॥ ३ । ३ । १४ ।। भविष्यन्ती - स्यति स्यतस् स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि स्यावम् स्यामस्, स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे, स्ये स्यावहे स्यामहे ॥ ३ । ३ । १५ ॥ . आख्यातप्रकरणम्. क्रियातिपत्तिः - स्यत् स्यताम् स्यन्, स्यस् स्यतम् स्यत, स्यम् स्याव स्याम, स्थत स्येताम् स्यन्त, स्यथास् स्येथाम् स्यध्वम्, स्ये स्थावहि स्यामहि ॥ ३ । ३ । १६ ॥ नवाद्यानि शतृक्वसू च परस्मैपदम् || ३ | ३ | १९॥ सर्वासां विभक्तीनाम् ॥ पराणि कानानशौ चात्मनेपदम् ॥ ३ । ३ । २० ॥ तत्साप्यानाप्यात्कर्मभावे कृत्यंक्तखलर्थाश्च ॥३॥३॥२१॥ इङितः कर्त्तरि ॥ ३ । ३ । २२ ॥ धातोरात्मनेपदम् ॥ ईगित: ।। ३ । ३ । ९५ ॥ धातोः फलवति कर्त्तर्यात्मनेपदम् ॥ कर्त्तरि ॥ शेषात्परस्मै ॥ ३ । ३ । १०० ॥ Page #16 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाव्याकरणम्. त्रीणि त्रीण्यन्ययुष्मदस्मदि ॥ ३ । ३ । १७ ॥ ( ४ ) अभिधेये सर्वासां विभक्तीनां यथाक्रमं स्युः ॥ एकद्विबहुषु ॥ ३ । ३ । १८ ॥ अन्यादिषु यानि त्रीणि त्रीणि वचनान्युक्तानि तानि यथासख्यं स्युः ॥ - सति ।। ५ । २ । १९॥ प्रारब्धापरिसमाप्तः क्रियाप्रबन्धः सन् वर्त्तमानः । तदर्थाद्धातोवर्त्तमाना ॥ भू सत्तायाम्, सत्ताद्यर्थ उपलक्षणम्, मृदो घटो भवति इत्यादी उत्पद्यते इत्याद्यर्थात् । तथा चाह निपाताश्रोपसर्गाच धातवश्चेत्यमी त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥ १ ॥ अकर्मकश्चायम्, फलसमानाधिकरणव्यापारबोधकत्वं समानाधिकरणफलावच्छिन्नव्यापारबोधकत्वं वाऽकर्मकत्वम् । फलव्यधिकरणव्यापारबोधकत्वं व्यधिकरणफलावच्छिन्नव्यापारबोधकत्वं वा सकर्मकत्वम् । तथा चाह फलव्यापारयोरेक-निष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥ १ ॥ धातोरर्थान्तरे वृत्ते- धीस्वर्थेनोपसङ्ग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकार्मिका क्रिया ॥ २ ॥ कर्त्तर्यनद्भयः शव् ॥ ३ । ४ । ७१ ॥ शिति । शकारवकारावितौ ॥ नामिनो गुणोति ॥ ४ । ३ । १ ॥ धातोः प्रत्यये || अवादेशे, स भवति ॥ Page #17 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्.. शिदवित् ॥४।३ । २०॥ डिद्ववत् ॥ इति तसि गुणाप्राप्तावपि शक्निमित्तो गुणः । तौ भवतः। लुगस्यादेत्यपदे इत्यकारलकि, ते भवन्ति। त्वं भवसि । युवां भवथः । यूयं भवथ ॥ मव्यस्याः ॥ ४ । २ । ११३॥ धातोर्विहिते प्रत्यये ॥ अहं भवामि । आवां भवावः। वयं भवामः। अन्यदर्थादिद्वयत्रययोगे शब्दस्पर्द्धात् पराश्रयमेव वचनम् । स च त्वं च भवथः । स च त्वं च अहं च भवामः ॥ विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थने॥५॥४॥२८॥ सप्तमीपञ्चम्यौ॥ सम्भावनादिष्वपि ॥ यः सप्तम्याः ॥ ४ । २ । १२२ ॥ अतः परस्यः ॥ शिष्यो गुरुसेवी भवेत् । भवेदसौ भव्यः श्राद्धत्वात् ॥ याम्युसोरियमियुसौ ॥ ४ । २ । १२३ ॥ अतः परयोः ।। भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भवेव । भवेत्र ॥ प्रैषानुज्ञावसरे कृत्यपञ्चम्यौ ॥ ५।४। २९॥ आशिष्याशीःपञ्चम्यौ ॥ ५। ४ । ३८॥ अध्ययनायोद्यतो भवतु चैत्रः॥ आशिषि तुह्योस्तातङ्॥ ४ । २ । ११९ ॥ वा ॥ आयुष्मान् भवतु भवताद् वा भवान् । भवताम् । भवन्तु । अतः प्रत्ययाल्लुक् ॥ ४।२। ८५ ॥ Page #18 -------------------------------------------------------------------------- ________________ ( ६ ) श्री लघुहेमप्रभाव्याकरणम्. धातोः पराद्धेः॥ भव । भवतात् । भवतम् । भवत । आशिषि, श्रेयस्वी भवतात् सौम्य । भवानि । भवाव । भवाम || अनद्यतने ह्यस्तनी ॥ ५ । २ । ७ ॥ भूतेऽर्थेवर्तमानाद्धातोः ॥ अधातोरादिह्यस्तन्यां चामाङा ॥ ४ । ४ । २९ ॥ अद्यतनीक्रियातिपत्त्योश्च ॥ अभवत् ह्यो जिनाच | अभवताम् । अभवन् । अभवः । अभवतम् । अभवत | अभवम् । अभवाव । अभवाम || भूतार्थाद्धातोः ॥ अद्यतनी ॥ ५ । २ । ४॥ सिजद्यतन्याम् ॥ ३ । ४ । ५३ ॥ धातोः ॥ इकारचकारौ विशेषणार्थौ ॥ पिबैतिदाभूस्थः सिचो लुप्परस्मै न चेट् ॥ ४ । ३ । ६६ ॥ लुब्योगे || देति दासंज्ञा धातवः ॥ भवतेः सिलुपि ॥ ४ । ३ । १२ ॥ न गुणः ॥ अडागमे, अभूत् अद्य दृष्टिः । अभूताम् । अभू-अन् इति स्थिते धातोरिवर्णोवर्णस्येत्युवादेशे || भुवो वः परोक्षायतन्योः ॥ ४ । २ । ४३ ॥ उपान्त्यस्योत् ।। अभूवन् । अभूः । अभूतम् । अभूत । अभूवम् । अभूव । अभूम ॥ परोक्षे ॥ ५ । २ । १२॥ भूतानद्यतने वर्तमानाद्धातोः परोक्षा | भू- इति स्थिते ॥ Page #19 -------------------------------------------------------------------------- ________________ ~~~~~i vvvvvvvvvvvyuuuuuuuuuuuuuuuuuuuuuuuuyYuvvvyuuuNARY आख्यातप्रकरणम्. ( ७ ) द्विर्धातु: परोक्षाङे प्राक् तु स्वरे स्वरविधेः॥४।१।१॥ द्वित्त्वनिमित्ते ॥ स्वरे इति किम् ? जेघीयते ॥ भूस्वपोरदुतौ ॥ ४ । १ । ७० ॥ परोक्षायां द्वित्त्वे पूर्वस्य यथासङ्ख्यम् ॥ द्वितीयतुर्ययोः पूर्वी ॥ ४ । १ । ४२ ॥ द्वित्त्वे पूर्वयोः ॥ नामिनोऽकलिहलेः॥४ । ३ । ५१ ॥ धातोनाम्नो वा रिणति वृद्धिः ॥ तत आवादेशे उत्वे च, बभूव श्रीवीरः । बभूवतुः । बभूवुः ॥ . स्क्रऽसृवृभूस्तुद्रुश्रुनोर्व्यञ्जनादेः परोक्षायाः॥ ४।४। ८१॥ ___ आदिरिट् ॥ बभूविथ । बभूवधुः । बभूव । बभूव । बभूविव । बभूविम ॥ आशिषि । भूयाद्भद्रं श्रमणेभ्यः। भूयास्ताम्। भूयासुः । भूयाः। भूयास्तम्। भूयास्त । भूयासम्। भूयास्व । भूयास्म ॥ अनद्यतने श्वस्तनी ॥ ५। ३ । ५॥ भविष्यदर्थाद्धातोः॥ स्ताद्यशितोऽत्रोणादेरिट् ॥ ४ । ४ । ३२ ॥ धातोः परस्य आदिः स्यात्॥ भविता श्वो ज्ञानोत्सवः। भवितारौ। भवितारः । भवितासि । भवितास्थः। भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः॥ भविष्यन्ती ॥ ५। ३।४॥ भविष्यात वर्तमानाद्धातोः ॥ इडागमे, कल्किपुत्रो धर्मपालको भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । Page #20 -------------------------------------------------------------------------- ________________ ( ८ ) श्री लघुहेमप्रभाव्याकरणम्. vvvvvvvvvvvvvvv vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvww ~ ~ ~ ~ vvvvve ~ ~ ~ ~ भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः ॥ सप्तम्यर्थे क्रियातिपत्ता क्रियातिपत्तिः॥५।४।९॥ सप्तम्या अर्थो निमित्तं हेतुफलकथनादिका सामग्री । कुतीश्वत् वैगुण्यात् क्रियाया अतिपतनं अनभिनित्तिः क्रियातिपत्तिः, तस्यां सत्यामेष्यदाद्धातोः सप्तम्यर्थे क्रियातिपत्तिः ॥ सुदृष्टिश्चेदभविष्यत् मुभिक्षमभविष्यत् । अभविष्यताम् । अभविष्यन्। अभविष्यः। अभविप्यतम् । अभविष्यत । अभविष्यम्। अभविष्याव । अभविष्याम ॥ माङयद्यतनी ॥ ५। ४ । ३९ ॥ सर्वविभक्त्यपवादः ॥ मा भवान् भूत् ॥ सस्मे शस्तनी च ॥५।४।४०॥ माङि अद्यतनी ॥ मा स्म भवत् भूद्वा॥ अदुरुपसर्गान्तरो गहिनुमीनानेः॥ २।३।७७॥ रादेः परस्य नो ण् स्यात् ॥ णति णोपदेशा धातवः। प्रभवाणि अदुरिति किम् ? दुर्भवानि । णोपदेशास्त्वनृतिनर्दिनशिनन्दिनाटिनक्किनाथूनाधृनधातवः । नाटीति चौरादिकस्य ग्रहणम् ॥ - अकखाद्यषान्ते पाठे वा ॥ २।३। ८०॥ धातौ परे अदुरुपसर्गान्तस्थाद्रादेः परस्य ने! ण स्यात् ॥ स्तम्भेः सौत्रेषु पाठात् पाठविषयत्वम् । प्रणिभवति । प्रनिभवति । पाठ इति किम् ? प्रनिचकार । उपसर्गा अर्थविशेषस्य द्योतकाः । प्रभवति, पराभवति, सम्भवति, अनुभवति इत्यादौ विविधार्थावगतः, तथा चाहउपसर्गेण धात्वर्थों बलादन्यत्र नीयते। बलादन्यः प्रतीयते इति पाठान्तरम् ॥ Page #21 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. विहाराहारसंहार-प्रहारमतिहारवत् ॥१॥ किञ्च-धात्वर्थ बाधते कश्चित्, कश्चित्तमनुवर्तते । तमेव विशिनष्टयन्योऽनर्थकोऽन्यः प्रयुज्यते ॥१॥ बीजकालेषु सम्बद्धा यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ॥२॥ बुद्धिस्थादपि सम्बन्धात्तथा धातूपसर्गयोः । अभ्यन्तरीकृतो भेदः पदकाले प्रकाश्यते ॥ ३ ॥ पां पाने । अनुस्वारानुबन्ध इणनिषेधार्थः। अत्रेमे धातुमत्ययानुबन्धफलप्रतिपादकाः श्लोकाः॥ उच्चारणेऽस्त्यवर्णाद्य आः क्तयोरिणनिषेधने । इकारादात्मनेपद-मीकाराच्चोभयं भवेत् ॥१॥ उदितः स्वरानोन्तश्चोः क्तादाविटो विकल्पनम् । रुपान्त्ये डे परेऽहस्व ऋकारादविकल्पकः ॥२॥ लकारादड्समायात्यः सिचि वृद्धिनिषेधकः । ए: क्तयोरिनिषेधः स्यादोःक्तयोस्तस्य नो भवेत्॥३॥ औकार इड्विकल्पार्थेऽनुस्वारोऽनिविशेषणे । लकारश्च विसर्गश्चानुषन्धो भवतो नहि ॥४॥ कोदादिन गुणी प्रोक्तः खे पूर्वस्य मुमागमः । गेनोभयपदी प्रोक्तो घश्च चजोः कगौ कृतौ ॥५॥ आत्मने गुणरोधे ङ-श्चो दिवादिगणो भवेत् । जो वृद्धौ वर्तमाने क्तः टः स्वादिष्ठधुकारकः ॥६॥ त्रिमगर्थो डकारः स्याण णश्चुरादिश्च वृद्धिकृत् ॥ Page #22 -------------------------------------------------------------------------- ________________ 0000000000000 (१०) श्रीलघुहेमप्रभाव्याकरणम्. तस्तुदादौ नकारश्चेचापुंसीति विशेषणे ॥७॥ रुधादौ नागमे पो हि मो दामः सम्पदानके। यस्तनादौ रकारः स्यात् पुंवद्रावार्थसूचकः ॥ ८॥ स्त्रीलिङ्गार्थे लकारो हि उत और्विति वो भवेत् । शक्रयादिः क्यः शिति मोक्तः षःषितोऽविशेषणे॥९॥ पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च । धातूनां प्रत्ययानां चानुबन्धः कथितो मया ॥१०॥ भौतिकृवुधिवुपाघ्राध्मास्थाम्नादामदृश्यर्तिशदसदः शृकृधिपिबजिघ्रधमतिष्ठमनयच्छपश्यछंशीयसीदम् ॥ ४ । २ । १०८ ॥ ____ शिीत यथासङ्ग्यम् ॥ पिबति । पिबेत् । पिबतु पिवतात्। अपिबत् । पिबतिदेति सिज्लोपे । अपात्। अपाताम् ॥ सिविदोऽभुवः॥ ४ । २ । ९२ ।। परस्यानः पुस् । पकार इत् ॥ इडेत्पुसि चातो लुक् ॥ ४ । ३ । ९४ ॥ कित्यशिति स्वरे धातोः ॥ अपुः ॥ ह्रस्वः ॥ ४। १ । ३९ ॥ द्वित्त्वे सति पूर्वस्य ॥ आतो णव औः ॥ ४ । २ । १२० ॥ Page #23 -------------------------------------------------------------------------- ________________ पपौ ॥ आख्यातप्रकरणम्. ( ११ ) इन्ध्यसंयोगात् परोक्षा किद्वत् ॥ ४ । ३ । २१ ॥ अवित् ।। इति किश्वात् इडेत्पुसीत्यालुकि । पपतुः । पपुः ॥ सृजिदृशिस्कृस्वरात्त्वतस्तृज्नित्यानिटस्थवः॥४४॥७८॥ विहितस्यादिरिड् वा ॥ "स्वरान्तोऽकारवान् वा यस्तृच्यनिट् थवि वेडयम् । ऋदन्त ईदग् नित्यानिट् स्त्राद्यन्यः सेट् परोक्षके ॥ १ ॥” पपाथ । पथि । पपथुः । पप । पपौ । पपिव । पपिम || गापास्थासादामाहाकः || ४ | ३ । ९६ ॥ क्कित्याशिष्येः ।। पेयात् ।। एकस्वरादनुस्वारेऽतः ॥ ४ । ४ । ५६ ॥ धातोः स्ताशित इण् न ॥ पाता । इमाचात्रानिट्कारिकाः ॥ "श्विश्रिडीशीयुरुक्षुक्ष्णुस्नुभ्यश्च दृगो वृङः । ऊदृदन्तयुजादिभ्यः, खरान्ता धातवः परे ॥ १॥ पाठ एकस्वराः स्युर्येऽनुस्वारेत इमे स्मृताः । द्विविधोऽपि शकिचैवं वचिर्विचिरिची पचिः ॥ २ ॥ सिञ्चतिर्मुचिरतोऽपि पृच्छतिस्जिमस्जिभुजयो युजिर्यजि: । वञ्जरञ्जिरुजयो णिजिविज़ षञ्जिभञ्जिभजयः सृजित्यजी ॥ ३ ॥ Page #24 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाव्याकरणम. स्कन्दिविद्यविलवित्तयो नुदिः, स्त्रियतिः शदिसदी भिदिच्छिदी । तुदी पहिदी खिदिक्षुदी राधिसाधिशुधयो युधिव्यधी ॥ ४ ॥ बन्ध बुध्यरुधयः क्रुधिक्षुधी, सिद्धयतिस्तदनु हन्तिमन्यती । आपिना तपिशपिक्षिपिच्छुपो, लुम्पतिः सृपिलिपी वापस्वपी ॥ ५ ॥ यभिरभिलभियामरमिनमिगमयः, ( १२ ) क्रुशिलिशिरुशिरिशि दिशतिदशयः । स्पृशिमृशतिविशतिदृशिशिष्ऌशुषयस्त्विषिपिषिविष्टकृषितुषिदुषिपुषयः ॥ ६ ॥ चितिर्द्विषरतो घसिवसती रोहतिर्लुहिरिही अनिद्गदितौ । देग्धिदोग्धि लिहयो मिहिवहती नातिर्दहिरिति स्फुटमनिटः ॥ ७ ॥ " घां गन्धोपादाने | ३ || जिघ्रति ॥ ट्वेघाशाच्छासो वा || ४ | ३ | ६७ ॥ सिचः परस्मैपदे लुक् ॥ अघ्रात् । पक्षे ॥ आदिरीत् ॥ सः सिजस्तेर्दिस्योः ॥ ४ । ३ । ६५ ॥ Page #25 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. यमिरमिनस्यातः सोऽनलः ।। ४ । ४ । ८६ ॥ परस्मैपदे सिच आदिरिट् ॥ इट ईति ॥ ४ । ३ । ७१ ॥ ( १३ ) 1 सिचो लुक् ॥ अधासीत् । अघाताम् । अघासिष्टाम् । अघुः । अघासिषुः । परोक्षायां घाघ्रा इति द्विश्वे ॥ व्यञ्जनस्थानादेर्लुक् ॥ ४ । १ । ४४ ॥ द्विवे पूर्वस्य ॥ द्वितीयतुर्ययोरिति घस्य गरबे ॥ गहोर्जः || ४ | १ । ४० ॥ द्वि पूर्वयोः ॥ जौ ॥ संयोगादेर्वाशिष्येः ॥ ४ । ३ । ९५ ॥ ।। आदन्तस्य ङ्किति ॥ घेयात् । प्रायात् । ध्मां शब्दाग्निसंयोगयोः । ४ ॥ धमति । अध्मासीत् । दध्मौ । ध्मेयात् । धमायात् । ष्ठां गतिनिवृत्तौ । ५ ॥ षः सोष्टयैष्ठवष्वष्कः ।। २ । ३ । ९८ ॥ पाठे धात्वादेः ॥ स्वरदन्त्यपरसकारादयः स्मिस्विदिस्वदिस्वस्विपयश्च । षोपदेशाः सृपि, सृजि, स्त्या, स्तु, स्तृ, सृ, सेकृवर्जम् ॥१॥ निमित्ताभावे नैमित्तिकस्याप्यभावः । इति ठस्य थत्वे स्था । तस्य हि स्थानिकत्वम् । तदुक्तम् Page #26 -------------------------------------------------------------------------- ________________ (१४) श्रीलघुहेमप्रभाव्याकरणम्. - - "नकारजावनुस्वारपञ्चमौ धुटि धातुषु । सकारजः शकारश्चेर्पाहवर्गस्तवर्गजः ॥१॥ तिष्ठति । अस्थात् ॥ स्थासेनिसेधसिचसजा हित्त्वेऽपि ॥२ । ३ । ४० ॥ उपसर्गस्थानाम्यादेः सः षः स्यात् ॥ अध्यष्ठात् ॥ अघोषे शिटः॥४।१ । ४५॥ द्वित्वे पूर्वस्य तत्सम्बन्धिन्येव लुक् ॥ तस्थौ। अधितष्ठो । म्ना अभ्यासे ।६॥ मनति । अन्नासीत् । मनौ। म्नेयात् । म्नायात् । दां दाने । ७ ॥ यच्छति ॥ अवो दाधौ दा ॥३।३।५॥ इति दासंशत्वात् सिज्लुपि । अदात् । विद्वर्जनात् दाम् देव इत्यादेर्न दासंज्ञा । ददौ । देयात् ॥ नेमादापतपदगदनदवपीवहीशचिग्यातिवातिद्रातिप्सातिस्यतिहन्तिदेग्धौ ॥ २।३ । ७९ ॥ . अदुपरुपसर्गान्तःशब्दस्थाद्रपुवर्णात्परस्य नो ण् स्यात् ॥ दा इति संज्ञात्वात् , प्रणियच्छति। अटो धातोरवयवत्वेन व्यवधायकत्वाभावात् प्रण्ययच्छत् ॥ इत्यादन्ताः । जिंजिं अभिभवे । ८ ।। जयति ॥ सिचि परस्मै समानस्याङिति ॥ ४।३।४४ ॥ धातोद्धिः ॥ अजैषीत् ॥ Page #27 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. (१५). vvvvvvvvvvvvvnW जेर्गिः सन्परोक्षयोः ॥४।१। ३५॥ द्वित्वे सति पूर्वात्परस्य ॥ जिगाय। जिग्यतुः। जिग्युः । जिगयिथ । जिगेथ । णिहान्त्यो एव ॥४।३। ५८ ॥ परोक्षायाः ॥ जिगाय । जिग्यिव । जिग्यिम॥ दीर्घश्वीति दीर्थे, जीयात् । किं क्षये । ९ ॥ क्षयति । अझैषीत् ॥ कङश्चम् ॥ ४।१ । ४६ ॥ द्वित्त्वे पूर्वस्य यथासङ्ख्यम् ॥ चिक्षाय । चिक्षियतुः। चिलियुः। धिक्षयिथ । चिक्षेथ । इं दुं दुं सुं गतौ ।१०॥ अयति ॥ स्वरादेस्तासु ॥ ४। ४ । ३१ ॥ धातोरादेः स्वरस्याघतनीक्रियातिपत्तियस्तनीषु वृद्धिः अमान॥ ऐषीत् । णवि द्वित्त्वे । पूर्वस्यास्वे स्वरे य्वोरियुक् ॥ ४।१।३७॥ धातोत्त्वेि ॥ इयाय। द्वित्त्वे 'योऽनेकस्वरस्येति, यत्वे इयतुः॥ इतीदन्ताः । दवति । अदोषीत् । दुदाव । दुदविथ । दुदोथ । द्रवति ॥ णिभिद्रुनुकमः कर्तरि ङः ॥ ३।४। ५८॥ अद्यतन्याम् ॥ द्विर्धातोरिति द्वित्त्वे । अदुद्रुवत् । डिवाद् गुणो न । दुद्राव । थवि द्रुवर्जनान्नेट् । दुद्रोथ । स्रवति । असुस्रुवत् । धुं स्थैर्ये च ।११॥ ध्रवति । गत्यर्थः कुटादिरयमित्यन्ये । सुं Page #28 -------------------------------------------------------------------------- ________________ ( १६ ) श्री लघुहेमप्रभाव्याकरणम्. प्रसवैश्वर्ययोः ॥ १२॥ मसखोऽभ्यानम् । सवति । अपोपदेशस्वान पत्वम् । सुसान | पोपदेशोऽयमित्यन्ये । इत्युदन्ताः ॥ स्मृ चिन्तायाम् |१३|| स्मरति । अस्मार्षीत् । अस्माष्टर्शम् ।। ऋतोऽत् ।। ४ । १ । ३८ ॥ द्विश्वे पूर्वस्य ॥ सस्मार ॥ संयोगादृदः ।। ४ । ३ । ९ ॥ संयोगाच ऋतदन्तस्यार्थेश्च परोक्षायाम कि गुणः । सस्मरतुः । सस्मरुः । ऋतः ।। ४ । ४ । ७९ ॥ धातास्तृवि नित्यानिदो विहितस्य थव आदिरिएन । सस्मर्थ ॥ क्यशीर्ये ॥ ४ । ३ । १० ॥ संयोगात्परो य ऋतदन्तस्य अश्व गुणः ॥ स्मर्यात् । स्मर्त्ता । हनृतः स्यस्य ॥। ४ । ४ । ४९ ॥ आदिरिट || स्मरिष्यति । अस्मरिष्यत् । शृं बृं सेचने । १४ ॥ रिः शक्याशीर्ये ॥ ४ । ३ । ११० ।। ऋकारान्तस्य धातोर्ऋतः। ग्रियात् । हस्वविधानान्न दीर्घः । औस्व शब्दोपतापयोः । १५ ।। स्वरति ।। धूगौदितः ॥ ४ । ४ । ३८ ॥ स्ताशित आदिरिड वा ।। अस्वारीत् । अस्वारिणाम | अस्वा Page #29 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. ( १७ ) बीत् । अस्वाष्टम् । सस्वरिथ । तृषि नित्यानित्वाभावाच विकल्पः । सस्वर्थ इत्यपि केचित् । स्वर्त्ता । स्वरिता । स्वरिष्यति । इनृतः स्यस्येति परत्वानित्यमिट् । द्वं वरणे । १६ ।। वं हं कौटिल्ये ॥ १७॥ सं गतौ | १८ || सरति ॥ सर्वा || ३ | ४ । ६१ ॥ कर्त्तर्यथतन्यामङ || ऋ अदादिवदिर्वा ॥ ऋवर्णदृशोऽङि ॥। ४।३।७ ॥ गुणः ।। असरत् । पक्षे असाषत् । ससार । ससर्थ । समृष । स्रादित्वाभेट् । स्त्रियात् । सर्त्ता || वेगे सर्त्तेर्धाव ॥ ४ । २ । १०७ ॥ शित्त्यादौ || धावति । क्रं प्रापणे च । १९ ॥ ऋच्छति ॥ अस्यादेराः परोक्षायाम् ।। ४ । १ । ६८ । धातोर्द्वित्वे || आर । आरतुः || ऋवृव्येऽद इट् ॥ ४ । ४ । ८० ॥ थव आदि: ॥ आरिथ । अर्यात् । अत । अरिष्यति । आरि1 व्यत् । इत्यृदन्ताः ।। तू प्लवनतरणयोः । २० ।। तरति । अतारीत् । ततार ॥ स्कृच्छ्रतोऽकि परोक्षायाम् ॥ ४ । ३ । ८ ॥ नामिनो गुणः ॥ तर् इति जाते ॥ Page #30 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाव्याकरणम्. तृत्रपफलभजाम् ।। ४ । १ । २५ ॥ अवित्परोक्षासेटथवोः स्वरस्यात एः स्यान्न च द्विः ॥ तेरतुः । तेरिथ ॥ ( १८ ) ऋतां किती ॥ ४ । ४ । ११६ ॥ ऋतः ॥ तीर्यात् ॥ ॥ घृतो नवाऽनाशीः सिच्परस्मै च अपरोक्षायामिटो दीर्घः ॥ तरीता । तरिता । तरीष्यति । तरिष्यति । इति ऋदन्तः ॥ ट्वें पाने । २१ ॥ आत्सन्ध्यक्षरस्य ।। ४ । २ । १ ॥ धातोः ॥ इति प्राप्ते ॥ ४ । ४ । ३५ ॥ न शिति ॥ ४ । २ । २ ॥ सन्ध्यक्षरान्तस्य विषयभूते आत् ॥ धयति ।। दूधेश्वेर्वा ॥ ३ । ४ । ५९ ॥ कर्त्तर्यद्यन्यां ङः ॥ द्वित्वे । अदधत् । अदधताम् | अदधन् । घेति सिलुकि, अधात् । पक्षे, अधासीत् । दधौ । धेयात् । पाता । इत्येदन्तः । दैव् शोधने । २२ ।। दायति । अदासीत् । दायात् । यै चिन्तायाम् । २३ ।। ध्यायति । अध्यासीत् । ग् ईषक्षये ॥ २४ ॥ धातुक्षय इत्यर्थः ॥ म्लै गात्रविनामे | २५॥ कान्तिक्षय इत्यर्थः ॥ चैं न्यक्करणे | २६ || द्वै स्वप्न | २७ ॥ तृप्ता । Page #31 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. ( १९ ) - २८ || कै गैंरैं शब्दे |२९|| अगासीत । गेयात् । ष्टयै स्त्यै संघाते च । ३० ।। रूयै खदने । ३१ ॥ क्षये । ३२ ॥ सायति । पैं ओवैं शोषणे । सेयात् । सायादित्यन्ये । पाके । ३३ ॥ ३४ ॥ अपासीत् । पेयात् । पायादित्यन्ये । वेष्टने । ३५ ॥ इत्यैदन्ताः ॥ फक्क नीचैर्गतौ । ३६ ॥ फक्कति । अफक्कीत् । तक हसने । ३७ || व्यञ्जनादेव पान्त्यस्यातः ॥ ४ । ३ । ४७ ॥ भातोः परस्मैपदपरे सिचि दृद्धिः ॥ अताकीत् । अतकीत् ॥ ञ्णिति । ४ । ३ । ५० ॥ धातोरुपान्तस्यानो वृद्धिः ॥ तताक ॥ अनादेशादे रेकव्यञ्जनमध्येत : ॥ ४ । १ । २४ ॥ अवित्परोक्षासेट्थवोर्धातोरेत्वम् । न च द्वित्वम् । तेकतुः । एकव्यञ्जने इति किम् ? | ततक्ष । ततक्षतुः । अनादेशादेः किम् ? । बभणतुः ॥ सकु कृच्छ्रजीवने । ३८ ॥ उदितः स्वरान्नोन्तः ॥ ४ । ४ । ९८ ॥ धातोः ॥ तति । शुक गतौ । ३९ ॥ लघोरुपान्त्यस्य ॥ ४ । ३ । ४ ॥ धातोर्नामिनोऽकिति गुणः ।। शोकति । बुक्क भाषणे ॥४०॥ भषणे इत्यन्ये | ओख राख लाख द्रावृ धातृ शोषणालमर्थयोः । ४१ ॥ ओखति ॥ Page #32 -------------------------------------------------------------------------- ________________ wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwcom (२०) श्रीलघुहेमप्रभात्याकरणम्. गुरुनाम्यादेरनृच्छू! ॥३।४।४८ ॥ परोक्षाया आमादेशः । आमन्ताश्च कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । अस्तेर्भून, विधानबलात् ॥ आमः कृगः ॥३।३ । ७५ ॥ माग्वत्कर्तात्मनेपदम् । भवति न भवति चेति विधिनिषेधापतिदिश्यते॥ हाश्चके। ओखांचकार ॥ शाख श्लाख व्याप्तौ ।४२॥ कक्ख इसने । ४३ ॥ उख नख णख वख मख रख लख मखु रखु लखु रिखु इख इखु ईखु वल्ग रगु लगु तगु गु श्लगु अगु चगु मग स्वगु इगु उगु रिगु लिगु गतौ । ४४ ॥ नशसददवाविगुणिनः ॥ ४ । १ । ३०॥ पातोः स्वरस्यैखम् ॥ ववस्तुः । मलति ।। अनातो नश्चान्त प्रदायशो संयोगस्य ॥४।१।६९॥ धातोः परोक्षायां द्वित्वे पूर्वस्यादेरस्याः ॥ आना । भानगन्तुः । त्वगु कम्पने च ॥४५॥ युगु जुगु वुगु वर्जने ।४६॥ गग्य इसने ।४७॥ दघु पालने ।४८।। वर्जनेऽपीत्यन्ये । शिघु आघ्राणे । ४९ ।। मघु मण्डने ५०॥ लघु शोषणे ॥५१॥ इति कवर्गीयान्ताः ॥ शुच शोके । ५२ ॥ शोचति । कुच शब्दे तारे । ५३ ॥ हुच गतौ ॥५४॥ कुच च कौटिल्याल्पीभावयोः । ५५॥ लुच अपनयने । ५६ ॥ नो व्यञ्जनस्यानुदितः॥४।२। ४५॥ Page #33 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. ( २१ ) ~ ~n. nAmAAMAvvvN/nyonyyyv wwwwwwwwwwwwwwwwws vvvvvvvvvvvvvNVM उपान्त्यस्य ङ्किति लुक्॥ क्रुच्यात् । लुच्यात् ॥ अर्च पूजायाम् । ५७ ॥ अर्चति । आनर्च । आनचतुः॥ अञ्चू गतौ च । ५८॥अश्चोऽनीयामिति नलुकि, अच्यात्। पूजायाम् अगच्यात् ॥ वञ्चू चञ्चू तच्चू सञ्चू मञ्चू मुञ्चू मुञ्चू मुचू म्लुचू ग्लुञ्चू षश्च गतौ । ५९ ॥ ग्रुचू ग्लुचू स्तेये । ६० ॥ गतावपि केचित् ॥ __ ऋदिच्छिवस्तम्भू चुम्लुचूग्रुचूग्लुचूग्लुञ्चूजो वा ॥३ । ४ । ६५॥ ____कयद्यतन्यां परस्मैपदेऽङ्॥ अमुचत् । अम्रोचीत् । अम्लुचत् । अम्लोचीत् । अग्रुचत् । अग्रोचीत् । अग्लुचत् । अग्लोचीत्।अग्लुचत् । अग्लुचीत् ॥ म्लेच्छ अव्यक्तायां वाचि ।६१॥ लछ लाछु लक्षणे । ६२॥ वाछु इच्छायाम् ।६३।। आछु आयामे ।६४॥ अनात इत्युक्ते आग्छ । आनाग्छ इति कश्चित् । हीच्छ लज्जायाम् ॥६५॥ ही कौटिल्ये ॥६६॥ हूर्च्छति । मूर्छा मोहसमुच्छ्राययोः ।६जा स्फूर्ती स्मूर्छा विस्मृतौ ।६८॥ विस्तृतावित्यन्ये ॥ युच्छ प्रमादे । ६९ ॥ धृज धृजु ध्वज ध्वजु ध्रज ध्रजु वज ब्रज पस्न गतौ । ७० ॥ धर्जति । धृञ्जति । ब्रजति ॥ वदबजलूः ॥ ४ । ३ । ४८ ॥ उपान्तस्य परस्मैपदे सेटि सिचि वृद्धिः। अब्राजीत्। चनजतुः। सजति । कचिदात्मनेपदमपि । अन क्षेपणेच । ७१ ॥ अजति ॥ अघश्क्य बलच्यजेर्वी ॥४।४।२॥ Page #34 -------------------------------------------------------------------------- ________________ ( २२ ) श्री लघुहेमप्रभाव्याकरणम्. अशिति विषये ॥ अवैषीत् । अन्ये त्वयव्यञ्जनादौ विकल्पमिच्छन्ति तन्मते | आजीत् । अजितेत्याद्यपि । विवाय । विव्यतुः । विवयिथ । विवेथ । थवि, सृजीत्यादिना वेट् । तदुक्तम् "स्वरान्तोऽकारवान्वाय - स्तृच्यनिट् थवि वेडयम् । ऋदन्त ईदृग् नित्यानिट्, स्त्राद्यन्यः सेट् परोक्षके ॥ १ ॥ " वेता ॥ कुज् खुजू स्तेये । ७२ ॥ अर्ज सर्ज अर्जने । ७३ ॥ आनर्ज | कर्ज व्यथने । ७४ ॥ खर्ज मार्जने च ॥ ७५ ॥ खज मन्थे । ७६ ॥ खजु गतिवैकल्ये । ७७ || एज़ कम्पने । ७८ ॥ एजां चकार ६ । ट्डोस्फूर्जा वज्रनिर्घोषे । ७९ ॥ स्फूर्जति । क्षीज कूज गुज गुजु अव्यक्ते शब्दे । ८० ।। लज लजु तर्ज भर्त्सने । ८१ ।। लेजतुः । लाज लाजु भर्ज्जने च । ८२ ॥ जज जजु युद्धे । ८३ ॥ तुज हिंसायाम् । ८४ ॥ तुजु वलने च । ८५ ॥ गर्ज गजु गृज गृजु सुज मृजु मज शब्दे ॥८६॥ भगाजीत् । अगजीत् । त्यजं हानौ । ८८ ॥ गज मदने च ॥८७॥ व्यञ्जनानामनिटि ॥ ४ । ३ । ४५ ॥ धातूनां परस्मैपदविषये सिचि समानस्य वृद्धिः ॥ अत्याक्षीत् ॥ धूड् हस्वाल्लुगनिटस्तथोः ।। ४ । ३ । ७० ॥ धातोः सिचः ॥ स्यक्ता । पअं सने । ८९ ।। अत्याक्ताम् । अत्याक्षुः । तत्याज । दंशसञ्जः शवि ॥ ४ । २ । ४९ ॥ Page #35 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. ( २३ ) - vvvvvvvvvvvvvvvv~~~~~~~~ उपान्त्यनस्य लुक् ॥ सजति । इति चवर्गीयान्ताः॥ कटे वर्षाघरणयोः । ९० ॥ न श्विजागृशसक्षणम्येदितः ॥ ४ । ३ । ४९ ॥ . धातोः परस्मैपदपरे सेटि सिचि वृद्धिः ॥ अकटीत् । शसः स्थाने श्वसं पठन्त्यन्ये । शट रुजाविशरणगत्यवसादनेषु । ९१ ॥ वट वेष्टने । ९२ ॥ ववटतुः । किट खिट उत्रासे । ९३ ॥ शिट षिट अनादरे ।९४॥ जट ज्झट सङ्घाते ।९५॥ पिट शब्दे च ।९६॥ भट भृतौ । ९७ ॥ तट उच्छाये । ९८ ॥ खट काझे । ९९ ॥ गट नृत्तौ । १००॥ पाठे धात्वादेों नः ॥ २।३ । ९७ ॥ नटति । अदुरुपसर्गेति णत्वे मणटति । नोपदेशोऽयामिति केचित् । इट दीप्तौ । १०१ ॥ षट अवयवे । १०२ ॥ लुट विलोटने । १०३ ॥ चिट प्रैष्ये । १०४ ॥ विट शब्दे । १०५ ॥ हेट विवाषायाम् । १०६ ॥ डान्तोऽयमित्येके । अट पट इट फिट कट कटु कटै गतौ । १०७ ॥ अस्यादेरित्यात्वे । आट। आटतुः । कुटु पैकल्ये । १०८ ॥ मुट प्रमईने । १०९ ॥ चुट चुटु अल्पीभावे । ११० ॥ वटु विभाजने । १११ ।। रुटु लुटु स्तेये । ११२ ॥ स्फुट स्फुट विशरणे । ११३ ॥ लट बाल्ये । ११४ ॥ रट रठ च परिभाषणे ।११५।। पठ व्यक्तायां वाचि ।११६॥ वठ स्थौल्ये ।११७॥ मठ मदनिवासयोश्च । ११८ ॥ कठ कृच्छ्रजीवने । ११९ ॥ हठ:पलात्कारे । १२० ॥ उठ रुठ लुठ उपघाते । १२१:। उयो । Page #36 -------------------------------------------------------------------------- ________________ ( २४ ) श्रीलघुहेमप्रभाव्याकरणम्. ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ wwwwwwwwwwwwwwww-~ पिठ हिंसासक्लेशनयोः । १२२॥ शठ कैतवे च । १२३ ।। शुठ गतिप्रतिघाते । १२४ ॥ कुठु लुठु आलस्ये च । १२५ ॥ शुठु शोषणे । १२६ ॥ अठ रुठु गतौ । १२७ ॥ पुडु प्रमर्दने ।१२८ ॥ मुडु खण्डने च । १२९ ॥ मडु भूषायाम् ।१३०॥ गडु वदनैकदेशे । १३१ ॥ शौड गर्वे । १३२ ॥ यौट्ट सम्बन्धे । १३३ ॥ मेड ग्रेड म्लेड लोड लौट्ट उन्मादे । १३४ ॥ शौडादयो लौडवाष्टान्ता इत्यन्ये ॥ रोड रौट्ट तौड़ अनादरे । १३५ ॥ कीड विहारे । १३६ ॥ तु तूड जोड़ तोडने । १३७ ॥ हुड हट्ट हड़ होड गतौं । १३८ ॥ खोड प्रतिघाते । १३९ ॥ विड आक्रोशे । १४० ॥ अड उद्यमे । १४१ ॥ लड विलासे । १४२ ॥ लडति। लत्वे, ललति॥ कडु मदे ।१४३॥ अयमात्मनेपद्यपि ॥ कंड कार्कश्ये । १४४ ॥ अह अभियोगे । १४५ ॥ चुड्ड हावकरणे । १४६ ॥ अयोऽप्यते दोपान्त्याः । एषां क्विपि कंत् अत् चुत् इति ॥ अण रण वण व्रण वण भण भ्रण मण धण ध्वंण ध्रण कण क्वण चण शब्दे । १४७ ॥ ओण अपनयने । १४८ ॥ ओणां चकार ६ ।। शाण वर्णगत्योः । १४९ ॥ श्रोण श्लोण सङ्घाते । १५० ॥ पैा गतिप्रेरणश्लेषणेषु । १५१ ॥ इति टवर्गीयान्ताः ॥ चिति संज्ञाने । १५२ ॥ अत सातत्यगमने । १५३ ॥ च्युत आसेचने १५४।। ऋदित्वाद्वाङ् । अच्युतत् । अच्योतीत् । च्युत श्रुत च्युत क्षरणे । १५५ ॥ जुन भासने । १५६ ॥ अतु बन्धने । १५७ ॥ कित निवासे रोगापनयने संशये च । १५८ ॥ कितः संशयप्रतीकारे । ३ । ४ । ६ ॥ Page #37 -------------------------------------------------------------------------- ________________ भाख्यातमकरणम्. (२५) rv v ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ सन् ॥ - सन्यङश्च ॥४।१।३ ॥ पातोराद्य एकस्वरोऽशो द्विः ॥ उपान्त्ये ॥ ४ । ३ । ३४ ॥ नामिनि धातोरंनिट सन् किद्वत् ॥ स्वार्थे ॥ ४।४।६०॥ सन् आदि रिड्न ॥ विचिकित्सति, संभेते इत्यर्थः। चिकित्सति रोगम् , प्रतीकरोतीत्यर्थः। निग्रहविनाशौ प्रतीकारस्यैव भेदो। तेन इहापि भवति । क्षेत्रे विचिकित्स्यः पारदारिकः, निग्राह्य इत्यर्थः। चिकित्स्यानि क्षेत्रे तृणानि, विनाशयितव्यानीत्यर्थः॥ अतः ॥ ४।३। ८२ ॥ अदन्ताद्धातोर्विहितेऽशिति प्रत्यये तस्यैव धातोरतो लुक् ।। अचिकित्सीत् । विहितविशेषणं किम् ? गतः। धातोरनेकस्वरादाम् परोक्षायाःकृभ्वस्ति चानुतदन्तम् ॥३।४।४६ ॥ कश्चित्तु प्रत्ययान्तादेकस्वरादपीच्छति ॥ गवाश्चकार । अनुग्रहणं व्यवहितविपर्यासनिवृत्त्यर्थम् । उपसर्गस्य तु क्रियाविशेषकत्वाघवधायकत्वं नास्ति । चिकित्साश्चकार । चिकित्सांबभूव । चिकित्सामास ॥ ऋत घृणागतिस्पर्द्धषु । १५९ ॥ ऋतेडीयः॥३।४।३॥ Page #38 -------------------------------------------------------------------------- ________________ ( २६ ) स्वार्थे । ऋतीयते ॥ श्री लघुहेमप्रभाव्याकरणम्. अशवि ते वा ॥ ३ ॥ ४ ॥४॥ गुपादिभ्य आयादयः ॥ आतयिष्ट | आर्चीत ॥ कुथु पृथु लघु मधु मन्थ मान्य हिंसासक्लेशनयोः । १६० ।। खादृ भक्षणे । १६१ ॥ बद स्थैर्ये । १६२ ॥ खद हिंसायां च । १६३ ॥ गद व्यक्तायां वाचि । १६४ ॥ गदति । प्रणिगदति । खद विलेखने । १६५ ।। णद निविदा अव्यक्ते शब्दे । १३६ ।। नदति । प्रणिनदति । प्रणदति । अर्द गतियाचनयोः | १६७॥ गर्द नर्द गर्द शब्दे | १६८ || तर्द हिंसायाम् । १६९ ॥ कर्द कुत्सिते शब्दे । १७० ॥ कौक्ष इत्यर्थः ॥ खर्द दशने । १७१ ।। अदु बन्धने ॥ १७२ ॥ इदु परमैश्वर्ये । १७३ ॥ इन्दाञ्चकार ॥ विदु अवयवे । १७४ ॥ णिदु कुत्सायाम् । १७५ ।। दुणदु समृद्धौ । १७६ ॥ नाधतेर्नृन् नम्योश्चकचिण्णोपदेशतामाह । चदु दीप्त्याहादनयोः । १७७ ।। दु चेष्टायाम् । १७८ ॥ कदु ऋदु क्लदु रोदनादानयोः | १७९ ॥ वने । १८० ॥ स्कन् गतिशोषणयोः । १८१ ॥ अस्कन्दत्, अस्कान्त्सीत्, अस्कान्ताम्, स्कन्ता । षिधू गत्याम् । १८२ ।। प्रतिषेधति । प्रत्यषेधत् ॥ 1 गतौ सेधः ॥ २ । ३ । ६१ ॥ सः षो न ॥ अभिघति गाः । षिधौ शास्त्रमाङ्गल्ययोः । १८३ ॥ असेधीत् । पक्षे असैत्सीत् ॥ अधश्चतुर्थात्तथोर्धः ॥ २ । १ । ७९ ॥ Page #39 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. ( २७ ) धातोर्विहितयोः ॥ असैद्धाम् । शुन्ध शुद्धौ । १८४ ॥ स्तन धन ध्वन चन स्वन वन शब्दे । १८५ ॥ जृभ्रमवमत्रसफणस्यमस्वनराजभ्राजभ्रासभ्लासो वा ॥ ४ । १ । २६ ॥ स्वरस्यावित्परोक्षासेट्थवोरेर्न द्विः ॥ स्वेनतुः । सस्वनतुः । वमेच्छन्त्यन्ये ॥ वन पन संभक्तौ । १८६ ॥ ये न वा ॥ ४ । २ । ६२ ॥ खनसनजनां ङ्कित्याः ॥ य इत्यकारान्तनिर्देशादिहन | सन्यात् । केचित्रापीच्छन्ति ॥ कनै दीप्तिकान्तिगतिषु । १८७॥ इति तवर्गीयान्ताः ॥ गुपौ रक्षणे । १८८ ॥ गुपौ धूपविच्छिपणिपनेरायः || ३ | ४ । १ ॥ स्वार्थे | आयप्रत्ययान्तानामपि स्वार्थिकान्तत्वेन क्रियार्थ - अगोपीत् । त्वाद्धातुसंज्ञा । गोपायति । अगोपायीत् । antara | गोपायाञ्चकार । गोपायां बभूव । पक्षे जुगोप । जुगुपतुः जुगुपुः । जुगोपिथ । गुप्यात् । गोपायिता गोषिता । गोप्ता । तपं १८९ ।। अताप्सीत् । धूपायति । अधूपायीत् । | गोपायामास । गोपाय्यात् । धूप सन्तापे । । अधूपीत् ॥ रप लप जल्प व्यक्ते वचने । १९० ॥ जप मानसे च । १९१ ।। चप सान्त्वने । १९२ ॥ पप समवाये । ९९३ ॥ गतौ । १९४ ॥ सं Page #40 -------------------------------------------------------------------------- ________________ ( २८ ) श्रीलघुहेमप्रभाव्याकरणम्. लदिद्युतादिपुष्यादेः परस्मै ॥ ३ । ४ । ६४ ॥ कर्त्तर्य्ययतन्यामङ् || असृपत् ॥ स्पृशादिसृपो वा ॥ ४ । ४ | ११२ ॥ स्पृशमृशकृपतृपदृपां सृपश्च स्वरात्परो घुडादौ प्रत्ययेऽदन्तो वाऽकिति ॥ स्रुप्ता । सप्त ।। चुप मन्दायां गतौ । १९५ ।। तुप तुम्प त्रुप त्रुम्प तुफ तुम्फ त्रुफ त्रुम्फ हिंसायाम् । १९६ ॥ नलुकि तुष्यात् ॥ प्रात्तुम्पतेर्गवि ॥ ४ । ४ । ९७ ॥ कर्त्तरि सडादिः || प्रस्तुम्पति गौः । वर्फ रफ रफु अर्ब कर्व खर्ब गर्व चर्व तर्ब नर्व पर्व बर्व शर्व पर्व सर्व रिबु बु गतौ । १९७ ॥ कुबु आच्छादने । १९८ ॥ लुगु तुबु अर्द्दने । १९९ ॥ बु वक्रसंयोगे । २०० ॥ सृभू सृम्भू त्रिभू पिम्भू भर्भ हिंसायाम् । २०१ ॥ शुम्भ भाषणे च । २०२ ॥ यभं जभ मैथुने । २०३ ॥ यब्धा ॥ जभः स्वरे ।। ४ । ४ । १०० ॥ स्वरात्परो नोऽन्तः ॥ जम्भति ॥ चमू छमू ज्झमू जिमू भदने । २०४ ॥ ष्ठिवूक्लम्वाचमः ॥ ४ । २ । ११० ॥ शित्यतादौ दीर्घः ॥ आचामति । चमति । अचमीत् ॥ क्रमू पादविक्षेपे । २०५ ।। Page #41 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम् ( २९ ) भ्रासभ्लासभ्रमक्रमक्लमत्रसित्रुटिलषियसिसंयसेर्वा ॥ ३।४ । ७३ ॥ कर्तरि विहिते शिति श्यः। संयसेग्रहणमुपसर्गान्तरनिवृत्यर्थम्। तेन प्रयस्पतीत्यादौ नित्यंयश्यः॥ क्रमो दीर्घः परस्मै ॥ ४ । २ । १०९ ॥ अत्यादौ शिति ॥ क्राम्यति । पक्षे कामति। परस्मै इति किम् ? आक्रयते मूर्यः ॥ क्रमः ॥ ४ । ४ । ५३ ॥ स्तायशितोऽनात्मनेपदे आदिरिट् ॥ अक्रमीत् । चक्राम ॥ यम उपरमे । २०६ ॥ गमिषद्यमश्छः ॥ ४।२। १०६ ॥ शिति॥ यच्छति । अयंसीत् ॥ स्यम् शब्दे ।२०७॥ स्येमतुः । सस्यमतुः ॥ णमं महत्वे । २०८ ॥ प्रणमति । अनंसीत् ॥ षमष्टम वैक्लव्ये । २०९ ॥ अम शब्दभक्त्योः । २१० ॥ अम द्रम हम्म मिम गम्लं गतौ । २११ ॥ गच्छति । अगमत् । जगाम ॥ गमहनजनखनघस: स्वरेऽनङि किति लुक् ॥ ४।२।४४॥ उपान्त्यस्य प्रत्यये ॥ जग्मतुः । जग्मिथ । जगन्थ । गम्यात् । गन्ता ॥ गमोऽनात्मने ॥ ४ । ४ । ५१ ॥ Page #42 -------------------------------------------------------------------------- ________________ (३०) श्रीलघुहेमप्रभाव्याकरणम्. vuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuu सादेःस्त्यायशित आदिरिट् । गमीत्यादेशस्यानादेशस्य च ग्रहणमविशेषात् । आदेशस्य नेच्छन्त्येके । गमिष्यति। अगमिष्यत् । अनात्मने इति किम् ?। गंस्यते। इति पवर्गीयान्ताः॥ हय हर्यक्लान्तौ च ।२१२॥ यान्तत्वान्न वृद्धिः । अहयीत् ॥ मव्य बन्धने । २१३ ॥ सूर्य ईर्ष्या इय॑ इर्ष्यायाम् । २१४ ॥ शुच्यै चुच्यै अभिषवे । २१५ ॥ त्सर छद्मगतौ ।२१६॥ मर हूछने ।२१७॥ अभ्र वभ्र मभ्र गतौ । २१८ ॥ चर भक्षणे च ।२१९॥ धोक्र गतिचातुर्ये । २२० ॥ धोरति । खो प्रतिघाते । २२१ ॥ दल भिफला विशरणे । २२२ ॥ अफालीत् । फेलतुः । मील मील स्मीलक्ष्मील निमेषणे । २२३ ॥ पील प्रतिष्टम्भे । २२४ ॥ णील वर्णे । २२५॥ वर्णोपलक्षितायां क्रियायामित्यर्थः । शील समाधौ । २२६ ॥ कील बन्धे । २२७ ॥ कूल आवरणे । २२८ ॥ शूल रुजायाम् । २२९ ॥ तूल निष्कर्षे । २३० ॥ पूल सङ्घाते ।२३१॥ मूल प्रतिष्ठायाम् ।२३२॥ फल निष्पत्तौ ।२३३॥ फुल्ल विकसने । २३४ ॥ चुल्ल हावकरणे । २३५ ॥ चिल्ल शैथिल्ये च । २३६ ॥ पेल फेल शेल पेल सेल वेल्ह सल तिल तिल्ल पल्ल वेल्ल गतौ । २३७॥ वेल चेल केल क्वेल खेल स्खल चलने ।२३८॥ खल संचये च । २३९ ॥ श्वल श्वल्लु आशुगता । २४० ॥ गल चर्व अदने । २४१ ॥ पूर्व पर्व मर्व पूरणे ।२४२॥ गर्व घिवु शव गतौ । २४३ ॥ कर्व खर्व गर्व दपै । २४४ ॥ ष्ठिवू तिवू निरसने । २४५ ॥ ष्ठीवति । तिर्वा ष्ठिवः॥ ४।१।४३॥ Page #43 -------------------------------------------------------------------------- ________________ ( ३१ ) 1 द्वित्वे पूर्वस्य ॥ तव । टिष्ठेव । चिक्षेव । जीव प्राणधारणे । २४६ ॥ पीव मी ती नीव स्थौल्ये । २४७ ॥ उर्वै तुर्वै थुर्वे दुवै धुर्वे जुवै अर्व भर्व शर्व हिंसायाम् | २४८ ॥ सुर्वे मव बन्धने । २४९ ॥ गुर्वै उद्यमे । २५० || पिवु मिवु निवु सेचने । २५१ ॥ हिवु दिवु जिg प्रीणने । २५२ || इवु व्याप्तौ च । २५३ ।। इन्वां चकार । अव रक्षणगतिकान्तिभीतितृप्त्यवगमनम वेशश्रवणस्वाम्यर्थयाचनक्रियेच्छा दीप्त्यवाप्त्या लिङ्गन हिंसादहनभाववृद्धिषु । २५४ ॥ इत्यन्तः स्थान्ताः । कश शब्दे । २५५ ॥ सौत्रोऽयमित्येके । मिश मश रोषे च । २५६ ॥ शश प्लुतिगतौ । २५७ ॥ णिश समाधौ । २५८ ॥ दृशं प्रेक्षणे । २५९ ॥ पश्यति । ऋदिच्छवीत्यङि ऋदृशोऽङि गुण इति गुणे, अदर्शत् । पक्षे ॥ । अः सृजिदृशोऽकिति ॥ ४ । ४ । १११ ॥ आख्यातप्रकरणम्. स्वरात्परो घुडादौ प्रत्यये ॥ द्रश इति जाते, व्यञ्जनानामनिटीति वृद्धौ यजजेति शस्य पत्ले ॥ ढोः कः सि ॥ २ | १ | ६२ ॥ 1 नाम्यन्तस्थेति सस्य पत्वे ॥ अद्राक्षीत् । अद्राष्टाम् । सृजिशीतिवेटि । ददर्शि । दद्रष्ठ । द्रष्टा । देशं दशने । २६० ॥ दशति । ददंशिथ | दर्दष्ठ । घुष शब्दे । २६१ ॥ अघुषत् | अघोषीत् । चूष पाने | २६२ ॥ तूष तुष्टौ | २६३ ॥ पूष बृद्धौ । २६४ ॥ लूष मूष स्तेये । २६५ ॥ षूष प्रसवे | २६६ ॥ सूषति । ऊष रुजायाम् । २६७ ॥ ईष उच्छे | २६८ ॥ कृषं विलेखने | २६९ ॥ Page #44 -------------------------------------------------------------------------- ________________ vvvvvvvvv ( ३२ ) श्रीलघुहेमप्रभाव्याकरणम्. स्पृशमृशकृषतृपडपो वा ॥३। ४ । ५४ ॥ अद्यतन्यां सिच् ॥ अक्राीत् । अकार्षीत् । पक्षे ॥ हशिटो नाम्युपान्त्याददृशोऽनिटः सक् ॥३४॥५५॥ धातोरद्यतन्याम् ॥ अकृक्षत् । अकृक्षताम् । कष शिष जप झष वष मष मुष रुष रिष यूष जूष शष चष हिंसायाम् । २७० ॥ सह लुभेच्छरुषरिषस्तादेः॥४।४। ४६ ॥ स्तायशित आदिरिड् वा ॥ रोषिता। रोष्टा । रोषिता । रेष्टा । वृष सङ्घाते च । २७१ ॥ भष भर्त्सने । २७२ ॥ जिषू विधू मिळू निषू पृषू वृषू सेचने । २७३ ॥ मृणू सहने च । २७४ ॥ उषू श्रिषू श्लिष पुषू प्लुष दाहे । २७५ ॥ औषीत् ॥ जाग्नषसमिन्धेर्न वा ॥३। ४ । ४९ ॥ परोक्षाया आम् ॥ आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । ओखाश्चकार । ओखाश्चक्रतुः। " वेत्तेः किदिति" कित्वातिदेशस्यामः परोक्षावद्भावाभावज्ञापकत्वेन नेह द्वित्वादयः । पक्षे । उवोष । ऊपतुः । उवोषिथ । घृणू सङ्घर्षे । २७६ ॥ हृत अलीके । २७७ ॥ पुष पुष्टौ । २७८ ॥ अपोषीत् । अविधायके सनिर्देशादस्य पुषादेन ग्रहणम् । भूष तसु अलङ्कारे । २७९ ॥ तुस हस हलस रस शब्दे । २८० ॥ लस श्लेषणक्रीडनयोः। २८१ ॥ घस्लं अदने । २८२ ॥ अघसत् । जघास । घस्वसः ॥२।३। ३६ ॥ Page #45 -------------------------------------------------------------------------- ________________ आख्यातमकरणम्.. - ( ३३ ) नाम्यादेः परस्य सः ष् स्यात् ॥ जमनुः । अघसिथ । जघस्थ । जघास । जघस ॥ सस्तः सि ॥ ४ । ३ । ९२ ॥ धातोरशिति प्रत्यये विषयभूते ॥ घत्स्यति । इसे इसने । २८३ ॥ पिस पेस वेस गतौ । २८४ ॥ शसु हिंसायाम् । २८५ ॥ शशसतुः । शंसू स्तुतौ च ।२८६॥ शस्यात् ॥ मिहं सेचने ।२८७॥ मेढा । मेक्ष्यति ॥ दहं भस्मीकरणे । २८८ ॥ अधाक्षीत् । अदाग्धाम् । देहतुः ॥ चह कल्कने । २८९ ॥ रह त्यागे। २९० ॥ रहु गतौ ।२९१॥ हह हहु वृह वृद्धौ । २९२ ॥ बृह बृहु शब्दे च । २९३॥ उड़ तुइ दुइ अईने। २९४ ॥ ौहत्। औहीत् । उवोह । अई मह पूजायाम् । २९५ ॥ आनई । उक्ष सेचने । २९६ ॥ उक्षाचकार । रक्ष पालने । २९७ ॥ मक्ष मुक्ष सझाते । २९८ ॥ अक्षौ व्याप्तौ च । २९९ ॥ वाक्षः ॥ ३ । ४ । ७६ ॥ करि विहिते शिति नुः ॥ उश्नोः ॥ ४ । ३ । २॥ पातोः परयोरकिति प्रत्यये गुणः।। अक्ष्णोति । अक्षति। आक्षीत् । भाष्टाम् । आशिष्टाम् । आनक्ष । अक्षिता । अष्टा । तो स्वतो तनुकरणे । ३०० ॥ तक्षः स्वार्थे वा ॥३।। ७७॥ - Page #46 -------------------------------------------------------------------------- ________________ (३४) श्रीलघुहेमप्रभाव्याकरणम्. श्नुः ॥ तक्ष्णोति । तक्षति काष्ठम् । स्वार्थे किम् ? । सन्तक्षति वाग्भिः शिष्यम् । निर्भयतीत्यर्थः। इदमेव स्वार्थग्रहणं ज्ञापयति, अनेकार्था धातव इति । त्वक्षिता। त्वष्टा । णिक्ष चुम्बने । ३०१ ॥ प्रणिक्षति । वृक्ष स्तृक्ष णक्ष गतौ । ३०२ ॥ वक्ष रोषे । ३०३ ॥ सङ्घाते इत्येके । त्वक्ष त्वचने । ३०४ ॥ सूर्य अनादरे । ३०५ ॥ काक्षु वासु माशु काङ्क्षायाम् । ३०६ ॥ द्राक्षु धाक्षु ध्वाक्षु घोरवासिते च । ३०७ ॥ द्रासति ॥ .... ॥ इति भ्वादयः परस्मैपदिनः ॥ ॥ अथात्मनेपदिनः ॥ गाङ्गतौ।१॥ गाते। अन्तरङ्गत्वादवा सह धातोराकारस्य दीर्घ आतामाते इत्यादिनेत्वं न । गाते ॥ अनतोऽन्तोऽदात्मने ॥४।२। ११४ ।। गाते । गासे । गाथे । गाध्वे । गे। गावहे । गामहे ॥ गेत । गेयाताम् । गेरन् । गेथाः । गेयाथाम् । गध्वम् । गेय । गेवहि । गेमहि ॥ गाताम् । गाताम् । गाताम् । गास्व । गाथाम् । गाध्वम् । गै। गावहै । गामहै ॥ अगात । अगाताम् । अगात । अगाथाः । अगाथाम् । अगाध्वम् । अगे। अगा- - वहि । अगामहि ॥ अगास्त । अगासाताम् । अगासत । अगास्थाः । अगासाथाम् ॥ Page #47 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. ( ३५ ) सो धि वा ॥४।३। ७२ ॥ . धातोः प्रत्यये लुक् ॥ अगाध्वम् । अगाद्ध्वम् । विकल्पं नेच्छन्त्येके । अन्ये तु सिच एव नित्यं लोपमिच्छन्ति । अगासि । अगास्वहि । अगास्महि ॥ जगे। जगाते । जगिरे। जगिषे । जगाथें । जगिध्वे । जगे। जगिवहे । जगिमहे ॥ गासीष्ट । गासीयास्ताम् । गासीरन् । गासीष्ठाः । गासीयास्थाम । गासीध्वम् । गासीय । गासीवहि । गासीमहि ॥ गाता । गातारौ । गातारः । गातासे । गातासाथे । गाताध्वे । गाताहे । गातास्वहे । गातास्महे ॥ गास्यते । गास्यते । गास्यन्ते । गास्यसे । गास्येथे । गास्यध्वे । गास्ये । गास्यावहे । गास्यामहे ।। अगास्यत । अगास्येताम् । अगास्यन्त । अगास्यथाः। अगास्येथाम् । अगास्यध्वम् । अगास्ये । अगास्यावहि । अगास्यामहि ॥ ष्मिङ् ईषद्धसने । २ ॥ स्मयते । आतामाते आथामाथे आदिः॥ ४ । २ । १२१ ॥ आत्परेषामेषामात इ. स्यात् ॥ स्मयेते । स्मयेथे । स्मयताम् । स्मयेथाम् । अस्मयत । अस्मयेताम् । अस्मयेथाम् । अस्मेष्ट । अस्मेषाताम् । अस्मेषत । अस्मेष्ठाः । अस्मेषाथाम् ॥ नाम्यन्तात्परोक्षाद्यतन्याशिषो धो ढः॥ २।१।८०॥ अस्मेट्दुम् ॥ सिष्मिये । सिष्मियाते ॥ हान्तस्थानीड्भ्यां वा ॥ २ । १ । ८१ ॥ Page #48 -------------------------------------------------------------------------- ________________ ( ३६ ) श्रीलघुहेमप्रभाव्याकरणम्. परासां परोक्षाचतन्याशिषां घोढः ॥ सिष्मियि । सिष्मि यिध्वे । स्मेषीष्ट । स्मेता । स्मेष्यते । अस्मेष्यत । डीङ् विहायसा गतौ ३ । डयते । अडयिष्ट । डिडये । डयिषीष्ट । उंङ कुंङ् गुंड् घुंड् हुँङ् शब्दे ४ । अवते । आवत । औष्ट । वर्णात्माकृतं बलीय इति उत्, ततः समानदीर्घे, ऊवे । ओषीष्ट । कवते । अकोष्ट | चुकुवे । च्यु॑ङ् ज्यु॑ङ् जुंङ् पुंङ् प्लुंङ् गतौ । ५ ।। रुंङ् रेषणे च । ६ ॥ पूङ् पवने । ७ ॥ पविता || मूङ् बर्धने । ८ ॥ मविता | धृङ् अवध्वंसने । ९ ॥ धरते । ऋवर्णात् ॥ ४ | ३ | ३६ ॥ धातोरनिटावात्मनेपदविषयौ सिजाशिषौ किद्वत् ॥ न वृद्धिश्चाविति क्ङिल्लोपे ॥ ४ । ३ । ११ ॥ 1 गुणः। लोपो ऽदर्शनमात्रमिह गृह्यते ।। धृषीष्ट । धर्त्ता । धरिष्यते । मेङ् प्रतिदाने |१०|| प्रणिमयते । देङ् त्रै पालने ॥ ११ ॥ दयते ॥ इश्च स्थादः ।। ४ । ३ । ४१ ॥ भातोरात्मनेपदविषयः सिच् किद्वत्स्यात् || अदित | अदिषाताम् || देर्दिगि: परोक्षायाम् || ४ । १ । ३२ || न चायं द्विः ॥ दिग्ये । दिग्याते । त्रायते । अत्रास्त । तथे । इयैङ्गतौ । १२ ॥ प्यैदृद्धौ । १३ ॥ वङ्गङ् कौटिल्ये । १४ मकुमण्डने | १५ || अकुलक्षणे । १६ ॥ आनङ्के । शीकसेचने । लोकदर्शने । १८ ॥ श्लोकसङ्घते । १९ ॥ श्रन्ये इत्यर्थः । स Page #49 -------------------------------------------------------------------------- ________________ (.3.19) ! च. ग्रन्थो व्यापारो ग्रध्यमानस्य ग्रन्थितुर्वा, आद्येऽकर्मको, द्वितीये सकर्मकः । द्रेकुङ ध्रेकृङ शब्दोत्साहे । २० ॥ शब्दस्योत्साह औद्धत्यं वृद्धिश्व । रेकङ् शकुङ् शङ्कायाम् । २१ ॥ ककि लौल्ये । २२ ।। कुकि कि आदाने | २३ || चुकुके । बढ़के । चकि तृप्तिप्रतिघातयोः । २४ ॥ चेके । ककुङ् श्वकुङ् कुङ् श्रकुङ् श्लकुङ् ढौकङ् त्रौलृङ् ष्वष्क वस्कि मस्कि तिकि टिकि टीकूङ् सेकङ् स्रेकृङ् रघुङ् लघुङ् गतौ । २५ ॥ ष्वष्कते । लघुङ भोजननिवृत्तावपि । अघुङ् वघुङ् गत्याक्षेपे । २६ || मधुङ् कैतवे च । २७ ॥ राष्टृङ् ल|घृङ् सामर्थ्ये । २८ ॥ द्राघृङ् आयासे च । २९ ॥ आयामे इत्यन्ये । श्लाघ्रङ् कत्थने । ३० || लोच दर्शने ॥ ३१ ॥ पचि सेचने । ३२ ।। सचते । शचि व्यक्तायां वाचि । ३३ ॥ कचि बन्धने । ३४ ॥ कचुङ् दीप्तौ च । ३५ ॥ श्वचि श्वचुङ् गतौ । ३६ ॥ वर्चि दीप्तौ । ३७ ॥ मचि मुचुङ् कल्कने । ३८ ॥ मचुङ् धारणोच्छ्रायपूजनेषु च । ३९ ॥ पचुङ् व्यक्तीकरणे ॥ ४० ॥ टुचि प्रसादे | ४१ ॥ तुष्टुचे । एलृङ् भेजुङ भ्राणि दीप्तौ । ४२ ॥ गतौ । ४३ || ईजि कुत्सने च ॥ ४४ ॥ ऋजि गर्तिस्थानार्जनोपार्जनेषु । ४५ ॥ आनृजे । ऋजुङ् भृजै भर्जने । ४६ । तिजि इजुङ् 1 क्षमानिशानयोः । ४७ ॥ आख्यातप्रकरणम्. गुप्तजो गर्हाक्षान्तौ सन् ॥ ३ । ४ । ५ ॥ स्वार्थे ॥ तितिक्षते । सहते इत्यर्थः । यहि चलने ॥ ४८ ॥ स्फुटि विकसने ॥ ४९ ॥ चेष्टि चेष्टायाम् । ५० ॥ गोष्टि लोष्टि सङ्घाते । ५१ ॥ वेष्ट वेष्टने । ५२ || अहि हिंसातिक्रमयोः । ५३ ॥ Page #50 -------------------------------------------------------------------------- ________________ ( ३८ ) श्रीलघुहेममभाव्याकरणम्. दोपान्त्यस्तोपान्त्यो वा । आनहे । एठि हेठि विबाधायाम् । ५४ ॥ मठुङ् कठुङ् शोके । ५५ ।। शोकोऽत्राध्यानम् । मठुङ् पलायने । ५६ ॥ चठुङ् एकचर्यायाम् ॥५७|| अठुङ् पटुङ गतौ ॥५८॥ हुडुङ् पिडुङ् सङ्घाते । ५९ ।। शडुङ् रुजायाश्च । ६० || तडुङ् ताडने | ६१ ॥ स्वडुङ् मदे । ६२ ॥ शङ् मन्थे । ६३ ॥ खुडुङ् गतिवैकल्ये । ६४ ॥ कुंडु दाहे । ६५ || वडङ् मडुङ् वेष्टने । ६६ ॥ विभाजने इत्येके । भडुङ् परिभाषणे । ६७ ॥ मडुङ् मार्जने । ६८ ॥ तुडुङ् तोडने । ६९ ॥ भुडुङ् वरणे । ७० ॥ चडु कोपे । ७१॥ द्रादृङ् धाद्दृङ् विशरणे । ७२ || शादृङ् श्लाघायाम् । ७३ ॥ ऋफिडादिखास्य लत्वे, शालते । वाह्वृङ् आप्लाव्ये । ७४ ॥ हेट्टङ् होसृज् अनादरे | ७५ ॥ हिङ् गतौ च । ७६ ॥ घणुङ् घुणुङ् घ्रुणुङ् ग्रहणे । ७७ ।। घुणि घूर्णि भ्रमणे । ७८ ।। पणि व्यवहारस्तुत्योः । ७९ ॥ पणायति । व्यवहरति स्तौति वेत्यर्थः । व्यवहाराथीत्पणेरायं नेच्छन्त्यन्ये । शतस्य पणते । अनुबन्धस्याशवि केवले चारितार्थ्यादायप्रत्ययान्तान्नात्मनेपदम्, किन्तु आयान्तस्येजिवाभावात् शेषादिति परस्मैपदम् । पणायाश्वकार । पेणे ॥ इति टवर्गीयान्ताः ॥ यतै प्रयत्ने ॥८०॥ युतुङ जुङ भासने । ८१ ॥ विशृङ् वेशृङ् याचने । ८२ ।। नाशृङ् उपतापैश्वर्याशीःषु च । ८३ ।। आशिषि नाथः ॥ ३ । ३ । ३६ ॥ एवार्थे कर्त्तर्य्यात्मनेपदम् ॥ सर्पिषो नाथते । सर्पिर्मे स्यादित्याशास्ते । आशिष्येवेति नियमः किम् ? | मधु नाथति । याचते इत्यर्थः । श्रथुङ् शैथिल्ये | ८४ | थुङ् कौटिल्ये । ८५ ॥ कत्थि श्लाघा Page #51 -------------------------------------------------------------------------- ________________ ( ३९ ) गाम् । ८६ ॥ स्विदुङ् चैत्ये । ८७ || बदुङ् स्तुत्यभिवादनयोः । ८८ || भदुङ् सुखकल्याणयोः । ८९ ।। मदुङ् स्तुतिमोदमदस्वमगतिषु । ९० ॥ स्पदुङ् किश्चिच्चलने । ९१ ।। क्लिदुङ् परिदेवने । ९२ ॥ मुदि हर्षे ॥ ९३ ॥ ददि दाने | ९४ ॥ दददे । हर्दि पुरीपोत्सर्गे । ९५ ॥ अहत्त । अहत्साताम् । ष्वदि स्वदि स्वादि आस्वादने । ९६ ।। वदिरनुभवे सकर्मको रुचावकर्मकः ॥ ऊर्दि मानक्रीडयोश्च ॥९७॥ ऊर्दते । कुर्दि गुर्दि गुदि क्रीडायाम् । ९८ ॥ खुमिच्छन्त्यन्ये । पूदि क्षरणे । ९९ ॥ हादि शब्दे । १०० ॥ अव्यक्त शब्दे इत्यन्ये ॥ हादै सुखे च । १०१ ॥ पर्दि कुत्सिते शब्दे । १०२ ।। स्कुदुङ् आमवणे । १०३ ॥ एधि वृद्धौ । १०४ ॥ एधाञ्चक्रे। एधाञ्चक्रुङ्खे। स्पर्द्धि सङ्घर्षे । १०५ ॥ सङ्घर्षः पराराभिभवेच्छा, धात्वर्थेनोपसङ्ग्रहादकर्मकः । पस्पद्धे ॥ गाधृङ् प्रतिष्ठालिप्साग्रन्थेषु । १०६ ॥ प्रतिष्ठायामकर्मकः । बाङ् रोटने । १०७ ॥ दधि धारणे । १०८ | देधे । बधि बन्धने । १०९ ॥ आख्यातमकरणम्. शान्दान्मान् बधान्निशानार्जव विचारवैरूप्ये दीर्घश्चेतः ॥ ३ । ४ । ७॥ स्वार्थे सन् द्वित्वे पूर्वस्य ॥ सन्यस्य ।। ४ । १ । ५९ ॥ द्वित्वे पूर्वस्येः ॥ बीभत्सते चित्तम् विकुरुते । इत्थर्थः । नाधृङ् नाशृङ्खत्। ११० ॥ पनि स्तुतौ । १११ ॥ पणिवत् । मानि पूजायाम् । ११२ ॥ विचारे, मीमांसते । निपृङ् ष्टिपृङ् ष्टेङ् क्षरणे । Page #52 -------------------------------------------------------------------------- ________________ (४०) श्रीलघुहेमप्रभाव्याकरणम्. vvvvvvvvvvvvvvv. ११३ ॥ तेपृङ् कम्पने च । ११४ ॥ द्रुवपृङ् केपृङ्गेपङ् कपुङ चलने । ११५ ॥ ग्लेपृङ् दैन्ये च । ११६ ॥ मेपृङ् रेपृङ् लेपृङ् गतौं । ११७ ॥ त्रपौषि लज्जायाम् । ११८ ॥ अत्रपिष्ट । अत्रप्त । त्रेपे । त्रपिता । त्रप्ता । गुपि गोपनकुत्सनयोः । ११९ ॥ गुतिजोरिति सनि । जुगुप्सते । अबुङ् रबुङ् शब्दे । १२० ॥ लबुङ् अवलंसने च । १२१ ॥ कबृङ् वर्णे । १२२ ॥ क्लीबुङ अधाष्टर्थे । १२३ ॥ क्षीबृङ् मदे ।१२४॥ शीभृङ् चीभृङ् शल्भि कत्यने ।१२५॥ वल्भि भोजने । १२६ ॥ गल्भि धाष्टर्थे । १२७ ॥ रेभृङ् अभुङ् रभुङ् लभुङ् शब्दे ।१२८॥ ष्टभुङ् स्कभुङ् ष्टुभुङ् स्तम्भे ।१२९॥ स्तम्भते । जभुङ् जभैङ् नृभुङ् गात्रविनामे । १३० ॥ जम्भते । भिङ् रामस्ये । १३१ ॥ आरभते । डुलभिंष प्राप्तौ । १३२ ॥. अलब्ध । लेभे । भानि क्रोधे । १३३ ॥ क्षमौषि सहने । १३४ ॥ अक्षमिष्ट । अक्षस्त । चक्षमिषे । चक्षसे । कमूङ् कान्तौ । १३५ ॥ कान्तिरिच्छा॥ ___ कमेणिङ् ॥ ३ । ४ । २॥ स्वार्थे ॥ कामयते । णिश्रीति डे, अकाम् इ अत इति स्थिते ।। णेरनिटि ॥ ४।३ । ८३ ॥ आशिति प्रत्यये लुक् ॥ अनेन चेययत्वगुणद्धिदीर्घतागमा बाध्यन्ते । अनिटीति विषयसप्तम्यपि । तेन चेतनः। अनिटीति किम् ? । कारयिता। उपान्स्यस्यासमानलोपिशास्वृदितो रे ॥४॥२॥३५॥ णरा Page #53 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम् ( ४१ ) धातोर्णौ ह्रस्वः।। ङपरे णाविति न धातुविशेषणं किन्तूपान्त्यस्यैष । . आद्योऽंश एकस्वरः ॥ ४ । १ । २ ॥ अनेकस्वरस्य धातोः परोक्षाङ परे द्विः ॥ इति द्वित्वे ॥ असमानलोपे सम्वलघुनि ङे ॥ ४ । १ । ६३ ॥ णौ द्वित्वे सति पूर्वस्य धात्वक्षरे कार्यम् ॥ लघोर्दीर्घोऽस्वरादेः ॥ ४ । १ । ६४ ॥ धातोरसमानलोपे उपरे णौ द्वित्वे पूर्वस्य लघुनि धात्वक्षरे स्यात् ।। अचीकमत । णिङभावपक्षे । अचकमत । अयि वयि पनि आमन्ताल्वाय्येनावय् ॥ ४ । ३ । ८५ ॥ • ॥ कामयाञ्चक्रे ॥ पीढ्वम् अयिषीध्वम् ।। उपसर्गस्यायौ ॥ २ । ३ । १०० ॥ रस्य लः ॥ प्लायते । पलायते । प्लत्ययते । तपि पि रक्षणे च । १३७ ॥ दयि दानगतिहिंसादहनेषु च । १३८ ॥ ऊचैङ् तन्तुसन्ताने । १३९ ॥ पूयैङ् दुर्गन्धविशरणयोः । १४० ॥ क्नूयैङ् शब्दोन्दनयोः । १४१ ॥ क्ष्मायैङ् विधूनने | १४२ ॥ स्फायैङ् औप्यायैङ् वृद्धौ । १४३ ॥ दीपजनबुधिपूरितायिप्यायो वा ॥ ३ । ४ । ६७ ॥ Page #54 -------------------------------------------------------------------------- ________________ ( ४२ ). श्रीलघुहेममभाव्याकरणम्. कर्त्तर्ययतन्वास्ते परे निज वा तलुक् च ॥ अध्यायि । अध्यायिष्ट ॥ प्यायः पीः ।। ४ । १ । ९१ ॥ परोक्षायां यङि च ॥ पिप्ये । ताय सन्तानपालनयोः । १४४ ॥ अतायि । अतायिष्ट । वलि वल्लि संवरणे । १४५ ॥ शलि चलने च । १४६ ॥ मलि मल्लि धारणे । १४७ ॥ भलि भल्लि परिभाषणहिंसादानेषु । १४८ ॥ कलिं शब्दसानयोः । १४९ ॥ कल्लि अशब्दे । १५० ।। ते षेब्रुङ् सेवृड् केब्रुङ् खेदृङ् गेवृङ् ग्लेट सेवने । १५२ ।। देव देवने । १५१ ॥ पेटङ् प्लेटङ् मेब्रुङ लेट परिनिवेः सेवः ॥ २ । ३ । ४६ ॥ संस्य षत्वं द्वित्वे अव्यवाये चापि । द्वितीयस्य तु परिसिसेवे । रेदृङ् पवेि गतौ । १५३ ।। पेवे । काशृङ् दीप्तौ । १५४ ।। क्लेशि विबाधने । १५५ ॥ भाषि च व्यक्तायां वाचि । १५६ ।। ईषि गतिहिंसादर्शनेषु । १५७ ॥ ईषाञ्चक्रे । गेषूङ् अन्विच्छायाम् । १५८ ॥ येषूङ् प्रयत्ने । १५९ ॥ जेषृड् णेशृङ् एवृङ् ड्रेषङ् गतौ । १६० ।। रवृड् हर्षोङ् अव्यक्ते शब्दे । १६१ ॥ पर्षि स्नेहने । १६२ || घुबुङ् कान्तिकरणे ॥ १६३ ॥ स्रंस्रुङ् प्रमादे | १६४ || काटङ् शब्दकुत्सायाम् | १६५ ॥ शब्दस्य कुत्सा रोगः । भाषि दुभ्रासि दुभ्लासृङ् दीप्तौ । १६६ ॥ बभासे । परिषिषेवे । पर्यषेवत । 1 Page #55 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. ( ४३ ) 1 भ्रास्यते । भ्रासते । से । बभ्रासे । भ्लास्यते । भ्लासते । भ्लेसे । बभ्लासे । रासृङ् णास्सृङ् शब्दे । १६७ ॥ णसि कौटिल्ये । १६८ । भ्यसि भये | १६९ || आङ् शमुङ् इच्छायाम् । १७० ॥ आशंसते । ग्रसङ् ग्लसङ अदने । १७१ ॥ घसु करणे । १७२ ॥ मूर्द्धन्यान्तोऽयमित्येके । ईहि चेष्टायाम् । १७३ || अहुङ् प्लिह गतौ । १७४ | आनंदे | गर्हि गल्हि कुत्सने । १७५ ।। बर्हि बल्हि प्राधान्ये । १७६ ॥ वर्हि वल्हि परिभाषणहिंसाच्छादनेषु । १७७ || दानेऽप्यन्ये । अवहितम् । अवल्हिध्वम् । वेद्दङ् जेहृङ् बाहृङ् प्रयत्ने । १७८ ॥ द्रा निक्षेपे । १७९ ॥ निद्राक्षेप इत्येके । ऊहि तर्के । १८० ॥ गाहौ विलोडने । १८१ ॥ अगाहिष्ट | अगाढ | गाहिषीष्ट । घाक्षीष्ट । गाहिता । गाढा । गाहिष्यते । घाक्ष्यते । ग्लाहौ ग्रहणे । १८२ ॥ ग्लाहिता । ग्लाढा । गृहौ इत्येके । अगर्हिष्ट । अघृक्षत । स्वरेऽतः ॥ ४ । ३ । ७५ ॥ सकः प्रत्यये लुक् ॥ अघृक्षाताम् । अघृक्षन्त । गर्हिषीष्ट ॥ सिजाशिषावात्मने । ४ । ३ । ३५ ॥ नान्युपान्त्ये धातोरनिटौ किद्वत् । घृक्षीष्ट ॥ बहु महुङ्क् | १८३ ।। दक्षि शैये च । १८४ ॥ धुक्षि धिक्षि सन्दीपनक्लेशनजीवनेषु । १८५ ।। वृक्षि वरणे । १८६ ॥ शिक्षि विद्यो - पादाने । १८७ ॥ भक्षि याञ्चायाम् । १८८ ॥ दीक्षि मौण्डये Page #56 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभावयाकरणम. ज्योपनयननियमत्रतादेशेषु । १८९ ।। अदीक्षिष्टं । इति दर्शने । १९२ ॥ ऐश- 1 ऐक्षिष्ट । ईक्षाचके ॥ ॥ इत्यात्मनेपदिनः ॥ ॥ अथोभयपदिनः ॥ (४५) श्रम सेवायाम् १॥ श्रयति । श्रयते । णिश्रीति ङे, अशिश्रियत् । अशिश्रियत शिक्षाय । शिश्रिये । श्रीयात् । श्रयिषीष्ट । श्रयिता २ । श्रयिष्यति । श्रयिष्यते । अश्रयिष्यत् । अश्रयिष्यत । नींग प्रापणे २ । निनयिथ । निनेथ । निन्यिषे । इंग् हरणे ॥ ३ ॥ हरति । हरते । अहार्षीत् । अहाष्टम् । अहृत । अहृषाताम् । अहृषत । जर्य । जह्निव । जहे । जहिषे । हियात् । हृषीष्ट । हताः । हरिष्यति । हरिष्यते । भृंग भरणे । ४ ॥ अभृत । बभृव । बभ्रुम । बभृषे । भृंग् धारणे । ५ ॥ अधृत । डुकुंग करणे । ६ ॥ । अभाषत् । अधार्षीत् । कृन्तनादेरुः ॥ ३ । ४ । ८३ ॥ कर्त्तरि विहिते शिति ॥ अयं तनादौ पाठार्होऽप्यत्र सिचो धुड् ह्रस्वादिति नित्यलुगर्थे पठितः शत्रुर्थी चेति लघुन्यासकारः । तेन करति करते इत्याद्यपि भवति ॥ उनोरिति गुणे, करोति ॥ अतः शित्युत् ।। ४ । २ । ८९ ॥ -शिल्पवितिः य उस्तर्बिमित्तस्य कृगोऽत उत् ॥ कुरुतः । Page #57 -------------------------------------------------------------------------- ________________ • ( ४५) उकारविधानसामर्थ्याद्गुणो न । कुर्वन्ति । करोगे । कुरुषः । कुरु । करोमि ॥ कृगो यि च ॥ ४ । २ । ८८ ॥ पमि चाविति उतो लुक् ॥ कुरुच्छुरः || २ । १ । ६६ ॥ नामिनो रे दीर्घो न ॥ कुर्वः । कुर्मः । कुर्वित्युकारः किम् ? | कुरत् शब्द इत्यस्य कुर्यात् । केचिदस्यापि प्रतिषेधमिच्छन्ति । कुर्यात् । करोतु । कुरुतात् । कुरुताम् । कुर्वन्तु ॥ असंयोगादोः ॥ ४ । २ । ८६ ॥ प्रत्ययाद्धेर्लुक् ॥ कुरु । कुरुतात् । अकरोत् । अकार्षीत् । चकर्थ । क्रियात्। कुरुते । कुर्वीत । कुरुताम् । अकुरुत । अकृत । चक्रे ॥ संपरेः कृगः स्सट् ॥ ४ । ४ । ९१ ॥ आदिः ॥ संस्स्करोति ॥ असोङसिवूसहस्सटाम् ॥ २ । ३ । ४८ ॥ परिनिविभ्यः परेषां सः षः।। परिष्करोति । भूषासमवाययोरेवेच्छ न्त्येके । पूर्वे धातुरुपसर्गेण सम्बध्यते पश्चात् साधनेनेति द्विर्वचनादडागमा पूर्व: स्सडेव । संचस्कार । संचस्करिथ । समस्करोत् । 'उपाद्भूषासमवायप्रतियत्नविकारवाक्याऽध्या हारे ॥ ४ । ४ । ९२ ॥ कृग आदिस्सट् ॥ उपस्करोति कन्याम् । तत्र न उपस्कृतम् । Page #58 -------------------------------------------------------------------------- ________________ ( ४६ ) श्रीलघु हेमप्रभाव्याकरणम्. एधोदकस्योपस्कुरुते । उपस्कृतं भुङ्क्ते । सोपस्कारं सूत्रम् । हिक्की अव्यक्ते शब्दे । ७ ॥ अब्चूग् गतौ च । ८ ॥ डुयाचंग् याश्चायाम् । ९ ॥ विदयामित्येके । डुपचष् पाके । १० ॥ अपाक्षीत् । अपक्त । राजग् दुभ्राजी दीप्तौ । ११ ॥ रेजतुः । रराजतुः । भ्रेजतुः । बभ्राजतुः । भ्राजेरिह पाठः षत्वविधावस्यैव ग्रहणार्थः । पवमेवाविकल्प्य पुनः पाठ आत्मनेपदानित्यत्वज्ञापनार्थः । तेन सेवति, सेवते इत्यादि सिद्धम् । भजीं सेवायाम् । १२ ।। बभाज । भेजे । रञ्जीं रागे । १३ ॥ अकट्घिनोश्च रजेः ॥ ४ । २ । ५० ॥ शव्युपान्त्यनो लुक् || रजति । रजते । व्यञ्जनानामनिटीत्यत्र बहुवचनस्य जात्यर्थत्वादत्रापि वृद्धौ, अराङ्क्षीत् । अरङ्क्त । रेहग् परिभाषणयाचनयोः | १४ ॥ वेणुग् गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु |१५|| नान्तोऽप्ययमिति केचित् । चतेग् याचने | १६ || अचतीत् । अच्चतिष्ट । प्रोथुग पर्याप्तौ । १७ ॥ मिथुन मेधाहिंसनयोः | १८ || मेथु सङ्गमे च । चदेग् याचने । २० ॥ ऊबुन्दृग् निशामने | २१ || अबुदत् । अबुन्दीत् | अबुन्दिष्टं । धान्तोऽयमिति नन्दी | णि णेदृग् कुत्सासन्निकर्षयोः | २२ | मिह‍ मेदृग् मेधाहिंसयोः | २३ || मेधृग् सङ्गमे च । २४ ॥ गृधूग् मृधूग् उन्दे । २५ ।। बुधृग् बोधने । २६ || अबुधत् | अबोचीत् | अबोधिष्ट । खन्ग् अवदारणे । २७ ॥ गमहनेत्यल्लुकि वनतुः । चख्ने । दानी अवखण्डने । २८ || आर्जवे दीदांति । दीदांसते । शानी तेजने । २९ ॥ निशाने शीशांसति । Page #59 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. ( ४७ ) शीशांसते । अर्थान्तरे तु सनोऽभावे प्रत्ययान्तराण्यपि । शपींग् | आक्रोशे ॥ ३० ॥ अशाप्सीत् । अशप्त । चायृग् पूजानिशामनयोः ॥ ३१ ॥ व्ययी गतौ । ३२ ॥ अव्ययीत् । अव्ययिष्ट । अली भूषणपर्याप्तिवारणेषु |३३|| धावू गतिशुध्योः | ३४ ॥ ची ऋषीवत् ॥ ३५ ॥ अनृदिदयमित्येके । दाशृग् दाने | ३६ || ऋषी आदानसंवरणयोः । ३७ ॥ भेषूग- भये । ३८ ॥ भ्रेषु चलने च । ३९ ॥ पषी बाधनस्पर्शनयोः । ४० ॥ सान्तोऽयमित्येके । लषी कान्तौ । ४१ ॥ अभिलष्यति । अभिलषति । अभिलष्यते । अभिलषते । चषी भक्षणे । ४२ ॥ छषी हिंसायाम् । ४३ ॥ चच्छाष । चच्छषे । त्विष दीप्तौ । ४४ || अविक्षत् | अविक्षत । अषी असी गत्यादानयोश्च । ४५ || दाग दाने | ४६ ॥ माह माने । ४७ || गुहौग संवरणे | ४८ ॥ गोहः स्वरे ॥ ४ । २ । ४२ ॥ उपान्त्यस्योत् || निगूहति । निगूहते । न्यग्रहीत् । इडभावे सकि । न्यघुक्षत् । न्यगूहिष्ट । पक्षे । 1 ग्रहि दुहदिहलिह गुहो दन्त्यात्मने वा सकः || ४ | ३ | ७४ ॥ लुक् ॥ न्यगूढ । न्यघुक्षत । जुगूह | जुगूहे । गुह्यात् । पीष्ट । घुक्षीष्ट । गूहिता २ । गोढा २ । गूहिष्यति । घोक्ष्यति । गृहिष्यते । घोक्ष्यते । अगूहिष्यत् । अघोक्ष्यत् । अगूहिष्यत । अघोक्ष्यत । भ्लक्षी भक्षणे । ४९ ॥ भक्षीत्यन्ये ॥ ॥ इत्युभयपदिनः ॥ Page #60 -------------------------------------------------------------------------- ________________ (४८) श्रीलकुममभाव्याकरणम्. wwwwwwwwwww ॥ अथ द्युतादयः॥ पुति दीप्तौ । १ ॥ घोतते ॥ युद्भ्योऽयतन्याम् ॥ ३ । ३ । ४४ ॥ कर्तर्यात्मनेपदं वा ॥ अद्युतत् । अयोतिष्ट ॥ । युतेरिः॥ ४।१।११॥ द्वित्वे सति पूर्वस्य ॥ दिद्युते । रुचि अभिमीत्याश्च । २ ॥ अरुचत् । अरोचिष्ट । घुटि परिवर्त्तने । ३ ॥ रुटि लुटि लुठि प्रतीघाते । ४ ॥ विताङ् वर्णे । ५ ॥ विमिदाङ् स्नेहने । ६॥ विश्विदाङ् निविदाङ् मोचने च ॥७॥ शुभि दीप्तौ। ८ ॥ क्षुभि सञ्चलने । ९॥ णभि तुभि हिंसायाम् । १० ॥ सम्भू विधासे । ११ ॥ अखभत् । अनम्भिष्ट । भेंशू संशूङ अवीसने । १२ ॥ ध्वंसुङ् गतौ च । १३ ॥ धुताधन्तर्गणो वृतादिपश्चकः । तू वर्त्तने । १४ ॥ अवृतत् । अवर्तिष्ट ॥ वृद्भयः स्यसमोः ॥३।३।४५॥ कर्तर्यात्मनेपदं वा ॥ वर्तिष्यते । पक्षे ॥ न वृद्भयः ॥ ४।४। ५५॥ परस्य स्ताशित आदिरिन ॥ न चेदसावात्मनेपदनिमित्तम् ।। वस्य॑ति । स्यन्दौङ् स्रषणे । १५ ॥ अस्यदत् । अस्यन्दिष्ट । अस्यन्त । स्यन्दिष्यते । स्यन्त्स्यते । स्यन्त्स्यति । औदिल्लक्षण इइ - - Page #61 -------------------------------------------------------------------------- ________________ - . आल्यातक (४९) - NAAWArmun Mr.vvvvvw. wwwwwww विकल्पः परत्वादनेन बाध्यते । अस्वदिष्यत । अत्यनस्पत। अस्यन्तस्यत् ॥ निरभ्यनोश्च स्यन्दस्याप्राणिनि ॥२।३। ५० परिनिवेः सः ष वा ॥ नियन्दते । निस्कन्द्रले वा तैलम् । अमाणिकर्तृकार्थवृत्तेरिति किम् ?। परिस्यन्दते मत्स्यः । वृधूङ् वृद्धौ । १६ ॥ धूङ् शब्दकुत्सायाम् । १७ ॥ कृपौल सामर्थ्ये । १८ ॥ करललं कृपोऽकृपीटादिषु ॥२।३ । ९९ ॥ कल्पते । अक्लपत् । अकल्पिष्ट । अक्लृप्त । चक्लृपे। चक्लपिष। चक्लप्से ॥ कृपः श्वस्तन्याम् ॥३।३। ४६॥ कर्तर्यात्मनेपदं वा ॥ कल्प्तासि । कल्पितासे । कल्प्ताले ॥ इति बुतावन्तर्गणो हतादिः॥ ॥ इति शुतादिः ॥ ॥ अथ ज्वलादित॥ ज्वल दीप्तौ ।१॥ ज्वलति । कुच सम्पर्धनकौटिल्यानिशम्भबिलेखनेषु । २ ॥ पत्ल पथे गतौ । ३ ॥ श्वयत्यसूवचपतः श्वास्थवोचपतम् ॥४॥३॥१०॥ अङियथासङ्ग्यम् ॥ लूदित्वादङ् । अपप्तत् । अपयीत् । क्वये Page #62 -------------------------------------------------------------------------- ________________ (५०) श्रीलपुरेमभाव्याकरणम्. vvvwwwwwwwwwww vvvvvvvv निष्पाके। ४ ॥ मथे विलोडने। ५॥ पलं विशरणगत्यवसादनेषु । ६ ॥ श्रौतीत्यादिना सीदादेशे सीदति । असदत् । सेदिय । ससस्थ । सत्ता । सत्स्यति। ........ . सदोऽप्रतेः परोक्षायां त्वादेः ॥ २ । ३ । ४४ ॥ उपसर्मस्थानाम्यादेः सः षु ॥ द्वित्वेऽप्यव्यापि । निषीदति । न्यपीदत् । निषिषत्सति । निषसाद । अमतेः किम् ? । प्रतिसीदति । शलं शातने । ७॥ · श्यदेः शिति ॥ ३।३।४१॥ कर्तर्यात्मनेपदम् ॥ शीयते । अशदत् । शत्ता । शत्स्यति । बुध अवगमने । ८ ॥ अबोधीत् । अनुस्वारेदयमित्येके । तन्मते, अभौत्सीत् । टुवम् उद्गिरणे ।९।। वेमतुः । ववमंतुः । भ्रमू चलने ।१०॥ भ्रम्यति । भ्रमति । भ्रमतुः। बभ्रमतुः । क्षर सञ्चलने । ११॥ सकर्माऽकर्या चायम् । अक्षारीत् । चल कम्पने ॥१२॥ जल घास्ये। १३ ॥ टल टुल वैक्लव्ये । १४ ॥ठल स्थाने । १५ ॥ अषोपदेशोऽयमित्यन्ये । हल विलेखने । १६ ॥ णल गन्धे । १७ ॥ बल माणनधान्यावरोधयोः । १८ ॥ बेलतुः। पुल महत्वे । १९ ॥ कुल बन्धुसंस्त्यानयोः । २० ॥ पल फल शल गतौ । २१ ॥ फेलतुः । फलिशल्योः पुनः पाठो ज्वलादिकार्थः । शले: परस्मैपदार्थश्च । हुल हिंसासंवरणयोश्च । २२ ॥ क्रुशं आहानरोदनयोः । २३ ॥ अक्रुक्षत् । क्रोष्टा । कस गतौ । २४ ॥ रुहं जन्मनि । २५ ॥ पीजजन्मनीत्यन्ये । अरुक्षत् । रोढा । रमिं क्रीडायाम् । Page #63 -------------------------------------------------------------------------- ________________ आख्यातमकस्थम्..... (५९) २६ ॥ पहि मर्षणे । २७ ॥ असोत्यादिना पत्वे, परिषहते। असोति निषेधात् , परिसोढः । डे, मा परिसीपहत् ॥ स्तुस्वाश्चाटि न वा ॥ २।३। ४९ ॥ परिनिविभ्योऽसोडसिवसहस्सटां सः षः॥ पर्यषहत । पर्यसहत । असहिष्ट । सहिषीष्ट । सहिता ॥ सहिवहेरोच्चावर्णस्य ॥ १।३ । ४३ ॥ दस्य तड्डे परेऽनु लुक् ॥ सोय ॥ ॥ इति ज्वलादिः ॥ ॥अथ यजादयः। इते विवदवर्जा अनिटः॥ यजिं देवपूजासातिकरणदानेषु ॥१॥ यजति । बजते। अयाक्षीत् । अयष्ट ॥ यजादिवश्वचः सस्वरान्तःस्था यवृत् ॥४१॥७२॥ परोक्षायां द्वित्वे पूर्वस्य प्रत्यासत्या ॥ इयाज ॥ यजादिवचेः किति ॥ ४ । १ । ७९ ॥ सस्वरान्तःस्था वृत् ॥ ईजतुः । ईजुः । इयजिय । इयष्ठ । ईजे । इज्यात् । यक्षीष्ट । यष्टा २। वक्ष्यति । यक्ष्यते । वेंग : तन्तुसन्ताने । २॥ वयति । अवासीत् ॥ वेवय ॥४४॥ १९ ॥ Page #64 -------------------------------------------------------------------------- ________________ ५२ . श्रीलममायाकरण - wwwwwwwwwwwwwwwwwwwwww vvvvvvvvvvvvvvv . परोक्षायां पा ।। उपाय। मिति रहति ।। ....... . न वयोय ॥४।१॥ ७३ ।। बेगः परोक्षायाँ खन्न ॥ जयतुः । उचार्यय । बयादेशामा । ___.वेरयः ॥४।१।७४ ॥ पूर्वस्य परस्य च परोक्षायां म॥ आत्सन्ध्यक्षरस्येत्याले । बनौ । ववतुः ॥ अविति वा ॥४।१।७५ ॥ वेगोऽयन्तस्य परोक्षायां रहन॥ ववतुः । ऊपतुः । पक्षे द्वित्वे कृते परत्वादुवि समानदीर्घ, ऊवतुः।। वृत्सकृत् ॥ ४ । १ । १०२॥ अन्तःस्थास्थानम् ॥ इति पथाद्वकारस्य न यत् । वविथ । बवाथ । ऊयात् । वासीष्ट । व्यग् संवरणे । ३ ॥ व्यस्थवणवि ॥ ४।२।३। आम॥ ज्याव्ये व्यधिव्याचव्यथेरिः ॥ ४।१।७॥ परोक्षायां द्वित्वं पूर्वस्य । वृद्धौ । विव्याय । विव्यतुः। विव्ययिथ । बीयति । व्याता । व्ययते । अव्यास्त । विव्ये । हेंग स्पर्दाशब्दयोः । ४ ॥ आइयति । आइयते ॥ हालिपलिचः ॥३।४।६२ ॥ कर्यद्यतन्यामङ् ॥ आहृत् ॥ वामने ॥३।४।६३ ॥ Page #65 -------------------------------------------------------------------------- ________________ सः कर्त्तर्ययतम्याम ॥ आइत । आहास्क ॥ ( ५३ ) द्वित्वे ह्रः ॥ ४ । १ । ८७ ॥ I सस्वरान्तःस्था छृत् || आजुहाव | आजुहुवतुः । आजुहविथ । आजुहोथ । जुहुवे । दुबपीं बीजसन्ताने । ५ ॥ छेदने च । अवाप्सीत् । अवप्त । उवाप । ऊपे । उप्यात् । वप्सीष्ट । वहीं मापणे ॥ ६ ॥ अवाक्षीत् । अवोढाम् । अवोढ । अवक्षाताम् । उवाह । उवहिथ । उवोढ । कहे । उद्योत् । वक्षीष्ट । कोढा २ | • वक्ष्यति, ते । अथ त्रयः परस्मैपदिनः । दुअवि गतिदृद्धयोः । ७|| श्वयति । वेश्वेर्वा इति वा ङे द्वित्वे । अशिश्वियत् । पक्षे ऋदिछवीत्यादिनाऽङि श्वादेशे । अश्वत् । पक्षे । अश्वयीत् ॥ t वा परोक्षायङि ॥ ४ । १ । . ९० ॥ श्वः सस्वरान्तःस्था हृत् ॥ शुशान । शुश्रुवतुः । श्रुशविथ । पक्षे 1 शिवाय । शिश्वियतुः । शिश्वयिथ । श्रूयात् । श्वयिता ॥ वद व्यक्तायां वाचि ॥ ८ ॥ वदति । वद्वजेति दृद्धौ । अवादीत् । उवाद 1 ऊदतुः । उग्रात् । वदिता । वसं निवासे । ९ ॥ बसति । अवात्सीत् । अवाचाम् । सस्तः सीति सूत्रे विषयसप्तमीविज्ञानादत्र सलोपात्प्रागेव तः । उवास । ऊषतुः । उण्यात् । वत्स्यति । ॥ इति यजादिः ॥ ॥ अथ घटादिः ॥ घटि चेष्टायाम् । १ ॥ घटते । घटादित्वफलं तु घटयती Page #66 -------------------------------------------------------------------------- ________________ (५४) श्रीलघुहेममभाव्याकरणम्. vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv~ त्यादौ हस्वादिकम् । घटादीनामनेकार्थत्वेऽपि पठितार्थेष्वेव घटादिकार्यविज्ञानम् । तेनार्थान्तरे उद्घाटयतीत्यादौ न इस्वः। विघटयतीति तु करोत्यर्थे णिचि रूपम् । क्षजुङ् गतिदानयोः । २ ॥ अक्षञ्जिष्ट। अज्यादेः स्वरस्यानुपान्त्यत्वेऽपि पाठसामर्थ्यात् विभाषादीर्घो भवत्येव । अक्षञ्जि । अक्षाञ्जि । व्यथिष भयचलनयोः।३।। विव्यथे । प्रथिष प्रख्याने । ४ ॥ म्रदिष मर्दने । ५ ॥ स्खदिष स्वदने । ६ ॥ कदुङ् क्रदुङ् क्लदुङ् वैक्लव्ये । ७ ॥ क्रपि कृपायाम्। ८॥ वित्वरिष् सम्भ्रमे । ९॥ प्रसिष विस्तारे । १० ॥ प्रसवे इत्यन्ये । दक्षि हिंसागत्योः । ११ ॥ श्रां पाके । १२ ॥ स्म आध्याने । १३ ॥ स्मरति । द भये । १४ ॥ दरति । दश् विदारणे इति क्रयादिषु पठिष्यमाणस्यापि भये घटादिकार्याथमिह पाठः । एव मुत्तरत्रापि । न नये । १५ ॥ क्रयादिरयम् । ष्टक स्तक प्रतीपाते । १६॥ स्तकति । चक तृप्तौ च । १७ ॥ अयमात्मनेपद्यपि । अक कुटिलायां गतौ । १८ ॥ कखे हसने । १९॥ अकखीत् । अग अकवत् । २० ॥ रगे शङ्कायाम् । २१ ॥ लगे सङ्गे । २२ ॥ हगे डगे पगे सगे ष्ठगे स्थगे संवरणे । २३ ॥ वट भट परिभाषणे । २४ ॥ गट नृत्तौ । २५ ॥ गड सेचने । २६ ॥ गडति । लत्वे गलति । हेड वेष्टने । २७ ॥ हिडयति । लड जिहोन्मथने । २८ ॥ लडति । लत्वे ललति । फण कण रण गतौ । २९॥ फेणतुः ॥ चण हिंसादानयोश्च । ३० ॥ शण श्रण दाने । ३१ ॥ स्नथ क्नथ क्रय क्लय हिंसाः । ३२ ॥ क्रथयति । चौरस्योत्क्राथ . . . . Page #67 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. ( ५५ ) यतीति तु यौजादिकस्य घनन्ताद्वा णिच् । छद ऊर्जने । ३३ ॥ छदण् संवरणे इति चुरादिरयम् ।। मदे हर्षग्लपनयोः । ष्टन स्तन ध्वन शब्दे । ३५ || स्वन अवतंसने । ३६ ॥ चन हिंसायाम । ३७ ॥ ज्वर रोगे । ३८ ॥ चल कम्पने । ३९ ।। इल ह्मल चलने । ४० ।। ज्वल दीप्तौ च । ४१ ॥ केचित्तु दलि वलि स्खलि क्षपि त्रीणामपि घटादित्वमिच्छन्ति ॥ हृत् घटादिः । भ्वादिराकृतिगणस्तेन चुलुम्पतीत्यादिसङ्ग्रहः ॥ ॥ इति घटादिः ॥ * ॥ इति भ्वादयो निरनुबन्धा धातवः ॥ * इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंहसूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धि विजयचरणकमलामलिन्दायमानान्तेवासिसंविग्नशाखीय तपोगच्छाचार्यभट्टारक श्रीविजयनेमिसरिविरचितायां लघुहेमप्रभायामुत्तरार्द्धे भ्वादिगणः ॥ ॥ अथादादयः ॥ अदं प्लांक् भक्षणे । १ ॥ अद्भ्य इति पर्युदासान शब् । अति । अन्तः । अदन्ति । अत्सि । अस्थः । अत्थ । अद्मि । अः । अद्मः । अद्यात् । अत्तु | अत्तात् ॥ हुधुटो हेर्धिः ॥ ४ । २ । ८३ ॥ अद्धि || अदानि || Page #68 -------------------------------------------------------------------------- ________________ (५६) श्रीलघुहेमणभाष्याकरणम्. अश्चाट् ॥ ४।४। ९० ॥ रुत्पञ्चकादिस्योः शितोरादिः ॥ आदत् । आदः॥ घस्ल. सनद्यतनीघाचलि॥४।४ । १७ ॥ अदेः । अघसत् ॥ परोक्षायां न वा ॥ ४।४ । १८ ॥ अदेघस्ल ॥ जघास । जक्षतुः । जघसिथ । पक्षे आद । आदतुः । आदिय । प्साति । अप्सात् ।। वा द्विषातोऽनः पुस् ॥ ४।२ । ९१ ॥ शितोऽवितः ॥ अग्मुः। अप्सान् । अप्सासीत् । पन्सो । भात दीप्तो । २ ॥ अभासीत् । बभौ । बभिय । बभाय । याङ्क पापणे । ३ ॥ वाक् गतिगन्धनयोः । ४॥ ष्णाङ्क शौथे । ५ ॥ सनौ । श्राङ्क पाके । ६ ॥ द्रांक कुत्सितगतौ । ७ ॥ माङ्क रक्षणे । ८॥ लाङ्क आदाने । ९ ॥ राङ्क दाने । १० ॥ दाक् लबने । वित्त्वान दासंज्ञा । तेन अदासीत् । दायात् । ख्याङ्क.प्रकयने । १२ ॥ प्रकटन इत्यन्ये । आख्याति ॥ शास्त्यासू वक्तिख्यातेरङ् ॥ ३ । ४ । ६० ॥ कर्तर्यवतन्याम् ॥ अस्यतेः पुष्यादित्वादङि सिद्धेऽपि वचनमात्मनेपदार्थम् । आख्यत् । आख्यताम् । आचख्यौ । मात्र पूरणे । १३ ॥ माङ्क माने । १४॥ मेयात् । इन स्मरणे ॥१५॥ इडिकावधिनैव प्रयुज्यते । अध्योति । अधीतः॥ Page #69 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम.... (५७) vvvvvvwwwwww mamammmmm .इको वा ॥४।३। १६ ॥ स्वरादापविति शिति यः॥ अधियन्ति । पक्षे इयादेशे अधीयन्ति । अधीयात् । अध्येतु । अधीहि । अध्ययानि ॥ एत्यस्तेर्वृद्धिः॥४।४ । ३०॥ आदेास्तन्यां विषयेऽमाडा॥ यत्वाल्लुगपवादोऽयम् । अध्येत् । अध्येताम् । अध्यायन् । पक्षे अध्यैयन् । पिबैतिदेति सिज्लुपि । इणिकोईः ॥ ४।४।२३ ॥ अद्यतन्याम् ॥ अध्यगात् । अध्यगाताम्। अध्यगुः। अधीयाय। अधीयतुः । अधीययिथ । अधीयेथ । अधीयात् । अध्येता। इंण्क् गतौ । १६ ॥ एति । इतः ॥ ह्विणोरप्विति व्यौ ॥ ४।३।१५॥ नामिनः स्वरादौ शिति यथासङ्ख्यम् ॥ यन्ति । अप्वितीति किम् ? । अजुहवुः । अयानि । इयात् । ऐत् । अगात् । इयाय ॥ इणः ॥ २।१। ५१ ॥ स्वरादौ प्रत्यये इय् ॥ यापवादः। वर्णात्याकृतं बलीय इति न्यायात् पूर्वमियादेशे दीर्घः। ईयतुः। पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरानित्यनेन योऽनेकस्वरस्येत्येव बाध्यते न तु गुणवृद्धयादयस्तेन अयनम् , आयकः यन्ति इत्यादि सिद्धम्। ईयात्। आशिषीणः ॥ ४ । ३ । १०७ ॥ उपसर्गात्परस्य ईतः किति यादौ इस्वः ॥ उदियात्। इकोऽप्य Page #70 -------------------------------------------------------------------------- ________________ ( ५८ ) श्रीलघुहेमप्रभाव्याकरणम्. धियादित्यन्ये । दीर्घे सति उपसर्गात्परस्येणोऽभावान्न हस्वः। अभीयात् । ईइण इति प्रश्लेषः किम् ? समेयात् । समीयादिति तु भौवादिकस्य । वीं क प्रजनकान्त्यसनखादने च । १७ ॥ वेति । इह ईक इति प्रश्लेषः । एति । इतः । इयन्ति । ईयात् । ऐषीत् । थुंक् अभिगमने । १८ ।। उत और्विति व्यञ्जनेऽद्वेः ॥ ४ । ३ । ५९ ॥ धातोः प्रत्यये ।। द्यौति । द्युतः । ध्रुवन्ति । पुंक् प्रसवैश्वर्ययोः । |१९|| सौति । सुषाव । तुंक् वृत्तिहिंसापूरणेषु । २० ॥ यङ्तुरुस्तोर्बहुलम् ॥ ४ । ३ । ६४ ॥ अद्वेर्व्यञ्जनादौ विति ईत् परादिः ॥ तवीति । तौति । तुतः । तुवन्ति । युक् मिश्रणे । २१ ॥ यौति । अयावीत् । णुक् स्तुतौ । २२ ॥ नौति । अन्ये तु युग् णुग् भ्याम् व्यञ्जनादौ विति शिति इतमपीच्छन्ति । यवीति । नवीति । केचित्तु तुतः तुवीतः । तुयात् तुवीयात् इति सर्वत्र ईत् इत्याहुः । अनावीत् । क्ष्णुक् तेजने । २३ ॥ स्नुक् प्रस्रवणे ।२४॥ दुक्षु रु कुंक् शब्दे ॥ २५॥ क्षौति । अक्षावीत् । रौति । रवीति । अरावीत् । अकौषीत् । रुदृक् अश्रुविमोचने । २६ ॥ रुत्पञ्चकाच्छिदयः ॥ ४ । ४ । ८८ ॥ व्यञ्जनादेरादिरिट् । रोदिति । रुदितः । रुदन्ति । रुद्यात् । रोदितु ।। दिस्योरीट् ॥ ४ । ४ । ८९ ॥ रुत्पञ्चकाच्छितोरादिः ॥ अरोदीत् । पक्षेऽदवाडित्यडागमे । अरोदत् । अरुदिताम् । अरुदन् । अरोदीत् । अरुदत् । रुरोद | Page #71 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. ( ५९ ) रोदिता । विष्वक शये । २७ ॥ स्वपिति । स्वप्यात् । अस्वासीत् । भूस्वपोरित्युत्वे । सुष्वाप ॥ स्वपेर्यङ्के च ।। ४ । १ । ८० ॥ किति सस्वरान्तःस्था वृत् । सुषुपतुः । सुष्वपिथ । सुष्वप्थ ॥ अवः स्वपः ॥ २ । ३ । ५७ ॥ निर्दुः सुविपूर्वस्य सः षः । सुषुषुपतुः । अन श्वसक् प्राणने । २८ ॥ द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा ॥ २ । ३ । ८१ ॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य नो णः ॥ प्राणिति । हे प्राण् । परेस्तु पर्यणिति । पर्यनिति । श्वसिति । अश्वासीत् । अश्वसीत् । जक्षक भक्षहसनयोः ॥ २९ ॥ जक्षिति । जक्षितः । जक्षति । अजक्षत् । अजक्षीत् । अजक्षिताम् ॥ इयुक्तजक्षपञ्चतः ॥ ४ । २ । ९३ ॥ शितोऽवितोऽनः पुस् । अजक्षुः । अजक्षीत् । जजक्ष । दरिद्राक् दुर्गतौ । ३० ॥ दरिद्राति । इर्दरिद्रः ॥ ४ । २ । ९८॥ व्यञ्जनादौ शित्यवित्यातः ॥ दरिद्रितः ॥ श्नश्वातः ॥ ४ । २ । ९६ ॥ द्वयुक्तजक्षपञ्चतः शित्यविति लुक् ।। दरिद्रति । दरिद्रियात् । अदरिद्रुः।। दरिद्रतन्यां वा ॥ ४ । ३ । ७६ ॥ लुक् || अदरिद्रीत् | अदरिद्रिष्टाम् । पक्षे, अदरिद्रासीत् । Page #72 -------------------------------------------------------------------------- ________________ (६०) श्रीलघुइनमभाव्याकरणम्. vvvvvvvvvvvvvvvvvvvvvvvvvvv दरिद्राश्चकार ॥ अशित्यस्सन्णकणकानटि ॥ ४ । ३ । ७७॥ दरिद्रो लुक् ॥ ददरिद्रौ । आतो णव औरित्यत्र ओ इत्येव सिद्धे औकारविधानसामर्थ्यादत्राम्विकल्पः । विषयसप्तमीविज्ञानात् पूर्वमेवाकारलोपे दरिद्रातीति दरिद्रः। अजेव भवति नत्वाकारान्तलक्षणो णः। अक इत्येव सिद्धे णकणकयोरुपादानं किम् ? आशिष्यकनि माभूत् । दरिद्रकः। ददरिद्रतुः। दरिद्रयात् । दरिद्रिता। जागृक निद्राक्षये । ३१ ॥ जागति । जागृयात् । जागर्नु । नामिनो गुण इति गुणे ॥ व्यञ्जनाद्देः सश्च दः ॥ ४ । ३ । ७८॥ धातोः परस्य लुक् यथासम्भवं धातोः ॥ अजागः । नानिष्टाथेति न्यायेन सन्निपातन्यायोऽत्र न प्रवृत्तस्तेन गुणे कृते देलकसिद्धः । अनागृताम् ॥ पुस्पौ ॥ ४।३।३॥ नाम्यन्तस्य धातोर्गुणः ॥ अजागरुः ॥ सेः सद्धाश्चरुर्वा ॥ ४ । ३ । ७९ ॥ व्यञ्जनान्ताद्धातोः परस्य लुक् ॥ अजागः । न श्वीति वृद्धिनिषेधे, अजागरीत् । जागराञ्चकार । पक्षे ।। जागुर्बिणवि ॥ ४।३। ५२॥ एव ठिणति वृद्धिः ॥ जजागार ॥ Page #73 -------------------------------------------------------------------------- ________________ आख्यातमकरणमा : (६१) Saniwww RAKARAMMAAmawwwwwww जागुः किति ॥४ ॥ गुणः॥ जनागरतुः। जांगयात् । जोगस्ति। चकासी दीप्तौ। ३२ ॥ चकाधि । चकाद्धि । चकाधीत्येवेत्यन्ये । शासक अनुषिष्टौ। ३३ ॥ इसासः शासोऽयजने ॥ ४।४ । ११८ ॥ कृिति ॥ शिष्टः । शासति । शिष्यात् । शास्तु । शिष्टात् ॥ शासऽस्हनः शाध्यधिजहि ।। ४ । २ । ८४ ॥ ह्यन्तस्य ॥ शाधि । अशांत् । अशिष्याम् । अंशामुः । अशाः । अशात् । अशिषत् । शशास । शिष्यात् । शासिता । पचंक् भाषणे । ३४ ॥ वक्ति । वक्तः । वचन्ति । अयमन्तिपरो न प्रयुज्यते इत्यन्ये । वक्तु । वक्तात् । वग्धि । वक्तात् । अवक । अवोचत् । उवाच । ऊचतुः । उपचिथ । उवक्थ । उच्यात् । वक्ता। मृजौक् शुद्धौ । ३५॥ मृजोऽस्य वृद्धिः ॥४।३। ४२ ॥ गुणे सति ॥ माटि । मृष्टः ॥ ऋतः स्वरे वा ॥ ४ । ३।४३॥ मृजेः प्रत्यये वृद्धिः॥ मार्जन्ति । मृजन्ति । मासि। मज्यात् । माष्टुं । मृष्टात् । मार्जन्तु । मृजन्तु । मृडि । मृष्टात् । अमार्ट-ट् । अमार्जन् । अमृजन् । अमा-ड् । अमार्जीत् । अमाीत् । ममान । ममातुः । ममृजतुः । मार्जिता । मार्टा । सस्तुक स्वप्ने । ३६ ॥ Page #74 -------------------------------------------------------------------------- ________________ ( ६२ ) श्रीलघुहेममभाव्याकरणम्. संस्ति । असंस्तीत् । विदक ज्ञाने । ३७ ॥ वेत्ति | वित्तः ॥ तिवां णवः परस्मै ॥ ४ । २ । ११७ ॥ वेतैर्वा ॥ वेद । विदतुः । वेत्थ ॥ पञ्चम्याः कृग् ॥ ३ । ४ । ५२ ॥ वेत्तेः परस्याः पञ्चम्याः किदाम् वा स्यात् आमन्ताच्च पश्चम्यन्तः कृगनुप्रयुज्यते ॥ विदांकरोतु । वेत्तु । अवेत् - द् | अवित्ताम् । अविदुः । अवेः । अवेत्- | अवेदीत् ॥ वेत्तेः कित् ॥ ३ । ४ । ५१ ॥ परोक्षाया आम्वा कृभ्वस्ति चानु तदन्तम् || विदाश्वकार । विवेद । वेदिता । हक हिंसागत्योः । ३८ ॥ हन्ति । प्रणिहन्ति ॥ 1 यमिरमिनमिगमिहनिमनिवनतितनादेर्घुटि ङ्किति ॥ ४ ॥ २ । ५५ ॥ लुक् ॥ हतः । घ्नन्ति । हंसि । हन्मि || वमि वा ॥ २ । ३ । ८३ ॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य हन्तेर्नो णः ॥ प्रहमि । महन्मि । हन्यात् ॥ हनः ।। २ । ३ । ८२ ॥ अदुरुपसर्गान्तः स्थाद्रादेः परस्य नो णः || महण्यात् । इन्तु । हतात् । जहि । अहन् । अघ्नन् । अन्यां वा स्वात्मने ॥ ४ । ४ । २२ ॥ Page #75 -------------------------------------------------------------------------- ________________ - आल्यातप्रकरणम्. (६३) AAAmraparroranwwwwwwwwws vvvv विषये हनो वधः ॥ इट ईतीति सिज्लोपे। अवधीत् । अल्लुकः स्थानित्वान्न वृद्धिः॥ ... . अिणवि घन् ॥ ४ । ३। १०१ ॥ हन्तेः ॥ घातोऽपवादः । जघान ॥ - अङे हिंहनो हो घः पूर्वात् ॥ ४।१ । ३४ ॥ द्वित्वे सति ॥ जघ्नतुः । जघनिथ । जघन्य ॥ हनो वध आशिष्यो ॥४।४। २१ ॥ विषये ॥ वध्यात् । हन्ता। हनिष्यति। वशक् कान्तौ ॥३९॥ वष्टि ॥ वशेरयङि ॥४।१। ८३॥ सस्वरान्तःस्थाः कृिति वृत् ॥ उष्टः । असक भुवि । ४० ॥ नास्त्योर्लुक् ॥ ४ । २ । ९० ॥ अतः शित्यविति ॥ स्तः । सन्ति ॥ अस्तेः सि हस्त्वेति ॥ ४ । ३ । ७३ ॥ सःमत्यये लुक् ॥ असि । स्थः । स्यात् ॥ प्रादुरुपसर्गाद्यस्वरेऽस्तेः ॥२।३। ५८॥ नाम्यादेः सः षः प्रत्यये ॥ पादुःष्यात् । मादुःषन्ति । एपि। आसीत् । आस्ताम् ॥ अस्तिब्रुवो वचावशिति ॥ ४।४।१॥ Page #76 -------------------------------------------------------------------------- ________________ ( ६४ ) श्रीलघुमामाच्याकरणम्. अभूत् ॥ बभ्रुव । षसक स्वमे । ४१ ॥ सस्ति । सस्तः । यक्लुप् च । ४२ ॥ यङ्लुबन्ता अपि धातवोऽदादौ बोध्याः ॥ ॥ इति परस्मैपदिनः ॥ ॥ अथात्मनेपदिनः ॥ इंङ्क अध्ययने । १ ॥ नित्यमधिपूर्वोऽयम् । अधीते । अधीयाते । अधीयीत । अधीश्रीयाताम् । अधीताम् । अधीयाताम् । अध्ययै । अध्ययावहै । अध्येत । अध्येयाताम् । अध्येयत । अध्यैयि । अध्यैवहि ॥ वाऽयतनक्रियातिपत्त्योगी ।। ४ । ४ । २८ ॥ इङः ॥ अध्यगीष्ट । अध्येष्ट || गाः परोक्षायाम् ॥ ४ । ४ । २६ ॥ विषये इङ: || अधिजगे । अध्येषीष्ट । अध्येता । अध्येष्यते । अध्यगीष्यत । अध्येष्यत । शी स्वप्ने । २॥ शीङ एः शितिं ॥ ४ । ३ । १०४ ॥ शेते ॥ शयाते ॥ शींडों रत् ।। ४ । २ । ११५ ॥ आत्मनेपदस्थस्यान्तः ।। शेरते । अशयिष्टं । इनुङ्क् अपनयने । ३ ॥ ह्नुते । षूङौक् प्राणिगर्भविमोचने ॥ ४ ॥ सूते ॥ Page #77 -------------------------------------------------------------------------- ________________ आख्यातम ( ६५ ) सूतेः पञ्चम्याम् ॥ ४ । ३ । १३ ॥ गुणो न || सुवै । असविष्ट । असोष्ट । औदित्वादिड् विकल्पबाधित्वा ॥ उवर्णात् ।। ४ । ४ । ५८ ॥ एकस्वराद्धातोर्विहितस्य कित आदिरिण्न ॥ इति निषेधे प्राप्ते परत्वात् स्कुसृदृभृ इति नित्यमिटि, सुषुविषे । सुषुविद्वे । सुषुविध्वे । पृचै पृजुङ पिजुकि संपर्चने । ५ ॥ जैकिं वर्जने । ६ ॥ णिजुकिं विशुद्धौ | ७ || शिजुकि अव्यक्ते शब्दे | ८ || इंडिक् स्तुतौ ॥९॥ ईशीडः सेवेस्वध्वमोः ॥ ४ । ४ । ८७ ॥ आदिरिट् || ईडिषे । ईडिध्ये | ईडिष्व । इंडिध्वम् । स्वसाहचर्यात् पञ्चमोध्वम एव ग्रहणम् । तेन ह्यस्तन्याम् ऐड्ढम् || ईरिक् गतिकम्पनयोः । १० ॥ ईर्ते । ईररांचक्रे । ईशिक ऐश्वर्ये । ११ ॥ ईष्टे । ईशिषे । ईशिध्वे । ईशिष्व । ईशिध्वम् || वसिक आच्छादने । १२ ॥ वस्ते । वद्ध्वे । आङः शासू कि इच्छायाम् । १३ ॥ I आङः ।। ४ । ४ । १२० ।। शास आसः क्वावेव इस || अस्य नियमार्थत्वादिह न । आशास्ते । आसिक् उपवेशने । १४ ॥ आस्ते । आसिष्ट । आसांचक्रे । कसुकि गतिसातनयोः । १५ ॥ कंस्ते । अयमनुदिदपि । कस्ते । तालव्यान्तोऽपि । कष्टे । कक्षे। कड़्वे । णिलुकि चुम्बने । १६ ॥ निस्ते । चक्षिक व्यक्तायां वाचि । १७ ॥ दर्शनेऽप्यन्ये ॥ आचष्टे । आचक्षे । आचडू | 1 Page #78 -------------------------------------------------------------------------- ________________ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ (६६) श्रीलघुहेमप्रभाव्याकरणम्. www चक्षो वाचि क्शांग ख्यांग ॥ ४।४।४॥ · अशिति विषये ॥ अवशासीत् । अक्शासीत् । अक्शास्त । अखशास्त । आख्यत् । आख्यत । विषयसप्तमीविज्ञानात् आक्शेयम् । आख्येयम् । वाचीति किम् ? । बोधे विचक्षणः । नवा परोक्षायाम् ॥ ४।४।५॥ आचक्शौ ॥ आचदशौ । आचख्यौ। आचक्शे । आचशे । आचख्ये । आचचक्षे । आक्शायात् । आक्शेयात् । आख्शायात् । आखशेयात् । आख्येयात् । आख्यायात् । आक्शासीष्ट । २ ॥ ॥ इत्यात्मनेपदिनः ॥ ऊर्युगक आच्छादने । १ ॥ वोर्णोः ॥ ४ । ३।६०॥ अद्वयुक्तस्य व्यञ्जनादौ वित्यौः॥ ऊौति । ऊर्णोति । ऊर्गुतः। . ऊर्णोतु । ऊर्णोतु। न दिस्योः ॥४।३।६१ ॥ ऊर्णोतेरौः ॥ और्णोत् । और्णोः । . वोणुगः सेटि ॥ ४ । ३ । ४६ ॥ सिचि परस्मैपदे वृद्धिः ॥ वोर्णोः॥ ४ । ३ । १९ ॥ इड् द्वित् ॥ और्णावीत् । और्णवीत् । औMवीत् । Page #79 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्.. (६७) ~ ~ ~ ~ ~ ~ ~ ~ स्वरादेहितीयः ॥ ४ । १।४॥ युक्तिभाज एकस्वरो द्विः॥ प्राक् तु स्वरे स्वरविधेरित्येव। आटिटत्॥ अयि रः ॥ ४ । १।६॥ स्वरादेर्धातोर्द्वितीयस्यांशस्यैकस्वरस्य संयोगादिनि स्यात् ॥ णत्वस्यासिद्धत्वान्नुशब्दस्य द्वित्वम् । अणुनाव । ऊणुनुवतुः । ऊर्जुनुविथ । ऊर्जुनविथ । अणुयात् । अणुविता। ऊर्णविता । ऊर्गुते । औणुविष्ट । और्णविष्ट । ष्टुंग्क् स्तुतौ । २ ॥ स्तौति । उपसर्गात् सुम्सुवसोस्तुस्तुभोऽटथप्यद्वित्वे ॥ २।३।३९॥ नाम्यादेः सः स्यात् ॥ अभिष्टौति । स्तवीति । स्तुते । स्तुवाते । अस्तीत् । अस्तवीत् । पर्यष्टोत् । पर्यस्तोत् । अस्तुत । धूगसुस्तोः परस्मै ॥४।४। ८५॥ सिच आदिरिट् ॥ सु इति सुमात्रस्य ग्रहणम् । अस्तावीत् । अस्तोष्ट । तुष्टाव । तुष्टोथ । तुष्टुवे । बॅगक व्यक्तायां वाचि ॥३॥ ब्रूगः पश्चानां पश्चाहश्च ॥४।२। ११८ ॥ तिवादीनां यथासङ्खयं णवादयो वा स्युस्तयोगे ब्रूगः ॥ आह । आहतुः। आहुः। नहाहोर्द्धताविति हस्य ते। आत्थ। आहथुः। पक्षे॥ ब्रूतः परादिः ॥ ४ । ३ । ६३ ॥ व्यञ्जनादौ विति इत् ॥ ब्रवीति । ब्रूतः। ब्रुवन्ति । अस्तिब्रुवोरिति वचि । अवोचत् । अवोचत । उवाच । ऊचे। द्विषींक Page #80 -------------------------------------------------------------------------- ________________ ( ६८ ) श्रीलघुहेमप्रभाव्याकरणम्. अमीतौ ॥४॥ द्वेष्टि । द्विष्टे | अद्वेट् | अद्वेड् । अद्विषुः । अद्विषन् । अद्विक्षत् | अद्विक्षत | दुहीं क्षरणे । ५ ॥ दोग्धि । दुग्धे । घोक्षि । धुक्षे । अधोक । अधोग् । अदुग्ध । अधुक्षत् | दुहदिहलिहगुह इति सको लुकि । अदुग्ध पक्षे । अधुक्षत । दुदोह | दुदुहे । दोग्धा । दिहीं लेपे । ६ ॥ देग्धि । दिग्धे । लिहींक आस्वादने । ७ ।। लेढि । लीढे । लीढः । लीढि । अलेट् । अलेड् | अलीढ । अलिक्षत् । अलीढ । अलिक्षत । ॥ इति उभयपदिनः ॥ ॥ अधादाद्यन्तर्गणो ह्वादिः ॥ हुंक दानादनयोः । १ ॥ दानमिह हविष्प्रक्षेपः ॥ हबः शिति ॥ ४ । १ । १२ ॥ द्विः ॥ जुहोति । जुहुतः । अन्तो नो लुक् । हिणोरविति व्यौ । जुह्वति । जुहुधि । जुहवानि । अजुहोत् । अजुहवुः । अहौषीत् ॥ भीहीभृहोस्तिव्वत् ॥ ३ । ४ । ५० ॥ परोक्षाया आम् वा आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते ॥ जुहवाञ्चकार । जुहाव । जुहविथ । जुहोथ । जुहुवे । ओहां त्यागे । २ ॥ जहाति ॥ हाकः ॥ ४ । २ । १००॥ व्यञ्जनादौ शित्यविति आत इर्वा ॥ जहितः । पक्षे ॥ : Page #81 -------------------------------------------------------------------------- ________________ आख्यातपकरण एषामीयंजनेऽदः॥ ४ । २ । ९७ ॥ द्वयुक्तजक्षपञ्चतः श्भश्चातः शित्यविति व्यञ्जनादावीः स्यात् न तु दासंज्ञकस्य । जहीतः। नश्वात इत्यालुकि । जहति ॥ यि लुक् ॥ ४ । २ । १०२॥ शिति हाकोन्तस्य ॥ जह्यात् ॥ आ च हौ ॥ ४।२।१०१॥ हाक इर्वा ॥ जहाहि । जहिहि । जहीहि । जहिता । जहीता। अजहात् । अहासीत् । जहौ । हेयात् । विभीक् भये ।३॥ बिभेति । भियो नवा ॥ ४ । २ । ९९ ॥ व्यञ्जनादौ शित्यवति इः ॥ बिभितः । विभीतः । बिभ्यवि । विभीयात् । विभियात् । अभैषीत् । भीहीत्यामि । विभयाश्चकार । बिभाय । हींक लजायाम् । ४ ॥ जिहेति । जिहीतः । जिहियति । आहेषीत् । जिहयाञ्चकार । जिहाय । पृक् पालनपूरणयो । ५ ॥ प्रभृमाहाङामिः ॥ ४ । १ । ५८ ॥ शिति द्वित्वे पूर्वस्य ॥ पिपर्ति । पिपृतः। पिप्रति । केचित्तु दीर्घान्तमिमं पठन्ति । तन्मतसङ्ग्रहार्थन्तु पृश्च ऋश्चेति विग्रहः । अत एव च बहुवचनम् । अत्र पक्षे । ओष्ठयादुर् ॥ ४ । ४ । ११७ ॥ धातोः परस्य ऋतः किति ॥ भ्वादेनामिन इति दीर्थे। पिपूर्तः। पिपुरति । पिपृयात् । पिपर्तुः । पिपृतात् । अपार्षीत् । मतान्तरे । Page #82 -------------------------------------------------------------------------- ________________ VVVVVVVVVV vvv vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv (७०) श्रीलघुहेमप्रभाव्याकरणम्. पिपूर्यात् । पिपर्तुं । पिपूर्तात् । अपारीत् । ऋःशप्रः ॥ ४ । ४ । २० ॥ परोक्षायां वा ॥ पप्रतुः । पक्षे स्च्छ्र त इति गुणे पपरतुः । मियात् । पक्षे पूर्यात् । पत्ता । पक्षे, परिता । परीता । परिष्यति । पक्षे, परिष्यति। परीष्यति । ऋक् गतौ।६॥ द्वित्वे पूर्वस्येत्वे द्वितीयस्य गुणे पूर्वस्येयादेशे। इयर्ति। इयतः। इयूति। इय्यात् । इयर्नु। इपृतात् । इयहि । इयराणि। ऐयः। ऐयताम्। ऐयरुः। सयः।त्यङ् । आरत्। आर्षीत् । आर । आरतुः । ऋटव्येद इतीटि । आरिथ । अर्यात् । अर्ता । अरिष्यति । ॥ इति परस्मैपदिनः॥ ओहां गतौ । १ ॥ जिहीते । जिहाते । जिहते । जिहीत । जिहीताम् । अनिहीत । अहास्त । जहे । हासीष्ट । माङ्क मानशब्दयोः ॥२॥ मिमीते। इत्यात्मनेपदिनौ। डुदांक् दाने।१॥ ददाति । प्रणिददाति । दत्तः । ददति । दत्ते । हो दः ॥ ४ । १ । ३१ ॥ दासंज्ञकस्य हावेर्न च द्विः॥ देहि । हाविति व्यक्तिनिर्देशादिह न । दत्तात् । अददात् । अदत्ताम्। अदत्त । अदात् । अदित । ददौ । ददे । देयात् । दासीष्ट । डुधांगा धारणे च। २ ॥ प्रणिदधाति । . ' धागस्तथोश्च ॥ २।१ । ७८ ॥ Page #83 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. (७१) 1AVRAMANA/ n nnnnnnvoymoovvv चतुर्थान्तस्य दादेरादेर्दस्य सध्वोः प्रत्यययोश्चतुर्थः।।धत्तः। अत्रासविधिवाद्वचनसामर्थ्याद्वाऽऽतोलोपस्य न स्थानिवद्भावः। अनुबन्धनिदेश किम् । “तिवा शबानुबन्धेन निर्दिष्टं यद्गणेन च एकस्वरनिमित्तं च पश्चैतानि न यङ्लुपि ॥१॥” इति न्यायात् यङ्लुबन्तस्य माभूत्। केचित्तु यङ्लुगन्तस्यापीच्छन्ति । चतुर्थान्तस्येत्येव । दधाति । दधति। धेहि । अदधात् । अधत्ताम् । धत्ते । अधात् । अधित । टुडु,गक् पोषणे च ३॥ विभर्ति। विभृते । अविभः। अविभृताम् । अबिभरुः। अविभृत । अभार्षीत् । अभृत । बिभरांचकार । बभार । बभर्थ । बभूव। विभरांचक्र। बभ्र।भ्रियात् । भृषीष्ट । णिजॅकी शौचेच।४॥ निजां शित्येत् ॥ ४ । १ । ५७ ॥ निजिविजिविषां शिति द्वित्त्वे पूर्वस्यैत् ॥ नेनेक्ति । नेनिक्ते । युक्तोपान्त्यस्य शिति स्वरे ॥ ४।३। १४॥ नामिनो गुणो न ॥ नेनिजानि। नेनिजै। अनेनेक्-ग् । अनेनिक्त। अनिजत् । अनैक्षीत् । अनिक्त। अनिक्षाताम् । विज़ंकी पृथग्भावे ।५॥ वेवेक्ति । वेविक्ते। विष्लंकी व्याप्तौ।६॥ वेवेष्टि। बेविष्टे। अवेवेट-ड्। अवेविष्ट । अविषत् । अविक्षत । ॥ इत्युभयपदिनः॥ वृत् हादयः॥ अन्यत्रमे धातवोऽपि सन्ति ॥ धूक क्षरणदीप्त्योः । हक् प्रसह्यकरणे । संक् गतौ । ससति । भसंक् भर्त्सनदीप्त्योः । बभस्ति । किंक कितक् ज्ञाने । चिकेति । चिकत्ति । तुरक् त्वरणे । Page #84 -------------------------------------------------------------------------- ________________ ( ७२ ) श्री लघुहेमप्रभाव्याकरणम्. तुतोर्त्ति । भिषक शब्दे । दिधेष्टि । धन धान्ये । दधन्ति । जनक् जनने । ब्रजन्ति । गां स्तुतौ । जिगाति । जिगातः । जिगति ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंह सूरिपट्टपरम्परामतिष्ठित गीतार्थत्वादिगुणोपेतदृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलामलिन्दायमानान्तेवासिसंविग्नशास्त्रीय तपोगच्छाचार्यभट्टारक श्री विजयनेमिसूरिविरचितायां लघुहेमप्रभायामुत्तरार्द्धेऽदादयः ॥ ॥ अथ दिवादयः ॥ दिवच् क्रीडाजयेच्छा पणिद्युतिस्तुतिगतिषु |१|| दिवादेः श्यः ॥ ३ । ४ । ७२ ॥ कर्त्तरि बिहिते शिति ॥ भ्वादेरितिदीर्घे । दीव्यति । दीव्येत् । अदेवीत् । नृष नृषच् जरसि | २|| ऋतां ङ्कितीर् । जीर्यति । अजरत् । अजारीत् । जजार । स्कृच्छत इति गुणे । जृभ्रमेत्येत्वे । जेरतुः । जजरतुः । जीर्यात् । जरीता । जरिता । शोच तक्षणे ॥ ३ ॥ ओतः इये ॥ ४ । २ | १०३ ॥ 1 धातोर्लुक् ॥ श्यति । अशात् । अशासीत् । शाता । दोंच् छोंच् छेदने |४|| षच् अन्तकर्मणि | ५|| स्यति । व्रीडच् लज्जायाम् |६|| नृतै नर्तने ॥७॥ कृतवृतनृतहृदत्तृदोऽसिचः सादेवी ॥ ४ । ४ । ५० ॥ स्वाद्यशित आदिरिद् || नर्त्तिष्यति । नत्स्यनि । कुथच् पूर्ति - Page #85 -------------------------------------------------------------------------- ________________ आख्यातमकरणम्... (193) भावे | ८ || पुथच् हिंसायाम् । ९ ॥ गुभच् परिवेष्टवे ॥ १०॥ राधेच् वृद्धौ ॥११॥ वृद्धेरन्यत्र राध्नोति । व्यधंच् ताडने ॥ १२ ॥ - ज्याव्यधः किति ॥ ४ । १ । ८१ ॥ 1 सस्वरान्तःस्था य्वृत् ।। विध्यति । अव्यात्सीत् । विव्याध । विविधतुः। क्षिपंच प्रेरणे | १३ || पुष्पच विकसने ॥ १४ ॥ तिम तीम ष्टिम टीमच् आर्द्रभावे | १५ || षिवूच उतौ । १६ ।। परिषीव्यति । पर्यषीव्यत् । परिषिषेव । श्रिवृच् गतिशोषणयोः । १७ ।। ष्टिवू शिवच् निरसने ॥ १८ ॥ तिष्ठेव । टिष्ठेव । इषच् गतौ । १९ ।। इयेष । एषिता । इच्छेतिनिर्देशान्नेह सहलुभेच्छेती विकल्पः । ऊदिदयमित्यन्ये । इष्ट्वा । एषित्वा । इष्टः । इष्टवान् । ष्णसूच् निरसने ॥ २० ॥ क्रसूच् व्हतिदीत्योः | २१ || सैच भये ॥ २२ ॥ भ्रासभ्लासेति वा श्ये । त्रस्यति । त्रसति । जृभ्रमेति बैत्वे । त्रेसतुः । तत्रसतुः । व्युसच् दाहे । २३ ॥ षान्तोऽयमित्यन्ये । अव्योसीत् । पह पुहच् शक्तौ । २४ ॥ ससाह | सेहतुः । पुषंच् पुष्टौ । २५ ।। ऌदिदित्यङि । अपुषत् । उचच् समवाये । २६ ॥ औचत् । लुटच् विलोटने | २७ ॥ ष्विदांच् गात्रप्रक्षरणे । २८ || क्लिदौच् आर्द्रभावे ॥ २९ ॥ विमिदाच स्नेहने ॥ ३० ॥ 2 मिदः श्ये ॥ ४ । ३ । ५ ॥ उपान्त्यस्य गुणः ॥ मेद्यति । ञिक्ष्विदाच मोचने च । ३१ ॥ क्षुर्धच् बुभुक्षायाम् । ३२ ॥ श्रुधंच् शौचे ॥ ३३ ॥ क्रुधंच कोपे । ३४ ॥ षिधूंच् संराद्धौ । ३५ ।। असिधत् । रुधूच् वृद्धौ । ३६ ॥ आर्धत् । गृधूच् अभिकाङ्क्षायाम् । ३७ ॥ अग्रधत् । रधौच् हिंसासराङ्कोः । ३८ ।। Page #86 -------------------------------------------------------------------------- ________________ (७४) श्रीलघुहेमप्रभाव्याकरणम्. । १०१ ॥ रध इटि तु परोक्षायामेव ॥ ४ । ४ स्वरात्परः स्वरादौ प्रत्यये नोऽन्तः । ररन्ध ररन्धतुः । ररन्धिथ । ररन्धिव । रधिता । रद्धा । तृपौच् प्रीतौ । ३९ ॥ तृप्यति । अत्राप्सीत् । आताप्सीत् । अतपत् । अतृपत् । दृपौच हर्षमोहनयोः॥४०॥ कुपच् क्रोधे । ४१ ॥ गुपच् व्याकुलत्वे । ४२ ।। ग्रुप रुप लुपच् विमोहने । ४३ ॥ डिपच् क्षेपे । ४४ ॥ ष्टुपच् समुच्छ्राये । ४५ ।। लुभच् गाद्धर्थे । ४६ ।। लोभिता । लोब्धा । क्षुभच् सञ्चलने|४७।। णभ तुभच् हिंसायाम् । ४८ ॥ नशौच अदर्शने । ४९ ॥ नश्यति । नशः शः ॥ २ । ३ । ७८ ।। अदुरुपसर्गान्तः स्थाद्रादेः परस्य नो णः ॥ प्रणश्यति । श इति किम् ? प्रनष्टः । नशेरणोपदेशत्वात् पूर्वेणा सिद्धेर्विध्यर्थमिदम् । नशेर्नेश वाऽङि ॥ ४ | ३ | १०२ ॥ अनेशत् । अनशत् । wwww नशो धुटि ॥ ४ । ४ । १०९ ॥ स्वरात्परः प्रत्यये नोऽन्तः ॥ नंष्टा । नशिता । नङ्क्ष्यति । नशिष्यति । कुशच् श्लेषणे । ५० ॥ भृशु भ्रंशुच् अधःपतने । ५१ ।। दृशच् वरणे । ५२ ॥ कृशच् तनुखे । ५३ ॥ शुषंच् शोषणे ॥ ५४ ॥ दुषंच् वैकृत्ये । ५५ ।। श्लिषंच् आलिङ्गने । ५६ ।। श्लिषः ॥ ३ । ४ । ५६ ॥ अनिटोsथतन्यां सक् ॥ अश्लिक्षत् । पुष्यादित्वादङ प्राप्ते वच-नम् । पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरान् इत्यङ एव बाधा न विचः । आश्लेषि कन्या देवदत्तेन । अनिट इस्पे । Page #87 -------------------------------------------------------------------------- ________________ आख्यातमकरणम् ०. लिषु दाहे इत्यस्य अश्लेषीत् । अभाक्षीदित्यर्थः । नासत्वाश्लेषे ॥ ३ । ४ । .५७ ॥ ( ७५ ) I वर्त्तमानात् श्चिषः सक् ॥ समनिषद् गुरुकुलम् । उपाश्लिषज्जतु च काष्ठं च। पृथग्योगात् पूर्वेणापि प्राप्तः प्रतिषिध्यते । व्यत्यश्लिक्षत काष्ठानि । असत्वा श्लेषे इति किम् ? व्यत्यक्षिन्त मिथुनानि । प्लुषूच् दाहे । ५७ || अनूदिदयमित्येके । वितृषच् पिपासायाम् । ५८ ।। तुषं हृषच् तुष्टौ । ५९ ॥ रुषंच् रोषे ॥ ६० ॥ प्युष प्युस् पुसच् विभागे । ६१ ॥ विसच् प्रेरणे । ६२ ॥ कुसब् श्लेषे । ६३ ॥ असूच् क्षेपणे । ६४ ॥ अस्यति | आस्थत् । यच् प्रयत्ने | ६५ ॥ यस्यति । यसति । संयस्यति । संयसति । जम्मूच् मोक्षणे । ६६ ॥ हिंसार्थोऽप्ययमित्येके । तसू दसूच उपक्षये ॥ ६७ ॥ “वसूच् स्तम्भे । ६८ ॥ सच उत्सर्गे । ६९ ॥ मुच् खण्डने ॥ ७० ॥ मसैच् परिणामे । ७१ ॥ शमू दमूच् उपशमे । ७२ ॥ शम्सप्तकस्य श्ये ॥ ४ । २ | १११ ॥ दीर्घः ॥ शाम्यति । प्रणिशाम्यति । अशमत् । तमूच् काङ्क्षायाम् । ७३ ॥ श्रमूच् खेदतपसोः । ७४ ॥ भ्रमूच् अनवस्थाने॥७५॥ भ्राम्यति । भ्रामति । भ्रमतुः । बभ्रमतुः । क्षमौच् सहने ॥ ७६ ॥ क्षाम्यति । क्षमिता । क्षन्ता । मदैच् हर्षे । ७७|| क्लमूच् ग्लानौ । ७८ ॥ क्लाम्यति । क्लामति । अक्लमत् । मुहौच वैचित्ये । ७९ ॥ मोहिता । मोग्धा । मोढा । द्रुहौच् जिघांसायाम् । ८० ॥ द्रोहिता । द्रोग्धा । द्रोढा । ष्णुहौच उद्भिरणे । ८१ ॥ ष्णिहो प्रीतो । ८२ ॥ हृत् पुषादिः ॥ ॥ इति परस्मैपदिनः ॥ Page #88 -------------------------------------------------------------------------- ________________ (७६) श्रीलघुहेमप्रभाव्याकरणम्. पूङौच् प्राणिप्रसवे | १ ॥ सूयते । असविष्ट । असोष्ट । सुषुविषे । सुषुविवहे । सविता | सोता । दूच् परितापे । २ ॥ दींच् क्षये । ३ ॥ दीयते ॥ यबक्किति ॥ ४ । २ । ७ ॥ विषये दीङ आत् || अदास्त || दीय् दीङः किति स्वरे ॥ ४ । ३ । ९३॥ अशिति ॥ दिदीये । दाता । धीं भीयते । अधेष्ट । दिध्ये मीं ६ ॥ लीं श्लेषणे । ७ ॥ लीङ्गलिनोर्वा ॥ ४ । २ । ९॥ अनादरे ॥ ४ ॥ हिंसायाम् । ५ ॥ च श्रवणे 1 यपि खलचल्वजितेऽङ्किति च विषये आत् । अलास्त । अलेष्ट । लिल्ये । लेता । लाता ॥ ङीच् गतौ । ८ ॥ विहायसा गतावित्यन्ये । व्रीं वरणे | ९ || अष्ट । वृत् स्वादिः । तत्फलं तु क्तयोस्तस्य नश्वम् । पींच पाने । १० ।। ईच गतौ । ११ ॥ ईयते । अयाश्चक्रे । प्रीं प्रीतौ । १२ ।। युजिंच समाधौ ॥ १३ ॥ अयुक्त । सृजिच् विसर्गे । १४ ॥ असृष्ट | असृक्षाताम् । सृक्षीष्ट । स्रष्टा । तूचि वरणे | १५ || अवर्त्तिष्ट । वातु इत्यन्ये । पर्दिच् गतौ । १६ ॥ प्रणिपद्यते । ञिच ते पदस्तलुक् च ॥ ३ । ४ । ६६ ॥ कर्त्तर्ययतम्याः ॥ अपादि । अपत्साताम् । पेदे । पत्सीष्ट । विदिच् सत्तायाम् । १७ ॥ अवित्त । खिर्दिच दैन्ये । १८ ॥ चि सम्प्रहारे । १९ ।। अयुद्ध । युत्सीष्ट । अनो रुचि कामे । २० ॥ Page #89 -------------------------------------------------------------------------- ________________ PrimarmwareAURENaam :-MarPranadianRare आल्यातमकरणम. .. (७) चा मानम् होने । ३१ ॥ अाधि । अंबुद्ध। अहसाताम् । अनिच् माणने । २२ ॥ जनैचि प्रादुर्भावे । २३ ॥ जा ज्ञाजनोऽत्यादौ । ४।२।१०४॥ शित्यनन्तरे ॥ जायते । अत्यादाविति किम् ? यलुपि नजन्ति। दीपजनेति विचि। - न जनबधः ॥४।३। ५४ ॥ मो कृति णिति च वृद्धिसा अजानि । अजनिष्ट वषिरण वरबन्धन इत्ययं गृह्यते। यस्य बीभत्सत इति वैरूप्यं एव सन्निष्यतेन्यत्र वधते इत्येव । भक्षकश्वेनास्ति बधकोऽपि न विद्यते। अन्ये बगणपठितं वधि हिंसाथै मन्यन्त, प्रेतादाहरन्ति च ववाध । जसे । जनिता । दीपैचि दीप्तौ। २४ ॥ अदीपि । अदीपिष्ट। तपिच् ऐश्वर्य पा । २५ ॥ तपं धूप सन्ताप इत्यस्यै वैश्वर्ये दिवादित्वमात्मनेपदित्वं च वा विधीयते । तप्यते । अतसा पंक्षे ऐश्वर्वेऽपि भ्वादिस्वं परस्मैपदित्वं च । पुरैचि आप्यायने । २६ ॥ अपूरि अरिष्ट । पूरै ज्वचि जरायाम् । २७ ॥ धुरै रैपि गतौ । २८॥ शूरैचि स्तम्भे । २९ ॥ तूरैचि त्वरायाम् । ३० ॥ पूरादयो हिंसायां च । ३१ ॥ चूरैचि दाहे । ३२॥ क्लिशिच् उपतापे ॥३३॥ अलेशिष्ट । लिशिंच अल्पत्वे । ३४ ॥ काशिच् दीप्तौ । ३५ ॥ वाशिच शन्दे । ३६ ॥ ॥इत्यात्मनेपदिनः ॥ .. .. शीच मर्षणे । १ ॥ अशासीत् । अशक्त । शशाक । शेके। Page #90 -------------------------------------------------------------------------- ________________ (७८) श्रीलघुहेमप्रभाव्याकरणम्. शुचगैच पूतिभावे) २ ॥ अशोचीत्। अशुचत् । अशोचिष्ट । रन्जींच् रागे।३॥ शपींच् आक्रोशे। ४ ॥ मृषीच तितिक्षायाम् ॥५॥ अमर्षीत् अमर्षिष्ट । णहीच बन्धने । ६ ॥ प्रणवति । प्रणयते । अनात्सीत् । अनद्ध । ननाह । नेहे ॥ इत्युभयपदिनः।। दिवादिादिवदाकृतिगणः, तेन क्षीयते मृग्यति इत्यादि । ___इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहमूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामवृद्धिविजयचरणकमलामिलिन्दायमानान्तेवासिसंविग्नशास्त्रीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसरिविरचितायो लघुहेमप्रभायामुत्तरार्द्ध दिवादयः॥ .. ॥ अथ स्वादिः॥ पुंगट् अभिषवे। १॥ स्वादेः श्नुः ॥३। ४ । ७५ ॥ .. कर्तरि विहित शिति ॥ उश्नोरिति गुणे । सुनोति । सुनुते ॥ वन्यविति वा॥४।२। ८७ ॥ असंयोगात् परोय उस्तस्य प्रत्ययसम्बन्धिनो लुक् ॥ मुन्वः । मुनुवः। सुन्मः । सुनुमः। सुनु। सुनुतात् । असावीत् । अभिषणोति । अभ्यषुणोत् । अभिसुषाव । सुगः स्यसनि ॥ २।३।६२॥ सः पन ॥ अभिसोष्यति । किंग्ट् बन्धने । २॥ शिंग्टू निशातने । ३ ॥ इमिंग्ट प्रक्षेपणे । ४ ॥ Page #91 -------------------------------------------------------------------------- ________________ आल्यातप्रकरणम् (७९) मिग्मीगोऽखलचलि ॥४।२।८॥ . - यप्यङ्किति च विषये आत् ॥ अमासीत् । भमास्त । ममौ । मिम्ये । चिंगट् चयने । ५ ॥ चे किर्वा ॥४।१। ३६ ॥ : सन्परोक्षयोर्द्विवे सति पूर्वस्मात्परस्य ॥ चिकाय । चिचाय । चिक्ये । चिच्ये । धूग्ट् कम्पने । ६ ॥ अधावीत् । अधविष्ट । अधोष्ट । उदन्तोऽनिट चायमित्येके । स्तुंगट आच्छादने । ७॥ अस्तापर्षीत् ॥ संयोगाहतः॥४।४ । ३७ ॥ धातोः परयोरात्मनेपदविषयसिजाशिषोरादिरिडवा ॥अस्तरिष्ट। अस्तृत । तस्तार । तस्तरे । स्तर्यात् । स्तरिषीष्ट । स्तृषीष्ट । इंगट हिंसायाम् । ८ ॥ अकार्षीत् । अकृत । ग्ट वरणे ।९॥ अवारीत्।। इट् सिजाशिषोरात्मने ॥ ४।४ । ३६ ॥ वृत आदिर्वा ॥ अवरीष्ट । अवरिष्ट । अवृत । वरिथ। . - वर्णभ्यूटुंगः कितः ॥ ४।४ । ५७ ॥ एकस्वराद्धातोर्विहितस्य कित आदिरिड्न । वषे । परिपोष्ट । वृषीष्ट । ॥ इत्युभयपदिनः ॥ .: हिंट गतिवृद्धयोः । १॥ महिणोति । जिघाय । श्रृंट अवणे। २॥ गतावित्यन्ये । शृणोति । अश्रौषीत् । शुश्राव । शुश्रुवहुः । शुश्रोथ । दुदुंट् उपतापे । ३॥ पूंट पीतौ । ४ ॥ स्मृट् पालने छ । Page #92 -------------------------------------------------------------------------- ________________ (a) श्रीसमनभायाकरणम्. ५॥ स्पृट् इत्येके । शक्लंट शक्तौ । ६ शक्नुपन्ति । शक्नुहि । अवकद । तिक तिग षषट् हिंसायाम् । ७॥ आषावास्कन्दनेऽपीस्येके । सेपतुः । राधं साधंट संसिद्धौ । ८॥ . अवित्परोक्षासेट्थवोरेः । ४ । १ । २३ ॥ राहिँसार्थस्य स्वरस्य न च द्विः ॥ अपरेधतुः । वध इत्येव । भारराषतुः। असात्सीत् । अषोपदेशोऽयम् । पोपदेशोऽयमित्येके । माद बद्धौ । ९ ॥ आर्नोत् । आनर्थ । आप्लंट् व्याप्तौ । १० ॥ आपत् । तृपट मीणने । ११ ॥ ध्रुभ्नादित्वाण्णत्वाभावे। तमौति । मतपीत् । दम्भूटू दम्भे । १२. ॥ दभ्नोति । ददम्म । दम्भः ॥४।१।२८ ॥ स्वरस्थावित्परीक्षायामेन च हि तयोगे च नो लुक् ॥ देभतुः । ... वे वा ॥ ४॥ १ ॥ २९ ॥ . दम्भे स्वरेस्यैर्म च दिः तयोगे च नो लुक् ॥ देमिथ। ददम्भिय। दभ्यात् । बुट् हिंसाकरणयोः । १३॥ कणोति । अकृण्वीत् । पकण्व। पिवुद् गतौ । १४ ॥ पिनोति । भविम्बीत् । विभिन्ध । विषाट् प्रागरभ्ये । १५ ॥ ॥ इति परस्मैपदिनः॥ टिपिट आस्कन्दने । १ ॥ स्तिघ्नुते । अशौटि व्याप्तौ । २॥ सकतेऽप्यन्ये । आशिष्ट । आष्ट । आनशे । अशिषीष्ट । अभीष्ट । ॥ इत्यात्मनेपदिनौ ॥ इति श्रीतपागच्छाचार्यविजयदेवमूरिविजयसिंहपरिपहपरम्पसम Page #93 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. तुदत् व्यथ ॥ १ ॥ तिष्ठितगीतार्थत्वादिगुणोपेत श्रीदृद्धिचन्द्रापरनामदृद्धिविनयचरणकम लमिलिन्दायमानान्तेवासिसंविग्नशास्त्रीयतपोगच्छाचार्यभट्टारकश्रीबजयनेोमसूरिविरचितायां लघुहेमप्रभायां स्वादयः ॥ ॥ अथ तुदादयः ॥ तुदादेः शः ॥ ३ । ४ । ८१ ॥ कर्त्तरि विहिते शिति ॥ तुदवि । तुदते । अतौत्सीत् । अतुत । भ्रस्जत् पाके । २ ॥ ग्रहव्रश्चभ्रस्जप्रच्छ: ।। ४ । १ । ८४ ॥ ( ८१ ) सस्वरान्तःस्थाः ङ्किति य्वृत् ॥ भृज्जति । भृज्जो भर्ज् ॥ ४ । ४ । ६॥ अशिति वा ॥ अभाक्षित् । अभ्राक्षीत् । अभर्ष्ट अभ्रष्ट । बभर्ज । बभ्रज्ज । बभर्जिथ। बभष्ठे। बभ्रज्जिथ । बभ्रुष्ठ | परत्वाद्भर्जादेशेऽपि स्थानिवद्भावात्पूर्वेण स्वरेण सह यवत् । भृज्यात् । भृज्ज्यात् । क्षिपत् प्रेरणे ॥ ३ ॥ अक्षैप्सीत् । अक्षिप्त । दिशींत अविसर्जने ॥ ४ ॥ अदिक्षत् । अदिक्षत । कृषत् विलेखने | ५ || अकाक्षत् । अक्राक्षीत् । अकृक्षत् | अकृष्ट। अकृक्षत । मुच्छ्रंती मोक्षणे । ६ ॥ मुचादितृ फह फगुफशुभोभः शे ।। ४ । ४ । ९९ ॥ स्वरान्नोन्तः ।। मुञ्चति । अमुचत् । अमुक्त । षिचींत् क्षरणे । ।। सिञ्चति । अभिषिश्चति । ह्वालिबित्यङि । असिचत् । अस Page #94 -------------------------------------------------------------------------- ________________ (८२) श्रीलघुहेमप्रभाव्याकरणम्. चत। असिक्त । विलंती लाभे ८॥ विन्दति । अविदत् । अवित्त । लुप्लुंती छेदने। ९ ॥ लुम्पति । अलुपत्। अलुप्त । लिपीत् उपदेहे । १०॥ लिम्पति । अलिपत् । अलिपत । अलिप्त ॥ ॥ इत्युभयपदिनः॥ कुतैत् छेदने । ११ ॥ कृन्तति । अकीत् । कस्य॑ति । कर्तिष्यति । खिदंत परिघाते । १२ ॥ खिन्दति । अखैत्सीत् । पिशत् अवयवे । १३ ॥ पिंशति । अपेशीत् । ॥ वृत मुचादिः॥ रिपित् गतौ ॥१४॥ रियति । पियति । धित् धारणे ॥१५॥ षियति। सिंत निवासगत्योः। १६ ॥ पूत् प्रेरणे । १७ ॥ अभिषुवति । अभ्यषुवत् । अभिमुषाव । सविता । भूत् प्राणत्यागे ।१८॥ म्रियतेरद्यतन्याशिषि च ॥ ३।३। ४२॥ ... शिति कर्तर्यात्मनेपदम् ॥ रिशक्योति रित्वे इयादेशे । म्रियते। अमृत । ममार । मृषीष्ट । मरिष्यति । कृत् विक्षेपे । १९॥ किरति । ___... किरो लवने ॥४।४।९३ ॥ उपाद्विषये स्सडादिः ॥ उपस्कीर्य मद्रका लुनन्ति । प्रतेश्च वधे ॥४।४ । ९४॥ उपात किरतः स्सडादिः ॥ प्रतिस्किरणं उपस्किरणं वा ह ते वृषल भूयात् । प्रतिचस्करे नखैः । गृत् निगरणे । २० ॥ नवा स्वरे ॥ २।३ । १०२ ॥ Page #95 -------------------------------------------------------------------------- ________________ · आख्यातप्रकरणम्... (८३) ग्रःप्रत्यये विहितस्य रोल् स्यात् ॥ गिलति। गिरति । विहितविशेषणं किम् ? गिरः। लिखत् अक्षरविन्यासे । २१ ॥ कुटादिरयमित्येके । तन्मते लिखनीयम् । जर्च झर्चत् परिभाषणे । २२ ॥ तर्जनेऽपीत्येके। चादिरयमित्यन्ये। चर्चति । त्वचत् संवरणे । २३॥ रुचत् स्तुतौ । २४ ॥ ओवश्वौत् छेदने ॥२५॥ वृश्चति । अघ्रश्चीत् । अवाक्षीत् । वृश्यात् । ऋछत् इन्द्रियालयमूर्तिभावयोः । २६ ॥ गतावपीत्यन्ये । ऋच्छति । आछीत् । आनछ । आनतः । विछत् गतौ । २७ ॥ विच्छायति । विच्छतीत्यप्यन्ये । विच्छायांचकार । विविच्छ । उछत् विवासे । २८ ॥ उच्छांचकार। मिछत् उत्क्लेशे । २९ ॥ उछुत् उच्छे । ३०॥ उच्छांचकार । पच्छेत् शीप्सायाम् । ३१ ।। पृच्छति । अनुनासिके च च्छ्वः शूट ॥ ४ । १ । १०८॥ क्वौ धुडादौ च प्रत्यये धातोः ॥ अमाक्षीत् । पपच्छ । पृच्छयात् । उब्जत् आजवे । ३२ ॥ सृजत् विसर्गे । ३३ ॥ अस्राक्षीत् । ससर्जिय । सस्रष्ठ । रुजोंत् भङ्गे । ३४ ॥ अरौक्षीत् । भुजोत् कौटिल्ये । ३५ ॥ टुमस्जोंत् शुद्धौ । ३६ ॥ मज्जति । मस्जेः सः॥ ४।४।११०॥ स्वरात्परस्य धुडादौ प्रत्यये न अन्तः ॥ अमाझीत् । ममजिथ । ममथ । जर्ज सीत् परिभाषणे।३७॥ उज्मत् उत्सर्गे।३८॥ दोपान्त्यः । जुडत् गतौ । ३९ ॥ पृड मृहत् सुखने । ४० ॥ कहतमदे।४१॥ भक्षणेऽयमित्यन्ये। कुटादिरयमित्येके। पृणत् मीणने ।४२॥ तुणत् कौटिल्ये । ४३ ॥ मृणत् हिंसायाम् । ४४ ॥ द्रुणत् गतिको Page #96 -------------------------------------------------------------------------- ________________ ( ८४ ) श्रीलघुहेमप्रभाव्याकरणम्. I टिल्ययोश्च । ४५ ॥ पृणत् शुभे । ४६ ॥ मुणत् प्रतिज्ञाने । ४७ ॥ कुणत् शब्दोपकरणयोः । ४८ ॥ घुण घूर्णत् भ्रमणे । ४९ ॥ तैत् हिंसाग्रन्थयोः । ५० ॥ चर्त्तिष्यति । चस्र्त्स्यति । दंत् प्रेरणे । ५१ ॥ अयमुभयपदीत्यन्ये । षत् अवसादने । ५२ ॥ सीदतेि । असदत् । इहास्य पाठो वान्ता देशार्थः । ज्वलादिपाठस्तु णविकल्पार्थः । विधत् विधाने । ५३ ।। जुन शुनत् गतौ । ५४ ॥ छंपत् स्पर्शे । ५५ ।। रिफत् कत्थनयुद्ध हिंसादानेषु । ५६ ।। ऋफदित्येके । तृफ तृम्फत् तृप्तौ । ५७ ।। मुचादितृफेति ने । तृम्फति । नविधानबलानलुगभावः । तृम्फ़ेस्तु तृफति । पान्ताबेतावित्यन्ये । शे नलुचं च नेच्छन्ति । ऋफ ऋम्फत् हिंसायाम् । ५८ ॥ ऋफति । नलुंचं नेच्छन्त्येके । इकारोपान्त्यो रादिश्चायमित्यन्यः । दृफ हम्फत् उत्क्लेशे ॥५९॥ गुफ गुम्फत् ग्रन्थने । ६० ।। उभ उम्भत् पूरणे । ६१ ॥ शुभ शुम्भत् शोभार्थे । ६२ ॥ दृत् ग्रन्थे । ६३ ।। लभत् विमोहने । ६४ ।। लोभिता । लोब्धा । कुरत् शब्दे । ६५ ।। क्षुरत् विलेखने | ६६ ॥ खुरत् छेदने च । ६७ ॥ घुरत् भीमार्थशब्दयोः । ६८ ॥ पुर अग्रगमने । ६९ ।। मुरत् संवेष्टने । ७० ॥ सुरत् ऐश्वर्यदीप्त्योः । ७१ ॥ सुसोर। षोपदेशोऽयमित्यन्ये । स्फर स्फलत् स्फुरणे । ७२ ॥ किलत् श्वैत्यक्रीडनयोः । ७३ ।। इलत् गतिस्वप्रक्षेपणेषु । ७४ ॥ हिलत हावकरणे । ७५ ।। शिल सिलत् उच्छे | ७६ ॥ सिसेल | पोपदेशोऽयमित्येके । तिलत् स्नेहने । ७७ ॥ चलत् विलसने ॥ ७८ ॥ चिलत क्सने । ७९ ।। विलत् वरणे । ८० ॥ बिल भेदने । ८१ ॥ गिलत् गहने । ८२ ।। प्रणिलति । मिलत् श्लेषणे । ८३ ॥ स्पृशंत् संस्पर्शे । ८४ ॥ अस्माक्षीत् । अस्पार्क्षत् । अस्पृक्षत् । रुशं रिशंत् Page #97 -------------------------------------------------------------------------- ________________ अख्यातप्रकरणम्.. (८५) MANANANANANANAmin हिंसायाम् । ८५ ॥ विशंत् प्रवेशने । ८६ ॥ मृशंत आमर्शने । ८७ ॥ लिशं रुपैत गतौ ।८८ ॥ इषत् इच्छायाम् ॥ ८७॥ इच्छति। एपिता । एष्टा । मिषत् स्पर्खायाम् । ९० ॥ वृहौत् उद्यमे । ९१ ॥ बर्हिता । वढा । तृहौ हौ स्तृहौत् स्तुंहौत् हिंसायाम् । ९२ ॥ अथ कुटादिः । कुटत् कौटिल्ये । ९३ ॥ कुटादेदिणित् ॥ ४ । ३ । १७ ॥ प्रत्ययः। अकुटीत् । अणिदिति किम् ? चुकोट । गुंत् पुरीपोत्सर्गे ।९४॥ गुवति। अगुषीत्। ध्रुत गतिस्थैर्ययोः।९५॥ यत् स्तवने।९६॥ अनुवीत् । धूत् विधूनने । ९७ ॥ कुचत् संकोचने । ९८ । व्यचत् व्याजीकरणे । ९९ ॥ व्यचोऽनसि ॥४।१। ८२ ॥ सस्वरान्तःस्था विति यत् ॥ विचति । विव्याच। विविचतुः । अकृत्प्रत्यये नायं कुटदिरित्यन्ये । गुजत् शन्दे । १००॥ घुटत् प्रतीघाते । १०१ ॥ गुडदित्यन्ये । चुट छुट त्रुटत् छेदने । १०२ ॥ त्रुटयति । त्रुटति । तुटत् कलहकर्मणि । १०३ ॥ मुटत आक्षेपप्रमर्दनयोः । १०४ ॥ स्फुटत् विकसने । १०५ ॥ पुट लुठत् संश्लेषणे । १०६ ॥ लुड इत्यन्ये । कृडत् घसने । १०७ ॥ घनख इत्यन्ये । कुडत् बाल्ये च। १०८ ॥ गुडत् रक्षायाम् । १०९ ॥ जुडत् बन्धने। ११० ॥ तुडत् तोडने । १११ ॥ लुड घुड स्थुडत् संवरणे ।११२॥ बुडत् उत्सर्गे च। ११३ ॥ ब्रुड भ्रुडत् संघाते । ११४ ॥ संवरणेऽप्यन्ये । टुड हुड बुडत् निमज्जने । ११५ ॥ चुणत् छेदने ।११६॥ डिपत् क्षेपे । ११७ ॥ छुरत् छेदने । ११८ ॥ छुर्यात् । स्फुरत् Page #98 -------------------------------------------------------------------------- ________________ श्री लघुहेमप्रभाव्याकरणम्. ( ८६ ) स्फुरणे । ११९ ॥ चलन इत्यन्ये । निर्नेः स्फुरस्फुलोः ॥ २ । ३ । ५३ ॥ सः षो वा ॥ निःष्फुरति । निःस्फुरति । निष्फुरति । निस्फुरति । वेः ॥ २ । ३ । ५४ ॥ स्फुरस्फुलोः सः षो वा । विष्फुरति । विस्फुरति । स्फुलत् । संचये च । १२० ॥ ॥ इति परस्मैपदिनः ॥ कुंङ कूङत् शब्दे । १२१ ।। अकुत । अकुविष्ट । गुरौति उद्यमे । १२२ ॥ हृत् कुटादिः ॥ पृत् व्यायामे । १२३ ॥ व्याप्रियते । दृङ्त् आदरे । १२४ ॥ आद्रियते । वृंत् स्थाने । १२५ ।। औविजौते भयचलनयोः | १२६ ॥ अयं माय उत्पूर्वः ॥ विजेरिट् ॥ ४ । ३ । १८ ॥ ङिद्वत् ॥ उदविजिष्ट | ओलजै औलस्जौत व्रीडायाम् । १२७ ।। ध्वर्जित् सङ्गे । १२८ ॥ स्वञ्जश्च ॥ २ । ३ । ४५ ॥ उपसर्गस्थान्नाम्यादेः सो द्वित्वे प्यय्यपि ष् स्यात् परोक्षायां त्वादेरेव | परिष्वजते । पर्यध्वजत । पर्यस्वजत | नवा निर्दिष्टस्यानित्यत्वादिरि अस्वञ्जिष्ट । 1 स्वर्नवा || ४ | ३ | २२ ॥ परोक्षा किद्वत् ।। परिषस्वजे । परिषस्वजे । स्वङ्क्ता । जुषेति Page #99 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम् (-८७) vinvonrvvvvvvvvv पीतिसेवनयोः । १२९ ॥ ॥ इत्यात्मनेपदिनः ॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायान्तुदादयः॥ रुधंपी आवरणे । १॥ रुधां स्वराच्छ्नो नलुक् च ॥ ३।४ । ८२ ॥ कर्तरि शिति ॥ रुणद्धि । रुन्धः । रुन्धन्ति । अरुधत्। अरौसीत् । रुन्धे । अरुद्ध । रिचंपी विरेचने ।२॥ रिणक्ति । रिडन्ते। विपी पृथग्भावे । ३ ॥ विनक्ति । विते । युजंपी योगे । ४ ॥ युनक्ति । युङ्क्ते । अयुनक् । क्षुदंपी संपेपे । ५ ॥ भिदंपी विदारणे । ६ ॥ छिदंपी द्वैधीकरणे । ७ ॥ उदपी दीप्तिदेवनयोः । ८॥ वमनेऽप्यन्ये । कृणत्ति । छ्न्ते । छत्स्यति। छर्दिष हिंसानादरयोः । ९ ॥ तृणत्ति । तन्ते । ॥ इति उभयपदिनः॥ पृचैप सम्पर्के । १० ॥ पृणक्ति । वृचैए वरणे । ११ ॥ जान्तोऽयमित्यन्ये। जान्तोऽपि वर्जनार्थ इत्येके । तच्चू तब्जौप सङ्कोचने । १२ ॥ अतनक् ॥ भोप आमद॑ने । १३ ॥ भुजंप पालनाभ्यवहारयोः। १४ ॥ Page #100 -------------------------------------------------------------------------- ________________ श्रीलघु ममभाव्याकरणम्. भुनजोऽत्राणे ॥ ३ । ३ । ३७ ॥ कर्त्तरि आत्मनेपदम् || ओदनं भुङ्क्ते । भुनज इति किम् ? भोष्ठौ निर्भुजाते । अत्राण इति किम् ? पृथ्वीं भुनक्ति । अन्ये तु उभयपदिनमेनं मन्यन्ते ॥ अञ्जप व्यक्तिम्रक्षणकान्तिगतिषु । १५ ।। अनक्ति । अधि । आनक् । सिचोऽञ्जेः ॥ ४ । ४ । ८४ ॥ आदिरिट् || आञ्जीत् । अञ्जिता अङ्क्ता । ओविजैप भयचनयोः । १६ ।। कृतै वेष्टने । १७ ॥ कर्त्तिष्यति । कर्त्स्यति । उन्दै क्दने । १८ ।। शिष्लंप विशेषणे ॥ १९ ॥ शिष्टि । शिण्ड्डि । पिष्लृप् सव्चूर्णने । २० ।। हिसु तृप् हिंसायाम् । २१ ॥ हिनस्ति। अहिनत् । तृहः श्रादीत् ॥ ४ । ३ । ६२ ॥ व्यञ्जनादौ विति ॥ तृणेदि । तृण्ढः । हन्ति । ॥ इति परस्मैपदिनः ॥ ( 66 ) खिर्दिपू दैन्ये । २२ ॥ खिन्ते । विदिप विचारणे । २३ ॥ ञिइन्धैपि दीप्तौ । २४ ॥ इन्धाञ्चक्रे । सम्पूर्वकस्य तु समिन्धाक्रे । समीधे । ॥ इत्यात्मनेपदिनः ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंह मूरिपट्टपरम्पराप्रतिष्ठितमीतार्थत्वादिगुणोपेतदृद्धि चन्द्रा परनामवृद्धिविजयचरणकमलमेलिन्दायमानान्तेवासिसंविग्नश। खयितपोगच्छाचार्यभट्टारक श्रीविजय Page #101 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. नोमसूरिविरचितायां लघुहेमप्रभायां रुधादयः ॥ तनूयी विस्तारे | १ ॥ तनोति । तनुते । तन्वः । तंनुवः । तन्भ्यो वा तथासि न्योश्च ॥ ४ । ३ । ६८ ॥ सिचो लुप् न चेट् | अतत । अनिष्ट । अतथाः । अतनिष्ठाः । यी दाने । २ ॥ सनस्तत्रा वा ॥ ४ । ३ । ६९ ॥ सनो लुपि सत्यामा वा ।। असात असत। असाथाः। असथाः। तत्रेति किम् ! असनिष्ट । क्षगूग् क्षिणूयी हिंसायाम् | ३ || अक्षणीत् । क्षेणोति । उप्रत्ययनिमित्तमुपान्त्यगुणं नेच्छन्त्येके । अमुं न पठन्त्येके । ऋणूय गतौ । ४ ॥ अर्णोति । अर्णुते । आर्त्त । आर्णिष्ट । तृणूयी अदने । ५ ।। र्णोति । घृणयी दीप्तौ । ६ ॥ घर्णोति । घृणुते । ॥ इत्युभयपदिनः ॥ 1 ( ८९ ) वनूय याचने । १ ॥ वनुते । मयि बोधने । २ ॥ मेने । ॥ इत्यात्मनेपदिनः || इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंह सूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणापेतदृद्धिचन्द्र। परनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नश। खीयत पोच्छाचार्यभट्टारक श्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां तनादयः ॥ डुक्रीं द्रव्यविनिमये । १ ॥ ऋयादेः ॥ ३ । ४ । ७९ ॥ Page #102 -------------------------------------------------------------------------- ________________ (९०) श्रीलघुहेमप्रभाव्याकरणम्. ____ कर्तृविहिते शिति भाः । क्रीणाति । क्रीणीतः । क्रीणन्ति । क्रीणीयात् । अषीत् । अक्रेष्ट । पिंगश् बन्धने ।२॥ पींग तृप्तिकान्त्योः । ३ ॥ श्रींगश् पाके । ४ ॥ मींगश् हिंसायाम् । ५॥ प्रमीणाति । अमासीत् । ममौ । युगश् बन्धने । ६ ॥ स्कुंग आप्रवणे । ७॥ स्तम्भूस्तुम्भूस्कम्भूस्कुम्भूस्कोः इना च ॥ ३।४ । ७८॥ कर्तृविहिते शिति श्नुः । स्तम्भ्वादयश्चत्वारः सौत्राः सर्वे रोधनार्थाः। प्रथमतृतीयौ स्तम्भार्थी, द्वितीयो निष्कोषणार्थः, तुर्यो धारणे इत्येके । स्कुनाति । स्कुनोति । स्कुनीते । स्कुनुते । अङप्रतिस्तब्धनिस्तब्धे स्तम्भः ॥ २ । ३ । ४१॥ - उपसर्गस्थानाम्यादेः सो द्वित्त्वेऽप्यट्यपि ष् स्यात् । विष्टनाति । व्यष्टभत् । व्यष्टम्भीत् । वितष्टम्भ । प्रत्यष्टनात् । डादिवर्जनं किं ? व्यतस्तम्भत् । प्रतिस्तब्धः । निस्तब्धः । __ अवाच्चाश्रयोर्जाविदुरे ॥ २।३। ४२॥ __ गम्यमाने स्तम्भः सो द्वित्त्वेऽप्यटयपि ष् स्यात् विषयश्चेत् स्तम्भिन स्यात्। दुर्गमवष्टम्नाति। अवतष्टम्भ। अवाष्टमनात्। अहो वृषभस्य अवष्टम्भः। अवष्टब्धा शरत् । अवष्टब्धा सेना। चकारोऽङ इत्यस्य अनुवृत्त्यर्थः अनुक्तसमुच्चयार्थश्च । तेनोपष्टब्ध इत्यपि । डपावादित्यकृला चकारेण सूचनमनित्यार्थम् । तेनोपस्तब्ध इत्यपि । अङ इत्येव । अवातस्तम्भत्। स्कभ्नः ॥२।३ । ५५॥ Page #103 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. ( ९१ ) वेः सः ष् नित्यं स्यात् । विष्कम्भ्राति । श्नुप्रत्यये तु न । विस्कनोति । व्यञ्जनाच्छ्नाहेरानः ॥ ३ । ४ । ८० ॥ स्तभान। उत्तभान । विष्कभाण । व्यञ्जनादिति किम् ! लुनीहि । श्नाहेरितिकिम् ? अश्नाति । उत्तभ्नुहि । क्नूग्श् शब्दे ॥८॥ द्रुग्श् हिंसायाम् । ९ ॥ गतावित्यन्ये । ग्रही उपादाने । १० ॥ गृहणोऽपरोक्षायां दीर्घः ॥ ४ । ४ । ३४ ॥ विहितस्य इट: ।। ग्रहीता । अपरोक्षायामिति किम् ? जगृहिव । पूग्‍ पवने । ११ ॥ प्वादेर्हस्वः ॥ ४ । २ । १०५ ॥ शित्यत्यादौ ॥ पुनाति । पुनीते । वृत्करणपर्यन्ताः प्वादयः । वादेरिति किम् ? व्रीणाति । श्रीणाति । आगणान्तात् प्वादय इत्यन्ये । वृत्करणं ल्वादिपरिसमाप्त्यर्थम् । तन्मते व्रिणाति भ्रिणाति इत्येव । जानातीत्यत्र तु विधानसामार्थ्यान ह्रस्वः । लूग्श् छेदने । १२ ।। धूग्श् कम्पने । १३ ॥ अधावीत् । अधविष्ट । अधोष्ट । स्तृग्ग् आच्छादने |१४|| अस्तरिष्ट । अस्तरीष्ट । अस्तीष्ट । स्तरिषीष्ट । स्तीर्षीष्ट । कुग्शू हिंसायाम् । १५ ॥ वृगश् वरणे । १६ ।। अवरिष्ट । अवरीष्ट । अवृष्र्ष्ट । वूर्यात् । वरिषीष्ट । वर्षीष्ट ॥ ॥ इति उभयपदिनः ॥ ज्यांशू हानौ । १ ॥ वयोहानावित्येके । ज्याव्यध इति वृति ॥ दीर्घवोऽन्त्यम् ॥ ४ । १ । १०३ ॥ वृत् ।। जिनाति । अज्यासीत् । जिज्यौ । जिज्यतुः । रीशू गतिरे Page #104 -------------------------------------------------------------------------- ________________ (९२) श्रीलघुहेमप्रभाव्याकरणम्. षणयोः ॥२॥ लींश् श्लेषणे। ३॥ अलासीत् । अलैषीत् । लिलाय । ललौ। लिल्यतुः। ब्लीश् वरणे।४॥ गतावित्यन्ये । प्लींश् गतौ।५॥ कृ मृ शृश् हिंसायाम्।६॥ शृणाति । शृणीहि । विशश्रतुः। विशशरतुः। पृश् पालनपूरणयोः। ७॥ पपरतुः। पातुः । वृश् वरणे। भरणेऽपि । भ्रंश भजने च । ८॥ भर्त्सने इत्यन्ये । दश् विदारणे । ९॥ भय इत्यन्ये । दद्रतुः । ददरतुः । जृश् वयोहानौ ।१०॥ नृश् नये ।११॥ गृश् शब्दे । १२ ॥ ऋश् गतौ । १३ ॥ अराञ्चकार । ईर्यात् ॥ ॥ वृत् प्वादिादिश्च ॥ ज्ञांश् अवबोधने । १५॥ जानाति । जानीतः। अज्ञासीत् । सिंषश हिंसायाम् । १६ ॥ त्रीश् वरणे। १७ ॥ भ्रीं भरणे।१८॥ हेठेश् भूतप्रादुर्भावे । १९ ॥ हिठश् इत्यन्ये । हेणाति । हेठान । मृडश सुखने ।२०॥ श्रन्थश् मोचनप्रतिहर्षणयोः ॥२१॥ श्रथ्नाति । वा श्रन्थग्रन्थो नलुक् च ॥ ४ । १ । २७ ॥ स्वरस्यावित्परोक्षासेटथवारेने च द्विः ॥ श्रेयतुः। शश्रन्थतुः । मन्थश् विलोडने । २२ ॥ मथान । ग्रन्थश् सन्दर्भे । २३ ॥ ग्रेथिथ। जग्रन्थिथ। कुन्थश सङ्क्शे । २४ ॥ मृदश् क्षोदे । २५॥ गुधश् रोषे । २६ ॥ बन्धंश् बन्धने । २७ ॥ अमान्त्सीत्। अबान्द्वाम् । शुभश् सञ्चलने।२८॥ क्षुम्नाति। क्षुभाण। णभ तुभश् हिंसायाम् ॥२९॥ ननाति। प्रण-नाति। खवश् भूतप्रादुभावे। ३० ॥ खौनाति। खौनीहि । ऊंटं नेच्छन्त्येके । तन्मते खनाति । चान्तोऽयमित्यन्ये । खाति। क्लिशोर विवाधने । ३१ ॥ अक्लेशीत् । अक्तिक्षत् । Page #105 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. ( ९३ ) अशश् भोजने । ३२ ॥ इषश् आभीक्ष्ण्ये ।३३॥ विषश् विप्रयोगे । पुष प्लुषश् स्नेहसेचनपूरणेषु । ३५ ॥ मुष स्तेये । ३६ ॥ पुषश् पुष्टौ । ३७ ॥ कुषश् निष्कर्षे । ३८ ॥ निष्कुषः ॥ ४ । ४ । ३९ ॥ ___ स्तायशित आदिरिड्वा ॥ निष्कोष्टा। निष्कोशिता। निरकुक्षत् । निरकोषीत् । ध्रसुश् उच्चछे । ३९ ॥ उध्रश इत्येके। ॥ इति परस्मैपदिनः ॥ दृश् सम्भक्तौ । १॥ वृणीते । अवरिष्ट । अवरीष्ट । अवृत। . इति श्रीतपोगच्छाचार्यविजयदेवसरिविजयसिंहमूरिपट्टपरम्परामतिष्ठितमीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामद्धिविजयचरणकमलामिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसरिविरचितायां लघुहेमप्रभायामुत्तरार्द्ध यादयः॥ चुरण स्तेये । १॥ चुरादिभ्यो णिच् ॥ ३।४ । १७ ॥ स्वार्थे ॥ णिचो गित्त्वाभावात् फलवति कर्तर्यात्मनेपदं नास्ति। अन्ये तु उभयपदिखमिच्छन्ति णिविकल्पं च । चोरयति । अचूचुरत् । इह पचुचितुणप्रभृतीनां सनकारनिर्देशमकृत्वा उदित्करणं चुरादिणिचोऽनित्यत्वज्ञापकम्। तेन चोरति चिन्तति इत्यादि सिद्धम् । घुषेरविशब्दे इत्यत्र विशब्दप्रतिषेधेन ज्ञाप्यतेऽनित्यक्षुरादिणिच् इति । उपान्त्यस्येति ॥४॥२॥३५॥ सूत्रे लघोर्दीर्घ इति ॥४।१।६४॥ सूत्रे च णिवजात्याश्रयणात् णिजन्तात् णिग्यपि अचूचुरत् । पुणे Page #106 -------------------------------------------------------------------------- ________________ - wwuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuu ( ९४ ) श्रीलघुहेमप्रभाव्याकरणम्. पूरण । २॥ ऋदन्तोऽयमित्येके । घृण स्रवणे । ३ ॥ शुल्क वल्क भाषणे । ४ ॥ नक्क धक्कण नाशने । ५॥ चक्क चुक्कण व्यथने। ६॥ टकुण् बन्धने । ७ ॥ अर्कण् स्तवने । ८ ॥ आर्चिकत् । पिञ्चण कुट्ने । ९॥ पचुण विस्तारे । १० ॥ प्रपश्चयति । म्लेछण म्लेछने । ११ ॥ ऊर्जण बलपाणनयोः । १२ ॥ तुजु पिजुण हिंसाबलदाननिकेतनेषु । १३ ॥ क्षजुण् कृच्छ्रजीवने । १४॥ पूजण् पूजायाम् । १६ ॥ गज मार्जण शब्दे । १६ ॥ मर्चमीवप्येके पठन्ति। तिजण निशाने । १७ ॥ वज व्रजण मार्गणसंस्कारगत्योः । १८ ॥ रुजण हिंसायाम् । १९ ॥ नटण अवस्यन्दने । २०॥ चौरस्य उन्नाटयति । तुट चुट चुटु छुटुण छेदने । २१ ॥ कुदृण कुत्सने च ।२२॥ पुट चुदृ षुदृण अल्पीभावे । २३ ॥ पुट मुटण् सञ्चूर्णने । २४ ॥ अह स्मिटण अनादरे । २५ ॥ न बदनं संयोगादिः ॥ ४।१।५॥ स्वरादेर्धातोद्धितीयस्यैकस्वरांशस्य द्विः ॥ आट्टिटत् ॥ अह अल्पीभावे इत्येके । लुण्टण स्तेये च । २६ ॥ स्निटण स्नेहने । २७॥ घडण चलने । २८॥ खण संवरणे । २९ ॥ पह स्फिटण हिंसायाम् । ३० ॥ षह बलदाननिकेतनेष्वपीत्यन्ये । स्फिटण अनादरे इत्यन्ये । स्फुटण परिहासे । ३१ ॥ कीटण वर्णने ।३२॥ बन्धे इत्यन्ये । वटुण विभाजने। ३३ ॥डान्तोऽयमित्येके। रुटण रोषे । ३४॥ शठ श्वठ श्वठुण संस्कारगत्योः ॥३५॥ शुठण आलस्ये। ३६ ॥ शुठुण् शोषणे। ३७॥ गुठुण वेष्टने ॥३८॥ लडण उपसेवायाम्। ३९ ॥ लत्वे, उपलालयति। जिहोन्मथने घटा Page #107 -------------------------------------------------------------------------- ________________ आख्यातमकरणम्. ( ९५ ) दित्वात् णिगि ह्रस्वे लडयति । स्फुडुण परिहासे । ४० ।। ओलडुण उत्क्षेपे । ४१ ।। ओदिदयमित्यन्ये । पीडण् गहने । ४२ ॥ भ्राजभासभाषदीपपीडजीवमीलकणरणवणभणश्रणह्वेहेठलुटलुपलपां न वा ॥ ४ । २ । ३६ ॥ ङपरे णौ उपान्त्यस्य ह्रस्वः ।। अपीपिडत् । अपिपीडत् । बहुवचनं शिष्टप्रयोगानुसारेणान्येषामपि परिग्रहार्थम् । तेन अविवसत् । अवभ्रासत् इत्यादि सिद्धम् । तडण् आघाते । ४३ ॥ खड खडुण् भेदे । ४४ ॥ कडुण् खण्डने च । ४५ ।। खुडण् इत्येके । कुडुण् रक्षणे । ४६ ॥ गुडुण् वेष्टने च । ४७ ॥ चुडुण् छेदने । ४८ ॥ मडुण भूषायाम् ॥ ४९ ॥ भडु कल्याणे ॥ ५० ॥ दान्तोऽयमित्यन्ये । पिडुण् सङ्घाते । ५१ ॥ पण् इत्येके । ईड स्तुतौ । ५२ ॥ चडुण कोपे । ५३ ।। जुड चूर्ण वर्णण प्रेरणे । ५४ ॥ चूण तूणण् सङ्कोचने ॥ ५५ ॥ श्रणण दाने । ५६ ॥ अशिश्रणत् । अशश्राणत् । पूणण् सङ्घाते । चितुण स्मृत्याम् | ५८ || पुस्त बुस्त आदरानादरयोः । ५९ ॥मुस्तण् सङ्घाते । ६० ॥ कृतश् संशब्दने । ६१ ॥ क़तः कीर्त्तिः ॥ ४ । ४ । १२२ ।। aa | ऋवर्णस्य ॥ ४ । २ । ३७ ॥ उपान्त्यस्य ङपरे णौ वा ॥ अचीकृतत् । अचिकीर्त्तत् । स्वर्च पथुण् गतौ । ६२ ॥ स्वर्त्त कृच्छ्रजीवनेऽपीत्यन्ये । श्रथ‍ प्रतिहर्षे । ६३ ॥ प्रतियत्ने इत्यन्ये । पृथण प्रक्षेपणे । ६४ ॥ अपीपृथत् । अपपर्थत्। पर्थण् इत्येके । पाथण इत्यन्ये । ति ।। ગ Page #108 -------------------------------------------------------------------------- ________________ (९६ ) श्रीलघुहेमप्रभाव्याकरणम्. स्मृदत्वरप्रथम्रदस्तृस्पशेरः ॥ ४।१।६५॥ असमानलोपे ङपरे णौ द्वित्वे पूर्वस्य ॥ इखापवादः। अपप्रयत्। छदण् संवरणे । ६६ ॥ चुदण सञ्चोदने । ६७ ॥ मिदुण् स्नेहने । ६८ ॥ नायमुदित् इत्येके । गुर्दण निकेतने । ६९ ॥ पूर्वनिकेतने इत्येके । गुईयति । छर्दण् वमने । ७० ॥ गर्दाशब्दे इत्येके । बुधुण हिंसायाम् । ७१ ॥ ठान्तोऽयमित्यन्ये । वर्धण् छेदनपूरणयोः।७२॥ गर्धण अभिकाङ्क्षायाम् । ७३ ॥ बन्ध बधण् संयमने । ७४ ॥ छपुण् गतौ । ७५ ॥ क्षपुण क्षान्तौ । ७६ ॥ टूपण समुच्छ्राये । ७७॥ अपोपदेश इत्यन्ये । उकारो हस्व इत्येके । डिपण क्षेपे ।७८॥ पण व्यक्तायां वाचि । ७९ ॥ डपु डिपुण सङ्घाते । ८० ॥ अभिमर्दन इत्येके । भान्तावेतावित्यन्ये । शूर्पण माने । ८१ ॥ शुल्बण सर्जने च । ८२ ॥ डबु डिबुण क्षेपे । ८३ ॥ केचित्तु दभदिभुदभूनपीहाधीयते । सम्बण सम्बन्धे। ८४ ॥ षोपदेशोऽयमित्यन्ये । तालव्यादिरयमित्येके । साम्बेत्येके। कुबुण आच्छादने। ८५ ॥ लुबु तुबुण् अर्दने । ८६॥ तुकुण इत्यप्यन्ये । पुर्वण निकेतने । ८७ ॥ यमण परिवेषणे ।८८॥ यामयत्यतिथीन् । परिवेषणादन्यत्र तु ॥ यमोऽपरिवेषणे णिचि च ॥ ४ । २ । २९ ।। अणिचि णौ ह्रस्वः अिणम्परे तु वा दीर्घः॥ यमयति । यमः परिवेषण इत्यन्ये । तन्मते उदाहरणप्रत्युदाहरणयोर्व्यत्यासः। णाविति सिद्धेऽस्य णिचि चेति वचनात् अन्येषां णिचिन । स्यामयते। निशामयते । व्ययण क्षये। ८९ ॥ यत्रुण सङ्कोचने। ९० ॥ कुद्रुण अनृतभापणे । ९१ ॥ गादिरयमित्यन्ये ॥श्वभ्रण गतौ । ९२॥ तिलण स्नेहने । ९३ ॥ जलण अपवारणे । ९४ ॥ क्षलण शौचे । ९५ ॥ Page #109 -------------------------------------------------------------------------- ________________ ( ९७ ) पुलण समुच्छ्राये । ९६ ।। बिल भेदे । ९७ ॥ भिलेत्येके । तलण् प्रतिष्ठायाम् । ९८ ।। तुलण उन्माने । ९९ ॥ तुलयतीति तु तुलाशब्दात् णिज्बहुलमिति णिचि रूपम् । दुलण उत्क्षेपे । १०० ॥ बुल निमज्जने । १०१ ॥ मुलण रोहणे । १०२ ॥ कलकिलपिलण क्षेपे । १०३ ॥ पलण रक्षणे । १०४ ॥ इलण प्रेरणे । १०५ ॥ चलण् मृतौ । १०६ ॥ सान्त्वन् सामप्रयोगे । १०७ ॥ षोपदेशोऽयमित्येके । साम सान्त्वप्रयोगे इत्यन्ये । धूशण कान्तीकरणे | १०८ ॥ धूषण इत्यन्ये । धूस इत्येके । श्लिषण श्लेषणे । १०९ ।। लुषण हिंसायाम् । ११० ।। रुषण रोषे ॥ १११ ॥ प्युषण उत्सर्गे ॥ ११२ ॥ पसुण नाशने । ११३ ॥ जसुण रक्षणे । ११४ ॥ पुंसुण अभिमर्द्दने । ११५ || ब्रुस पिस जस बर्हण् हिंसायाम् | ११६ ॥ ष्निहण स्नेहने | ११७ ॥ म्रक्षण म्लेछने । ११८ ॥ भक्षण अदने ॥ ११९ ॥ पक्षिण परिग्रहे । १२० ॥ लक्षीण दर्शनाङ्कनयोः । १२१ ॥ फलवत्कर्त्तर्य्यात्मनेपदे लक्षयते । अन्यत्र लक्षयति ॥ ॥ इतो अर्थविशेषे आलक्षिणः ॥ आख्यातप्रकरणम्.. ज्ञाण मारणादिनियोजनेषु ॥ १२२ ॥ मारणतोषणनिशाने ज्ञश्च ॥ ४ । २ । ३० ॥ णिचि अणिचि च णौ ह्रस्वः । निणम्परे तु णौ वा दीर्घः । केचित्तु निशामत इच्छन्ति । अर्तिरीिब्लीह्रीक्नूयिक्षमाय्यातां पुः || ४ ||२१|| Page #110 -------------------------------------------------------------------------- ________________ ( ९८ ) श्रीलघुहेमप्रभाव्याकरणम्. णावन्तः ॥ मारणे संज्ञपयति पशुम् । तोषणे विज्ञपयति गुरुम् । निशाने प्रज्ञपयति शस्त्रम् । नियोजने आज्ञापयति भृत्यम् । उक्तार्थेभ्योऽन्यत्र तु क्रादित्वाच्छूना । जानाति । च्युण् सहने । १२३|| भ्रूण अवकल्कने । १२४ || विकल्कने इत्येके । अवकल्पन इत्यन्ये । ओर्जान्तः स्थापवर्गेऽवर्णे ॥ ४ । १ । ६० ॥ द्वि पूर्वस्य सनि: । अब भवत् ॥ बुकण् भषणे । १२५ ॥ भषणे इत्यन्ये । रक लक रग लगणू आस्वादने । १२६ ।। आद्यावासादने इत्यन्ये । रागयति । लागयति । णिकि घटादित्वात् ह्रस्वः । लिगुण चित्रीकरणे । १२७ ॥ चर्च‍ अध्ययने । १२८॥ चर्च परिभाषणे इति केचित् । चर्चति । अंचण विशेषणे । १२९ ॥ मुचण प्रमोचने । १३० ॥ प्रयोजने इत्यन्ये । अर्जण प्रतियत्ने । १३१ ॥ भजण विश्राणने ॥ १३२ ॥ चट स्फुटण् भेदे ॥ १३३ ॥ चाटयति । णिचोऽनित्यत्वात् चटति । घण् सङ्घाते ॥ १३४ ॥ घाटयति । अन्यत्र णिगि घटयति । हन्त्यर्थाश्च येऽन्यत्र हिंसार्थाः पठिताः dsप्यत्र ज्ञेयाः ॥ ञ्णिति घात् ।। ४ । ३ । १०० ॥ हन्तेः ॥ घातयति । अनेनैव सिद्धेऽन्येषां हिंसार्थानां चुरादौ पाठ आत्मनेपदादिगतरूपभेदार्थः । कणण निमीलने । १३५ ॥ अचीकणत् । अचकाणत् । यत‍ निकारोपस्कारयोः । १३६ ।। निरश्च प्रतिदाने । १३७ ॥ नियतियेति ऋणम् । शब्द उपसर्गात् भाषाविष्कारयोः । १३८ ॥ विशब्दयति । योगविभागोऽत्रे. ते केचित् । शब्द उपसर्गात् इत्येकः । भाषाविष्कारयोरित्यपरः प्रशब्दयति । द्वितीयोऽनुपसर्गार्थः । शब्दयति । षूदण् आश्रवणे । १३९ ॥ क्षरण I Page #111 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. ( ९९ ) इत्येके । आङः क्रन्दण् सातत्ये । १४० ॥ ष्वदण आस्वादने । १४१ ॥ संवरण इत्यन्ये । आस्वदः सकर्मकात् अस्वादयति यवागूम् । मुदण संसर्गे | १४२ ॥ गृधण प्रसहने । १४३ ॥ अशिशुधत् । अशशर्धत् । कृपण अवकल्कने । १४४ ॥ कल्पयति । अवकल्पने इत्यन्ये । जभ्रूण नाशने । १४५ ॥ अमण रोगे । १४६ ॥ चरण असंशये ॥ १४७ ॥ संशय इत्यन्ये । पूरण आप्यायने ॥ १४८ ॥ दल विदारणे ॥ १४९ ॥ णिगि यति इत्येके । दिवण अर्दने । १५० ॥ पश पषण बन्धने । १५१ ।। पस् इत्येके । पुषण धारणे । १५२ ।। घुघृण विशब्दने । १५३ || अविशब्दनइत्येके । ऋदित्करणं चुरादिणिचोऽनित्यत्वेलिङ्गं । अघुषत् अघोषीत् । जुघुषुः पुष्पमाणवा इत्यादि सिद्धम् । नायं ऋदित इत्येके । आङः क्रन्दे । १५४ || सातत्य इत्यन्ये । भूष तसुण् अलङ्कारे । १५५ || जस ताडने । १५६ ॥ सण वारणे । १५७ ॥ धारणे इत्यन्ये । ग्रहणे इत्येके । वसण स्नेहछेद | वहरणेषु । १५८ ॥ घ्रसण उत्क्षेपे । १५९ ॥ उच्छ इत्येके । उकारादिरयमित्यन्ये । ग्रसण ग्रहणे । १६० ।। लसण शिल्पयोगे । १६१ ॥ लषण् इत्येके। लश् इत्यन्ये । अर्हण पूजायाम् । १६२ ॥ आर्जिहत् । मोक्षण असने । १६३ ॥ लोक तर्क रघु लघु लोच विच्छ अजु तुजु पिजु लजु लुजु भजु पट पुट लुट घट घटु हृत पुथ नद वृध गुप धुप कुप चित्र दशु कुशु त्रसु पिसु कुसु दसु बई बहु वल्ह अहु बहु महुण् भासार्थाः | १६४ ॥ भासार्थाश्चेति पारायणम् । भाषार्थाश्चेति केचित् । भासयति । दीपयति । इन्धयति । प्रकाशयति । इत्यादि ॥ ॥ इति परस्मैपदिनः ॥ Page #112 -------------------------------------------------------------------------- ________________ (१००.) श्रीलघुहेमप्रभाव्याकरणम्. युणि जुगुप्सायाम् । १॥ यावयते । अन्यत्र यौति । युनाति । युनीते । युजिरयमित्येके ॥ गृणि विज्ञाने । २ ॥ विज्ञापन इत्येके । कृणि इत्यन्ये । वंचिण प्रलम्भने । ३ ॥ कुटिण प्रतापने । ४ ॥ मदिण् तृप्तियोगे । ५॥ तृप्तिशोधन इत्येके । विदिण चेतनाख्याननिवासेषु । ६॥ विवादेऽप्यन्ये । मनिण स्तम्भे । ७॥ बलि भलिण् आभण्डने । ८ ॥ दिविण परिकूजने । ९ ॥ दृषिण शक्तिबन्धे । १० ॥ आवर्षयति ग्रामः । शक्तिं बनातीत्यर्थः। शक्तिबन्धः प्रजनासामर्थ्यमित्यन्ये । कुत्सिण अवक्षेपे । ११ ॥ लक्षिण अलोचने । १२ ॥ अथार्थान्तरेऽप्यात्मनेपदिनथुरादय एवोच्यन्ते । हिष्कि किष्किण हिंसायाम् । १३ ॥ निष्किण परिमाणे । १४ ॥ तर्जिण सन्तर्जने । १५ ॥ कूटिण अप्रमादे ।१६॥ आपदान इत्यन्ये । त्रुटिण छेदने । १७ ॥ डान्तोऽयमित्येके । शठिण श्लाघायाम्।१८॥ शटीत्यन्ये । शलीत्येके । कूणिण सङ्कोचने । १९॥ तूणिण पूरणे ॥२०॥ तूलेत्यन्ये । भूणिण आशंसायाम् । २१ ॥ आशङ्कायामित्यन्ये । चितिण संवेदने । २२ ॥ बस्ति गंधिण अईने । २३ ॥ डपि डिपि डंपि-डिपि. डंभि डिम्भिण सङ्घाते । २४ ॥ स्यमिण वितर्के ।२५।। स्यामयते । णिगि स्यमयति । शमिण आलोचने । २६ ॥ कुस्मिण कुस्मयने ।२७॥ कुस्मेतिनाम्नो णिच् इत्येके । गुरिण उद्यमे। २८ ॥ तंत्रिण कुटुम्बधारणे । २९ ॥ कुटुम्बेति धातुरित्यन्ये । मंत्रिण गुप्तभाषणे । ३० ॥ ललिण ईप्सायाम् । ३१ ॥ गलिण् स्रावणे इत्येके । स्पशिम् ग्रहणश्लेषणयोः । ३२ ॥ दंशिण दशने । ३३ ॥ दशिण दाने इत्यके । दंसिण दर्शने च । ३४ ॥ भर्त्तिण Page #113 -------------------------------------------------------------------------- ________________ आख्यातमकरणम. (१०१) सन्तर्जने । ३५ ॥ यक्षिण पूजायाम् । ३६ ॥ ॥ इति आत्मनेपदिनः॥ . . .: . इतोऽदन्ताः ॥ अदन्तले हि सुखयति रचयतीत्यादावल्लुकस्थानिवत्वाद्गुणवृद्धयभावः। अररचत् असुसुखत् अत्र समानलोपिलात्सन्वद्भावदीर्घयोरभावः। असुसूचद् अत्रोपान्त्य हस्वाभावः। अङ्कादीनां त्वत्र पाठः पूर्वाचार्यानुरोधात् । णिजभावे यानिवृत्त्यर्थ इत्येके । अन्ये तु दुःखापयतीत्यादि मन्यन्ते । अङ्कण लक्षणे । १॥ अनदन्त एवायमित्येके । अङ्कयति । ओ|न्तेति सूत्रे जान्तस्थावर्गग्रहण ज्ञापयति णौ यत्कृतं कार्य तत्सर्व स्थानिवद् भवतीति तेन आश्चकत् । एतच्च ज्ञापकमवर्ण एव द्रष्टव्यं तेनाचिकीर्त्तत् । ब्लष्कण दर्शने । २ ॥ सुखदुःखण तक्रियायाम् । ३ ॥ अङ्गण पदलक्षणयोः । ४ ॥ अघण पापकरणे । ५ ॥ रचण् प्रतियत्ने । ६ ॥ सूचण पैशुन्ये । ७॥ असुसूचत् । भाजण पृथक्कर्मणि । ८ ॥ सभांजण प्रीतिसंवनयोः। ९॥ लज लजुण प्रकाशने । १० ॥ कूटण दाहे । ११ ॥ आमन्त्रणेऽपीत्येके । पट वटुण ग्रन्थे । १२ ॥ खेटण् भक्षणे । १३॥ खेडित्यन्ये । खोटण क्षेपे । १४ ॥ डान्तोऽयमित्येके । दान्तोऽयमित्यन्ये । पुटण संसर्गे । १५ ॥ वटुण विभाजने । १६ ॥ बण्टापयतीत्येके । शठश्वठण सम्यग्भाषणे । १७॥ दण्डण दण्डनिपातने। १८॥ वणण गात्रविचूर्णने।१९। वर्णण वर्णक्रियाविस्तारगुणवचनेषु । २० ॥ पर्णण हरितभावे । २१ ॥ कर्णण भेदे । २२ ॥ तूणण सोचने । २३ ॥ गणण् सल्याने । २४ ॥ ई च गणः ॥४।१।६७ ॥ Page #114 -------------------------------------------------------------------------- ________________ vvvvvvvwww (१०२) श्रीलघुहेमप्रभाव्याकरणम्. ____ परे णौ द्वित्वे पूर्वस्याः॥ अजीगणत् । अजगणत् । अदन्तत्वं प मुखादीनां णिचसनियोग एवान्ते वक्ष्यते । ततोऽनित्यत्वेन णिजभावे जगणतुः जगणिय इत्यत्राम् न । अचीकथदिति प्रयोगदर्शनादन्येषामपि यथादर्शनमीत्वमिच्छन्त्येके । कुण गुण केतण आमन्त्रणे । २५॥ केतयति । अयं निश्रावणनिमन्त्रणयोरपीत्येके । पतण गतौ वा । २६ ॥ वा शब्दो णिजदन्तत्वयोर्युगपद्विकल्पार्थः । पतयति । अपपतत् । पक्षे पतति । णिच्सनियोगेऽप्यनदन्तोऽयमित्येके, तन्मते पातयति । वातण गतिसुखसेवनयोः। २७ ॥ सुखसेवनयोरित्येके । वा इत्येके वापयति । कयण वाक्यप्रबन्धे । २८ ॥ वाक्यप्रतिबन्धइत्यन्ये । वदन इत्यपरे । अचकथत् । श्रथण दौर्बल्ये। २९ ॥ श्रथयति । लत्वे श्लथयति । छेदण द्वैधीकरणे । ३० ॥ गदण् गर्जे ॥३१॥ अन्धण द्रष्टयुपसंहारे ।३२॥ आन्दधत् । स्तनण गर्ने । ३३ ॥ ध्वनण शब्दे । ३४ ॥ स्तेनण चौर्ये । ३५ ॥ अतिस्तेनत् । उनण परिहाणे । ३६ ॥ मा भवानूननत् । कृपण दौर्बल्ये। ३७ ॥ रूपण रूपक्रियायाम् । ३८ ॥ क्षप लाभण प्रेरणे । ३९ ॥ लमणित्यन्ये । भामण क्रोधे । ४० ॥ गोमण उपलेपने । ४१ ॥ सामण सान्त्वने । ४२ ॥ श्रामण आमन्त्रणे । ४३ ॥ स्तोमण श्लाघायाम् । ४४ ॥ व्ययण वित्तसमुत्सर्गे । ४५ ॥ गतावित्येके । वित्तेति धात्वन्तरमित्येके । सूत्रण विमोचने । ४६ ॥ मूत्रण प्रश्रवणे। ४७॥ पार तीरण कर्मसमाप्तौ । ४८ ॥ कत्र गात्रण शैथिल्ये । ४९ ॥ चित्रण चित्रक्रियाकदाचिदृष्टयोः । ५० ॥ वैचित्र्यकरणार्थोऽयं न चित्रक्रियार्थ इत्यन्ये । छिदण भेदे । ५१ ॥ मिश्रण सम्पचने । ५२ ॥ वरण ईप्सायाम् । ५३ ॥ स्वरण आक्षेपे । ५४ ॥ Page #115 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्.... (१०३) Nivvvvvvvvvvvvv शारण दौर्बल्ये । ५५ ॥ शरेत्येके । कुमारण क्रीडायाम् । ५६॥ लान्तोऽयमित्येके। कलण सङ्ख्यानगत्योः । ५७ ॥ कलयति । क्षेपे तु कालयति गाः । शीलण उपधारणे । ५८ ॥ वेल कालण उपदेशे । ५९ ॥ वेलण कालोपदेश इत्येके । पल्यूल लवनपवनयोः। ६० ॥ वल्यूलेत्यन्ये । अंशण समाघाते । ६१ ॥ अंसेति चन्द्रः। पंषण अनुपसर्गः ॥२॥ गवेषण मागणे ।६३॥ मृषण क्षान्तौ ।६४॥ णिचोऽनित्यत्वे मृषति । रसण आस्वादनस्नेहनयोः । ६५॥ वासण उपसेवायाम् । ६६ ॥ निवासण आच्छादने । ६७ ॥ चहण कल्कने । ६८ ॥ ___ चहण शाढये ॥ ४ । २ । ३१ ॥ णिचि णौ च इस्वो अिणम्परे तु वा दीर्घः॥ चहयति । महण पूजायाम् । ६९ ॥ रहण त्यागे । ७० ॥ रहुण गतौ । ७१ ॥ रंहयति । रंहापयतीत्यपि । स्पृहण इप्सायाम् । ७२ ॥ रूक्षण पारुष्ये। ७३॥ णिजभावेऽप्यदन्तखार्थोऽस्य पाठस्तेनानकस्वरत्वाधङ्न भवति। एवं गविप्रभृतीनामपि । ॥ इत्यदन्ताः परस्मैपदिनः ॥ ___ मृगणि अन्वेषणे । १॥ अर्थणि उपयाचने । २॥ पदणि गतौ । ३ ॥ सङ्ग्रामणि युद्धे । ४ ॥ अयं परस्मैपदीत्येके । शूर वीरणि विक्रान्तौ । ५॥ सत्रणि सन्दानक्रियायाम् ॥६॥ सन्तानक्रियायामित्येके । स्थूलणि परिहणे ।७॥ गणि माने ८॥ गृहणि ग्रहणे । ९॥ कुहणि विस्मापने । १० ॥ -- ॥ इत्यदन्ता आत्मनेपदिनः ॥ Page #116 -------------------------------------------------------------------------- ________________ - -- (१०४) श्री हेमामाच्याकरणम्। युजण सम्पचने । १॥ युजादेवा ॥३।४ । १८ ॥ स्वार्थे णिच् ॥ योजयति । योजति । लीण् द्रवीकरणे । २ ॥ लियो नोन्त: स्नेहद्रवे ॥ ४ । २ । १५ ॥ गम्ये णौ वा ॥ घृतं विलीनयति । विलाययति । स्नेहद्रव इति किम् ? अयो विलाययति। लीङ् लीनोर्वेति वात्वमस्यापीत्येकेतन्मते। लोलः ॥ ४ । २ । १६ ॥ लारूपस्य णौ स्नेहवे गम्ये वा ॥ घृतं विलालयति विलाययति वा । स्नेहद्रव इत्येव जटाभिरालापयते । लीङ् लीन इति वक्ष्यमाणेनात्मनेपदमात्वश्चास्याऽपि । णिच्यपीत्येके कस्त्वामुल्लापयते णिजभावे विलयति। मीण मतौ।३॥ गतावित्यन्ये। मीगण तर्पणे।४॥ धूमप्रीगोनः ॥ ४ । २ ॥१८॥ गौ॥ मीणयति । गित्वं णिजभावे उभयपदार्थम् । प्रयति । प्रयते । यौजादिकयोर्नेच्छन्त्येके तन्मते माययति । धूगण कम्पने । ५॥ धनयति । नंनेच्छन्त्येके । घावयति । पक्षे धवति । धवते । अधावीत् । अधाविष्ट अधोष्ट। गण आवरणे।६॥ जूण वयोहानी।। चीक शीकण आमर्षणे । ८ ॥ मार्गण अन्वेषणे । ९॥ पृचण् सम्पर्चने । १० ॥ समपीपृचत् । समपपर्चत् । अपर्चीत् । रिचण वियोजने च ।११॥ वचण भाषणे।१२॥ संदेशन इत्येके । वच्यात् । अर्चिण पूजायाम् । १३ ॥ जण वर्जने । १४ ॥ मृजौण शौचालकारयोः । १५॥ माजयति । माजेति । अममार्जत् । अमीमृजत् । - - Page #117 -------------------------------------------------------------------------- ________________ आख्यातमकरणाम - AnnanormanoranAN औदित्वाद्वेट् । कठुण शोके । १६ ।। अन्य ग्रन्थम सन्दर्षेः। १७ ॥ क्रय अर्दिण हिंसायाम् । १८ ॥ अर्दयति । अर्दवे अथका पन्धने : च । १९ ॥ वदिशः भाषणे । २० ॥ संदेशन इत्येके । वादयति। संवदते । छदण. अपवारणे । २१ ॥ आङः सदण गतौ । २२ ॥ आसादयति । आसीदति । आसदतीत्येके । अनुस्वारेदयमित्येके। छूदण् सन्दीपने ।२३॥ कृतच्छृदेति तु न तृदः साहचर्यादुधादेरेव छुदस्तत्र ग्रहणात् । शृंधिण शुद्धौ । २४ ॥ तनूण श्रद्धाघाते ॥२५॥ श्रद्धोपकरणयोरित्यन्ये । उपसर्गात् दैर्ये । २६ ॥ मानण पूजायाम्। २७ ॥ मनण इत्येके । तपिण दाहे । २८ ॥ तृपण प्रीणने । २९ ॥ संदीपन इत्येके । आप्लण लम्भने । ३० ॥ आपिपत् । भैण भये। ३११॥ ईरण क्षेपे ॥३२॥ गतावित्येके । मृषिण तितिक्षायाम् । ३३ ॥ अर्चि, अदि, तर्पि, वदि, मृषयः परस्मैपदिन इत्यन्ये । शिषण असर वोपयोगे । ३४ ॥ विपूर्वो अतिशये ।३५॥ जुषण परितर्कणे ॥३६॥ परितर्पण इत्यपरे । धृषण प्रसहने । ३७ ॥ आदिदयमित्येके। हिसुण हिंसायाम् । ३८ ॥ गर्हण विनिन्दने । ३९ ॥ षहण मर्षणे । ४०॥ बहुलमेतनिदर्शनम् । यदेतद्भवत्यादिधातुपरिगणनं तद्बाहुल्येन निदर्श नत्वेन ज्ञेयम् । तेनात्रापठिता अपि क्लविप्रभृतयो लौकिकाः स्तम्भूमहतयः सौत्राश्चुलुम्पादयश्च वाक्यकरणीया धातव उदाहायाः। यद्वा भ्वापा:दिगणाष्टकोक्ताः स्वाणिजन्ता अपि बहुलं भवन्ति । चुरादिपाउस्तु निदर्शनार्थः। यदाहुः। ॥ निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते। - रामो राज्यमकास्यदकरोदित्यर्थः। प्रयोज्यव्यापारे अपि प्रयोक्तव्यापारामुमवेशोणिगं विनापि बुद्धधारोपाबहुलं भवति। जजान गर्भ Page #118 -------------------------------------------------------------------------- ________________ (१०६) श्रीलघुहेमप्रभाव्याकरणम्. मघवा इन्द्रोऽजीजनदित्यर्थः । अथवा णिज् बहुलमित्येव सिद्धे सूत्र - मत्र, छिद्रान्धादय उदाहरणार्थास्तेनादन्तेष्वनुक्ता अपि बहुलं द्रष्टव्याः ॥ ॥ इति वृत् युजादयः परस्मैपदिनः ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंह सूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतदृद्धिचन्द्रापरनामदृद्धिविजयचरणकम छमिलिन्दायमानान्तेवासिसंविग्नश। खीयतपोगच्छाचार्यभट्टारक श्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां चुरादयो णितो धातवः ॥ भूङः प्राप्तौ णिङ् ॥ ३ । ४ । १९ ॥ धातोर्वा ॥ भावयते । भवते । प्राप्नोतीत्यर्थः । अन्यत्र भवतीत्येव । प्राप्त्यर्थाभावेऽपि क्वचिदात्मनेपदम् । प्राप्त्यर्थेऽपि परस्मैपदमित्यन्ये ॥ प्रयोक्तृव्यापारे णिग् ॥ ३ । ४ । २० ॥ धातोर्वा ॥ कारयति । वासयति भिक्षा । राजानमागमयति । कंसं घातयति । पुष्येण चन्द्रं योजयति । उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्यमुद्गमयति । भावयति । भावयते ।। ओजन्तस्थापवर्गेऽवर्णे ॥ अबीभवत् । जुं इति सौत्रो धातुः, अजीजवत् । अयीयवत् । अरीरवत् । अलीलवत् । अपीपवत् । अमीमवत् । जान्तस्थापवर्ग इति किम् ? जुहावयिषति । अवर्णान्त इति किम् ? बुभूषति ॥ श्रुस्तुलुच्योर्वा ॥ ४ । १ । ६१ ॥ सनि द्विवे पूर्वस्यतोवर्णान्तायामन्तस्थायां परस्यामि ॥ अशिश्रवत् । अशुश्रवत् । असिस्रवत् । असुस्रवत् । अदिद्रवत् । अदुद्रवत् । Page #119 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम् (१०७) AAAAN अपिप्रवत् । अपुप्रवत् । अपिप्लवत् । अपुप्लवत् । अचिच्यवत् । अचुच्यवत् । अशशासत् । अडुढौकत् । अचचकासत् । अचीचकासदित्यपरे । राजयति । अरराजत् ॥ घटादेहस्वो दीर्घस्तु वा भिणम्परे ॥ ४ । २ । २४॥ गौ॥ घटयति । स्मरयति । असस्मरत् । अददरत् । अतस्वरत् ॥ वा वेष्टचेष्टः ॥ ४ । १ । ६६ ॥ असमानलोपे ङपरे णौ द्वित्वे पूर्वस्यात्॥ अववेष्टत् । अविवेष्टत् । अचचेष्टत् । अचिचेष्टत् ॥ कगेवनूजनैऋषनरञ्जः ॥ ४ । २ । २५ ॥ णौ हस्वः भिणम्परे तु णौ वा दीर्घः ॥ कगयति । उपवनयति। जनयति । जरयति । क्रसयति ॥ णौ मृगरमणे ॥ ४।२। ५१ ॥ रञ्जेरुपान्त्यनो लुक् । रजयति मृगं व्याधः । मृगरमण इति किम् ? रञ्जयति रजको वस्त्रम् । केचिनु ष्णमूच निरसने इत्यस्यापीच्छन्ति । अमोऽकम्यमि चमः॥ ४ । २ । २६ ॥ जो इस्वः अिणम्परे तु वा णो दीर्घः ॥ रमयति । गमयति । अकम्यमि चम इति किम् ? । कामयते । आमयति । आचामयति । पर्यपात्स्खदः ॥ ४ । २ । २७ ॥ गौइस्वः त्रिणम्परे तु वा दीर्घः॥ परिस्खदयति । अपस्खदयति । घटादित्वात्सिद्धे नियमाथे वचनम् । तेन प्रस्खादयति । अन्ये तु Page #120 -------------------------------------------------------------------------- ________________ श्रीलघुमायारणम (१०८) पर्यपपूर्वस्य स्वदेर्हस्वनिषेधमिच्छन्ति ॥ शमी दर्शने ॥ ४ । २ । २८ ॥ S णौ ह्रस्वः णिम्परे तु वा दीर्घः ॥ शमयति रोगम् | अदर्शन इति किम् ? । निशामयति रूपम् । केचिद्दर्शन एवेच्छन्ति । ज्वलह्वलह्मलग्लास्नावनूवमनमोऽनुपसर्गस्य वा ॥ ४ । २ । ३२ ।। णौ ह्रस्वः । ज्वलयति । ज्वालयति । ग्लपयति । ग्लापयति । स्नपयति । स्नापयति । अनुपसर्गस्येति किम ? मंज्वलयति । नित्यादपि द्विर्वचनात् प्रागेवोपान्त्यहस्वः ओणेर्स्टदितकरणाज्ञापकात् । मा भवानटिटत् । मा भवानीदिधत् । मा भवान् प्रेदिधत् । आटिष्टत् । आशिशत् । भ्राजयति । भ्राज भासेति वा इस्वत्वे अविभ्रजत् । अवभ्राजत् इत्यादि । अवीकृतत् । अववर्त्तत् । अमीसृजत् । अममार्जव । प्रापयति ॥ जिघ्रतेरिः ॥ ४ । २ । ३८ ॥ उपान्त्यस्य ङपरे णौ वा ॥ अजिधिपत् । अजिघ्रपत् ॥ तिष्ठतेः ॥ ४ । २ । ३९ ॥ उपान्त्यस्य ङपरे णौ इः ॥ अतिष्ठित् ॥ ऊद् दुषो णौ ॥ ४ । २ । ४० ॥ उपान्त्यस्य ॥ दूषयतिः ॥ विक्ते वा ॥ ४ । २ । ४१ ॥ चितकर्तृकस्य दुषेयान्स्यस्य णौ ऊद् वा ॥ मनो दूषयति । मनोः Page #121 -------------------------------------------------------------------------- ________________ ( ११० ) श्रीलघुहेमप्रभाव्याकरणम्. नागमे घृतं विलीनयति । विलाययति । कृतात्वस्य तु लोल इति कागमे घृतं विलालयति । विलापयति वा ॥ पातेः ॥ ४ । २ । १७ ॥ णौ लोऽन्तः ॥ पालयति ॥ वो विधूनने जः ॥ ४ । २ । १९ ॥ णावन्तः ॥ पक्षेणोपवाजयति । विधूनन इति किम् ? उच्चैः केशानावापयति । पाशाच्छासावेव्याहो यः ॥ ४ । २ । २० ॥ वन्तः ॥ वे इत्यनात्वनिर्देशाद्वांक् गतिगन्धनयोः ओवैं शोषणे अनयोर्न । कृतात्वानां ग्रहणादिह प्रकरणे लाक्षणिकस्यापि ग्रहणम् । तेन क्रापयतीत्यादि सिद्धम् । पाययति ॥ ङे पिबः पप्य ॥ ४ । १ । ३३ ॥ ण्यन्तस्य न च द्विः ।। अपीष्यत् । पैं शोषणे इत्यस्य तु अपीपयत् । शाययति । अवच्छाययति । अवसाययति । वाययति । व्याययति । ह्वाययति ॥ णौ सनि ॥ ४ । १ । ८८ ॥ गः सस्वरान्तस्था विषये वृत् ॥ अजूहवत् । अजुहावत् स्फायः स्फाव् ॥ ४ । २ । २२ ॥ णौ ॥ स्फावयति ॥ शदेरगतौ शात् ॥ ४ । २ । २३ ॥ णौ ॥ पुष्पाणि शातयति । अगताविति किम् ? | गाः शादयति । साहयति । न्यसीषहत् । पर्यसीषिवत् । व्यतस्तम्भत् । प्राणयति । 1 Page #122 -------------------------------------------------------------------------- ________________ ( ११० ) श्रीलघुहेमप्रभाव्याकरणम्. नागमे घृतं विलीनयति । विलाययति । कृतात्वस्य तु लोल इति . कागमे घृतं विलालयति । विलापयति वा ॥ पातेः ॥ ४ । २ । १७ ॥ णौ लोsन्तः || पालयति ।। वो विधूनने जः ॥ ४ । २ । १९ ॥ णावन्तः ॥ पक्षेणोपवाजयति । विधूनन इति किम् ? उ केशानावापयति । पाशाच्छासावेव्याह्वो यः ॥ ४ । २ । २० ॥ णावन्तः ॥ वे इत्यनात्वनिर्देशाद्वांकू गतिगन्धनयोः ओ शोषणे अनयोर्न । कृतात्वानां ग्रहणादिह प्रकरणे लाक्षणिकस्यापि ग्रहणम् । तेन क्रापयतीत्यादि सिद्धम् । पाययति ॥ ङे पिबः पीप्य ॥ ४ । १ । ३३ ॥ ण्यन्तस्य न च द्विः ।। अपीप्यत् । पैं शोषणे इत्यस्य तु अपीपयत् । शाययति । अवच्छाययति । अवसाययति । वाययति । व्याययति । ह्वाययति ॥ णौ सनि ॥ ४ । १ । ८८ ॥ गः सस्वरान्तस्था विषये वृत् || अजूहवत् । अजुहावत् ॥ स्फायः स्फाव् ॥ ४ । २ । २२ ॥ णौ ॥ स्फावयति ॥ शदेरगतौ शात् ॥ ४ । २ । २३ ॥ णौ ॥ पुष्पाणि शातयति । अगताविति किम् ? | गाः शादयति । साहयति । न्यसीषहत् । पर्यसीपिवत् । व्यतस्तम्भत् । प्राणयति । Page #123 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. (१११) vvvvvvvvvvvvvvvvvvvvv wwwwwwwwwwww पाणिणत् । औब्जिजत् । आहिटत् । औन्दिदत् । आर्चिचत् ॥ रभोऽपरोक्षाशवि ॥४।४।१०२॥ स्वरात्परः स्वरादौ प्रत्यये नोन्तः ॥ आरम्भयति । अपरोक्षाशवीति किम् ? आरेभे । आरभते ॥ . लभः॥ ४ । ४ । १०३ ॥ माग्वत् ॥ लम्भयति । लभेः परस्मैपदस्याप्यभिधानाल्लभन्ती स्वीति केचित् । इय॑यति । एर्षिष्यत् । केचित्तु ऐय॑ियत् इत्यपि ॥ णावज्ञाने गमुः॥ ४ । ४ । २४ ॥ इणिकोौँ । गमयति । अधिगमयति । ज्ञाने तु प्रत्याययति ॥ ॥ इति ण्यन्तप्रक्रिया ॥ तुमोदिच्छायां सन्नतत्सनः॥३।४ । २१॥ यो धातुरिषेः कर्मेषिणैव च समानकर्तृकः सतुमर्हस्तस्मादिच्छायामर्थे सन् वा स्यात्, न विच्छासन्नन्तात् ॥ पठितुमिच्छति पिपठिषति । अपिपठिषीत् । अटिटिषति । जिघत्सति । तुमर्हादिति किम् ? । यानेनेच्छति । भुक्तिमिच्छति मैत्रस्य । इच्छायामिति किम् ? भोक्तुं याति । अतत्सन इति किम् ? चिकीर्षितुमिच्छति । तदिति किम् ? जुगुप्सिषते । मीमांसिषते ॥ यिः सन्वेयः ॥४।१ । ११ ॥ द्वित्त्वभाजो द्विः ॥ ईयियिषति । इयिषिषति ॥ गहगुहश्च सनः ॥४।४ । ५९ ॥ उवर्णान्ताद्विहितस्यादिरिद् न ॥ Page #124 -------------------------------------------------------------------------- ________________ श्री घुमत्रभाष्याकरणम्. रुदविदमुषमहस्वपप्रच्छः सन् च ॥ ४ । ३ । ३२ ॥ ret किं । जिघृक्षति । जुघुक्षति । बुभूषति । रुरुदिषति । विविदिषति । मुमुषिषति । सुषुप्सति । पिपृच्छिषति ॥ नामिनोऽनिट् ॥ ४ । ३ । ३३ ॥ (११२) धातोः सन् किद्वत् ॥ स्वरहन्गमोः सनि त्रुटि ॥ ४ । १ । १०४ ॥ धातोर्दीर्घः ॥ चिचीषति । चिकीषति । चिकीर्षति । जिघांसति । घुटीति किम् ? यियविषति । सनीङश्च ॥ ४ । ४ । २५ ॥ इणिकोरज्ञानार्थयोर्गमुः ॥ प्राग्वत् ॥ ३ । ३ । ७४ ॥ सनः पूर्वो यो धातुस्तस्मादिव सन्नन्तात् कर्त्तर्यात्मनेपदम् ॥ अधिजिगसितें विद्याम् । जिगमिषति ग्रामम् । मातुरधिजिगमिषति । शिशयिषते । अश्वेन सञ्चिचरिते । ज्ञाने त प्रतीषिषति ।। तु वौ व्यञ्जनादेः सन् चाय्वः ।। ४ । ३ । २५ ॥ उपान्त्ये धातोः क्त्वा सेटौ किद्वा || दिद्युतिषते । दिद्योतिषते । लिलिखिषति । लिलेखिषति । अय्व इति किम् ? दिदेविषति । बिभत्स । विवृत्सति विवर्त्तिषते । चिकृत्सति । चिकर्त्तिषति । चिचत्सति चिचर्त्तिषति । निनृत्सति निनर्त्तिषति ॥ इवृधभ्रस्जदम्भश्रियूणुभरज्ञपिसनित्तनिपतिवृद् दरिद्रः सनः ॥ ४ । ४ । ४७ ॥ धातोरादिरिड् वा । दुद्यूषति । दिदेविषति । सिस्यूषति । Page #125 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. (११३) सिसेविषति । णिस्तोरेवेति वक्ष्यमाणनियमान पः॥ ऋध इ ॥ ४।१ । १७ ॥ ___ सादौ सनि न चास्य द्विः ॥ इसति । सीत्येव । अदिधिषति । विभक्षति । बिभर्जिपति । विभ्रक्षति । विभ्रजिषति ॥ दम्भो धिप्धीप् ॥४।१।१८॥ सि सनि न चास्य द्विः॥ धिप्सति । धीप्सति । सीत्येव । दिदम्भिषति । शिश्रीषति । शिश्रयिषति । युयूषति । यियविषति । प्रोएणुनूषति। मोण्णुनविषति। प्रोणुनुविषति। घुमूर्षति । विमरिषति ।। ज्ञप्यापो ज्ञीपीप न च द्विः सि सनि ॥ ४।१।१६ ॥ एकस्वरोंऽशः ॥ ज्ञीप्सति । ईप्सति । सीति किम् ? जिज्ञपयिषति । कृतहस्वनिर्देशात् जिज्ञापयिषति ॥ सनि ॥ ४।२।६१॥ खनिसनिजनो धुडादौ आः ॥ सिषासति । धुटीत्येव । सिसनिषति ॥ तनो वा ॥४।१।१०५॥ धुडादौ सनि दीर्घः ॥ तितांसति । तितंसति । धुटीत्येव । तितनिषति ॥ रभलभशकपतपदामिः ॥ ४।१ । २१ ॥ स्वरस्य सिसनि न च द्विः॥ आरिप्सते । लिप्सते । शिक्षति । पित्सति । पित्सते । सीत्येव । पिपतिषति । प्रावुर्षति । प्राविवरिषति । प्राविवरीषति । वुवूषते । विवरिषते । विवरीषते । तितीर्षति । तितरीषति । तितरिषति । दिदरिद्रासति । दिदरिद्विषति॥ सत । शिक्षति पतिषति। वरीषति । नीति Page #126 -------------------------------------------------------------------------- ________________ (११४) श्रीलघुहेमप्रभाव्याकरणम्. -vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv ऋस्मिपूङञ्जशौकगधृप्रच्छः ॥४। ४ । ४८॥ सन आदिरिट् ।। अरिरिषति । सिस्मायिषते । पिपविषते । अञ्जिजिषति । अशिशिषते । चिकरिषति । चिकरीपति । जिगरिषति । जिगरीषति । आदिदरिषते । आदिधरिपते । पिपृच्छिषति । प्रच्छसाहचर्यात् कृफ्ध इत्येते तौदादिका ग्राह्याः, तेन कृणाश्चिकीर्षति । चिकरिषति । चिकरीषति । गृणातेः, जिगीर्षति । जिगरिषति । जिगरीपति । धरतेर्दिधीर्षतीत्येव भवति ॥ __ मिमीमादामित्स्वरस्य ॥ ४ । १। २० ॥ सि सनि न च द्विः॥ मित्सति मित्सते शतम् । मित्सते । प्रमित्सति प्रमित्सते शत्रन् । मित्सति। प्रमित्सते भूमिम् । अपमित्सते यवान् । मातेर्नेच्छन्त्येके । प्रदित्सति दानम् । दित्सति पुत्रम् । दित्सति दित्सते वस्त्रम् । दित्सति दण्डम् । धित्सति स्तनम् । धित्सति धित्सते श्रुतम् । बहुवचनस्य व्याप्त्यर्थखानिरनुबन्धग्रहणे न सानुबन्धस्येत्यादि नाश्रीयते ॥ अव्याप्यस्य मुचेर्मोग्वा ॥ ४ । १ । १९ ॥ सि सनि न चास्य द्विः॥ मोक्षति । मुमुक्षति चैत्रः । अव्याप्यस्येति किम् ? मुमुक्षति वत्सम् ॥ राधेर्वधे ॥४।१। २२॥ सि सनि स्वरस्य इन च द्विः॥ प्रतिरित्सति । वध इति किम्? आरिरात्सति ॥ दीङः सनि वा ॥ ४ । २ । ६ ॥ आत् ॥ दिदासते दिदीषते । तितृक्षति । तितर्हिषति । जिगीपति । एषिषिषति । नित्यमपि द्विवचनमुपान्त्यगुणेन बाध्यते । Page #127 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्... (११५) Pawwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww.. ओणेक्रदित्करणस्य सामान्यापेक्षज्ञापकत्वात् । प्राणिणिषति । उचिच्छिषति । उच्छेः च च्छाभ्यां सहितस्यैव द्वित्वम् । निमित्ताभावे नैमित्तिकस्याप्यभाव इति बनित्यम् । जुहूपति । शुशावयिषति । शिश्वाययिषति । जुहावयिषति । पुस्फारयिषति । पुस्फोरयिषति पिपावयिषति । लिलावयिषति। आन्तेिति इत्वम् । मुश्रु इत्यादिना वेत्वम् । शिश्रावयिषति। शुश्रावयिषति ॥ णिस्तोरेवाऽस्वदस्विदसहः षणि ॥२।३।३७॥ सो नाम्यादेः परस्य ष् स्यात् ॥ सिषेवयिषति । तुष्टूपति । स्वदादिवर्जनं किम् ? । सिस्वादयिषति । सिस्वेदयिषति । सिसाहयिषति । एवेति किम् ? सुसूपति। एवकारो विपरीतनियमनिवृत्त्यर्थः। तेन असीषिवत् । तुष्टाव । षणीति किम् ? सिषेव । षत्वं किम् ? तिष्ठासति । सुषुप्सति । कथमधीषिषति प्रतीषिषति, धातोरेव षत्वनियमस्योक्तत्वात् इह तु सनो द्विरुक्तत्वान्नियमो न पामोति । उपसर्गात्सुम् इत्यादिसूत्रे अद्वित्व इत्युक्तेरिह न षत्वम् । अभिसुसूषति ॥ सजेर्वा ॥ २।३।३८ । नाम्यादेः परस्य सः षणि ष स्यात् ॥ सिपञ्जयिषति । सिसअयिषति ॥ स्वपो णावुः ॥ ४ । १ । ६२॥ द्वित्त्वे पूर्वस्य ॥ सुष्वापयिषति ।णाविति किम् ? सिष्वापकीयिपति । स्वपो णाविति किम् ? स्वापं चिकीर्षति सिष्वापयिषति । स्वपो णौ सति द्वित्त्व इति किम् ? सोषोपयिषति ॥ ॥ इति सन्नन्तप्रक्रिया ॥ Page #128 -------------------------------------------------------------------------- ________________ (११६) श्रीलघुहेमप्रभाव्याकरणम्. व्यञ्जनादेरेकस्वराद् भृशाभीक्ष्ण्ये यङ्वा ॥३॥४९॥ धातोः ॥ गुणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवधानेन साकल्येन सम्पत्तिः फलातिरेको वा भृशत्वं, प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यवधानेनावृत्तिराभीक्ष्ण्यम्॥ आगुणावन्यादेः॥ ४।१ । ४८॥ यङन्तस्य द्वित्त्वे पूर्वस्य ॥ भृशं पुनः पुनर्वा पचतीति पापच्यते । बोभूयते । लोलूयते । अन्यादेरिति किम् ? वनीवच्यते । जञ्जप्यते । यंयम्यते । पूर्वसूत्रे व्यञ्जनादेरिति किम् ? भृशमीक्षते । एकस्वरादिति किम् ? भृशं चकास्ति । वेति किम् ? लुनीहि लुनीहीत्येवायं लुनातीत्यादि यथा स्यात् ॥ योऽशिति ॥ ४ । ३। ८० ॥ धातोर्व्यञ्जनान्तात् परस्य प्रत्यये लुक् ॥ अपापचिष्ट । पापचाश्चक्रे । तोष्टूयते ॥ अटयर्तिसूत्रिमूत्रिसूच्यशर्णोः ॥ ३।४ । १० ॥ भृशाभीक्ष्ण्ये यङ् ॥ अटाटयते । अरार्यते । सोसूत्र्यते । मोमूव्यते । सोसूच्यते । अशाश्यते । पोर्णोनूयते ॥ . गत्यर्थात् कुटिले ॥३। ४ । ११॥ . व्यञ्जनादेरेकस्वराद् एवार्थे धातोर्यङ् ॥ मुरतोऽनुनासिकस्य ॥ ४।१। ५१ ॥ आत्परो योऽनुनासिकस्तदन्तस्य यडन्तस्य द्वित्त्वे पूर्वस्य मुरन्तः स्यात् ॥ चङ्गम्यते । जञ्जम्यते । बम्भण्यते । कुटिल इति किम् ? भृशं कामति । अत्र तपरत्वाद्दीर्घस्य न मोऽन्तः । तेन बाभाम्यते । ये न वा । जाजायते । जञ्जन्यते ॥ Page #129 -------------------------------------------------------------------------- ________________ (.११७.) गृलुपसद चरजपजभदशद हो गर्ने ।। ३ । ४ । १२ ॥ एव यङ् । आयातमकरणमं प्रो यङि ॥ २ । ३ । १०१ ॥ रो ल || निजेगिल्यते । लोलुप्यते । सासद्यते ॥ चरफलाम् ।। ४ । १ । ५३ ॥ यङन्तानां द्विश्वे पूर्वस्य मुरन्तः ॥ ति चोपान्त्यात्तदुः ॥ ४ । १५ । ५४ ॥ यङन्तानां चरफलां प्रत्यये ।। चठचूर्यते । पम्फुल्यते । अत इति किम् ? चञ्चार्यते । पम्फाल्यते । अनोदिति किम् ? चचूर्त्ति । पम्फुल्ति ॥ जपजभक्हृदशभ्रञ्जपशः ॥ ४ । १ । ५२ ॥ यस्य द्वित्वे पूर्वस्य मुरन्तः ॥ जञ्जप्यते २ | जञ्जभ्यते २ दन्दह्यते । दन्दश्यते । बम्भुज्यते । पम्पश्यते ॥ ऋमतां रीः ॥ ४ । १ । ५५ ॥ यन्तानां पूर्वसन्तः ॥ नृतेर्यङि ।। २ । ३ । ९५ ॥ नो ण् न स्यात् ॥ नरीनृत्यते । यङीति किम् ? हरिणत नाम कश्चित् । परपृच्छयते । जरीगृह्यते । चलीक्लृप्यते । वरीवृध्यते । बहुवचननिर्देशो लाक्षणिकपरिग्रहार्थः || ईव्यजनेऽयमि ॥ ४ । ३ । ९७ ॥ मापस्थादामाकः ङित्यविति ॥ जेगीयते । पेपीयते । इत्यादि ॥ Page #130 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाव्याकरणम्. घामोर्यङि ॥ ४ । ३ । ९८ ॥ - ( ११८ ) ईः ॥ जेघीयते । देध्मीयते ॥ हनो घ्नीर्वधे । ४ । ३ । ९९ ॥ यङि ॥ जेनीयते । वध इति किम् ? गतौ जङ्घन्यते ॥ किति यि शय ॥ ४ । ३ । १०५ ॥ शीङः । शाशय्यते । ङ्कितीति किम् ? शेयम् ॥ ऋतो रीः ॥ ४ । ३ । १०९ ॥ वियङ्ग्यक्येषु ऋदन्तस्य ऋतोरीः ॥ चेक्रीयते । सञ्चेस्क्रीयते । ऋत इति किम् ? चेकीर्यते । क्ययङीति गुणे ततो द्विवे सास्मर्यते । शोश्यते । शेश्वीयते । पेपीयते । सोषुप्यते । 1 व्येस्यमो यङि ॥ ४ । १ । ८५ ॥ सस्वरान्तःस्था वृत् ॥ वेवीयते । सेसिम्यते || चायः कीः ॥ ४ । १ । ८६ ॥ यङि ॥ चेकीयते । दीर्घनिर्देशो यङ्लुवर्थः । चेकीतः । वात्रश्यते ॥ वञ्चत्रंसध्वंसभ्रंसकसपतपदस्कन्दोऽन्तो नीः ॥४/१/५० ॥ यङन्तस्य द्विवे पूर्वस्य ॥ वनीवच्यते । सनीस्रस्यते । दनीध्वस्यते । इत्यादि ।। सिचो यङि ॥ २ । ३ । ६० ॥ सः ष् न स्यात् ॥ सेसिच्यते ॥ न कवतेर्यङः ॥ ४ । १ ४७ ॥ द्वित्वे सति पूर्वस्य कथः । कोकूयते खरः । कवतेरिति किम् ? । कौतिकुवत्योर्माभूत् । चोकूयते । यङ इति किम् ? चुकुबे ॥ Page #131 -------------------------------------------------------------------------- ________________ ( ११९ ) न गुणाशुभरुचः ॥ ३ । ४ । १३ ॥ यङ् || निन्द्यं गृणाति । भृशं शोभते । भृशं रोचते । इति यङन्तप्रक्रिया || बहुलं लुप् ॥ ३ । ४ । १४ ॥ 1 यङः ।। य़ङ्लुप् चेत्युक्ते र्यङ्लुबन्तानामदादित्वम् । इति इस्यनुबन्धनिर्देशाद्यङ्लुवन्तादात्मनेपदन्न । यतुरुस्तोरिति वेडागमे बोभवीति । बोभोति । बोभूतः । बोभ्रुवति । बोभूयात् । बोभोतु । बोभवतु । बोभूहि | अबोभवीत् । अवोभोत् । अवोभूताम् । अबोभवुः । पिबैतिदेति सिजल । अवोभोत् । अबोभूवीत् । अवोभोताम् । अबोभूवन् । अबोभूवुः इति केचित् । बोभवाञ्चकार । बोभूयात् । बोभविता । बहुलवचनात् कचिन्न । लोलूया । पोपूया । तथा चाह " कचित्मात्तः कचिदप्रवृत्तिः कचिद्विभाषा कचिदन्यदेव । विधेविधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ १ ॥ " इति नानाति । नानाथीति । नानात्त: । पास्पद्धति । पास्पधिं । पास्पर्द्धः । पास्पर्द्धति । पास्पसि । हेर्धिः । पास्पर्धि । अपास्प | अपास्पद | सिवि । अपास्पा इत्यपि । जागाद्धि । जागाधीति । जाघात्सि । अजाघात् । अजाघः । दादधीति । दादद्धि । दादद्धः । दात्सि । .अदाधत् । अदादधीत् । अदादाधीत् । अदादधीत् । चोस्कुन्दीति । चोस्कुन्ति । अचोस्कुन् । मोमुदीति । मोमोति । अमोमुदीत । अमोमोत् । अमोमुदीः । अमोमोः । अमोमोत् । अमोमोदीत् । चोकूदीति । घोकूर्त्ति | अचोकूर्दीत् | अचोकूत् । सिवि । अचोकूर्त्तृ । अचोक्ः । वनीवञ्चीति । वनीवति । वनीवक्तः । बनीवचति । अवनीवश्चीत् । अवनीवन् । जङ्गमीति । जङ्गन्ति । जङ्गतः । जङ्गनति । जङ्गन्मि । जङ्गन्वः । जङ्गहि । एकस्वरग्रहणान्नेह इनिषेधः । अजङ्गमीत् । जङ्घ 1 आख्यातमकरणम्. Page #132 -------------------------------------------------------------------------- ________________ (६१२०.), श्रीलसुहेलनामालासम्. नीति । जवन्तिः । जन्तः । जनति । जहादित। अमालीक । अवधीन । वध्यात्। अत्र सकृत्मवृत्तवाहनादेशस्य द्वित्वमा सूर्यस्य तु । आजवत इत्यादि । चकनीति ॥ आः खनिससिजनः ॥४।२।६०॥ धुडादौ कितिः॥ चलातः । चङ्नति । घचूर्ति । चचुरीति । अचम्चुरीत् । अचचूः। योयबीति । योयोति।। अयोगोत् । अयोयवीत् । अयोयावीत् ॥ न हाको लुफि॥४।१।४९॥ द्वित्त्वे पूर्वस्य यङ आ न स्यात् ॥ जहाति । जहेति । जाहातीत्याधन्ये । जहीतः । अत्रेवादिकन्न, तिवा शवेति निषेधात् । जहति । जहीहि । अजहेत् । अजहात् । अजहीताम् । अजहासीत् । जस्यात् । अजहिष्यत् । सोषुपीति । सोषोप्ति । अन्यमते तु सास्वर्णति । सास्वप्ति । सास्वतः । सासुप्यात् । असास्वीत् । असास्वप् । असास्वपीत् । असास्वापीत् ॥ रिरौ च लुपि ॥ ४ । १ । ५६ ॥ ऋमतां यडो द्वित्वे पूर्वस्य रीरन्तः ॥ चरिकर्ति। पर्ति । चरीकर्ति । चरिकरीति । चर्करीति । चरीफरीति। चरिकृतः । घकृतः। चरीकृतः। चरिक्रति । चक्रति । चरीक्रति । चर्कर्मि । बहुलग्रहणान्नेत्। अचकरीत् । अचरिकरीत् । अचरीकरीत्। अचः। ३। अचारीत् ३ । चरामास ३ । चर्कियात् ३ । चर्करिता ३। चरिष्यति ३ । वर्वर्सि ३ । अत्र बडुलग्रहणाचेत् । अघतीत् ३ । अपरिवर्त्त । ३ । अवर्षाः ३ गणनिर्दिष्टत्वादङ्न । अववीत् । एवं नतीति ३ । जर्पधीति ३ । जसर्घि ३ । अजर्घ ३ । अजरिट्र Page #133 -------------------------------------------------------------------------- ________________ आल्पातपकरणम् (१२१) दाम् । अजर्घाः । जहीति ३ । जर्मर्हि ३ । जरिगृढः । जरिगृहति। जरिगृहीषि । जरिघर्ति । अजघर्ट । तिवा शवेत्यस्यानित्यत्वाद् गश्चतुर्थः । जरिगर्हिता । परिपृच्छीति । परिपष्टिं । परिपृष्टः । परिषच्छति । परिपृश्वः । अत्र यनिमित्तो यकृत् । लुप्यल्लेनदित्यत्र यद्वर्जनान्न स्थानिवद्मावनिषेधः । मरीमजीति ३ । मरिमार्टि ३ । मरीमृजन्ति । मरीमार्जन्ति । अरर्ति । अरियति । अररीति । अरियरीति । अतः। अरियतः। आरति । अरियति । अयात् । अरिययात् । अरतु । अरियतु । अररीतु । अरियरीतु । अऋतात् । अरिस्तात् । आरतु । अरियतु । आरः। आरियः । आररीत् । आरियरीत् । आक्रताम् । आरियताम् । आररुः। आरियरुः । आरः । आरियः । आररीः । आरियरीः । आरारीत् । आरियारीत् । अररांचकार । अरियांचकार । आरियात् । अरिययात् । अररिता । अरियरिता । आररिष्यत् । आरियरिष्यत् । ऋमतामित्यत्र इस्वस्यैव ग्रहणादिह न । तातरीति । तातर्ति । तातीतः । तातिरति । तातीहि । तातराणि । अतातरीत् । अतातः । अतातारीत् । एवं चाकरीति । जरिगृहीति ३। जरिगर्हि ३ । जरिगर्हिता । इटो दीर्घस्तु न । तत्र लुप्ततिनिर्देशात् । जाहयीति । जाहति । जाहतः । जाहयति । जाहामि । जाहीति । जाहति । जाहतः। जाहयति । जाहर्हि । अजाहः । अजाहर्ताम् । अजाहयुः ॥ मव्यविधिविज्वरित्वरेरुपान्त्येन ॥४।१ । १०९ ॥ ___ अनुनासिकादौ को धुडादौ च प्रत्यये वस्योट् ॥ मामवीति । मामोति । मामूतः। मामवति । मामावः । मामूमः। मामोतु । मामूतात् । मामूहि। मामवानि। अमामवीत् । अमामोत् । शेश्रिवीति। शेश्रोति । जाजूर्ति । जाजूतः । तातूर्ति । तातूर्तः । मव्य बन्धने । Page #134 -------------------------------------------------------------------------- ________________ ( १२२ ) श्रीलघुहेमप्रभाव्याकरणम्. अनुनासिके चेत्यूटि । मामोति । मामव्यीति । तेतेवीति । तेतयोति । देदिवीति । देयोति । सेपिवीति । सेध्योति । अन्ये तु ङ्कित्येवोटमिच्छन्तोदेदेति सेपेतात्येवमिच्छन्ति । केचित्तु यकारवकारान्तानामूड्भाविनां यङ्लुपोऽभावमिच्छन्ति । राल्लुक् ॥ ४ । १ । ११० ॥ परयोवोरनुनासिकादौ कौ घुडादौ च प्रत्यये ॥ मोमोति । मोमूर्त्तः । मोमूच्र्च्छति । जोहोर्त्ति । तोतूर्वीति । तोतोर्त्ति । तोतूर्वति तोथोर्त्ति । दोदोर्त्ति । दोघोर्त्ति । वेवेति । वेवयीति । अत्र यङ्लुप्यपि तद्विषयोऽस्त्येव यथाऽवात्तामित्यत्र सिचः । यङ्लुपि तद्विषया-भावेन वीभावस्याभवृतेरजेर्यङलु नास्तीति केचित् । चोकवीति । घोकोति । वेवयीति । वेवेति । सेसिमीति । सेसिन्ति । शोशवीति । शेश्वयीति | आपेपेति । चेकयीति । चेकेति ॥ ॥ इति यङ्लुबन्तप्रक्रिया ॥ द्वितीयायाः काम्यः ॥ ३ । ४ । २२ ॥ नाम्न इच्छायां वा ॥ पुत्रकाम्यति । इदंकाम्यति । यशस्काम्यति । किंकाम्यति । स्वःकाम्यति । उच्चैः काम्यति । काम्येनैव कर्मण उक्तत्वात् कर्मणि नास्य प्रयोगः । द्वितीयाया इति किम् ? इष्टः पुत्रः । भ्रातुषपुत्रमिच्छतीत्यादौ तु न, सापेक्षत्वात् । आत्मीयतायां गम्यमानायां तु भ्रातुः पुत्रकाम्यतीति भवत्येव ।। अमाव्ययात्क्यन् च ।। ३ । ४ । २३ ॥ द्वितीयान्तान्नाम्न इच्छायां काम्यो वा ॥ क्यनि ॥ ४ । ३ । ११२ ॥ Page #135 -------------------------------------------------------------------------- ________________ ( १२३ ) अवर्णान्तस्य ईः ॥ पुत्रीयति । पुत्रकाम्यति । मालीयति । अमाव्ययादिति किम् ? किमिच्छति । उच्चैरिच्छति । इदमिच्छति । स्वरिच्छति ॥ नं क्ये ॥ १ । १ । २२ ॥ नाम पदम् ॥ क्य इति क्यन्- क्यङ् क्यङ्क्षां ग्रहणम् । राजीयति । अहर्यति । गव्यति । नाव्यति । सन्निपातपरिभाषया यस्य लोपो न । गव्यिता । वाच्यति ॥ आख्यातप्रकरणम्. क्यो वा ।। ४ । ३ । ८१ ॥ 1 धातोर्व्यञ्जनात् परस्याशिति लुक् ॥ वाचिता । वाच्यिता । समिध्यति । अदस्यति । त्वद्यति । मद्यति । प्रकृत्यर्थस्यैकत्वाभावे तु युष्मद्यति । अस्मयति । गीर्यति । पूर्यति । अभ्वादित्वान्न दीर्घः, दिव्यति । गार्गीयति । कर्त्रीयति । पित्रीयति । कवीयति ॥ आधाराच्चोपमानादाचारे || ३ | ४ | २४ ॥ मन्ताव्ययवर्णान्नाम्नः क्यन् वा ॥ पुत्रीयति छात्रम् । मासादीयति कुटयाम् । न प्रादिरप्रत्ययः, प्रासादीयत् ॥ क्षुत्तृड्गर्द्धेऽशनायोदन्यधनायम् || ४ | ३ |११३|| निपात्यते || अशनायति । उदन्यति । धनायति । क्षुदादाविति किम् ? अशनीयति । उदकीयति । धनीयति दानाय ॥ वृषाश्वान् मैथुने स्सोऽन्तः ॥ ४ । ३ । ११४ ॥ क्यानि ॥ वृषस्यति गौः । अश्वस्यति वडवा । मैथुन इति किम् ? वृषीयति । अश्वीयति । स्स इति द्विसकार निर्देशः षत्वनिषेधार्थः, तेनोत्तरत्र दधिस्यति । मधुस्यति । असू च लौल्ये ॥ ४ । ३ । ११५ ॥ Page #136 -------------------------------------------------------------------------- ________________ (१२४) श्रीलघुहेमप्रभाव्याकरणम्. ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ .. गम्ये क्यनि नाम्नः स्सोऽन्तः ॥ दधिस्यति । दध्यस्यति । मधुस्यति । मध्वस्यति । लौल्य इति किम् ? क्षीरीयति दातुम् ।। __ कषुः क्विप गल्भक्लीबहोडात्तु डित् ॥३।४।२५॥ उपमानानाम्न आचारे वा ॥अश्वति। दधयति । रायति । गवति । राजनति । पथेनति । इदमति । अनोपान्त्यस्य दीर्घ इत्यन्ये ।अइवाचरति । अति । अ । अतुः । उः । स्वति । सस्व । सस्वावित्यन्ये । मालाति । अमालासीत् । कवयति । वयति । श्रयति । पितरति । भवति । ऋभुक्षणति । द्यवति । कति । अहनति । अनडोहति । गेरति । पोरति । गल्भते । क्लीबते । होडते ॥ क्यङ् ॥ ३ । ४ । २६॥ कर्तरुपमानादाचारे वा॥ हंसायते बकः । पण्डितायते मूर्खः । एतायते । गार्गायते । वात्सायते । युवायते । तरुणायते । पाचिकायते । पञ्चमीयते । माहेश्वरीयते। चारुकेशीयते । ब्राह्मणीयते। वानरीयते । कायते । कायाश्चक्रे ॥ सो वा लुक् च ॥ ३।४ । २७॥ सन्तात् कर्तुंरुपमानादाचारेऽर्थे क्यङ् वा स्यादन्तस्य ॥ पयायते । पयस्यते तक्रम् ॥ ओजोऽप्सरसः ॥ ३ । ४ । २८ ॥ कर्नुरुपमानादाचारे क्यङ् वा सश्च लुक् ॥ ओजायते । अप्सरायते । अन्ये खोजश्शब्दे सलोपविकल्पमिच्छन्ति । च्व्यर्थे भृशादेः स्तोः ॥ ३ । ४ । २९ ॥ कर्तुः क्यङ् वा यथासम्भवं लुक् च ॥ अभृशो भृशो भवति भृशायते । उन्मनायते । न प्रादिरप्रत्ययः । उदमनायत । Page #137 -------------------------------------------------------------------------- ________________ श्राख्यातमकरणम्. (१२५) मुमनायते। स्वमनायत । अप्रत्यय इत्युक्तेः औत्सुकायत। वेहायते । कर्तुरित्येव । अभृशं भृशं करोति । व्यर्थ इति किम् ? भृशो भवति ॥ डाउलोहितादिभ्यः षित् ॥ ३।४ । ३०॥ कर्तृभ्यश्चव्यर्थे क्यङ् ॥ क्यो न वा ॥३।३। ४३॥ धातोः कर्त्तर्यात्मनेपदम् ॥ पटपटायति । पटपटायते । लोहितायति। लोहितायते। कर्तुरित्येव। अपटत् पटत् करोति। व्यर्थ इत्येव। लोहितो भवति । बहुवचनमाकृतिगणार्थम् । धूमादीनां स्वतत्रार्थवृत्तीनां प्रकृतिविकारभावाप्रतीतेश्व्यर्थो नास्तीति तद्वद्वात्तिभ्यः प्रत्ययः । अधूमवान् धूमवान् भवति धूमायति । धूमायते ॥ कष्टकक्षकृच्छ्रसत्रगहनाय पापे क्रमणे ॥३॥४॥३१॥ एभ्यश्चतुर्थ्यन्तेभ्यः पापवृत्तिभ्यः क्रमणेऽर्थे क्यङ् ॥ कष्टायो । कक्षायते। कृष्ड्रायते। सत्रायते । गहनायते । चतुर्थीनिर्देशः किम् ? रिपुः कष्टं कामति । पाप इति किम् ? कष्टाय तपसे क्रामति ॥ रोमन्थाद् व्याप्यादुच्चर्वणे ॥३।४ । ३२ ॥ क्यङ् वा ॥ रोमन्थायते गौः । उच्चर्वण इति किम् ? कीटो रोमन्थं वर्त्तयति ॥ फेनोमबाष्पधूमादुइमने ॥३।४ । ३३॥ . क्यङ् वा ॥ फेनायते । ऊष्मायते । वाष्पायते । धूमायते ॥ सुखादेरनुभवे । ३।४ । ३४ ॥ कर्मणः क्यङ् वा ॥ सुखायते । दुःखायते ॥ शब्दादेः कृतौ वा ॥३।४।३५॥ कर्मणः क्यङ् ॥ शब्दायते । वैरायते । फलहायते । पले णिम् । शरदयात । वैश्यति ॥ Page #138 -------------------------------------------------------------------------- ________________ (१२६) श्रीलघुहेमप्रभाव्याकरणम्. Vvvvvvvvvvvvwwwwwwwwwww . तपसः क्यन् ॥ ३।४ । ३६ ॥ कर्मणः कृतौ वा ॥ तपस्यति ॥ नमोवरिवश्चित्रकोऽर्चासेवाश्चर्ये ॥३।४।३७॥ कर्मणः क्यन् वा ॥ नमस्यति देवान् । वरिवस्यति । चित्रीयते ॥ अङ्गानिरसने णि ॥३। ४ । ३८ ॥ कर्मणो वा ।। हस्तयते । पादयते । कर्मण इति किम् ? हस्तेन निरस्यति । निरसन इति किम् ? हस्तं करोति हस्तयति॥ पुच्छादुत्परिव्यसने ॥ ३ । ४ । ३९ ॥ . पुच्छात्कर्मण उदसने पर्यसने व्यसनेऽसने चार्थे णिङ्वा ।। उत्पुच्छयते । परिपुच्छयते । विपुच्छयते । पुच्छयते ॥ भाण्डात्समाचितौ ॥३। ४ । ४० ॥ कर्मणो णिङ्वा ॥ सम्भाण्डयते । परिभाण्डयते ॥ चीवरात्परिधानार्जने ॥ ३ । ४ । ४१ ॥ कर्मणो णिङ्वा ॥ परिचीवरयते । संचीवरयते ॥ णिज् बहुलं नाम्नः कृगादिषु ॥३।४। ४२ ॥ बहुलग्रहणं प्रयोगानुसरणार्थम् ॥ तेन यस्मानान्नो यद्विभक्त्यन्तायस्मिन् धात्वर्थे दृश्यते तस्मात्तद्विभक्त्यन्तात्तद्धात्वर्थे एव भवतीति नियमो लभ्यते । मुण्डङ्करोति मुण्डयतिच्छात्रम् । पटुमाचष्टे पटयति। वृक्ष रोपयति वृक्षयति । कृतं गृह्णाति कृतयति । रूपं निध्यायति निरूपयति । लोमान्यनुमार्टि अनुलोमयति । हस्तिनाऽतिक्रामति अतिहस्तयति । वर्मणा सन्नाति संवर्मयति । वीणयोपगायति उपवीणयति। सेनयाभियाति अभिषेणयति। वास्याच्छिनत्ति वासयति । वाससोन्मोचयति उदासयति । श्लोकैरुपस्तौति उपश्लोकयति। हस्तेनापक्षिपति। अपहस्तयति । छन्दसोपचरति उपमन्त्रयते वा उपच्छन्दयति । पाशेन संयच्छति संपाशयति । पाशं पाशाद्वा विमोचयति Page #139 -------------------------------------------------------------------------- ________________ आख्यातमकरणम्.. (१२७) विपाशयति । शूरो भवति शूरयति । वीर उत्सहते वीरयति । पुत्रं सूते पुत्रयति । स्रग्विणमाचष्टे स्रजयति । पयस्विनी पयसयति । पययतीत्यप्येके । त्वग्वन्तं त्वचयति । अल्पं युवानं वा कनयति । पक्षे अल्पयति । यवयति। स्थवयति। दवयति । इसयति। क्षेपयति। क्षोदयति । श्रयति । ज्ययति । साधयति । नेदयति । प्रापयति । स्थापयति । स्फापयति । वरयति । गरयति । वंहयति । अपयति । द्राधयति । वर्षयति । वृन्दयति । प्रथयति । म्रदयति । भ्रसयति । ऋशयति । द्रढयति । परिवढयति । भूययति । ऊढिमाचष्टे ऊढयति। औजिढत् । केचिनु औडिहत् इतीच्छन्ति । ऊढमाख्यत् औजदत् । स्वयति । त्वां मां वाऽऽचष्टे त्वदयति मदयति । त्वादयति मादयती न्यन्ये । त्वापयति मापयतित्यपरे । युवामावां वा आचष्टे युष्मयति अस्मयति । विद्वांसं विद्वयति। विदावयतीत्यन्ये। विदयतीत्यपरे। श्वानं श्वानयति। शावयतीत्यन्ये । शुनयतीत्यपरे। उदश्चमाचष्टे उदयति । उदीचयतीत्यन्ये । प्रत्यश्चं प्रत्ययति । दध्ययं दध्ययति । हलिं कलिं वा गृह्णाति हलयति कलयति। अजहलत्। सुवमाचष्टे भावयति । अबीभवत् । ध्रुवं भावयति अबुभ्रवत् । श्रियम् अशिश्रयत्। गाम् अजूगवत् । रायम् अरीरयत् । नावम् अनूभवत् । फरिमाचष्टे, करयति । दरदं दारदयति । एनीम् एतयति। ऐततत्॥ व्रताद्भुजितन्निवृत्त्योः । ३।४ । ४३॥ कृगादिष्वर्थेषु णिज्बहुलम् ॥ व्रतं शास्त्रविहितो नियमः। पयो व्रतयति । सावद्यान्नं व्रतयति ॥ सत्यार्थवेदस्याः ॥३।४ । ४४ ॥ णिच्सनियोगे॥ सत्यापयति । अर्थापयति । वेदापयति ॥ श्वेताश्वाश्वतरगालोडिताह्वरकस्याश्वतरेतकलुक् ॥३।४।४५॥ Page #140 -------------------------------------------------------------------------- ________________ (१२८) भीलोनभासाकरणम. शिसंनियोगे ॥ श्वेतयति। अपयति। गालोब्यति। आरपति ॥ इति नामधातुप्रक्रिया ॥ धातोः कण्ड्वादेर्यक् ॥ ३ । ४ । ८ ॥ स्वार्थे ॥ द्विविधाः कण्ड्वादयः धातवोनामानि च । कण्ड्ग गात्रवि पर्षणे । १॥ कण्डूयति । कण्डूयते । धातोरिति किम् ? कण्डूः । महीङ युद्धौ पूजायाश्च । २॥ महीयते । हणीङ रोषलज्जयोः ।३॥ हणीयते। वेङ् लाइ धौत्यै पूर्वभावे स्वप्ने घ। ४॥ मन्तु रोषवैमनस्ययोः। ५ ॥ अपराध इत्येके । मन्तूयति । वल्गु माधुर्यपूजयोः । ६ ॥ असु मानसोपतापे। ७ ॥ असू असूग इत्येके । अन्ये तु असूङ - दोषाविष्कृतौ रोगे चेत्याहुः। वेट लाट वेवत् । ८ ॥ लाट जीधन इत्येके । वेटलाट् इत्यन्ये । लिट् अल्पार्थ कुत्सायां च । ९ ॥ लोट् दीतौ ।१०॥ लेट् लोट् धौत्यै पूर्वभावे स्वप्ने चेत्येके। लेला दीसावित्यपि केचित्। उरस् ऐश्वर्ये । ११ ॥ उषस् प्रभातीभावे । १२ ॥ इरस् इयायाम् । १३ ॥ इरज् इरग इत्यपि केचित् । तिरस् अन्तद्धौं। १४ ॥ इयर इमस् अस् पयस् प्रसृतौ । १५॥ संभूयस् प्रभूतभावे । १६ ॥ दुवस् परितापपरिचरणयोः। १७॥ दुरज भिषज् चिकित्सायाम् । १८॥ भिष्णुक उपसेवायाम् ॥१९॥ रेखा श्लाघासादनयोः । २० ॥ लेखा विलासस्खलनयोः । २१ ॥ अदन्तोऽयमित्यपरे।। एला वेला केला खेला विलासे ।२२॥ इलेत्यन्ये । खल इत्येके । गोधा मेधा आशुग्रहणे । २३ ॥ मगध परिवेहने। २४ ॥ नीचदास्य इत्यन्ये।। इरध इषुध शरधारणे । २५ ।। कुषुम् क्षेपे ।२६।। सुख दुःख तक्रियायाम्।२७॥ अगदनीरोगत्वे । २८॥ गद्गद वास्खलने ।२९॥ गद्गदडित्यके। तरण वरण गतौ । ३० ॥ उरण तुरण त्वरायाम्। ३१ ॥ पुरण गतौ । ३२ ॥ भुरण धारणपोषणयुद्धेषु । ३३॥ चुरण मतिचौर्ययोः ।३४॥ भरण प्रसिद्धार्थः । ३५ ॥ तपुस तम्पस दुःखायौँ । ३६ ॥ तन्तस पम्पस इत्य Page #141 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. ( १२९) न्यत्र ॥ अरर आराकर्मणि । ३७ || सपर पूजायाम् ॥ ३८ ॥ समर युद्धे । ३९ ॥ ॥ इति कण्ड्वादयः ॥ नानो द्वितीयाद्यथेष्टम् ॥ ४ । १ । ७ ॥ स्वरादेर्नामधातोर्द्वित्वभाजो द्वितीयादारभ्यैकस्वरांशो यथेष्टं द्विः । अशिश्वीयिषति । अश्वीयियिषति । अश्वीयिषिषति ॥ अन्यस्य ॥ ४ । १ । ८ ॥ स्वरादेरन्यस्य नामधातोर्द्वित्त्वभाज एकस्वरांशो यथेष्टं प्रथमादिर्द्विः ॥ पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीयियिषति । पुत्रीयषिषति ॥ कण्ड्वादेस्तृतीयः ॥ ४ । १ । ९॥ कण्ड्वादविभाज एकस्वरोंऽशस्तृतीय एव द्विः ।। कण्डूयियिपति | असूयियिषति ॥ पुनरेकेषाम् || ४ | १ । १० ॥ मते द्वित्वे कृते द्विश्वम् ॥ सुसोपुपिषते । एकेषामिति किम् ? सोबुपिषते । सन्नन्ताणिगि बुभूषयति । यङन्ताणिगि । बोभूययति । यङ्लुबन्ताण्णिाग, बोभावयति । णिगन्ताण्णिगि । भावयति । ण्यन्तात्सनि विभावयिषति । यङ् सन् ण्यन्तात् सन् । बोभूयिषयिषति । यङ् णिग् सन्नन्ताण्णिग् बोभूयविषयतीत्यादि ॥ ॥ इति प्रत्ययमाला ॥ इङितः कर्त्तरि । एधते । आस्ते । शेते ॥ 1 क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थहसो ह्रवहश्चा नन्योन्यार्थे || ३ | ३ । २३ ॥ Page #142 -------------------------------------------------------------------------- ________________ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ - ~ ~ - ~ (१३०) श्रीलघुहेमप्रभाव्याकरणम्, कर्त्तर्यात्मनेपदम् ॥ व्यतिलुनते। व्यतिहरन्ते ।व्यतिवहन्ते भारम्। क्रियेति किम् ? द्रव्यव्यतिहारे मा भूत् । चैत्रस्य धान्यं व्यतिलुनन्ति । गत्यादिवर्जनं किम् ? व्यतिसर्पन्ति । व्यतिहिंसन्ति । व्यति जल्पन्ति । व्यतिहसन्ति । अनन्योन्यार्थ इति किम् ? परस्परस्य व्यतिलुनन्ति। कर्तरीत्येव । तेन भावकर्मणोः पूर्वेणैव गत्यादिभ्योऽपि स्यात् । व्यतिगम्यन्ते ग्रामाः । असक् भुवि । व्यतिस्ते । व्यतिपाते। व्यतिषते । व्यतिसे । व्यतिध्वे । व्यतिहे। व्यतिषीत। व्यत्यसै । व्यत्यास्त । व्यतिराते ३ । व्यतिभाते ३ । व्यतिबभे ॥ निविशः ॥ ३।३ । २४ ॥ कर्तर्यात्मनेपदम् ॥ निविशते ॥ उपसर्गादस्योहो वा ॥ ३ । ३ । २५ ॥ कर्त्तर्यात्मनेपदम् ॥ विपर्यस्यते । विपर्यस्यति । समूहते । समूहति ॥ उपसर्गाहो ह्रस्वः ॥ ४।३। १०६ ॥ किति यादौ॥ समुह्यते। समुह्यात । उपसर्गादिति किम् ? ऊह्यते । यीत्येव । समूहितम् । ऊ ऊह इति प्रश्लेषात् । आ ऊह्यते भोगते । समोह्यते ॥ उत्स्वरायुजेरयज्ञतत्पात्रे ॥ ३ । ३ । २६ ॥ उपसर्गात् कर्तर्यात्मनेपदम् ॥ उद्युक्ते। उपयुङ्क्ते। उत्स्वरादिति किम् ? संयुनक्ति । अयज्ञतत्पात्र इति किम् ?। इन्द्रं यसपात्राणि प्रयुनक्ति ॥ परिव्यवाक्रियः ॥ ३ । ३ । २७ ॥ उपसर्गात् कर्तर्यात्मनेपदम् ॥ परिक्रीणीते । विक्रीणीते । अवक्रीणीते। उपसर्गादित्येव । उपरि क्रीणाति॥ परावेर्जः ॥३।३।२८॥ कर्तर्यात्मनेपदम् ॥ पराजयते । विजयते । उपसर्गादित्येव । Page #143 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. ( १३१ ) बहुवि जयति वनम् ॥ समः क्ष्णोः ॥ ३ । ३ । २९ ॥ कर्त्तर्य्यात्मनेपदम् ॥ संक्ष्णुते शस्त्रम् । समइति किम् ? क्ष्णौति । उपसर्गादित्येव । आयसं क्ष्णौति ॥ अपाच्चतुष्पात्पक्षिशुनिहृष्टान्नाश्रयार्थे ॥ ४४॥९५॥ किरतेः कर्त्तरि सडादिः ॥ अपस्किरः ॥ ३ । ३ । ३० ॥ कर्त्तर्यात्मनेपदम् ॥ अपस्किरते वृषभो हृष्टः । कुक्कुटो भक्ष्यार्थी । आश्रयार्थी वा वा । सस्सट्कनिर्देशः किम् ? अपकिरति । अपेति किम् । उपस्किरति ॥ उदश्चरः साप्यात् ॥ ३ । ३ । ३१ ॥ कर्त्तर्य्यात्मनेपदम् ॥ मार्गमुच्चरते । साप्यादिति किम् ? धूम उच्चरति ॥ समस्तृतीयया ॥ ३ । ३ । ३२ ॥ चरेर्योगे कर्त्तर्य्यात्मनेपदम् ॥ अश्वेन सञ्चरते । तृतीययेति किम् ? उभौ लोकौ सञ्चरसि ॥ क्रीडोsकूजने ॥ ३ । ३ । ३३ ॥ सम्पूर्वात्कर्त्तर्य्यात्मनेपदम् ॥ सङ्क्रीडते । सम इत्येव । क्रीडति । अकूजन इति किम् ? सङ्क्रीडन्त्यनांसि || अन्वाङ्परेः || ३ | ३ | ३४ ॥ 1 क्रीडेः कर्त्तर्यात्मनेपदम् || अनुक्रीडते । आक्रीडते । परिक्रीडते ॥ शप उपलम्भने || ३ | ३ | ३५ ॥ कर्त्तयत्मनेपदम् ॥ उपलम्भनं प्रकाशनं शपथो वा । मैत्राय शपते । उपलम्भन इति किम् ? मैत्रं शपति ॥ गो गतताच्छील्ये ॥ ३ । ३ । ३८ ॥ Page #144 -------------------------------------------------------------------------- ________________ (१३२) श्रीलघुहेमप्रभाव्याकरणम्. कर्तर्यात्मनेपदम् ॥ गतं सादृश्यम् । पैतृकममा अनुहरन्ते । पितुरनुहरन्ते। गतेति किम् ? पितुर्हरति । ताच्छील्य इति किम् ? नटो राममनुहरति ॥ पूजाचार्यकभृत्युत्क्षेपज्ञानविगणनव्यये नियः ॥ ३।३। ३९॥ ____ गम्ये कर्त्तर्यात्मनेपदम् ॥ नयते विद्वान् स्याद्वादे । माणवकमुपनयते । कर्मकरानुपनयते । शिशुमुदानयते । नयते तत्त्वार्थे । मद्राः कारं विनयन्ते । शतं विनयते। पूजेत्यादि किम् ? अजां नयति ग्रामम् ।। ___ कर्तृस्थामूर्ताप्यात् ॥ ३।३। ४० ॥ ___ नियः कर्तर्यात्मनेपदम् ॥ श्रमं विनयते । कर्तृस्थेति किम् ? चैत्रो मैत्रस्य मन्युं विनयति। अमूर्तेति किम् ? गडं विनयति।आप्यति किम् ? बुद्धया विनयति ॥ क्रमोऽनुपसर्गात् ॥ ३।३। ४७ ॥ कतर्यात्मनेपदं वा ॥ क्रमते । क्रामति । अनुपसर्गादिति किम् ! अनुक्रामति ॥ वृत्तिसगतायने ॥३।३। ४८॥ क्रमेः कर्तर्यात्मनेपदम् ॥ वृत्तिरप्रतिबन्धः । सर्ग उत्साहः । तायनं स्फीतता । शास्त्रेऽस्य क्रमते बुद्धिः । सूत्राय क्रमते । क्रमन्तेऽस्मिन् योगाः ॥ परोपात् ॥ ३।३। ४९ ॥ आभ्यामेव क्रमवृत्त्याद्यर्थात् कर्तर्यात्मनेपदम् ॥ पराक्रमते । उपक्रमते । परोपादिति किम् ? अनुक्रामति । वृत्त्यादावित्येव । पराक्रामति ॥ वेः स्वार्थे ॥३।३। ५०॥ क्रमेः कर्त्तात्मनेपदम् ॥ साधु विक्रमते गजः । स्वार्थ इति Page #145 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. किम् ? गजेन विक्रामति ॥ प्रोपादारम्भे ॥ ३ । ३ । ५१ ॥ क्रमेः कर्त्तर्यात्मनेपदम् ॥ प्रक्रमते उपक्रमते भोक्तुम् । आरम्भ इति किम् ? प्रक्रामति यानीत्यर्थः ॥ आङो ज्योति ॥ ३ । ३ । ५२ ॥ क्रमेः कर्त्तर्यात्मनेपदम् ॥ आक्रमते चन्द्रः सूर्यो वा । ज्योतिरुद्गम इति किम् । आक्रामति बटुः कुतुपम् । धूम आक्रामति ॥ दागोऽस्वास्यप्रसारविकाशे ॥ ३ । ३ । ५३ ॥ आङः कर्त्तर्यात्मनेपदम् ॥ विद्यामादत्ते । स्वास्यादिवर्जनं किम् ? उष्ट्रो मुखं व्याददाति । कूलं व्याददाति ॥ नुप्रच्छः ॥ ३ । ३ । ५४ ॥ आङः कर्त्तर्यात्मनेपदम् ।। भानुते श्रृगालः । आपृच्छते गुरून् ॥ गमेः क्षान्तौ ॥ ३ । ३ । ५५ ॥ आङः कर्त्तर्यात्मनेपदम् ।। आगमयते गुरुम् । कश्चित्कालं प्रतीक्षते । क्षान्ताविति किम् ? आगमयति विद्याम् ॥ ह्वः स्पर्धे ॥ ३ । ३ । ५६ ॥ आङ गम्ये कर्त्तर्य्यात्मनेपदम् || मल्लो मल्लमाहयते । स्पर्द्ध इति किम् ? | गामाहयति ॥ सन्निवेः ॥ ३ । ३ । ५७ ॥ हयतेः कर्त्तर्यात्मनेपदम् ॥ संहयते । निह्वयते । विद्दयते ॥ (१३३) उपात् । ३ । ३ । ५८ ॥ हयतेः कर्त्तर्य्यात्मनेपदम् ॥ उपहयते ॥ यमः स्वीकारे ॥ ३ । ३ । ५९ ॥ Page #146 -------------------------------------------------------------------------- ________________ ( १३४ ) श्री लघुहेमप्रभाव्याकरणम्. उपात् कर्त्तर्य्यात्मनेपदम् || कन्यामुपयच्छते । विनिर्देशः किम् ? शाटकानुपयच्छति । वा स्वीकृतौ ॥ ४ । ३ । ४० ॥ यमेरात्मनेपदविषयः सिच् किद्वत् । उपायत । उपायंस्त महाखाणि । स्वीकृताविति किम् ? आयंस्त पाणिम् ॥ देवार्चामैत्रीसङ्गमपथिकर्तृकम करणे स्थः ॥ ३ | ३ |६०॥ उपात्कर्त्तर्यात्मनेपदम् ॥ जिनेन्द्रमुपतिष्ठते । रथिकानुपतिष्ठते । यमुना गङ्गामुपतिष्ठते । स्रुघ्नमुपतिष्ठते पन्थाः । ऐन्द्रया गार्हपत्यमुपतिष्ठते ॥ वा लिप्सायाम् ॥ ३ । ३ । ६१ ॥ उपात्स्थः कर्त्तर्यात्मनेपदम् || भिक्षुर्दाकुलमुपतिष्ठते । उपतिष्ठति वा ॥ उदोऽनूर्ध्वेहे || ३ | ३ | ६२ ॥ स्थः कर्त्तर्यात्मनेपदम् ॥ मुक्ताबुत्तिष्ठते । अनुध्वैति किम् ? आसनादुत्तिष्ठति । इहेति किम् ? ग्रामाच्छतमुचिष्ठति ॥ संविप्रावात् ॥ ३ । ३ । ६३ ॥ स्थः कर्त्तर्यात्मनेपदम् ॥ सन्तिष्ठते । वितिष्ठते । प्रतिष्ठते । अवतिष्ठते ॥ ज्ञीप्सास्थेये || ३ | ३ । ६४ ॥ स्थः कर्त्तर्यात्मनेपदम् ॥ ज्ञीप्सा आत्मप्रकाशनम् । स्थेयः सभ्यः । तिष्ठते कन्या छात्रेभ्यः । त्वयि तिष्ठते विवाद: ॥ प्रतिज्ञायाम् ॥ ३ । ३ । ६५ ॥ स्थः कर्त्तर्यात्मनेपदम् ॥ नित्यं शब्दमातिष्ठते ॥ समो गिरः ॥ ३ । २ । ६६ ॥ प्रतिज्ञार्थात् कर्त्तर्यात्मनेपदम् ॥ स्याद्वादं खङ्गिरते | Page #147 -------------------------------------------------------------------------- ________________ आख्यातमकरणम. अवात् ॥ ३ । ३ । ६७ ॥ गिरः कर्त्तर्यात्मनेपदम् ॥ अवगिरते || निवेशः ॥ ३ । ३ । ६८ ॥ कर्त्तर्यात्मनेपदम् ॥ शतमपजानीते ॥ ( १३५) सम्प्रतेरस्मृतौ ॥ ३ । ३ । ६९ ॥ ज्ञः कर्त्तर्य्यात्मनेपदम् ॥ शतं सआनीते । प्रतिजानीते । अस्मृताविति किम् ? मातुः सञ्जनाति ॥ अननोः ॥ सनः ॥ ३ । ३ । ७० ॥ ज्ञः कर्त्तर्यात्मनेपदम् ॥ धर्म जिज्ञासते । अननोरिति किम् ? धर्ममनुजिज्ञासति ॥ श्रुवोऽनाङ्प्रतेः ॥ ३ । ३ । ७१ ॥ सन्नन्तात्कर्त्तर्यात्मनेपदम् । शुश्रूषते गुरून् । अनाङ्प्रतेरिति किम् ? आशुश्रूषति । प्रतिशुश्रूषति ॥ स्मृदृशः । ३ । ३ ७२ ॥ सन्नन्तात् कर्त्तर्यात्मनेपदम् ॥ सुमूर्षते । दिदृक्षते ॥ शको जिज्ञासायाम् ॥ ३ । ३ । ७३ ॥ समन्तात् कर्त्तर्यात्मनेपदम् || विद्यां शिक्षते । जिज्ञासायामिति किम् ? शिक्षति || गन्धनावक्षेप सेवा साहसप्रतियत्नप्रकथनोपयोगे ॥ ३ । ३ । ७६ ॥ कृगः कर्त्तर्यात्मनेपदम् ॥ गन्धनं द्रोहेण परदोषोद्घाटनम् । उत्कुरुते । अवक्षेपः कुत्सनम् । दुर्वृत्तानवकुरुते । सेवानुवृत्तिः । महामात्रानुपकुरुते । साहसमविमृश्य प्रवृत्तिः । परदारान् प्रकुरुते । प्रति Page #148 -------------------------------------------------------------------------- ________________ PAP (१३३) श्री घुमभाव्याकरणम्. यत्नो गुणान्तराधानम् । एधोदकस्योपस्कुरुते । प्रकथनं कथनप्रारम्भः प्रकर्षेण कथनं वा । जनापवादान् प्रकुरुते । उपयोगो धर्मादौ विनियोगः ? शतं प्रकुरुते ॥ अधेः प्रसहने || ३ | ३ | ७७ ॥ " कृगः कर्त्तर्यात्मनेपदम् || प्रसहनं पराभिभवः परेणापराजयो बा । तं हाधिचक्रे । प्रसहन इति किम् ? तमधिकरोति ॥ दीप्तिज्ञानयत्नविमत्युपसम्भाषोपमन्त्रणे वदः ॥ ३ । ३ । ७८ ॥ ये कर्त्तर्यात्मनेपदम् ॥ वदते विद्वान् स्याद्वादे । ज्ञाने । वदते धीमस्वार्थे । यत्ने । तपसि वदते । मामा मतिर्विमतिः । धर्मे विवदन्ते । उपसम्भाष उपसान्त्वनम् । कर्मकरानुपवदते । उपमन्त्रणं रहस्युपच्छन्दनम् । कुलभार्यामुपवदते ॥ व्यक्तवाचां सहोक्तौ ॥ ३ । ३ । ७९ ।। व्यक्तवाची रूढ्या मनुष्यादयस्तेषां सम्भूयोच्चारणार्थाद्वदः कर्यात्मनेपदम् || सम्प्रवदन्ते ग्राम्याः । व्यक्तवाचामिति किम् ? सम्प्रवदन्ति शुकाः । सहोक्ताविति किम् ? चैत्रेणोक्ते मैत्रो वदति ॥ विवादे वा ॥ ३ । ३ । ८० ॥ व्यक्तवाचां सहोक्तौ वदः कर्त्तर्यात्मनेपदम् || विप्रवदन्ते । विप्रवदन्ति वा मौहूर्त्ताः । विवाद इति किस ? सम्प्रवदन्ते वैयाकरणाः । सहोक्तावित्येव । मौहूर्त्ता मौहूर्त्तम क्रमाद्विप्रवदति ॥ अनोः कर्मण्यसति ॥ ३ । ३ । ८१ ॥ seenarain वदः कर्त्तर्यात्मनेपदम् ॥ अनुवदते चैत्रो मैत्रस्य । कर्मण्यतीति किम् ? उक्तमनुवदति । व्यक्तवाचामित्येव ॥ अनुबदति वीणा ॥ W Page #149 -------------------------------------------------------------------------- ________________ आख्यातमकरणम्. ( १३७ ) ज्ञः ॥ ३ । ३ । ८२ ॥ कर्मण्यसति कर्त्तर्यात्मनेपदम् ॥ सर्पिषो जानीते । कर्मण्यसती - त्येव । तैलं सर्पिषो जानाति ॥ उपात्स्थः। ३ । ३ । ८३ ॥ कर्मण्यसति कर्त्तर्यात्मनेपदम् | योगे योगे उपतिष्ठते । कर्मण्यसतीत्येव । राजानमुपतिष्ठति ॥ समो गमृच्छिप्रच्छिवित्स्वरत्यर्त्तिदृशः || ३|३|८४ ॥ कर्मण्यसति कर्त्तर्यात्मनेपदम् ॥ सङ्गच्छते ॥ गमो वा ॥ ४ । ३ । ३७ ॥ आत्मनेपद विषयौ सिजाशिषौ किद्वत् । समगत । समगंस्त । संगसीष्ट । संगसीष्ट । समृच्छिष्यते । सम्पृच्छते । संभृणुते । नित्यपरस्मैपदिभिः साहचर्या ज्ञानार्थस्यैव विदेर्ग्रहणम् । संवित्ते ॥ वेर्न वा ॥ ४ । २ । ११६ ॥ परस्यात्मनेपदस्थस्यान्तो रत् ।। संविद्रते । संविदते । संस्वरते । अर्त्तीति भ्वादिरदादिश्च गृह्यते । समृच्छते । समियते । समारत । समार्त्त । संपश्यते । कर्मण्यसतीत्येव । सङ्गच्छति मैत्रम् ॥ वेः कृगः शब्दे चानाशे ॥ ३ । ३ । ८५ ॥ कर्मण्यसति कर्मणि कर्त्तर्य्यात्मनेपदम् ॥ विकुर्वते सैन्धवाः । क्रोष्टा विकुरुते स्वरान् । शब्दे चेति किम् ? विकरोति मृदम् । अनाश इति किम् ? विकरोत्यध्यायम् ॥ " आङो यमहनः स्वेऽङ्गे च । ३ । ३ । ८६ ॥ कर्मण्यसति कर्तुः कर्मणि कर्त्तर्यात्मनेपदम् || आयच्छते । आहते । आयच्छते आहते वा पादम् । स्वेऽङ्गे चेति किम् ? आय Page #150 -------------------------------------------------------------------------- ________________ ( १३८ ) च्छति रज्जुम् ॥ यमः सूचने ॥ ४ । ३ । ३९ ॥ आत्मनेपदविषयः सिच् किछत् । उदायत । सूचन इति किम् ? आयस्त रज्जुम् || आवधिष्ट । श्रीलघुहेमप्रभाव्याकरणम्. हनः सिच् ॥ ४ ३ । ३८ ॥ आत्मनेपदविषयः किद्वत् ॥ आहत ॥ 1 व्युदस्तपः ॥ ३ । ३ । ८७ ॥ कर्मण्यसति स्वेऽङ्गे च कर्मणि कर्त्तर्यात्मनेपदम् ॥ वितपते उत्तपते रविः । वितपते उत्तपते पाणिम् ॥ अणिकर्मणिक्कर्तृकाण्णिगोऽस्मृतौ ॥ ३ । ३ । ८८ ॥ अणिगवस्थायां यत्कर्म तदेव णिगवस्थायां कर्त्ता यस्य तस्मा ण्णिगन्तादस्मृत्यर्थात्कर्त्तर्यात्मनेपदम् ॥ आरोहयते हस्ती हस्तिपकान् । अणिगिति किम् ? आरोहयति हस्तिपकान् महामात्रः । आरोहयन्ति महामात्रेण हस्तिपकाः । गिल्किम् ? गणयते गणो गोपालकम् । कर्मेति किम् ? दर्शयति प्रदीपो भृत्यान् । णिगिति किम् ? लुनाति केदारं चैत्रः । लूयते केदारः स्वयमेव तं प्रयुङ्क्ते लावयति केदारं चैत्रः । कर्त्तेति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः । तानारोहयति महामात्रः । णिग इति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः । तानारोहयते हस्तीत्य णिगि माभूत् । अस्मृताविति किम् ? स्मरयति वनगुल्मः कोफिलम् ॥ 1 प्रलम्भे गृधिवञ्चः ॥ ३ । ३ । ८९ ॥ णिगन्तात्पलम्भेऽर्थे कर्त्तर्यात्मनेपदम् ॥ बहुं गर्जयते, वञ्चयते वा । प्रलम्भ इति किम् ? श्वानं गर्द्धयति ॥ लीलिनोऽर्चाभिभवे चाच्चाकर्त्तर्यपि ॥ ३ । ३ । ९० ॥ Page #151 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्.. __ (१३९) णिगन्तात्पलम्भेऽर्थे कर्तर्यात्मनेपदम् ॥ जटाभिरालापयते । श्येनो वर्तिकामपलापयते। कस्स्त्वामुल्लापयते। अकर्त्तर्यपीति किम् ? मटाभिरालाप्यते जटिलेन ॥ स्मिङः प्रयोक्तुः स्वार्थे ॥ ३ । ३ । ९१ ॥ णिगन्तादात्मनेपदमाच्चास्याकर्तर्यपि ॥ जटिलो विस्मापयते । प्रयोक्तुः स्वार्थः इति किम् ? रूपेण विस्मापयति । अकर्त्तर्यपीत्येव । विस्मापनम् ॥ बिभेतेीष च ॥ ३ । ३ । ९२ ॥ ॥ प्रयोक्तुः स्वार्थे ण्यन्तात् कर्तर्यात्मनेपदम् , पक्षे आञ्चाकर्तयपि ॥ मुण्डो भीषयते । भापयते वा । प्रयोक्तुः स्वार्थ इत्येव । कुञ्चिकया भाययति । अकर्त्तर्यपीत्येव । भीषा। भापनम् ॥ मिथ्याकृगोऽभ्यासे ॥३।३।९३ ॥ ण्यन्तात्कर्तर्यात्मनेपदम् ॥ पदं मिथ्या कारयते । मिथ्येति किम् ? पदं साधु कारयति । अभ्यास इति किम् ? सकृत्पदं मिथ्या कारयति ॥ परिमुहायमायसपाट्धेवदवसदमादरुचनृतःफलवति ॥३। ३ । ९४ ॥ प्रधानफलवति कर्तरि णिगन्तादात्मनेपदम् ॥ परिमोहयते चैत्रम् । आयमयते सर्पम् । आयासयते मैत्रम् । पाययते बटुम् । धापयते शिशुम् । वादयते बटुम् । वासयते पान्थम् । दमयते अश्वम् । आदयते चैत्रेण । रोचयते मैत्रम् । नर्तयते नटम् । ज्ञोऽनुपसर्गात् । ३ । ३ । ९६ ॥ फलवति कर्तर्यात्मनेपदम् । गां जानीते । फलवतीत्येव। परस्य गां जानाति ॥ Page #152 -------------------------------------------------------------------------- ________________ (१४०) श्रीलघुहेमप्रभाच्याकरणम्. वदोऽपात् ॥३।३। ९७ ॥ फलवति कर्तर्यात्मनेपदम् ॥ एकान्तमपवदते । फलबतीत्येव । अपवदति परं स्वभावात् ॥ समुदाङो यमेरग्रन्थे ॥३।३।९८॥ फलबति कर्तर्यात्मनेपदम्॥ संयच्छते ब्रीहीन्। उद्यच्छते भारम् । आयच्छते भारम् । अग्रन्थइति किम् ? चिकित्सामुद्यच्छति । फलवतीत्येव । संयच्छति ॥ . पदान्तरगम्ये वा ॥३।३। ९९ ॥ प्रक्रान्तसूत्रपश्चके यदात्मनेपदमुक्तं तत्फलवकर्तरि ॥ स्वं शत्रु:परिमोहयते, परिमोहयति वा । स्वं यज्ञं बजते, यजति वा । स्वान् बीहीन् संयच्छते, संयच्छति वा ॥ ॥ इत्यात्मनेपदप्रक्रिया ॥ परानोः कृगः ॥ ३।३।१०१ ॥ कर्तर्यात्मनेपदम् ॥ पराकरोति । अनुकरोति ॥ . प्रत्यभ्यतेः क्षिपः । ३।३ । १०२ ॥ कर्तरि परस्मैपदम् ॥ प्रतिक्षिपति । अभिक्षिपति । अतिक्षिपति ॥ . प्रादहः ॥ ३।३ । १०३॥ कर्तरि परस्मैपदम् ॥ प्रवहति ॥ परेमषश्च । ३।३ । १०४ ॥ वहेः कर्तरि परस्मैपदम् ॥ परिमृष्यति । परिवहति ॥ व्यापरे रमः॥३।३।१०५॥ कर्तरि परस्मैपदम् ।। विरमति। आरमति। परिरमति ॥ वोपात् ॥ ३।३।१०६ ॥ Page #153 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. ( १४१ ) कर्त्तरि परस्मैपदम् || भार्यामुपरमति उपरमते वा । अणिगि प्राणिकर्तृकानाप्याण्णिगः ॥ ३ । ३ । १०७ ॥ धातोः कर्त्तरि परस्मैपदम् || आसयति चैत्रम् | अणिगीति किम् ? | स्वयमेवारोहयमाणं गजं प्रयुङ्क्ते आरोहयते । अभिगीति कारः किम् ? | चेतयमानं प्रयुङ्क्ते चेतयति । प्राणिकर्तृकादिति किम् ? | शोषयते व्रीहीनातपः । अनाप्यादिति किम् ? । कटं कारयते ।। चल्याहार्थेबुधयुधप्रद्रु खुनशजनः ॥ ३ । ३ । १०८ ॥ णिगन्तात्कर्त्तरि परस्मैपदम् ॥ चलयति । कम्पयति । भोजयति । आशयति चैत्रपन्नम् । सूत्रमध्यापयति शिष्यम् । बोधयति पद्मं रविः । योधयति काष्ठानि । प्रावयति राज्यम् । द्रावयत्ययः । स्रावयति तैलम् । नाशयति पापम् । जनयति पुण्यम् ॥ ॥ इति परस्मैपदप्रक्रिया ॥ अभूयत || अथ भावकर्मणोर्विभक्तयः । तत्साप्यानाप्यादित्यात्मनेपदम् । क्यः शिति ॥ ३ । ४ । ७० ॥ सर्वस्माद्धातोर्भावकर्मविहिते । त्वया मया अन्यैव भूयते । भावकर्मणोः ॥ ३ । ४ । ६८ ॥ धातोर्विहितेऽद्यतन्यास्ते विच तलुक् च ॥ अभावि ॥ स्वग्रहदृशहन्भ्यः स्यसिजाशीःस्वस्तन्यां ञिडूवा । ३ । ४ । ६९ ॥ विहितायां भावकर्मजायाम् || अभाविषाताम् । अभविषाताम् । भाविषीष्ट २ । भाविता २ । भाविष्यते २ । अभाविष्यत २ । अनुभूयते आनन्दश्चैत्रेण । अनुभूयेते । अनुभूयन्ते । त्वमनुभूयसे । अहमनुभूये । Page #154 -------------------------------------------------------------------------- ________________ (१४२) श्रीलघुहेमप्रभाब्याकरणम्. अन्वभावि । भाव्यते । भावयाञ्चक्रे । भावयांबभूवे । भावयामाहे। भाविता। भावयिता । बुभूष्यते । बुभूष्येत। बुभूषांचक्रे । बुभूषिता। षोभूय्यते । यङ्लुबन्तात्तु, बोभूयते । अबोभावि । बोभवांचक्रे । बोभाविता २ । स्तूयते । अस्तावि । अर्यते । स्मर्यते । आरिता २। स्मारिता २। संस्क्रियते । दीयते । धीयते । स्थीयते ॥ . आत ऐः कृऔ॥ ४ । ३ । ५३ ॥ धातोणिति ।। अदायि । अदायिषाताम् २। कृदिति किम् । ददौ । ददे । दायिषीष्ट २ । ग्लायते । जग्ले । शय्यते । अशायि । हन्यते। अघानि। अवधि। अघानिषाताम् । अवधिषाताम् । अहसाताम् । घानिषीष्ट । वधिषीष्ट । गृह्यते । अग्राहि । अग्राहिषाताम् । । अग्रहीषाताम् । जगृहे। दृश्यते । अदर्शि। अदर्शिषाताम् । अदृक्षाताम् । गीर्यते। ध्वमि चतुरधिकं शतम् । तथाहि, बिटि अगारिध्वम् । इटि वा दीर्घः। अगरीध्वम् । अगरिध्वम् । त्रयाणां लत्वं ढत्वं द्वित्वत्रयश्वेति पञ्च वैकल्पिकानि । इत्थं षण्णवतिः । इडभावे अगीढ्वम् । ढवमानां द्वित्वविकल्पे अष्टौ । उक्तषण्णवत्या सह संकलने उक्ता सङ्ख्येति। "इड्दीर्घश्च निट लत्वं ढत्वं द्वित्वत्रयं तथा । इत्यष्टानां विकल्पेन चतुर्भिरधिकं शतम् ॥ १॥" एवं सलोपाभावपक्षेऽपि सरकारवर्जानि पूर्ववद्रूपाणि । नलोपः। स्रस्यते । उदित्वानलोपो न । नन्द्यते । यत् । इज्यते ॥ तनः क्ये ॥ ४ । २ । ६३ ॥ आवा॥ तायते । तन्यते । क्य इति किम् ?। तन्तन्यते । जायते।जन्यते॥ तपः कत्रनुतापे च ॥३।४ । ९१ ॥ कर्मकर्तरि अिच् न ॥ अतप्त तपांसि साधुः। अन्वतप्त चैत्रेण। अन्ववातप्त पापः स्वकर्मणा। कर्चनुतापे चेति किम् ?। अतापि पृथिवी Page #155 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. ( १४३ ) राज्ञा ॥ णिगन्तात्कर्मणि प्रत्ययः । घव्यते । घटादेर्वा ह्रस्व इत्यादिना वा दीर्घः । अघाटि । अघटि । अघाटिषाताम् । अघटिषाताम् । अघटयिषाताम् । शमोऽदर्शने । अशामि २ अशा मिषाताम् ३ । यङन्ताद्यङ्लुबन्ताच्च णौ । अशंशामि २ । अशंशामिषाताम् ३ । ण्यन्तत्वाभावे तु ॥ मोऽकमियमिरमिनमिगमिवमाचमः ॥ ४ । ३ । ५५ ॥ धातोति कृति नौ च दृद्धिर्न ।। अशमि । कम्यादिवर्जनं किम् ? | अकामि । अयामि । अरामि । अनामि । अगामि । अवामि ।। आचामि । न जनवधः । अवधि । विश्रमे । ४ । ३ । ५६ ॥ ञ्णिति कृति औ च वृद्धिः ॥ व्यश्रामि । व्यश्रमि । जागुवि - णवि । अजागारि ॥ भजे वा ॥ ४ । २ । ४८ ॥ 1 उपान्त्यनो लुक् || अभाजि । अभाजि ॥ ञिख्णमोर्वा ॥ ४ । ४ । १०६ ॥ लभेः स्वरात्परो नोऽन्तः ॥ अलाभि । अलम्भि ॥ उपसर्गात् खल्घञोश्च ।। ४ । ४ । १०७ ।। लभेः स्वरात्परो बिरूणमोच नोऽन्तः ॥ प्रालम्भि । उपसर्गादिति किम् ? | लाभः । ञिरुणमोर्नित्यार्थ खल्घञोस्तूपसर्गादेव घोरिति नियमार्थं वचनम् ॥ न स्सः ।। २ । ३ । ५९ ॥ षः || सुपिस्स्यते । गौर्दुह्यते पयः । अजा ग्रामं नीयते । बोध्यते माणवकं धर्मः । माणवको धर्ममिति वा । ग्रामं गम्यते मैत्रत्रेण । कालाध्वादीनां कर्मसंज्ञाया, अकर्मत्वस्य च विधानात्तद्योगे कर्मणि भावे चात्मनेपदादीनि । मासो मासं वा आस्यते चैत्रेण । णिग Page #156 -------------------------------------------------------------------------- ________________ (१४४) आख्यातप्रकरणम्. न्तात्तु प्रयोज्ये । मासमास्यते मैत्रः ॥ ... ॥ इति भावकर्मप्रक्रिया ।। सौकर्यादविवक्षिते कर्तृव्यापारे कारकान्तराण्यपि कर्तृसंज्ञानि भवन्ति ॥ साध्वसिश्छिनत्ति । स्थाली पचति । कर्मणः कर्तृत्वविवक्षायान्तु प्राक्सकर्मका अपि प्रायेणाकर्मकाः, तेभ्यो भावे कर्तरि च प्रत्ययः । भिद्यते कुशूलेन । कर्तरि तु ॥ एकधातौ कमक्रिययैकाकर्मक्रिये ॥३।४ । ८६ ॥ ____एकस्मिन् धातौ कर्मस्थक्रियया पूर्वदृष्टया एका अभिन्ना सम्भत्यकर्मिका क्रिया यस्य तस्मिन् कर्तरि कर्मकर्तृरूपे धातोर्बिक्यात्मनेपदानि स्युः॥ क्रियते, अकारि, करिष्यते वा कटः स्वयमेव। एवं भिद्यते कुशूलः स्वयमेव । एकधाताविति किम् ?। पचत्योदनश्चैत्रः । सिध्यत्योदनः स्वयमेव । कर्मक्रियेति किम् ?। साध्वसिश्छिनत्ति । एकक्रिय इति किम् ? । स्रवत्युदकं कुण्डिका । स्रवत्युदकं कुण्डिकायाः। अकर्मक्रिय इति किम् ?। भिद्यमानः कुशूलः पात्राणि भिनत्ति ॥ सृजः श्राद्धे जिक्यात्मने तथा ॥ ३।४ । ८४ ॥ , कर्तरि यथा पूर्व विहितानि॥ सृज्यते, असजि,स्रक्ष्यते वा मालां धार्मिकः । श्राद्ध इति किम् ? । व्यत्यसृष्ट माले मिथुनम् ।। तपेस्तपःकर्मकात् ॥ ३।४। ८५॥ कर्तरि जिक्यात्मनेपदानि तथा ॥ तप्यते, तेपे वा तपः साधुः । बिच् तु न । अतप्त । तप इति किम् ? । उत्तपति स्वर्ण स्वर्णकारः। कर्मेति किम् ?। तपः साधु तपति ॥ पचिदुहेः ॥ ३।४ । ८७ ॥ एकघातौ कर्मस्थक्रियया पूर्वदृष्टया अकर्मिकया सकर्मिकया वा एकक्रिये कर्तरि कर्मकर्तृरूपे बिक्यात्मनेपदानि स्युः ॥ पच्यते, अ Page #157 -------------------------------------------------------------------------- ________________ माल्यातमकरणम् nnnnnnnnnnnn ~~ पाचि, पक्ष्यते वा ओदना स्वयमेव । दुग्धे 'अदोहि, घोक्ष्यते वा गौः स्वयमेव । उदुम्बर: फलं पंचते, अपत वा स्वयमेवं । दुने, अदुग्ध धोत्यतेचा पयो गीः स्वयमेव ।। न कर्मणा जिच ॥३।४।८८॥ पचिदुहेर्योगे अनन्तरोक्ते कर्तरि ॥ अपक्तोदुम्बर फल स्वयमेव । अदुग्ध गौः पयः स्वयमेव किर्मणेति किम् ?। अपाच्योदनः स्वयमेव । अनन्तरोक्ते कर्तरीत्येव । अपाच्युदुम्बरः फलं मयुना॥ रुधः ॥३।४। ८९ ॥ अनन्तरोक्ते कर्तरि मिच्न ॥ अरुद्ध गौः स्वयमेव ॥ स्वरदुहो वा ॥ ३।४।९० ॥ अनन्तरोक्ते कर्तरि बिच् न ॥ अकृत, अकारि पा करः स्वयमेव । अदुम्ध, अदोहि वा गौः स्वयमेव ॥ णिस्नुध्यात्मनेपदाकर्मकात् ॥३।४। ९२ ॥ कर्मकर्तरि त्रिचू न ॥ अपीपचदोदनं चैत्रेण मैत्रः। पीपचतौदनः स्वयमेव । मास्नोष्ट गौः स्वयमेव ॥ नोः ॥४।४ । ५२ ॥ स्तायशितोऽनात्मनेपदे आदिरिट् ॥ प्रस्नविष्यति । अनात्मन इत्येव । प्रास्नोष्ट । उदशिश्रियत दण्डः स्वयमेव । व्यकृत सैन्धवः स्वयमेव । विम्मतिषेधात् अिट् भवत्येव । पाचितौदनः स्वयमेव ।। भूषार्थसकिरादिभ्यश्च निक्यौ ॥ ३।४।९३॥ ण्यादिभ्यः कर्मकर्तरि न ॥ अलंकुरुते कन्या स्वयमेव । मेलमकृत कन्या स्वयमेव । चिकीर्षते, अविकीपिष्ट वा कटः स्वयमेव । फिरते, अकोर्ट चा पांभुः स्वयमेव । गिरते, अगीष्ट या ग्रासः स्वयमेव। कारयते कटा स्वयमेव । घोरयते गौः स्वयमेव । प्रेस्नुते गौः स्वय Page #158 -------------------------------------------------------------------------- ________________ ( १४६ ) श्रीलघुहेमप्रभाव्याकरणम्. मेव । उच्छ्रयते दण्डः स्वयमेव । विकुर्वते सैन्धवाः स्वयमेव ॥ करणक्रियया क्वचित् ॥ ३ । ४ । ९४ ॥ एकधातौ पूर्वदृष्टया एककर्म क्रिये कर्त्तरि विक्यात्मनेपदानि ॥ परिवारयन्ते कण्टका वृक्षं स्वयमेव । क्वचिदिति किम् ? साध्वसिछिनत्ति ॥ कुषिर जेव्र्व्याप्ये वा परस्मै च ॥ ३ । ४ । ७४ ॥ कर्त्तरि शिद्विषये तद्योगे श्यः ॥ कुष्यति, कुप्यते वा पादः स्वयमेव । रज्यति, रज्यते वा वस्त्रं स्वयमेव । व्याप्ये कर्त्तरीति किम् ?। कुष्णाति पादं रोगः । शितीत्येव । अकोषि ॥ ॥ इति कर्मकर्तृप्रक्रिया ॥ श्रुतदवस्भ्यः परोक्षा वा ॥ ५ । २ । १ ॥ भूते ।। उपशुश्राव । उपससाद | अनुवास | पक्षे उपाश्रौषीत् । उपाशृणोत् । उपासदत् । उपासीदत् । अन्ववात्सीत् । अन्ववसत् ॥ विशेषाविवक्षाव्यामिश्रे ॥ ५ । २ । ५ ॥ भूतार्थाद्धातोरद्यतनी ॥ रामो वनमगमत् । अथ द्यो वाऽसुक्ष्महि । रात्रौ वसोऽन्त्ययामास्वप्तर्यद्य ॥ ५ । २।६॥ 2 रात्रभृतार्थवृत्तेर्व सरद्यतनी स चेदर्थों यस्यां रात्रौ भूतस्तस्या एवान्त्ययामं व्याप्यास्वतरि कर्त्तरि स्यात्, अद्य तेनैवान्त्ययामेनावच्छिन्ने अद्यतने चेत्प्रयोगोऽस्ति नाद्यतनान्तरे || अमुत्रावात्सम् । राज्यन्तयामे तु मुहूर्त्तमपि स्वापेऽमुत्रावसमिति | ख्याते दृश्ये ॥ ५ । २ । ८॥ · भूतानद्यतनेऽर्थे धातोर्ह्यस्तनी ॥ अरुणत्सिद्धराजोऽवन्तीम् । ख्यात इति किम् ? । चकार कटम् । दृश्य इति किम् ? । जघान कंसं Page #159 -------------------------------------------------------------------------- ________________ - - - a - ~ ~ ~ - ~ . आख्यातप्रकरणम्. (१४७) किल वासुदेवः ॥ अयदि स्मृत्यर्थे भविष्यन्ती ॥ ५। २ । ९॥ धातावुपपदे भूतानद्यतनार्थवृत्तेर्धातोः ॥ स्मरसि साधो स्वर्गे स्थास्यामः। अयदीति किम् ?। अभिजानासि मित्र यत्कलिङ्गाष्वसाम॥ वाऽऽकाक्षायाम् ॥ ५। २।१०॥ स्मृत्यर्थे धातावुपपदे प्रयोक्तुः क्रियान्तराकाङ्क्षायां सत्यां भूतानद्यतनार्थाद्धातोभविष्यन्ती वा स्यात् ॥ स्मरसि मित्र कश्मीरेषु घत्स्यामोऽवसाम वा, तत्रौदनं भोक्ष्यामहे, अभुमिहि वा ॥ कृतास्मरणातिनिहवे परोक्षा ॥ ५।२।११॥ . - गम्ये भूतानद्यतनार्थाद्धातोः ॥ सुप्तोऽहं किल विललाप । कलिङ्गेषु ब्राह्मणो हतस्त्वया ? नाहं कलिङ्गान् जगाम ॥ हशश्वद्युगान्तःप्रच्छये ह्यस्तनी च ॥५।२।१३ ॥ हे शश्वति च प्रयुक्ते पञ्चवर्षमध्यप्रच्च्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाडातो_स्तनीपरोक्षे॥ इतिहाकरोत् । इतिह चकार । शश्वदकरोत् । शश्वञ्चकार । किमगच्छस्त्वं मथुराम् । किं जगन्य त्वं मथुराम् ॥ अविवक्षिते ॥ ५। २ । १४ ॥ भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाडातोयस्तनी ॥ अहन् कंसं किल वासुदेवः ॥ वाऽद्यतनी पुरादौ ॥ ५। २ । १५ ॥ भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाखातोरुपपदे ॥ अवात्सुरिह पुरा छत्राः । पक्षे अवसन् । अषुर्वा । तदाऽभापिष्ट राघवः । पक्षे, अभाषत । बभाषे वा ॥ . स्मे च वर्तमाना ॥ ५।२। १६ ॥ Page #160 -------------------------------------------------------------------------- ________________ ( १४८ ) श्रीलघुभायाकरणम्. भूतानद्यतनेऽर्थे वर्त्तमानाडातोः पुरादावुपपदे ।। कृष्छति स्म पुरोधसः । प्रसन्तीह पुरा छात्राः । अवग्रह वर्णी ॥ नौ पृष्टोक्तौ सत् ॥ ५ । २ । १७ ॥ उपपदे भूतार्थाद्धातोर्वर्तमानाः ॥ किमकार्षीः कटं चैत्र ? | ननु करोमि भोः । ननु कुर्वन्तं मां पश्य ॥ नवोर्वा ॥ ५ । २ । १८ ॥ उपपदयोः पृष्टोक्तौ भूतेऽर्थे वर्त्तमानाद्धातोर्वर्त्तमाना सा च सद्वत् ॥ किमकार्षीः कटं चैत्र ? | न करोमि भोः । न कुर्वन्तं मां पश्य । नाकार्षं । नु करोमि भोः । नु कुर्वाणं यां पश्य । न्वकार्षम् ॥ परिदेवने ॥ ५ । ३।६॥ गम्ये वर्त्स्यदर्थाद्धातोः श्वस्तनी ॥ इयं तु कदा गन्ता चैवं पादौ निधत्ते ॥ पुरायावतोर्वर्त्तमाना ॥ ५॥३॥७॥ उपपदयोर्वत्स्यदर्थाद्धातोः ॥ पुरा भुङ्क्ते । यावद्भुङ्क्ते ॥ दाकयर्न वा ॥ ५ । ३ । ८ ॥ उपपदयोर्वदर्थाद्धातोर्वर्त्तमाना ॥ कदा भुङ्क्ते, भोक्ष्यते, भोक्ता वा । कहिं भुङ्क्ते, भोक्ष्यते, भोक्ता वा ॥ किंवृत्ते लिप्सायाम् ॥ ५ । ३ । ९ ॥ उपपदे प्रष्टुर्गम्यमानायां वर्त्स्यदर्थाद्धातोर्वर्त्तमाना वा ॥ विभडितरडतसान्तस्य किमो वृत्तं किंवृत्तम्। को भवतां मिक्षां ददाति; दास्यति, दाता वा । एवं कतरः कतमः । किंवृत्त इति किम् ? | भिक्षां दास्यति । लिप्सायामिति किम् ? कः पुरं यास्यति ॥ लिप्स्यसिद्धौ ॥ ५ । ३ । १० ।। गम्यामां वत्स्वेदजातोर्वर्तमाना मा ॥ यो मितां ददाति, Page #161 -------------------------------------------------------------------------- ________________ ( १४९ ) दास्यति, दाता वा स स्वर्गलोकं याति यास्यति, याता वा ॥ पञ्चम्यर्थतौ ॥ ५ । ३ । ११ ।। वत्स्यति वर्त्तमानाडातोर्वर्तमाना वा ॥ पञ्चम्यर्थः प्रेषादिस्वस्य हेतुरुपाध्यायागमनादिः । उपाध्यायश्वेदागच्छति, आगमिष्यति, आगन्ता वा, अथ त्वं सूत्रमधीष्व ॥ सप्तमी चोर्ध्वमौहूर्त्तिके ॥ ५ । ३ । १२ ॥ पञ्चम्यर्थहेतौ वत्स्र्यत्यर्थे वर्त्तमानाडातोर्वर्त्तमाना वा ॥ ऊर्ध्वं मुहूर्त्ताद्भव और्ध्वमौहूर्तिकः । ऊर्ध्वं मुहूर्त्तादुपाध्यायश्वेदागच्छेत् । आगच्छति, आगन्ता वा, अथ त्वं तर्कमधीष्व ॥ क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती ॥ ५ । ३ । १३ ।। उपपदे वर्त्स्यदर्थाद्धातोः ॥ यस्माडातोस्तुमादिविधिस्तद्वाच्या क्रियाऽर्थः प्रयोजनं यस्याः सा क्रियार्थी । कर्तुम्, कारकः, करिव्यामीति वा याति । क्रियायामिति किम् ? मिक्षिष्ये इत्यस्य जटाः । क्रियार्थायामिति किम् ? । धावतस्ते पतिष्यति वासः ॥ आख्यातप्रकरणम्. सत्सामीप्ये सद्वा ॥ ५ । ४ । १ ॥ भूते भविष्यति चार्थे वर्त्तमानाडातोः प्रत्ययाः ॥ कदा चैत्रागतोऽसि । अयमागच्छामि । आगच्छन्तमेव मां विद्धि । पक्षे, अयमागमम् । एषोऽस्म्यागतः । कदा चैत्र गमिष्यसि । एष गच्छामि । गच्छन्तमेव मां विद्धि । पक्षे, एष गमिष्यामि, गन्तास्मि, गमिष्यतमेव मां विद्धि ॥ भूतवच्चाशंस्ये वा ॥ ५॥ ४॥२॥ धातोः सद्वत् प्रत्ययाः ॥ अनागतस्यार्थस्य प्राप्तुमिच्छा आशंसा तद्विषय आशंस्यः । उपाध्यायश्वेदागमत्, एते तर्कमध्यगी Page #162 -------------------------------------------------------------------------- ________________ ( १५० ) श्रीलघुहेमप्रभाव्याकरणम्. ष्महि । उपाध्यायश्वेदागच्छति, एते तर्कमधीमहे । पक्षे, उपाध्यायश्चेदागमिष्यत्यागन्ता वा एते तर्कमध्येष्यामहे, अध्येतास्महे वा । आशंस्य इति किम् ? उपाध्याय आगमिष्यति, तर्कमध्येष्यते मैत्रः ॥ क्षिप्राशंसार्थयोभविष्यन्तीसप्तम्यौ || ५ | ४ | ३ | उपपदयोराशंस्यार्थाद्धातोर्यथासङ्ख्यम् ॥ उपाध्यायश्वेदागच्छति, आगमत् आगमिष्यति, आगन्ता वा, क्षिप्रमाशु एते सिद्धान्तमध्येष्यामहे । उपाध्यायश्वेदागच्छति, आगमत् आगमिष्यति, आगन्ता वा, आशंसे संभावये युक्तोऽधीयीय ॥ सम्भावने सिद्धवत् ॥ ५ । ४ । ४॥ " असिद्धेऽपि वस्तुनि प्रत्ययाः ॥ हेतोः शक्तिश्रद्धानं सम्भावनम् । समये चेत्प्रयत्नोऽभूदुदभूवन् विभूतयः ॥ नानद्यतनः प्रबन्धासत्त्योः ।। ५ । ४ । ५ ॥ गम्ययोर्धातोः प्रत्ययः ॥ यावज्जीवं भृशमन्नमदात्, दास्यति वा । येयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावर्त्तिष्ट । येयं पौर्णमास्यागामिन्येतस्यां जिनमहः प्रवर्त्तिष्यते ॥ 1 rooraat देशस्यार्वाग्भागे ॥ ५ । ४ । ६॥ • देशस्य asafterद्वाचिन्युपपदे देशस्यैवार्वाग्भागे य एष्यन्नर्थस्तद्गृत्तेर्धातोरनयतनविहितः प्रत्ययो न स्यात् ॥ योऽयमध्वा गन्तव्य आ शत्रुञ्जयात्तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्ष्यामहे । एष्यतीति किम् ? | योऽयमध्वा अतिक्रान्त आ शत्रुञ्जयात्तस्य यदवरं वलभ्यास्तत्र युक्ता द्विरध्यैमहि । अवधाविति किम् ? । योऽयमध्वा निरवधिको गन्तव्यस्तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे । अवग्भाग इति किम् ? | योऽयमध्वा गन्तव्य आ शत्रुञ्जयात्तस्य यत्परं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे ॥ Page #163 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. ( १५१ ) कालस्यानहोरात्राणाम् ॥ ५ । ४ । ७ ॥ कालस्य योsवधिस्तद्वाचिन्युपपदे कालस्यैवार्वाग्भागे य एष्यनर्थस्तद्वृत्तेर्धातोरनद्यतनविहितः प्रत्ययो न, न चेत्सोऽवग्भागोऽहोरात्राम् ॥ योऽयमागामी संवत्सरः तस्य यदवरमाग्रहायण्यास्तत्र जिनपूजां करिष्यामः । अनहोरात्राणामिति किम् ? | योऽयं मास आगामी तस्य योsवरः पञ्चदशरात्रस्तत्र युक्ता द्विध्येतास्महे || परे वा ॥ ५ । ४ । ८॥ कालस्य योsवधिस्तद्वाचिन्युपपदे कालस्यैव भागेऽनहोरात्रसम्वन्धिनि य एष्यन्नर्थस्तद्वृत्तेर्धातोरनद्यतनविहितः प्रत्ययो न ॥ आगामिनो वत्सरस्याग्रहायण्याः परस्तात् द्विः सूत्रमध्येष्यामहे । अध्येतास्महे वा ॥ भूते ॥ ५ । ४ । १० ॥ धातोः क्रियातिपत्तौ सत्यां सप्तम्यर्थे क्रियातिपत्तिः ॥ दृष्टो मया तव पुत्रोऽन्नार्थी चङ्क्रम्यमाणः, अपरश्रातिथ्यर्थी, यदि स तेन दृष्टोऽभविष्यदुताभोक्ष्यत, अप्यभोक्ष्यत ॥ वोतात्प्राक् ॥ ५ । ४ । ११ ॥ सप्तम्युताप्योर्बाद इत्यत्र यदुतशब्दसङ्कीर्त्तनं ततः प्राकू सप्तम्यर्थे क्रियातिपत्तौ भूतार्थाद्धातोर्वा क्रियातिपत्तिः ॥ कथं नाम संयतः सन्ननागाढे तत्रभवानाधाय कृतमसेविष्यत, धिग्गहमिहे । पक्षे कथं सेवेत, कथं सेवते, धिग्गहमिहे । उतात्मागिति किम् । कालो यदभोक्ष्यत भवान् । क्षेपेऽपिजावोर्त्तमाना ॥ ५ । ४ । १२ ॥ गम्ये उपपदयोर्धातोः ॥ अपि तत्रभवान् जन्तून् हिनस्ति । जातु तत्रभवान् भूतानि हिनस्ति, धिग्गमहे ॥ . Page #164 -------------------------------------------------------------------------- ________________ श्री लघुहेमप्रभान्याकरणम्. कथमि सप्तमी च वा ॥ ५ । ४ । १३ ॥ उपपदे क्षेपे गम्ये धातोर्वर्त्तमाना ॥ कथं नाम तत्र भवान् मांसं भक्षयेत्, भक्षयति वा, गहमिहे, अन्याय्यमेतत, पक्षे अवभक्षत्, भक्षयांचकार । भक्षयिता । भक्षयिष्यति । अत्र सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः । कथं नाम तंत्रभवान् मांसमक्षयिष्यत् । पक्षे यथाप्राप्तम् । भविष्यति तु क्रियातिपतने नित्यमेव सा । कथं नाम तत्रभवान् मांसमभक्षयिष्यत् ॥ किं वृत्ते सप्तमीभविष्यन्त्यौ । ५ । ४ । १४ ॥ ( १५२ ) उपपदे क्षेपे गम्ये धातोः ॥ किं तत्रभवाननृतं ब्रूयाद् वक्ष्यति वा । कः कतरः कतमो वा नाम यस्मै तत्रभवाननृतं ब्रूयात् वक्ष्यति वा ।। अश्रद्धामर्षेऽन्यत्रापि ॥ ५ । ४ । १५ ।। उपपदे गम्ये सप्तमीभविष्यन्त्यौ । न श्रद्दधे न सम्भावयामि तत्र भवान्नामादत्तं गृह्णीयात् । ग्रहीष्यति वा । न श्रद्दधे किं तत्र भ वानदत्तमाददीत । आदास्यते वा । न मर्षयामि न क्षमे तत्रभवान्नामादत्तं गृह्णीयात् । ग्रहीष्यति वा ॥ किंकिलास्त्यर्थयोर्भविष्यन्ती ॥ ५ । ४ । १६ ॥ उपपदयोरश्रद्धामर्षयोर्गम्ययोः ॥ न श्रद्दधे न मर्षयामि किंकिल नाम तत्रभवान् परदारानुपकरिष्यते । न श्रद्दधे न मर्षयामि अस्ति नाम भवति नाम तत्रभवान् परदारानुपकरिष्यते ॥ जातुयद्यदायादौ सप्तमी ॥ ५ । ४ । १७ ॥ उपपदे ऽश्रद्धामर्षयोर्गम्ययोः ॥ न श्रद्दधे न क्षमे जातु तत्रभवान् सुरां पिबेत् । एवं यत् यदा यदि सुरां पिवेत् ॥ क्षेपे च यच्चयत्रे ॥ ५ ॥ ४ ॥ १८ ॥ उपपदेऽश्रद्धामर्षयोर्गम्ययोः सप्तमी ॥ धिग्गहूमहे यच्च यत्र वा Page #165 -------------------------------------------------------------------------- ________________ आख्यातप्रकरणम्. (१५३) ~~~vvvvvvvvvvvvvvvvv तत्रभवानस्मानाक्रोशेत् । न श्रद्दधे न क्षमे यच यत्र वा तत्रभवान् परिवादं कथयेत्॥ चित्रे ॥ ५। ४ । १९ ॥ गम्ये यच्चयत्रयोरुपपदयोः सप्तमी ॥ चित्रमाश्चर्यं यच्च पत्र वा सत्रभवानकल्प्य सेवेत ॥ शेषे भविष्यन्त्ययदौ ॥ ५। ४ । २० ॥ ___उपपदे चित्रे गम्ये ॥ चित्रमाश्चर्यमन्धो नाम गिरिमारोक्ष्यति । शेष इति किम् ? । यच्चयत्रयोः पूर्वेण सप्तम्येव । अयदाविति किम् ?। चित्रं यदि स भुनीत ॥ सप्तम्युतापोर्बाढे ॥ ५। ४ । २१॥ __उपपदयोः ॥ उतापि वा कुर्यात् । बाढ इति किम् ?। उत दण्ड; पतिष्यति । अपिधास्यति द्वारम् ॥ सम्भावनेऽलमर्थे तदर्थानुक्तौ ॥ ५।४ । २२ ॥ गम्ये सप्तमी ॥ अपि मासमुपवसेत् । अलमर्थ इति किम् ?। निदेशस्थायी मे चैत्र: प्रायेण यास्यति । तदर्थानुक्ताविति किम् ? शक्तचैत्रो धर्म करिष्यति ॥ अयदि श्रद्धाधातो नवा ॥ ५। ४ । २३॥ उपपदेऽलमर्थविषये सम्भावने गम्ये सप्तमी॥ श्रद्धा सम्भावना। श्रद्दधे सम्भावयामि भुञ्जीत भवान्। पक्षे, भोक्ष्यते, अभुङ्ग, अभुक्त वा । अयदीति किम् ?। अपि शिरसा पर्वतं भिन्द्यात् ।। सतीच्छार्थात् ॥ ५।४। २४ ॥ सप्तमी वा ॥ इच्छेत् । इच्छति ॥ वय॑ति हेतुफले ॥ ५। ४ । २५॥ वर्तमानात् सप्तमी वा ॥ यदि गुरूनुपासीत, शास्त्रान्तं गच्छेत् । Page #166 -------------------------------------------------------------------------- ________________ ( १५४ ) श्रीलघुहेमप्रभाव्याकरणम्. यदि गुरूनुपासिष्यते, शास्त्रान्तं गमिष्यति । वत्र्त्स्यतीति किम् ? । दक्षिणेन चेद्याति न शकटं पर्याभवति ॥ कामोक्तावकच्चिति ।। ५ । ४ । २६ ॥ या सप्तमी । कामो मे भुञ्जीत भवान् । अकञ्चितीति किम् ? | कचिज्जीवति मे माता ॥ इच्छार्थे सप्तमीपञ्चम्यौ ॥ ५ । ४ । २७ ॥ धातावुपपदे कामोक्तौ गम्यायाम् ॥ इच्छमि भुञ्जीत, भुङ्कां वा भवान् । इच्छार्थे कर्मणः सप्तमी ॥ ५ । ४ । २९ ॥ धातावुपपदे तुल्यकर्तृकार्थाद्धातोः । भुञ्जीयेतीच्छति । इच्छार्थ इति किम् ?। भोजको याति । कर्मण इति किम् ? । इच्छन् करोति ॥ सप्तमी चोर्ध्वमहर्त्तिके ॥ ५ । ४ । ३० ॥ I मेषादिषु गम्येषु वर्त्तमानाद्धातोः कृत्यपश्चम्यौ । ऊर्ध्व मुहूतत्कटं कुर्याद्भवान् । भवता कटः कार्यः । कटं करोतु भवान् । भवान् हि प्रेषितोऽनुज्ञातः । भवतोऽवसरः कटकरणे ॥ स्मे पञ्चमी ॥ ५ । ४ । ३१ ॥ उपपदे मैषादिषु गम्येषु ऊर्ध्वमौहूर्तिकार्थाडातोः ॥ ऊर्ध्वं मुहुतद् भवान् कटं करोतु स्म । भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसरः कटकरणे ॥ अधीष्टौ ॥ ५ । ४ । ३२ ॥ स्मे उपदे गम्यायां पञ्चमी ॥ अङ्ग स्म विद्वन्नणुव्रतानि रक्ष || सप्तमी यदि ॥ ५ । ४ । ३४ ॥ कालवेला समयेषूपपदेषु || कालो यदधीयीत भवान् । वेला यद् भुञ्जीत । समयो यच्छयीत । शक्ता कृत्याश्च ।। ५ । ४ । ३५ ॥ Page #167 -------------------------------------------------------------------------- ________________ आख्यातमकरणम्. - (१५५) marrrrrrr.mir कर्तरि गम्ये सप्तमी ॥ भवता खलु भारो वाह्यः। उह्येत । भवान् भारं वहेत् । भवान् हि शक्तः । भवता खलु कन्या वोढव्या । उह्येत । भवान् खलु कन्या वहेत् । भवानेतदर्हति ॥ धातोः सम्बन्धे प्रत्ययाः ॥ ५। ४ । ४१ ॥ अयथाकालमपि साधवः ॥ विश्वदृश्वाऽस्य पुत्रो भविता । भावि कृत्यमासीत् । गोमानासीत् ॥ __ भृशाभीक्ष्ण्ये हिस्वौ यथाविधि तध्वमौ च ताष्मादि ॥ ५। ४ । ४२ ॥ ___ भृशाभीक्ष्ण्यविशिष्टे सर्वकालेऽर्थे वर्तमानाद्धातोः सर्वविभक्तिवचनविषये हिस्वौ पञ्चमीसम्बन्धिनौ भवतः, यथाविधि धातोः स म्बन्धे, यत एव धातोर्यास्मिन्नेव कारके हिस्वौ तस्यैव धातोस्तक्तारकविशिष्टस्यैव सम्बन्धेऽनुप्रयोगे सति, तथा पञ्चम्या एव तध्वमौ तयोः सम्बन्धिनि बहुत्वविशिष्टे युष्मद्यर्थे हिखौ च स्याताम् , यथाविधि धातोः सम्बन्धे ॥ . भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमवादेः ॥७॥४॥७३॥ ___द्योत्ये पदं वाक्यं वा ॥ क्रियाया अवयवक्रियाणां कात्स्न्यै भृशार्थः । पौनःपुन्यमाभीक्ष्ण्यम् । क्रियान्तराव्यवधानमविच्छेदः। लुनीहि लुनीहीत्येवायं लुनातीत्यादि । अधीष्वाधीष्वेत्येवायमधीते इत्यादि । लुनीत लुनीतेत्येवं यूयं लुनीथ । लुनीहि लुनीहीत्येवं यूयं लुनीथ । अधीध्वमधीध्वमित्येव यूयमधीध्वे । अधीष्वाधीष्वेत्येवं यूयमधीध्वे । यथाविधीति किम् ?। लुनीहि लुनीहीत्येवायं लुनाति, छिनत्ति लूयते वेति धातोः सम्बन्धे माभूत् ॥ प्रचये नवा सामान्यार्थस्य ॥ ५। ४ । ४३ ॥ धात्वर्थानां गम्ये धातोः सम्बन्धे सति धातोः परौ हिस्वौ Page #168 -------------------------------------------------------------------------- ________________ (१५६) श्रीलघुहेममभाव्याकरणम्. तध्वमौ च ताष्पदि । व्रीहीन वप लुनीहि पुनीहि इत्येवं यतते यत्यते वा । पक्षे, बीहीन् वपति लुनाति पुनाति इत्येवं यतते यत्यते वा। सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवमधीते पठ्यते वा। पक्षे, सूत्रमधीते नियुक्तिमधीते भाष्यमधीते इत्येवमधीते पठ्यते वा। व्रीहीन् वपत लुनीत पुनीतेत्येवं चेष्टध्वे । व्रीहीन् क्प लुनीहि पुनीहि इत्येवं चेष्टध्वे । पक्षे, व्रीहीन् वपथ लुनीय पुनीथेत्येवं यतध्वे । सूत्रमधीध्वं नियुक्तिमधीध्वं भाष्यमधीध्वमित्येवमधीध्वे । सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवमधीध्वे । पक्षे, सूत्रमधीध्वे नियुक्तिमधीध्वे भाष्यमधीध्वे इत्येवमधीध्वे । सामान्यार्थीति किम् ?। व्रीहीन् वप लुनीहि पुनीहि इत्येवं वपति लुनाति पुनातीति मा भूत् ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहमूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामवृद्धिविजयचरणकमलामलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसरिविरचितायां लघुहेमप्रभायामुत्तरार्द्ध त्याद्यर्थप्रक्रिया ॥ ॥ अथ कृदन्तप्रक्रिया ॥ आतुमोऽत्यादिः कृत् ॥ ५।१।१॥ धातोविधीयमानो वक्ष्यमाणः प्रत्ययः ॥ घनघात्यः । अत्यादिरिति किम् ? । प्रणिस्ते ॥ बहुलम् ॥ ५। १।२॥ अधिकारोऽयम्॥ कृनिर्दिष्टादर्थादन्यत्रापि । पादहारकः। मोहनीयं कर्म । सम्पदानम् ॥ .. कर्तरि ॥ ५। १।३॥ Page #169 -------------------------------------------------------------------------- ________________ कृदन्तप्रकरणम्. ( १५७ ) दर्थविशेषोक्तिं विना ॥ कर्ता ॥ व्याप्ये घुरकेलिमकृष्टपच्यम् ॥ ५ । १ । ४ ॥ कर्त्तरि ॥ भङ्गुरं काष्ठम् । पचेलिमा माषाः । कृष्टपच्याः शालयः ॥ सङ्गतेऽजर्यम् ॥ ५ । १ ॥ ५॥ कर्त्तरि निपात्यते ॥ अजर्यमार्यसङ्गतम् ॥ रुच्याव्यथ्यवास्तव्यम् ॥ ५ । १ । ६॥ कर्त्तरि निपात्यते ॥ रुच्यो मोदको मैत्राय । अव्यथ्यो मुनिः । वास्तव्यः ॥ भव्य गेयजन्यरम्या पात्याप्लाव्यं नवा ॥ ५ । १ । ७ ॥ कर्त्तरि निपात्यते || भव्यः । गेयः साम्नाम् । जन्यः । रम्यः । आपात्यः । आप्लाव्यः । पक्षे, भव्यम् । गेयानि सामानि । जन्यम् । रम्यम् । आपात्यम् । आप्लाव्यम् ॥ प्रवचनीयादयः ॥ ५ । १ । ८॥ कर्त्तरि वा निपात्यन्ते ॥ प्रवचनीयो गुरुः शास्त्रस्य । प्रवचनीयं गुरुणा शास्त्रम् । उपस्थानीयः शिष्यो गुरोः । उपस्थनीयः शिष्येण गुरुः । असरूपोऽपवादे वोत्सर्गः प्राकू केः ॥ ५ । १ । १६ ॥ अवश्यलाव्यम् । अवश्यलवितव्यम् । असरूप इति किम् ? | ध्यणि यो न स्यात् । कार्यम् । प्राकू तेरिति किम् ? । कृतिः । चिकीर्षा ॥ ते कृत्याः ॥ ५ । १ । ४७ ॥ घ्यण्तव्यानीययक्यप्प्रत्ययाः ॥ ऋवर्णव्यञ्जनाद् ध्यण् ॥ ५ । १ । १७ ॥ धातोः ॥ कार्यम् ॥ निश्चजो: कगौ घिति ॥ ४ । १ । १११ ॥ Page #170 -------------------------------------------------------------------------- ________________ (१५८) श्रीलघुहेमप्रभाव्याकरणम्. धातोर्यथासङ्ख्यम् ॥ भोग्यम् । तेऽनिट इति किम् ? । सङ्कोचः । पाणिसमवाभ्यां सृजः ॥ ५।१।१८॥ घ्यण ॥ पाणिसा, समवसर्या रज्जुः ॥ उवर्णादावश्यके ॥ ५। १ । ११९ ॥ घोत्ये धातोय॑ण ।। लाव्यम् । अवश्यलाव्यम् । आसुयुवपिरपिलपित्रपिडिपिदभिचम्यानमः॥ ५।१ । २०॥ घ्यण ॥ आसाव्यम् । याव्यम् । वाप्यम् । राप्यम्। लाप्यम् । अपनाष्यम् । डेप्म् । दाभ्यम् । आचाम्यम् । आनाम्यम् ॥ वाधारेऽमावस्या ॥ ५। १ । २१ ॥ . अमापूर्वाद्वसतेराधारे ध्यण् धातोर्वा इस्वश्व निपात्यते ॥ अमावस्या । अमावास्या ॥ न्यवृद्गमेघादयः ॥४।१। ११२ ॥ यथासङ्खथं कृतकत्वाः कृतगत्वाः कृतघत्वा तिपात्यन्ते ॥ न्यङ्कः शोकः । उद्गः । न्युगः । मेघः । ओघः ॥ न वश्चेगतौ ॥ ४ । १ । ११३ ॥ कत्वम् ॥ वयम् । गताविति किम् ?। वङ्कयं काष्ठम्॥ यजेर्यज्ञाङ्गे ॥ ४ । १ । ११४ ॥ गत्वं न ॥ पञ्च प्रयाजाः । यज्ञाङ्ग इति किम् ?। प्रयागः ॥ ध्यण्यावश्यके ॥ ४ । १ । ११५॥ चजोः कगौ न ॥ अवश्यपाच्यम् । अवश्यरज्यम् । आवश्यक इति किम् ?। पाक्यम् ॥ निप्रायुजः शक्ये ॥ ४ । १। ११६ ॥ Page #171 -------------------------------------------------------------------------- ________________ कृदन्तप्रकरणम्. nahvannivanAmAvvvnnnnnnvvvvonvvvwwwwwwwvvvvvvvvvvvvvvvvv गम्ये घ्यणि गो न ॥ नियोज्यः । प्रयोज्यः ॥ भुजो भक्ष्ये ॥४।१।११७॥ ध्याणि गो न ॥ भोज्यं पयः । भक्ष्य इति किम् ?। भोग्या भूः ॥ त्यज्यजप्रवचः॥४।१।११८ ॥ ध्यणि कगौ न ॥ त्याज्यम् । याज्यम् । प्रवाच्यः॥ वचोऽशब्दनानि ॥ ४ । १ । ११९ ॥ घ्यणि को न ॥ वाच्यम् । अशब्दनाम्नीति किम् ? । वाक्यम् ॥ भुजन्युजं पाणिरोगे ॥ ४ । १ । १२०॥ . निपात्यते ॥ भुजः पाणिः । न्युजो रोगविशेषः ॥ वीरुन्न्यग्रोधौ ॥४।१।१२१॥ विपूर्वस्य रुहेः क्विपि न्यपूर्वस्थ चाचि वीरुन्न्यग्रोधौ धान्तौ निपात्येते ॥ वीरुत् । न्यग्रोधः॥ संचाय्यकुण्डपाय्यराजसूयं ऋतौ ॥ ५।१ । २२ ॥ ध्यणन्तं निपात्यते ॥ सञ्चाय्यः । कुण्डपाय्यः । राजसूयः क्रतुः ॥ प्रणाय्यो निष्कामासंमते ॥ ५। १ । २३ ॥ . पानियो ध्यणायादेशौ निष्कामेऽसम्मते चार्थे ॥ प्रणाय्यः शिष्यश्चौरो वा ॥ धाय्यापाय्यसान्नाय्यनिकाय्यमृङ्मानहविनिवासे ॥ ५। १ । २४ ॥ घ्यणन्तं निपात्यते ॥ धाय्या ऋक् ॥ पाय्यं मानम् । सामाय्य हविः । निकाय्यो निवासः ॥ परिचाय्योपचाय्यानाय्यसमूह्यचित्यमग्नौ॥५॥१॥२५॥ निपात्यते ॥ परिचाय्यः । उपचाय्यः । आनाय्यः । समूहः । Page #172 -------------------------------------------------------------------------- ________________ श्री लघुहेमप्रभाव्याकरणम्. (१६०) चिनोतेः क्यपि, ह्रस्वस्य तः पिकृति ॥ ४ । ४ । ११३ ॥ धातोरन्तः ॥ चित्योऽग्निः ॥ याज्या दानार्च ॥ ५ । १ । २६ ॥ यजेः करणे दानर्चि ध्यण् ॥ याज्या ॥ तव्यानीयौ ॥ ५ । १ । २७ ॥ धातोः ॥ शयितव्यम् | शयनीयम् ॥ निंसनिक्षनिन्दः कृति वा ॥ २ । ३ । ८४ ॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य नो णः । प्रणिसितव्यम् । प्रनिंसितव्यम् । प्रणिक्षितव्यम् । प्रनिक्षितव्यम् । प्रणिन्दितव्यम् । प्रनिन्दितव्यम् ॥ स्वरात् ॥ २ । ३ । ८५ ॥ अदुरुपसर्गान्तःस्थाद्रादेः कृतो नो णः ॥ प्रयाणीयम् । नाम्यादेरेव ने || २ | ३ | ८६ ॥ अदुरुपसर्गान्तःस्थाद्रदेः परस्य धातोः परस्य स्वरादुत्तरस्य कृतो नो णू || प्रेङ्खणीयम् । नाम्यादेरिति किम् ? । प्रमङ्गनम् ॥ व्यञ्जनादेर्नाम्युपान्त्याहा ।। २ । ३ । ८७ ॥ अदुरुपसर्गान्तःस्थाद्वादेः परस्य कृतः स्वरात्परस्य नो ‍॥ प्रमेहणीयम् । प्रमेहनीयम् । व्यञ्जनादेरिति किम् ? । प्रोहणम् । नाम्युपान्त्यादिति किम् ? | प्रवपणम् । प्रवहणम् । स्वरादित्येव । प्रभुग्नः । अदुरित्येव । दुर्मोहनः ॥ णे ॥ २ । ३ । ८८ ॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य धातोर्विहितस्य कृत: स्वरास्परस्य नो ण् ॥ प्रमङ्गणीयम् । प्रमङ्गनीयम् । विहितेति किम् ? | Page #173 -------------------------------------------------------------------------- ________________ कृदन्तप्रकरणम. (१६१) प्रयाप्यमाणः २॥ निर्विण्णः ॥ २ । ३ । ८९ ॥ निर्विदः सत्तालाभविचारणार्थात्परस्य क्तस्य नो णत्वम्। निविण्णः॥ न ख्यापूगभूभाकमगमप्यायवेपो णेश्च ॥२॥३॥९॥ अदुरुपसर्गान्तःस्थाद्रादेः परात् परस्य कृतो नो ण् ॥ प्रख्यानीयम् । प्रख्यापनीयम् । प्रपवनीयम् । प्रपावनीयम् । प्रभवनीयम् । प्रभावनीयम् । प्रभायमानम् । प्रभापना । प्रकामिनौ । प्रकामना । अप्रगमनिः।प्रगमना। प्रप्यानः। प्रप्यायना । प्रवेपनीयम्। प्रवेपना ।। देशेऽन्तरोऽयनहनः ॥ २।३ । ९१ ॥ नो ण न । अन्तरयनः, अन्तर्हननो वा देशः॥ षात्पदे ॥ २।३। ९२ ॥ परस्य नो ण् न ॥ सर्पिष्पानम् । पद इति किम् ?। पुष्णाति । सपिकेण॥ पदेऽन्तरेऽनायतद्धिते ॥ २।३ । ९३॥ निमित्तकायिणोनों ण न ॥ प्रावनद्धम् । रोषभीममुखेन । माषकुम्भवापेन । अनाङीति किम् ? । प्राणद्धम् । अवद्धित इति किम् ? । आर्द्रगोमयेण ॥ __ य एच्चातः ॥ ५। १ । २८॥ स्वरान्ताद्धातोः ॥ चेयम् । नेयम् । देयम् । धेयम् ॥ शकितकिचतियतिशसिसहियजिभजिपवर्गात् ॥ ५।१। २९॥ यः॥ शक्यम् । तक्यम् । चत्यम् । यत्यम् । शस्यम् । सद्यम् । यज्यम् । भज्यम् । तप्यम् । गम्यम् ॥ आङो यि ॥ ४।४ । १०४ ॥ लभः स्वरात्परः प्रत्यये नोऽन्तः॥ आलम्भ्या गौः। यीति किम् ?। Page #174 -------------------------------------------------------------------------- ________________ (१६२) श्रीलघुहेमप्रभाव्याकरणम्. Vvvvvvvvvvvvvvv आलब्धाः ॥ उपात्स्तुतौ ॥ ४ । ४ । १०५॥ लभः स्वरात्परो यादौ प्रत्यये गम्ययां नोऽन्तः ॥ उपलम्भ्या विद्या । स्तुताविति किम् ? । उपलभ्या वार्ता ॥ यमिमदिगदोऽनुपसर्गात् ॥ ५। १।३०॥ यः॥यम्यम्। मद्यम् । गद्यम्। अनुपसर्गादिति किम् ?। आयाम्यम् ॥ चरेराङस्त्वगुरौ ॥ ५। १। ३१ ।। अनुपसर्गात् यः ॥ चर्यम् । आचर्यों देशः । अगुराविति किम् ?। आचार्यः ॥ वर्योपसर्यावधपण्यमुपेयतुमतीगटविक्रेये ॥५॥१॥३२॥ निपात्यते ॥ वर्या कन्या । उपसर्या गौः। अवयं पापम् । पण्यः कम्बलः ॥ स्वामिवैश्येऽयः ॥ ५। १ । ३३॥ अर्यः स्वामी वैश्यो वा ॥ आर्योऽन्यः ॥ वा करणे ॥ ५। १ । ३४ ॥ वा शकटम् ॥ नानो वदः क्यप् च ॥५।१। ३५॥ अनुपसर्गात् यः ॥ ब्रह्मोद्यम् । नाम्न इति किम् ? । पायम् । अनुपसर्गादित्येव । प्रवायम् ॥ हत्याभूयं भावे ॥ ५। १ । ३६ ॥ अनुपसर्गानाम्नः क्यबन्तं साधु ॥ ब्रह्महत्या । ब्रह्मभूयम् । भाव इति किम् ? । श्वघात्या सा ॥ अग्निचित्या ॥ ५। १। ३७ ॥ Page #175 -------------------------------------------------------------------------- ________________ कृदन्तप्रकरणम्. (१६३) अग्नेः पराचेः स्त्रीभावे क्यप् ॥ अग्निचित्या ॥ खेयमृषोद्ये ॥ ५। १। ३८॥ निखेयम् । मृषोद्यम् ॥ कुप्यभिद्योद्धयसिध्यतिष्यपुष्ययुग्याज्यसूर्य नाम्नि ॥५। १ । ३९॥ क्यबन्तं संज्ञायां निपात्यते ॥ कुप्यं धनम् । भिद्यः। उद्धयो नदः। सिध्यः। तिष्यः। पुष्यः। युग्यं वाहनम् । आज्यं घृतम् । सूर्यो रविः ॥ दृवृगस्तुजुषेतिशासः ॥ ५। १ । ४० ॥ क्यप् ॥ आदृत्यः। प्रात्यः। अवश्यस्तुत्यः। जुष्यः। इत्यः। शिष्यः॥ ऋदुपान्त्यादकृपिचूदृचः ॥ ५। १ । ४१ ॥ धातोः क्यप् ॥ वृत्यम् । अकृपिच इति किम् ? । कल्प्यम् । चय॑म् अय॑म् ॥ कृवृषिमृजिशंसिगुहिदुहिजपो वा ॥५॥१॥ ४२ ॥ क्यप् ॥ कृत्यम् । कार्यम् । वृष्यम्। वर्ण्यम् । मृज्यम्। मार्यम् । शस्यम् । शंस्यम् । गुह्यम् । गोह्यम् । दुह्यम् । दोह्यम् । जप्यम् । जाप्यम् ॥ जिविपून्यो हलिमुञ्जकल्के ॥ ५। १ । ४३ ॥ कर्मणि क्यप् ॥ जित्यो हलिः । विपूयो मुझः। विनीयः कल्कः ॥ पदास्वैरिबाह्यापक्ष्ये ग्रहः ॥ ५। १ । ४४ ॥ क्यप् ॥ प्रगृह्यं पदम् । गृह्याः परतत्राः । ग्रामगृह्या । गुणगृह्याः ॥ भृगोऽसंज्ञायाम् ॥ ५। १। ४५॥ क्यप् ॥ भृत्यः । असंज्ञायामिति किम् ? । भार्या ॥ समो वा ॥५।१। ४६ ॥ भृगः क्यप् ॥ सभृत्यः । सम्भार्यः । प्रैषानुज्ञावसरे कृत्यपञ्चम्यौ । भवता कटः कार्यः । भवान् हि प्रेषितोऽनुज्ञातः, भवतोऽवसरः क Page #176 -------------------------------------------------------------------------- ________________ ( १६४ ) श्रीलघुहेमप्रभाव्याकरणम्. टकरणे । शक्ता कृत्याश्च । भवता खलु भारो बाह्यः ॥ ॥ इति कृत्यप्रत्ययाः ॥ कतृचौ ॥ ५ । १ । ४८ ॥ धातोः कर्त्तरि ॥ पाचकः । पक्ता ॥ अ च ॥ ५ । ४ । ३७ ॥ कर्त्तरि वाच्ये ॥ भवान् कन्याया वोढा ॥ तुः ॥ ४ । ४ । ५४ ॥ अनात्मनेपदविषयात् क्रमः परस्य स्वाद्यशित आदिरिट् । क्रमिता ॥ अनात्मन इत्येव । प्रक्रन्ता ॥ त्रने वा ॥ ४ । ४ । ३॥ विषयभूतेजेर्वी ॥ प्रवेता । प्राजिता । प्रवयणः प्राजनो दण्डः । अनो वक्ष्यते ॥ अच् ॥ ५ । १ । ४९ ॥ धातोः ॥ करः । हरः ॥ अचि ।। ३ । ४ । १५ ॥ यङो लुग् ॥ चेच्यः । नेन्यः ॥ नोतः ॥ ३ । ४ । १६ ॥ विहितस्य यङोचि परे लुप ॥ योयूयः । रोरूयः ॥ लिहादिभ्यः ॥ ५ । १ । ५० ।। अन् || लेहः । शेषः । बहुवचनमाकृतिगणार्थम् || सयसितस्य ॥ २ । ३ । ४७ ॥ परिनिवेः सस्य षः ॥ परिषयः । निषयः । विषयः । परि षितः । निषितः । विषितः ॥ Page #177 -------------------------------------------------------------------------- ________________ -R कृदन्तप्रकरणम.. etrina दन्तमकरणम् (१६५) निर्दुःसुवेः समसूतेः ।। २।३। ५६ ॥ सस्य षः ॥ निःषमः । दुःषमः । सुषमः । विषमः । निःपूतिः। दुःपूति ॥ सुतिः । विधुतिः॥ वे: स्वन्दोऽक्तयोः ॥ २।३ । ५१ ॥ सस्य षो वा ॥ विष्कन्ता। विस्कन्ता। न चेत् क्तक्तवतू स्यातामिति किम् । विस्कनः । विस्कमवान् ॥ परेः ॥ २।३। ५२॥ स्कन्दः सस्य पो वा ॥ परिष्कन्ता। परिस्कन्ता । परिष्कण्णः। परिस्कन्नः ॥ चराचरचलाचलपतापतवदावदघनाघनपाट्रपट वा ॥४।१।१३ ॥ अचि कृतद्वित्त्वादि निपात्यते ॥ चराचरम् । चलाचलः । पतापतः । वदावदः। घनाघनः। पाटूपरः । पक्षे, चरः। चल: इत्यादि। चिक्लिदचनसम् ॥ ४।१।१४ ॥ केऽचि च कृतद्वित्वं निपात्यते ॥ चिक्लिदः । चक्नसः ॥ ब्रुक्॥५। १ । ५१ ॥ ब्रूगोऽचि ॥ ब्राह्मणब्रुवः ॥ नन्द्यादिभ्योऽनः ॥ ५। १ । ५२॥ नामगणदृष्टेभ्यः ॥ नन्दनः । वासनः । सहनः । संक्रन्दनः । सर्वदमनः । नर्दनः ॥ ग्रहादिभ्यो णिन् ॥ ५। १ । ५३ ॥ ग्राही । स्थायी ॥ नाभ्युपान्त्यप्रीकृगज्ञः कः ॥ ५। १ । ५४ ॥ Page #178 -------------------------------------------------------------------------- ________________ (१६६) श्रीलघुहेममभाव्याकरणम्. विक्षिपः ॥ मियः । किरः। गिरः । ज्ञः ॥ वो विष्किरो वा । ४ । ४ । ९६ ॥ पाच्ये निपात्यते । विष्किरः, विकिरो वा पक्षी ॥ गेहे ग्रहः ॥ ५।१। ५५ ॥ कः ॥ गृहम् । गृहाः ॥ उपसर्गादातो डोऽश्यः ॥ ५। १ । ५६ ॥ धातोः ॥ आह्वः। उपसर्गादिति किम् ? । दायः । अश्य इति किम् ? । अवश्यायः ॥ व्याघ्रा प्राणिनसोः ॥ ५। १ । ५७ ॥ निपात्येते । व्याघः प्राणी ॥ आघ्रा नासिका ॥ , घ्रामापा दृशः शः ॥ ५। १। ५८ ॥ जिघ्रः । उद्धमः । पिवः । उद्धयः । उत्पश्यः ॥ साहिसातिवेयुदेजिधारिपारिचेतेरनुपसर्गात्॥५॥१॥५९॥ ण्यन्ताच्छः ॥ साहयः । सातयः । वेदयः । उदेजयः। धारयः। पारयः । चेतयः । अनुपसर्गादिति किम् ? । प्रसाहयिता ॥ लिम्पविन्दः ॥ ५। १।६०॥ अनुपसर्गाच्छः । लिम्पः । विन्दः ।। निगवादेर्नानि ॥ ५। १॥ ६१ ॥ यथासङ्ख्य लिम्पविन्दः शः ॥ निलिम्पा देवाः । गोविन्दः। कुविन्दः । नानीति किम् ? । निलिपः। वा ज्वलादिदुनीभूग्रहास्तोर्णः॥५।१।६२॥ अनुपसर्गात् ॥ ज्वलः । ज्वालः । चलः । चालः । दवः । दावः । नयः । नायः। भवः । भावः । व्यवस्थितविभाषेयम् । Page #179 -------------------------------------------------------------------------- ________________ कृदन्तप्रकरणम् . (१६७) vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvAAA तेन ग्राहो मकरादिः । ग्रहः सूर्यादिः। आस्तवः । आस्तावः । अनुपसर्गादिति किम ? । प्रज्वलः ॥ __ अवहृसासंस्रोः ॥ ५। १।६३ ॥ णः ॥ अवहारः । अवसायः । संस्रावः ॥ तन्व्यधीश्वसातः ॥ ५। १।६४ ॥ धातोर्णः ॥ तानः । व्यधः । प्रत्यायः । श्वासः। अवश्यायः॥ नृत्खनञ्जः शिल्पिन्यकट् ॥ ५। १ । ६५॥ कर्तरि ॥ नर्तकः । नर्तकी । खनकः। अकघिनोरिति नलुक् । रमकः । शिल्पिनीति किम् ? । नर्तिका ॥ गस्थकः ।।५।१ । ६६ ॥ शिल्पिनि कर्तरि ॥ गाथकः॥ टनण् ॥ ५। १।६७॥ गः शिल्पिनि ॥ गायनः । गायनी ॥ हः कालब्रीह्योः ॥ ५। १ । ६८॥ टनण् ॥ हायनः संवत्सरः । हायना बीहयः ॥ प्रसृल्वोऽकः साधौ ॥ ५। १ । ६९ ॥ प्रवकः ॥ सरकः । लवकः । साधाविति किम् ? । मावकः ॥ आशिष्यकन् ॥ ५। १ । ७० ॥ गम्यायां धातोः ॥ जीवकः । आशिषीति किम् ?। जीविका ॥ तिक्कृतौ नाम्नि ॥ ५। १ । ७१ ॥ , आशीविषये धातोः ॥------- अहन्पश्चमस्य विवक्किति ॥ ४ । १ । १०७ ॥ धुडादौ दीर्घः ॥ शान्तिः ॥ . Page #180 -------------------------------------------------------------------------- ________________ ( १६८ ) श्रीलघुहेमप्रभाय्याकरणम्. तौ सनस्तिकि ॥ ४ । २ । ६४ ।। लुगात वा ॥ सतिः । सातिः । सन्तिः ॥ न तिकि दीर्घश्च ॥ ४ । २ । ५९॥ यमरम्यादीनां तनादीनां लुक् ॥ यन्तिः । रन्तिः । नन्तिः । गन्तिः । हन्तिः । मन्तिः । वन्तिः । तन्तिः । वीरभूः । वर्द्धमानः ॥ कर्मणोऽण् ॥ ५ । १ । ७२ ॥ निर्वविकार्यप्राप्यरूपाद् धातोः ॥ कुम्भकारः । काण्डलावः । वेदाध्यायः ॥ शीलिकामिभक्ष्याचरीक्षिक्षमो णः ॥ ५ । १ । ७३ ॥ कर्मणः ॥ धर्मशीला | धर्मकामा । वायुभक्षा | कल्याणाचारा । सुखप्रतीक्षा | बहुक्षमा ॥ गायोऽनुपसर्गाट्ठक् ।। ५ । १ । ७४ ॥ कर्मणः । वक्रगी । अनुपसर्गादिति किम् ? । खरुसंगायः ॥ सुरासीधोः पिवः ॥ ५ । १ । ७५ ॥ कर्मणः परादनुपसर्गाकू ॥ सुरापी | सीधुपी ॥ आतो डोऽह्वावामः ॥ ५ । १ । ७६ ॥ कर्मणः पराडातोः ॥ गोद: । अह्वावाम इति किम् ? । स्वर्गह्रायः । तन्तुवायः । धान्यमायः ॥ समः ख्यः ॥ ५ । १ । ७७॥ कर्मणो ङः ॥ गोसङ्ख्यः ॥ दश्चाङः ॥ ५ । १ । ७८ ।। कर्मणः ख्यो ङः । दायादः । स्त्र्याख्यः ॥ प्राज्ज्ञश्च ।। ५ । १ । ७९ ।। Page #181 -------------------------------------------------------------------------- ________________ वृदन्तप्रकरणम्. कर्मणो दो डः ॥ पथिप्रज्ञः । प्रपामदः ॥ आशिषि हनः ॥ ५ । १ । ८० ॥ (१६.) कर्मणो डः ॥ शत्रुहः ॥ क्लेशादिभ्योऽपात् ॥ ५ । १ । ८१ ॥ कर्मभ्यो हन्तेर्डः ॥ क्लेशापहः । तमोपहः । बहुवचनादन्येभ्यो ऽपि ॥ कुमारशीर्षाणिन् ॥ ५ । १ । ८२ ॥ कर्मणो हन्तेः ॥ कुमारघाती । शीर्षवाती ॥ अचित्ते टक् ।। ५ । १ । ८३ ॥ 1 कर्मणः पराद्धन्तेः कर्त्तरि ॥ वातघ्नं तैलम् । अचित्त इति किम् ? | पापघातो यतिः ॥ जायापतेश्चिह्नवति ॥ ५ । १ । । ८४ ॥ कर्मणः पराद्धन्तेः कर्त्तरि टक् ।। जायाघ्नो ब्राह्मणः । पतिघ्नी कन्या ॥ ब्रह्मादिभ्यः ॥ ५ । १ । ८५ ।। कर्मभ्यः पराद्धन्तेष्टक् ।। ब्रह्मघ्नः । गोघ्नः ॥ हस्तिबाहुकपाटाच्छक्तौ ।। ५ । १ । ८६ ॥ कर्मणः पराद्धन्तेर्गम्यायां टक् ॥ हस्तिनः । बाहुघ्नः । कपाटनः । शक्ताविति किम् ? । हस्तिघातो विषदः ॥ नगरादगजे ॥ ५ । १ । ८७ ।। कर्मणः पराद्धन्तेः कर्त्तरि टक् ॥ नगरघ्नो व्याघ्रः । अगज इति किम् ? । नगरघातो हस्ती ॥ राजघः ॥ ५ । १ । ८८ ॥ राज्ञः कर्मणः पराद्धन्तेष्ट घादेशश्च निपात्यते ॥ राजघः ॥ पाणिघताडघौ शिल्पिनि ॥ ५ । १ । ८९ ॥ Page #182 -------------------------------------------------------------------------- ________________ (१७०) श्रीलघुहेमप्रभाव्याकरणम्. --------vvvvvvvvvM टगन्तौ निपात्येते ॥ पाणियः । ताडघः ॥ कुक्ष्यात्मोदरात् भृगः खिः ॥ ५।१।९०॥ कर्मणः ॥ कुशिम्भरिः । आत्मम्भरिः । उदरम्भरिः ॥ अ)ऽच् ॥ ५। १ । ९१ ॥ कर्मणः ।। पूजार्हा साध्वी ॥ धनुर्दण्डत्सरुलाङ्गलाङ्कुशर्टियष्टिशक्तितोमरघटाद् ग्रहः ॥ ५। १ । ९२ ॥ कर्मणोऽ च् ॥ धनुग्रहः । दण्डग्रह इत्यादि ॥ . सूत्राद्धारणे ॥ ५। १ । ९३ ॥ कर्मगो ग्रहेरच् ॥ सूत्रग्रहः । धारण इति किम् ? । सूत्रग्राहः ॥ आयुधादिभ्यो धृगोऽदण्डादेः ॥ ५। १ । ९४॥ कर्मभ्योऽ च ॥ धनुर्धरः । भूधरः । अदण्डादेरिति किम् ? । दण्डधारः । कुण्डधारः ॥ हृगो वयोऽनुद्यमे ॥ ५। १ । ९५॥ कर्मणो गभ्येऽ च ॥ अस्थिहरः श्वशिशुः । अनुद्यमे, अंशहरो दायादः । मनोहरा माला । वयोऽनुद्यम इति किम् ? । भारहारः ॥ आङः ज्ञीले ॥ ५। १ । ९६ ।। कर्मणः पराइंगो गम्येऽच् ॥ पुष्पाहरः । शील इति किम् ? । पुष्पाहारः॥ तिनाथात् पशाविः ॥ ५। १ ।.९७ ॥ कर्मणः परा द्वगः कर्तरि ॥ इतिहरिः श्वा । नाथहरिः सिंहः ॥ रजःफलेमलाद् ग्रहः ॥ ५। १।९८॥ कर्मण इः ॥ रजोग्रहिः । फलेग्रहिः । मलग्रहिः ॥ Page #183 -------------------------------------------------------------------------- ________________ कृदन्तप्रकरणम्. (१७१) VirvvvvvvvvvNAANNANAANANRNvorirawal देववातादापः ॥ ५।१ । ९९ ॥ कर्मण इः ॥ देवापिः । वातापिः ॥ सकृत्स्तम्बाहत्सवीही कृगः ॥ ५। १ । १०० ॥ कर्मणः कर्तरि इः ॥ सकृत्करिवत्सः । स्तम्बकरिव्रीहिः ॥ किंयत्तदबहोरः ॥ ५। १ । १०१ ॥ कर्मणः परात्कृगः ॥ किंकरा । यत्करा । तत्करा । बहुकरा ॥ सङ्ख्याऽहर्दिवाविभानिशाप्रभाभाश्चित्रकर्माधन्तानन्तकारबाह्वरुधनुर्नान्दीलिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादिनदिवसाहः ॥५। १ । १०२ ॥ कर्मणः परात्कृगः॥ सङ्ख्याकरः। द्विकरः। अहस्करः। दिवाकरः। विभाकरः । निशाकरः । प्रभाकरः । भास्करः। चित्रकरः । कर्तृकरः । आदिकरः । अन्तकरः । अनन्तकरः । कारकरः । बाहुकरः । अरुष्करः । धनुष्करः । नान्दीकरः। लिपिकरः। लिविकरः । बलिकरः । भक्तिकरः । क्षेत्रकरः । जङ्गाकरः । क्षपाकरः। क्षणदाकरः । रजनिकरः । दोषाकरः । दिनकरः । दिवसकरः ॥ हेतुतच्छीलानुकूले शब्दश्लोककलहगाथावैरचाटुसूत्रमत्रपदात् ॥ ५। १ । १०३ ॥ कर्तरि कर्मणः परात्कृगष्टः ॥ यशस्करी विद्या । श्राद्धकरः । प्रेषणकरः । शब्दादिवर्जनं किम् ? । शब्दकार इत्यादि । भृतौ कर्मणः ॥ ५। १ । १०४॥ कर्मणः परात्कृगो गम्यायां टः॥ कर्मकरी दासी ॥ Page #184 -------------------------------------------------------------------------- ________________ (१७२) श्रीलघुहेममभाव्याकरणम्. w w w - wwwwwwwwwwwwwwww ~~~ ~~ ~~~~~~ ~~ क्षेमप्रियमद्रभद्रात् खाऽण ॥५।१।१०५॥ कर्मणः परात्कृगः ॥ क्षेमङ्करः । क्षेमकारः । प्रियङ्करः । प्रियकारः । मद्रङ्करः । मद्रकारः । भद्रङ्करः । भद्रकारः। कथं योगक्षेमकरी लोकस्येति, उपपदंविधिषु तदन्तविधेरनाश्रयणात् । अत एव सङ्ख्यादिसूत्रेऽन्तग्रहणेऽप्यनन्तग्रहणम् ॥ मेधर्तिभयाभयात्खः ॥ ५।१।१०६ ॥ कर्मणः परात्कृगः ॥ मेघङ्करः । ऋतिङ्करः । भयङ्करः । अभयङ्करः ।। प्रियवशाहदः ॥ ५। १ । १७७ ।। कर्मणः खः ॥ प्रियम्वदः । वशम्बदः ॥ द्विषन्तपपरन्तपौ ॥ ५। १ । १०८ ॥ द्विषत्पराभ्यां कर्मभ्यां परात् ण्यन्तात्तपेः खो हस्थो द्विषतोsच निपात्यते ॥ द्विषन्तपः । परन्तः ॥ परिमाणार्थमितनखात्पचः ।। ५। १ । १०९ ॥ कर्मणः खः ॥ प्रस्थम्पचः । मितम्पचः । नखम्पचः ॥ कूलाभ्रकरीषात्कषः ॥ ५। १ । ११० ॥ कर्मणः खः ॥ कूलङ्कषा । अभ्रकषा । करीषषा ॥ .. सर्वात्सहश्च ॥ ५। १ । १११ ॥ कर्मणः कवेः खः । सर्वसहः । सर्वकषः ॥ भृवृजिततपदमेश्च नाम्नि ॥ ५। १ । ११२ ॥ कर्मणः सहेः खः ॥ विश्वम्भरा भूः । पतिम्बरा कन्या । शत्रु. अयोऽद्रिः । रथन्तरं साम । शत्रुन्तपो राजा। वलिन्दमः कृष्णः । शत्रुसहो राजा । नान्नीति किम् । कुटुम्बमारः ॥ धारेधर्च ॥ ५। १ । ११३ ॥ Page #185 -------------------------------------------------------------------------- ________________ कृदन्तमकरणम्. कर्मणः संज्ञायां खः ॥ बसुन्धरा भूः ॥ पुरन्दर भगन्दरौ ॥ ५ । १ । ११४ ॥ संज्ञायां खान्तौ निपात्येते । पुरन्दरः शक्रः । भगन्दरो व्याधिः ॥ वाचंयमो व्रते ॥ ५ । १ । ११५ ॥ यमो व्रती ॥ (१७३) मन्याणिन् ॥ ५ । १ । ११६ ॥ कर्मणः ॥ पण्डितमानी बन्धोः ॥ कर्त्तुः खश् ॥ ५ । १ । ११७ ॥ प्रत्ययार्थात्कर्मणः परान्मन्यतेः ॥ पण्डितम्मन्यः । कर्तुरिति किम् ? | पटुमानी चैत्रस्य ॥ एजेः ॥ ५ । १ । ११८ ॥ कर्मणः खश् ॥ अरिमेजयः ॥ शुनीस्तनमुञ्जकूलास्य पुष्पात् ट्धेः ॥ ५ । १ । ११९ ॥ कर्मणः खश् ॥ शुनिन्धयः । स्तनन्धयः । मुअन्धयः । कूलन्धयः । आस्यन्धयः । पुष्पन्धयः ॥ नाडीघटीखरी मुष्टिनासिकावाताद् ध्मश्च ॥ ५|१|१२०॥ कर्मणः ट्वेः खश् ॥ नाडिन्धमः । नाडिन्धयः । घटिन्धमः । घटिन्धयः । खरिन्धमः । खरिन्धयः । मुष्टिन्धमः । मुष्टिन्धयः । नासिकन्धमः । नासिकन्धयः । वातन्धमः । बातन्धयः ॥ पाणिकरात् ॥ ५ । १ । १२१ ।। कर्मणो ध्मः खश् ॥ पाणिन्धमः । करन्धमः ॥ कूलादुजोद्वहः ॥ ५ । १ । १२२ ॥ कर्मणः खश् ॥ कूलमुडुजः । कूलसुद्वहः ॥ Page #186 -------------------------------------------------------------------------- ________________ ( १७४) श्रीलघुहेममभाव्याकरणम्. वहाभ्राहिः ॥ ५ । १ । १२३ ॥ कर्मणः खश् ॥ वलिहः । अभ्रंलिहः || बहुविध्वरुस्तिलात्तुदः ॥ ५ । १ । १२४ ॥ कर्मणः कर्मणः खश् ।। बहुन्तुदः । विधुन्तुदः । अरुन्तुदः । तिलन्तुदः ॥ ललाटवातशर्द्धात्तपाजहाकः ॥ ५ । १ । १२५ ॥ खश् ॥ ललाटन्तपः । वातमजः । शर्द्धअहः ॥ असूर्योग्राद् दृशः ॥ ५ । १ । १२६ ॥ कर्मणः ः खश् ॥ असूर्यम्पश्या राजदाराः । दृशिना संबद्धस्यनत्रः सूर्येण सहासामर्थ्येऽपि गमकत्वात्समासः । उग्रम्पश्यः ॥ इरम्मदः ॥ ५ । १ । १२७ ॥ इरापूर्वान्मदेः खश श्याभावश्च निपात्यते । इरंमदः ॥ नग्नपलितप्रियान्धस्थूलसुभगाढ्यतदन्ताच्च्व्य saर्भुवः खिष्णुखुकञौ ॥ ५ । १ । १२८ ॥ नमम्भविष्णुः || नवम्भावुकः । पलितम्भविष्णुः । पलितम्भावुकः । प्रियम्भविष्णुः । प्रियम्भावुकः । अन्धम्भविष्णुः । अन्धम्भावुकः । स्थूलम्भविष्णुः । स्थूलम्भावुकः । सुगमम्भविष्णुः । सुगमम्भावुकः । आढ्यम्भविष्णुः । आट्यभावुकः । तदन्तात् । सुनग्नम्भविष्णुः । सुननम्भावुक इत्यादि । अच्छेरिति किम् ? । आढ्यीभविता ।। कृगः खनट् करणे ॥ ५ । १ । १२९ ॥ नग्नादिभ्योऽच्व्यन्तेभ्यश्च्व्यर्थवृत्तिभ्यः ॥ नमङ्करणं द्यूतम् । पलितङ्करणम् । प्रियङ्करणम् । अन्धङ्करणम् । स्थूलङ्करणम् । सुभगङ्करणम् । आढ्यङ्करणम् । सुननङ्करणम् । व्यर्थं इति किम् ? | नङ्करोति द्यूतेन ॥ Page #187 -------------------------------------------------------------------------- ________________ कृदन्तप्रकरणम्. ( १७५ ) भावे चाशिताद्भुवः खः ॥ ५ । १ । १३० ॥ करणे | आशितम्भवस्ते | आशितम्भव ओदनः नाम्नो गमः खड्डौ च विहायसस्तु विहः ।। ५ । १ । १३१ ॥ खः ।। तुरङ्गः । तुरंगः । विहङ्गः । विहगः । तुरङ्गमः । विहङ्गमः । सुतङ्गमो मुनिः ॥ सुगदुर्गमाधारे ॥ ५ । १ । १३२ ॥ डान्तं निपात्यते ॥ सुगः । दुर्गः पन्थाः ॥ निर्गो देशे ॥ ५ । १ । १३३ ॥ आधारे डान्तो निपात्पते ॥ निर्गी देशः ॥ शमो नान्यः ॥ ५ । १ । १३४ ॥ नाम्नः पराद्धातोः ॥ शम्भवोऽर्हन् । ननीति किम् ? । शङ्करी दीक्षा ॥ पार्श्वादिभ्यः शीङः ॥ ५ । १ । १३५ ॥ नामभ्यः अः प्रत्ययः ॥ पार्श्वशयः । पृष्ठशयः । बहुवचनाद्यथादर्शनमन्यत्रापि ॥ ऊर्ध्वादिभ्यः कर्तुः ॥ ५ | १ | १३६ ॥ शीङोऽः ॥ ऊर्ध्वशयः । उत्तानशयः ॥ आधारात् ॥ ५ । १ । १३७ ॥ नाम्नः शीङोः ॥ खशयः ॥ चरेष्टः ॥ ५ । १ । १३८ ॥ आधारात् ॥ कुरुचरी ॥ भिक्षासेनादायात् ॥ ५ । १ । १३९ ॥ चरेष्ठः ॥ भिक्षाचरी । सेनाचरः । आदायचरः ॥ पुरोऽग्रतोऽग्रे सः ॥ ५ । १ । १४० ॥ Page #188 -------------------------------------------------------------------------- ________________ (१६) श्रीलघुहेमप्रभाव्याकरणम्. टः॥ पुरूसरी । अग्रतःसरः । अग्रेसरः ॥ पूर्वाकर्तुः ॥ ५। १ । १४१ ॥ सर्तेष्टः ॥ पूर्वसरः । कर्तुरिति किम् ? । पूर्वसारः ॥ स्थापास्नात्रः कः ॥५।१।१४२॥ नाम्नः ॥ समस्थः ॥ कच्छपः । नदीष्णः । धर्मत्रम् ॥ शोकापनुदतुन्दपरिमृजस्तम्बरमकर्णेजपं प्रियालसहस्तिसूचके ॥ ५। १ । १४३ ॥ __कान्तं निपात्यते ॥ शोकापनुदः प्रिया । तुन्दपरिमृजोऽलसः। स्तम्बेरमो हस्ती । कर्णेजपोऽतिखलः । प्रियेत्यादि किम् ? । शोकापनोदो धर्माचार्यः ॥ मूलविभुजादयः ॥ ५।१ । १४४ ॥ कान्ता यथादर्शनं निपात्यन्ते ॥ मूलविभुजो रथः । कुमुदं कैरवम् ।। दुहेर्दुघः ॥ ५। १ । १४५ ॥ नाम्नः ॥ कामदुधा ॥ भजो विण ॥ ५। १ । १४६ ॥ नाम्नः ॥ अईभाक् ॥ __ मन्वन्क्वनिपविच् क्वचित् ॥ ५।१।१४७॥ नाम्नः पराद्धातोः ॥ इन्द्रशर्मा ॥ वन्याङ् पञ्चमस्य ।। ४ । २ । ६५ ॥ धातोः ॥ विजावा । सुधी। । शुभंयाः॥ किम् ॥ ५। १ । १४८॥ नाम्नः पराडातोयथालक्ष्यम् ॥ उखाश्रत् । वहाभ्रट् । पञ्युपसर्गस्येति दीर्घः ॥ Page #189 -------------------------------------------------------------------------- ________________ कृदन्तप्रकरणम् (१७७) छदेरिस्मब्रटक्कौ ॥ ४।२। ३३ ॥ णौ हस्वः ॥ उपच्छत् ॥ क्वौ ॥ ४।४ । ११९ ॥ शास आस इस् ॥ मित्रशीः । माङ इतीसि, आशीः॥ गमां क्वौ ॥ ४ । २ । ५८ ॥ गमादीनां यथादर्शनं डिति लुक् ॥ अनगत् । संयत् । परीतत् ॥ स्पृशोऽनुदकात् ॥ ५। १ । १४९ ॥ नाम्नः किम् ॥ घृतस्पृक् । अनुदकादिति किम ? । उदकस्पर्शः ॥ अदोऽनन्नात् ॥ ५। १ । १५० ॥ नाम्नः किम् ॥ आमात् । अनन्नादिति किम् ? । अन्नादः ।। क्रव्यात्क्रव्यादावामपक्वादो ॥ ५। १ । १५१ ।। किबणान्तौ साधू ॥ क्रव्यात् आममांसभक्षः । क्रव्यादः पकमांसभक्षः॥ त्यदायन्यसमानादुपमानाढ्याप्ये दृशष्टक्सको च॥५।१।१५२ ॥ व्याप्यादेव विप् ॥ त्यादृशः । त्यादृक्षः । त्याहक् । अन्यादृशः। अन्यादृक्षः । अन्यादृक् । सदृशः। सदृक्षः। सहक् । व्याप्यादिति किम् ? । तेनेव दृश्यते ॥ कक्षुर्णिन् ॥ ५। १ । १५३ ॥ उपमानात्पराद्धातोः ॥ उष्ट्रकोशी ॥ अजातेः शीले ॥५।१ । १५४ ॥ नाम्नः पराडातोणिन् ॥ उष्णभोजी । प्रस्थायी । अजातेरिति किम् ? । शालीन् भोक्ता। शील इति किम् ?। उष्णभोजो मन्दः ॥ Page #190 -------------------------------------------------------------------------- ________________ (१७८) श्रीलघुहेमप्रभाव्याकरणम्. v vvvvvvvvwwwwwwwwwwwwvvvvvvvvvvvvvvvvvvv साधौ ॥ ५। १ । १५५॥ नानः पराद्धातोणिन् ॥ साधुकारी ॥ ब्रह्मणो वदः ॥ ५। १ । १५६ ॥ णिन् ॥ ब्रह्मवादी॥ व्रताभीक्ष्ण्ये ॥ ५। १ १५७ ॥ गम्ये नाम्नः पराडातोणिन्॥ स्थण्डिलशायी। क्षीरपायिण उशीनराः ॥ करणाद्यजो भूते ॥ ५। १। १५८॥ नाम्नो णिन् ॥ अनिष्टोमयाजी ॥ निन्द्ये व्याप्यादिन्विक्रियः॥ ५। १ । १५९ ॥ नाम्नः पराद् भूतार्थात् कर्तरि ॥ सोमविक्रयी । निन्ध इति किम् ? । धान्यविक्रायः॥ हनो णिन् । ५। १ । १६० ॥ व्याप्यात्पराद् भूतार्थानिन्ये कर्तरि ॥ पितृघाती । निन्ध इति किम् ? । शत्रुघातः ॥ ब्रह्मभूणवृत्रात् क्विप् ॥ ५। १ । १६१॥ कर्मणः पराद् भूतार्थाद्धन्तेः॥ ब्रह्महा। भ्रूणहा । त्रहा। नियमार्थ वचनम् ॥ कृगः सुपुण्यपापकर्ममत्रपदात् ॥ ५ । १ । १६२॥ कर्मणो भूते विप् ॥ सुकृत् । पुण्यकृत् । पापकृत् । कर्मकृत् । मन्त्रकृत् । पदकृत् । इदमपि नियमार्थम् ॥ सोमात्सुगः ॥ ५। १ । १६३ ॥ व्याप्याद् भूते किम् ॥ सोमसुत् । अत्रापि नियमः । एवमुत्तरत्र ॥ Page #191 -------------------------------------------------------------------------- ________________ कृदन्तप्रकरणम्. (१७९) - anwhrvsnny.hivm/Vvvvvvvvvvvv अग्नेश्चः ॥ ५। १ । १६४ ॥ व्याप्याद् भूते किम् ॥ अग्निचित् ॥ कर्मण्यग्न्यर्थे ॥ ५। १ । १६५॥ कर्मणः पराद् भूतार्थाचेः किम् ।। श्येनचित् ।। दृशः क्वनिप् ॥ ५। १ । १६६ ॥ व्याप्यात् भूते ॥ बहुदृश्वा । भूते प्रत्यायन्तरबाधनाथ वचनम् ॥ सहराजभ्यां कृगयुधेः ॥ ५। १ । १६७ ॥ .. भूते कनिप् । सहकृत्वा । सहयुध्वा । राजकृत्वा । राजयुध्वा । अनोजनेर्डः ॥ ५। १ । १६८॥ कर्मणो भूते ॥ पुमनुजः ॥ सप्तम्याः ॥ ५। १ । १६९ ॥ भूतार्थाजनेर्डः ॥ मन्दुरजः ॥ अजातेः पञ्चम्याः ॥ ५। १ । १७० ॥ भूतार्थाजनेर्डः ॥ बुद्धिजः । अजातेरिति किम् ? । गजाज्जातः ॥ क्वचित् ॥ ५। १ । १७१॥ उक्तादन्यत्रापि यथालक्ष्यं डः ॥ किः। अनुजः । अजः । स्त्रीजः । ब्रह्मज्यः । वराहः । आखः ॥ सुयजो वनिप् ॥ ५। १ । १७२॥ भूतार्थात् ॥ सुत्वानौ । यज्वा ॥ जृषोऽतः ॥ ५।१।१७३ ॥ भूतार्थात् ॥ जरती ॥ क्तक्तवतू ॥ ५। १ । १७४॥ भतार्थाद्धातोः ॥ कृतः । कृतवान् । Page #192 -------------------------------------------------------------------------- ________________ (१८०) श्रील हेमामावरणमा क्लिषशीस्वासिवसजनेरुहजभजे त५।११९॥ भूतादौ विहितः कर्तरि वा ॥ आश्लिष्टः कान्तां चैत्रः। आश्लिष्टा कान्ता चैत्रेण। आश्लिष्ट चैत्रेण । अतिशयिता गुरु शिष्याः। अतिशयितो गुरुः शिष्यैः। उपस्थिता गुरु शिष्याः। उपस्थिती गुरुः शिष्यैः । उपासिता गुरुं ते । उपासितो गुरुस्तैः । अनूषिता गुरु ते । अनूषितो गुरुस्तैः । अनुजातास्तां ते। अनुजाता सा तैः । आरूढोऽश्वं सः । आरूढोऽश्वस्तैः । अनुजीर्णास्तां ते । अनुजीर्णा सा तैः । विभक्ताः स्वं ते । विभक्तं स्वं तैः ॥ आरम्भे ॥ ५। १ । १० ॥ धातोभूतादौ यः क्तो विहितः स कर्तरि वा ॥ प्रकृताः कटं ते। प्रकृतः कटस्तैः॥ गत्यर्थाकर्मकपिबभुजेः ॥ ५। १ । ११ ॥ कर्तरि क्तो वा ॥ गतोऽसौ ग्रामम् । गतो ग्रामस्तेत । आसितोऽसौ। आसितं तेन । पीताः पयः। पीतं पयः । भुक्तास्ते । भुक्तं तैः ॥ अद्यर्थाच्चाधारे ॥ ५। १ । १२॥ गत्यर्थाकर्मकपिबभुजेः क्तो वा ॥ इदमेषां जग्धम् , यातम् , शयितम् , पीतम् , भुक्तं वा । पक्षे कर्तृकर्मभावेषु ॥ ह्रादो हृद् क्तयोश्च ॥ ४ । २ । ६७ ॥ तौ ॥ रदादमूर्च्छमदः क्तयोर्दस्य च ॥ ४ । २ । ६९॥ तो धातोनः ॥ हुन्नः । हन्नवान् । पूर्णः । पूर्णवान् । अमूर्छमद इति किम् ? । मूर्तः । मत्तः । रदात्त इति किम् ?। चरितम् । मुदितम् ॥ Page #193 -------------------------------------------------------------------------- ________________ ( १८१ ) ऋल्वादेरेषां तो नोऽप्रः ॥ ४ । २ । ६८ ॥ तिक्तक्तवतूनाम् ॥ तीर्णिः । तीर्णः । तीर्णवान् । लूनिः । लूनः । लूनवान् । धूनिः । धूनः । धूनवान् । अम इति किम् ? | पूर्त्तिः । पूर्त्तः । पूर्त्तवान् ॥ सूयत्याद्योदितः ॥ ४ । २ । ७० ॥ क्तयोस्तो नः ॥ सूनः । सूनवान् । दूनः । दूनवान् । लग्नः । लग्नवान् ॥ व्यञ्जनान्तस्थातोऽख्याध्यः ।। ४ । २ | ७१ ॥ धातोः परस्य क्तयोस्तो नः ।। स्त्यानः । स्त्यानवान् । व्यञ्जनेति किम् ? | यातः । अन्तस्थेति किम् ? । स्नातः । आत इति किम् ? | च्युतः । धातोर्व्यञ्जनेति किम् ? । निर्यातः । आख्याध्यइति किम् ? | ख्यातः । ध्यातः । आत: परस्येति किम् ? । दरिद्रितः ॥ पूदिव्यञ्चैर्नाशाद्यूतानपादाने ॥ ४ । २ । ७२ ॥ परस्य क्तयोस्तो नः ॥ पूना यवाः । आनूनः ॥ वेटोsपतः ।। ४ । ४ । ६२ ॥ कृदन्तप्रकरणम्. धातोरेकस्वरात् तयोरादिरिड् न । समनः । अपत इति किम् ? | पतितः । पूर्वसूत्रे नाशाद्यूतानपादान इति किम् ? । पूतम् । द्यूतम् । उदक्तं जलम् ॥ सेसे कर्मकर्त्तरि ॥ ४ । २ । ७३ ॥ क्तयोस्तो नः ॥ सिनो ग्रासः स्वयमेव । कर्मकर्त्तरीति किम् ? | सितो ग्रासो मैत्रेण ॥ क्षेः क्षी चाघ्यार्थे ॥ ४ । २ । ७४ ॥ क्तयोस्तो नः ॥ क्षीणः । क्षीणवान् मैत्रः । अध्यार्थ इति किम् ? | क्षितमस्य ॥ Page #194 -------------------------------------------------------------------------- ________________ (१८२) श्रीलघुहेमप्रभाव्याकरणम्. ~ ~ ~ वाऽऽक्रोशदैन्ये ॥ ४ । २ । ७५ ॥ गम्ये क्षेः परस्याघ्यार्थे क्तयोस्तो नस्तद्योगे क्षीश्च ॥ क्षीणायुः क्षितापुर्वा जाल्मः । क्षीणकः क्षितको वा तपस्वी ॥ ऋहीघ्राधात्रोन्दनुदविन्तेर्वा ॥ ४ । २। ७६ ॥ क्तयोस्तो नः ॥ ऋणम् । ऋतः। हीणः । हीतः । हीणवान् । हीतवान् । घ्राणः २। घ्राणवान् २। ध्राणः २। ध्राणवान् २ । त्राणः २। त्राणवान् २॥ डीयश्व्यदितः क्तयोः ॥ ४ । ४ । ६१ ॥ धातोरादिरिड् न ॥ समुन्नः २। समुन्नवान् २ । डीनः । डीनवान् । शूनः । शूनवान् । त्रस्तः। त्रस्तवान् । नुन्नः२। नुन्नवान्। विनः २ । विन्नवान् २ । प्रथमाभ्यामप्राप्ते घ्रादिभ्यस्तु प्राप्ते विकल्पः । तेन दान्तानां पूर्वेण दस्यापि नत्वम् । तकारनत्वाभावपक्षे च सबियोगशिष्टत्वादस्यापि न ॥ दुगोरू च ॥४।२। ७७॥ क्तयोस्तो नः ॥ दूनः । दूनवान् । गूनः । गूनवान् ।। शुषिपचो मकवम् ॥ ४ । २ । ७८ ॥ क्तयोस्तः ॥ क्षामः। क्षामवान् । शुष्कः। शुष्कवान्। पक्कः । पकवान्॥ निर्वाणमवाते ॥ ४ । २ । ७९ ॥ कर्तरि क्तयोस्तो नो निपात्यते ॥ निर्वाणो मुनिः। अवात इति किम् ? । निर्वातो वातः ॥ - अनुपसर्गाः क्षीबोल्लाघकृशपरिकृशफुल्लोत्फुल्लसंफुल्लाः ॥ ४ । २ । ८० ॥ तान्ता निपात्यन्ते ॥ क्षीवः । उल्लाघः । कृशः। परिकृशः। फुल्लः । उत्फुल्लः । सम्फुल्लः । अनुपसर्गा इति किम् ?। पक्षीवितः॥ Page #195 -------------------------------------------------------------------------- ________________ कृदन्तप्रकरणम्. ( १८३ ) भित्तं शकलम् ॥ ४ । २ । ८१ ॥ भिदेः परस्य क्तस्य नो न शकलपर्यायश्चेत् ॥ भित्तम् । भिन्नमन्यत् ॥ वित्तं धनप्रतीतम् ॥ ४ | २ | ८२ ॥ विन्दतेः परस्य तस्य नो न, धनप्रतीतयोः पर्यायश्चेत् ॥ वित्तं धनम् । विचः प्रतीतः । धनप्रतीतमिति किम् ? । विन्नः ॥ आदितः ॥ ४ । ४ । ७१ ॥ तयोरादिरिड् न । ति चोपान्त्येत्युत्वम् । फुल्तः ॥ क्तयोरनुपसर्गस्य ॥ ४ । १ । ९२ ॥ प्यायः पीः ॥ पीनम् । पीनवत् । अनुपसर्गस्येति किम् ? | प्राप्यानो मेघः ॥ आङोऽन्धूधसोः ॥ ४ । १ । ९३ ॥ प्यायः क्तयोः परतः पीः ॥ अपीनोऽन्धुः | आपीनमूधः । अन्धूधसोरिति किम् ? । आप्यानश्वन्द्रः । आङ एवेति नियमात् प्रप्यानमूधः ॥ स्फायः स्फीर्वा ॥ ४ । १ । ९४ ॥ क्तयोः ॥ स्फीतः । स्फीतवान् । स्फातः । स्फातवान् ॥ प्रसमः स्त्यः स्तीः ॥ ४ । १ । ९५ ॥ क्तयोः ॥ प्रसंस्तीतः । प्रसंस्तीतवान् । प्रसम इति किम् ? | सम्प्रस्त्यानः ॥ प्रात्तश्च मो वा ॥ ४ । १ । ९६ ॥ स्त्यः क्तयोः परयोः स्तीः क्तयोस्तः ॥ प्रस्तीतः । प्रस्तीतवान् । प्रस्तीमः । प्रस्तीमवान् ॥ श्यः शीर्द्रवमूर्त्तिस्पर्शे नश्चास्पर्शे ॥ ४ । १ । ९७ ॥ Page #196 -------------------------------------------------------------------------- ________________ ( १४४ ) श्रीलघुमाकरणम्. क्तयोः परयोस्तद्योगे च तयोस्तः ॥ मूर्त्तिः काठिन्यम् । शीनम् । शीनवटृतम् । शीतं वर्त्तते । शीतो वायुः ॥ 1 प्रतेः ॥ ४ । १ । ९८ ॥ श्यः क्तयोः परयोः शीः, तद्योगे क्तयोस्ती नश्च ॥ प्रतिशीनः । प्रतिशीनवान् ॥ वाभ्यवाभ्याम् ॥ ४ । १ । ९९ ॥ यः क्तयोः परयोः शीः तद्योगे च तयोस्तोऽस्पर्शे नश्च ॥ अभिशीनः । अभिशीनवान् । अभियानः । अभिश्यानवान् । अवशीनः । अवशीनवान् । अवश्यानः । अवश्यानवान् । अभिशीनं घृतम् । अभिश्यानं घृतम् । अवशीनम्, अवश्यानं वा हिमम् । अभिशीतो वायुः । अवशीतो वायुः । अभिश्यानो वायुः । अवश्यानो वायुः ।। श्रः शतं हविः क्षीरे ॥ ४ । १ । १०० ॥ निपात्यते । श्रुतं हविः । नृतं क्षीरं स्वयमेव । हविः क्षीर इति किम् ? । श्राणा यवागूः ॥ श्रपेः प्रयोक्त्रैक्ये ॥ ४ । १ । १०१ । के हविःक्षीरयोः शूर्निपात्यते ॥ नृतं हविः क्षीरं वा चैत्रेण । हविः क्षीर इत्येव । श्रपिता यवागूः । प्रयोक्त्रैक्य इति किम् ? । पितं हविचैत्रेण मैत्रेण ॥ लङ्गिकम्प्योरुपतापाङ्गविकृत्योः ॥ ४ । २ । ४७ ॥ उपास्य नः क्ङिति लुक् । विलगितः । विकपितः । उपतापाङ्गविकृत्योरिति किम् ? । विलङ्गितः । विकम्पितः ॥ उति शवद्भ्यः कौ भावारम्भे । ४ । ३ । २६ ॥ Page #197 -------------------------------------------------------------------------- ________________ हृदन्तप्रकरण (१८५ ) उपान्त्ये सेटो मा क्रित् ॥ कुचितम् । कोश्वितमनेन । प्रकुचितः । प्रक्रोचितः । रुदितम् २ । प्ररुदितः २ । उतीति किम् ? | श्वितितमेभिः । शबद्भय इति किम् ? । प्रगुषितः । भाषारम्भ इति किम् ? | रुचितः ॥ न डीशीपूर्धृषिक्ष्विदिस्त्रिविमिदः ॥ ४ । ३ । २७ ॥ सेटौ तक्तवतू किद्वत् ।। डयितः । डयितवान् । शयितः । शयितवान् ॥ पूङ्किलशिभ्यो नवा ॥ ४ ॥ ४ ॥ ४५ ॥ क्तक्तवतुक्त्वामादिरिट् || पवितः । पूतः । पक्तिवान् । पूतवान् । पवित्वा । पूत्वा । क्लिशितः । क्लिष्टः । क्लिशितवान् । क्लिष्टवान् । क्लिशित्वा । क्लिष्ट्वा । प्रधर्षितः । प्रधर्षितवान् । प्रक्ष्वेदितः । प्रक्ष्वेदितवान् । प्रस्वेदितः । प्रस्वेदितवान् । प्रमेदितः । प्रमेदितवान् । सेटावित्येव । डीनः । डीनवान् ॥ मृषः क्षान्तौ ।। ४ । ३ । २८ ॥ सेटौ क्तक्तवतू किन्न || मर्षितः । मर्षितवान् । क्षान्ताविति किम् ? | अपमृषितं वाक्यम् ॥ सेक्तयोः ॥ ४ । ३ । ८४ ॥ गेलुक | कारितः । कारितवान् ॥ 1 प्रादागस्त आरम्भे के । ४ । ४ । ७॥ वा ।। प्रत्त्तः । प्रदत्तः । प्रादिति किम् ? | परीत्तम् ॥ निविस्वन्ववात् ॥ ४ । ४।८ ॥ दागः के चो वा । नीत्तम् । निदत्तम् । वीत्तम् २ | सूत्यम् २ | अनुत्तम् २ । अवत्तम् २ । स्वरादुपसर्गाद्दस्ति कित्यधः ॥ ४ । ४ । ९ ॥ Page #198 -------------------------------------------------------------------------- ________________ (१८६ ) श्रीलघुहेमप्रभाव्याकरणम्. तो नित्यम् ॥ मत्तः । परीत्रिमम् । उपसर्गादिति किम् ? | दधि दत्तम् । स्वरात्किम् ? । निर्दत्तम् । दासंज्ञकस्येति किम् ? | प्रदाता व्रीहयः । तीति किम् ? । प्रदाय । अध इति किम् ? । निधीतः ॥ दत् ॥ ४ । ४ । १० ॥ rat दासंज्ञस्य तादौ किति ॥ दत्तः । दत्तिः । अध इत्येव । धीतः ॥ दोसोमास्थ इः ॥ ४ । ४ । ११ ॥ aafa || निर्दितः । सित्वा । मितिः । स्थितवान् ॥ छाशोर्वा ॥ ४ । ४ । १२ ॥ तादौ किति इः ॥ अवच्छितः । अवच्छातः । निशितः । निशातः ।। शो व्रते ।। ४ । ४ । १३ ॥ ते प्रयोगे नित्यमिः ॥ संशितं व्रतम् । संशितः साधुः ॥ धागः ॥ ४ । ४ । १५ ।। तादौ किति हिः । विहितः || यपि चादो जग्ध् ॥ ४ । ४ । १६ ॥ तादौ किति || जग्धः । जग्धवान् ॥ क्तयोः ॥। ४ । ४ । ४० ॥ निष्कुषः परयोरादिरिड् नित्यम् ॥ निष्कुषितः । निष्कुषितवान् ॥ क्षुधवसस्तेषाम् ॥ ४ । ४ । ४३ ॥ क्तक्तवतुक्त्वामादिरिट् ॥ क्षुधितः । क्षुधितवान् । उषितः । उषितवान् ॥ लुभ्यश्चेर्विमोहा ॥ ४ । ४ ४४ ॥ क्तक्तवतुक्तवामादिरिट् ॥ विलुभितः । विलुभितवान् । अञ्चितः । अश्चितवान् । विमोहाच इति किन ? | लुब्धो जाल्मः । उदक्तं जलम् ॥ Page #199 -------------------------------------------------------------------------- ________________ कृदन्तप्रकरणम्. (१८७) सन्निवरदः ॥ ४।४।६३ ॥ क्तयोरादिरिड् न ॥ समर्णः । समर्णवान् । न्यणः । न्यणवान् व्यणः । व्यर्णवान् । सन्निवेरिति किम् ? । अर्दितः ॥ अविदरेऽभेः॥४।४।६४ ॥ अः परयोः क्तयोरादिरिड न॥ अभ्यणः । अभ्यर्णवान्। अवि दूर इति किम् ? । अभ्यर्दितो दीनः शीतेन ॥ वर्त्तवृत्तं ग्रन्थे ॥ ४।४।६५ ।। ते निपात्यते ॥ वृत्तो गुणश्छात्रेण। ग्रन्थ इति किम् ? । वर्तितं कुङ्कुमम् ॥ धृषशसः प्रगल्भे ॥ ४ । ४ । ६६ ॥ क्तयोरादिरिड् न ॥ धृष्टः । विशस्तः। प्रगल्भ इति किम् ? । धर्षितः । विशसितः ॥ कषः कृच्छगहने ॥४।४।६७ ॥ क्तयोरादिरिड् न ॥ कष्टं दुःखम् । कष्टं वनम् । कृच्छ्रगहन इति किम् ? । कषितं स्वर्णम् ॥ घुषेरविशब्दे ॥४।४ । ६८ ॥ क्तयोरादिरिड् न ॥ घुष्टा रज्जुः । घुष्टवान् । अविशब्द इति किम् ? । अवघुषितं वाक्यम् ॥ बलिस्थूले दृढः ॥ ४ । ४ । ६९ ॥ दृहेहेर्वाऽयं निपात्यते ॥ दृढः । बलिस्थूल इति किम ?। हितम् । देहितम् ॥ क्षुब्धविरिब्धस्वान्तध्वान्तलग्नम्लिष्टफाण्टबाढ परिवृढं मन्थस्वरमनस्तमासक्तास्पष्टानायासभूशप्र Page #200 -------------------------------------------------------------------------- ________________ ६१८८) श्रीरामाकरणम्. wwwwww भौ ॥४॥४॥ ७० ॥ शुरुधः समुद्रः ॥ क्षुब्धं वल्लवैः। किरिब्धः स्वरः। स्वान्तं मनः। ध्वान्तं तमः । लग्नं सक्तम् । मिलष्टमस्पष्टम् । फाण्टमनायाससाध्यम् । बाढं भृशम् । परिदृढः प्रभुः ॥ - नवा भावारभ्भे ॥४।४ । ७२ ॥ आदितो धातोः क्तयोरादिरिट् ॥ मिन्नम्। मेदितम् । प्रमिनः। प्रमिभवान् । प्रमेदितः । प्रमेदितवान् । शके कर्मणि ॥ ४।४।७३ ।। क्तयोरादिरिड् नवा ॥ शक्तः, शकितो वा घटः कर्तुम् ॥ णो दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्तम् ॥४॥४/७४॥ दमादीनां वा निपात्यते ॥ दान्तः । दमितः । शान्तः। शमितः । पूर्णः। पूरितः । दस्तः । दासितः । स्पष्टः । स्पाशितः । छनः । छादितः । ज्ञप्तः । ज्ञापितः ॥ श्वसजपवमरुषत्वरसंघुषास्वनामः॥ ४।४।७५॥ क्तयोरादिरिड् वा न ॥ श्वस्तः । श्वसितः। विश्वस्तवान् २ । जप्तः २ । जप्तवान् २। वान्तः२। वान्तवान् २। रुष्टः२।. रुष्टवान् २ । चूर्णः २ । तूर्गवान् २ । संघुष्टः २ । संघुष्टवान् २ । आस्वान्तः २ । भास्वान्तकान् २ । अभ्यान्तः २ । अभ्यान्तवान् २॥ हः केशलामविस्मयप्रतिघाते ॥ ४।४। ७६ ॥ "क्तयोरदिरिड का न ॥ हृष्टा हृषिता वा केशाः । हृष्टं हृषितं ना लोमभिः । हृष्टो हृषितश्चैत्रः । हृष्टा हृषिता दन्ताः ॥ अपंचितः ॥४।४। ७७ ॥ अपाबायोक्तान्तस्य इडभावविश्व निष्प्रत्यके का ॥ अपवितः। Page #201 -------------------------------------------------------------------------- ________________ कसमहरण (8694)) अपचायितः ॥ तत्र क्वसुकोनो तद्वत् ॥ ५ । २ । २ ॥ परोक्षामात्रविषये धातोः परौ कसुकानौ तौ च परोक्षेव ॥ तत्र क्वसुः परस्मैपदत्वात्कर्त्तरि । कानस्त्वात्मपदत्वाद्भावकर्मणोरपि । शुश्रुवान् ॥ wwww घसेकस्वरातः क्वसोः ।। ४ । ४ । ८२ ॥ धातोः परस्य परोक्षाया आदिरिद् । जक्षिवान् । आदिवान् । सेदिवान् । ऊषिवान् । पेचिवान् । ययिवान् । पेचानः ॥ गमहनविदुलविशदृशो वा ॥ ४ । ४ । ८३ ॥ कसोरादिरि ॥ जग्मिवान् । जगन्वान् । जघ्निवान् । जघन्वान् । विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । दरशिवान् । ददृश्वान् ॥ शयिष्यमाणः ॥ वेयिवदनाश्वदनूचानम् ॥ ५ ॥ २ ॥ ३ ॥ भूते कसुकानान्तं कर्त्तरि निपात्यते ॥ ईयिवान् । समीयिवान् । अनाश्वान् । अनूचानः । पक्षेऽद्यतनादिः ॥ दाश्वत् साह्वन्मोवत् ॥ ४ ॥ १ ॥ १५ ॥ एते कसावकृतविवादयो निपात्यन्ते ॥ दाश्वान् । दाश्वांसौ । साह्वान् । मीद्वान् ॥ शत्रानशावेष्यति तु सस्यौ । ५ । २ । २० ॥ सदर्थाद्धातोः ॥ यात् । शयानः । यास्यन् ॥ अतो म आने ॥ ४ । ४ । ११४ ॥ आसीनः ॥ ४ । ४ । ११ ॥ Page #202 -------------------------------------------------------------------------- ________________ ( १९० ) श्रीलघुहेमप्रभाव्याकरणम्. आस्तेः परस्यानस्यादेर्निपात्यते ॥ आसीनः । उदासीनः ॥ तौ माङयाक्रोशेषु ॥ ५ । २ । २१ ॥ उपपदे गम्येषु शत्रानशोवब || मा पचन् वृषलो ज्ञास्यति । मा पचमानोऽसौ मर्तुकामः ॥ वा वेत्तेः क्वसुः ।। ५ । १ । २२ ॥ सदर्थात् ॥ तवं विद्वान् । विदन् ॥ पूङचजः शानः ॥ ५ । २ । २३ ॥ सदर्थात् ॥ पवमानः । यजमानः ॥ वयः शक्तिशीले ॥ ५ । २ । २४ ॥ गम्ये सदर्थाद्धातो: शानः ॥ स्त्रियं गच्छमानाः । समश्नानाः । परान्निन्दमानाः || धारीडोऽकृच्छ्रेऽश् ॥। ५ । २ । २५ ।। धारयन्नाचाराङ्गम् ।। अधीयन्दुमपुष्पीयम् ॥ सुद्विषार्हः सत्रिशत्रुस्तुत्ये ॥ ५ । २ । २६ ॥ सदर्थादश् ॥ सर्वे सुन्वन्तः । चौरं द्विषन् । पूजामईन् । एष्विति किम् ? | सुरां सुनोति ॥ तृन् शीलधर्मसाधुषु ॥ ५ । २ । २७ ॥ सदर्थाद्धातोः ॥ कर्त्ता कटम् । वधूमूढां मुण्डयितारः श्राविष्ठायनाः । गन्ता खेलः ॥ भ्राज्यलङ्कनिराकृग्भूसहिरुचिवृतिवृधिच रिजनापत्रप इष्णुः ॥ ५ । २ । २८ ॥ शीलादिसदर्थात् ॥ भ्राजिष्णुः । अलङ्करिष्णुः । निराकरिष्णुः । भविष्णुः । सहिष्णुः । रोचिष्णुः । वर्त्तिष्णुः । वद्विष्णुः । चरिष्णुः । Page #203 -------------------------------------------------------------------------- ________________ कदन्तप्रकरणम्. (१९१) प्रजनिष्णुः । अपत्रपिष्णुः॥ उदः पचिपतिपदिमदेः ॥ ५। २ । २९ ॥ शीलादिसदर्थादिष्णुः ॥ उत्पचिष्णुः । उत्पतिष्णुः । उत्पदिष्णुः । उन्मदिष्णुः ॥ भूजे: ष्णु क् ॥ ५। २। ३०॥ शीलादिसदर्थात् ॥ भूष्णुः । जिष्णुः ॥ स्थाग्लाम्लापचिपरिमृजिक्षेः स्नुः ॥ ५। २ । ३१ ॥ शीलादिसदर्थात् ॥ स्थास्नुः । ग्लास्नुः । म्लास्नुः । पक्ष्णुः । परिमाणुः । क्षेष्णुः ॥ त्रसिधिधृषिक्षिप: क्नुः ॥ ५। २। ३२ ॥ शीलादिसदर्थात् ॥ त्रस्नुः । गृध्नुः । धृष्णुः । विष्णुः ॥ सन्भिक्षाशंसेरुः ॥ ५।२। ३३ ॥ चिकीर्षुः ॥ भिक्षुः । आशंसुः ॥ विन्द्विच्छू ॥ ५। २ । ३४ ॥ विन्दुः ॥ इच्छुः ॥ _ शवन्देरारुः ॥ ५। २ । ३५ ॥ विशरारुः ॥ बन्दारुः । दाधेसिशदसदो रुः ॥५।२। ३६ ॥ दारुः ॥ धारुः । सेरुः । शगुः । सद्रुः ॥ शीशद्धानिद्रातन्द्रादयिपतिगृहिस्पृहेरालुः ॥ । ५। २। ३७॥ शीलादिसदर्थात् ॥ शयालुः। श्रद्धालुः । निद्रालुः । तन्द्रालुः । निपातनात्तदो दस्य नः। दयालुः । पतिगृहिस्पृहयोऽदन्ताचौरा Page #204 -------------------------------------------------------------------------- ________________ -~ ~~~~ ~ ~~vvvvvv ~ ~ ~ ~ (११९२) श्रीलघुरेमममायाकरणम् दिकाः । पतयालुः । गृहयालुः । स्पृहयालुः ॥ सासहिवावहिचाचलिपापति ॥५॥२॥३८॥ शीलादौ सत्यर्थे निपात्यते। सासहिः । वावहिः। चाचलिः।पापतिः॥ सस्त्रिचक्रिदधियज्ञिनेमि ॥ ५। २ । ३९॥ एते शीलादौ सत्यर्थ कृतद्विवंचना डिप्रत्ययान्ता निपात्यन्ते । सनिः । षक्रिः । दधिः । जज्ञिः । नेमिः ॥ शकमगमहनवृषभूस्थ उकण् ॥ ५। २ । ४० ॥ शीलादिसदर्थात् ॥ शारुकः । कामुकः। आगामुकः । पातुकः। वर्षकः । भावुकः । स्थायुकः ॥ लषपतपदः ॥ ५।२। ४१ ॥ शीलादिसदर्थादुकण् ॥ अभिलाषुकः । प्रपातुकः । उपपादुकः ॥ भूषाक्रोधार्थजुसगृधिज्वलशुचश्चानः॥५।२।४२ ॥ लषपतपदः शीलादिसदर्थात्॥भूषणः। क्रोधनः। कोपनः। जवनः । सरणः । गर्धनः । ज्वलनः । शोचनः। अभिलषणः । पतनः । अर्थस्य पदनः ॥ चलशब्दार्थादकर्मकात् ॥ ५। २। ४३ ॥ धातोश्शीलादिसदर्थकादनः ॥ चलनः। रवणः । अकर्मका. दिति किम् ? । पठिता विद्याम् ॥ इङितो व्यञ्जनाद्यन्तात् ॥ ५। २ । ४४॥ धानोश्शीख्यदिसदांदनः ॥ स्पर्धनः। वर्सनः । व्यबनायन्तादिति किम् ? । एधिता। शयिता। अकर्मकादित्येव । वसिता वस्त्रम्।। । न णियसूददीपदीक्षः ॥ ५। २। ४५ ॥ शीलादिसदादनः ॥ भावयिता। क्षमापिता। सूदिता । Page #205 -------------------------------------------------------------------------- ________________ कृदन्तप्रकरणम्. (१९३.) vvvvvvvrxnnnnnn wwwcowwwre दीपिता । दीक्षिता ॥ द्रमक्रमो यङः ॥ ५।२। ४६ ॥ शीलादिसदादनः । दन्द्रमणः । चक्रमणः॥ यजिजपिदंशिवदादकः ॥ ५। २ । ४७॥ यङन्ताच्छीलादिसदर्थात् ॥ यायजूकः। जमपूकः । दन्दशूकः । वावदूकः ॥ जागुः॥ ५। २।४८॥ शीलादिसदांदूकः ॥ जागरूकः ॥ शमष्टकाद् धिनम् ॥ ५। २ । ४९ ॥ शीलादिसदर्थात् ॥ शमी। दमी । तमी। श्रमी । भ्रमी। क्षमी। प्रमादी । क्लमी ॥ युजभुजभजत्यजरञ्जहिषदुषद्हदुहाभ्याहनः॥५॥२॥५०॥ शीलादिसदाधिनण् ॥ योगी। भोगी । भागी । त्यागी। रागी। द्वेषी। दोषी। द्रोही। दोही । अभ्याघाती। अकर्मकादित्येव । गां दोग्धा ॥ आङः क्रीडमुषः ॥ ५। २ । ५१॥ शीलादिसर्थाद् घिनण् ॥ आक्रीडी । आमोषी ॥ प्राच्च यमयसः ॥॥ ५। २ । ५२॥ शीलादिसदांदाङो घिनण् ॥ प्रयामी।आयामी। प्रयासी। आयासी॥ मथलपः ॥ ५। २ । ५३॥ शीलादिसदर्थात् प्राधिनम् ॥ प्रमाथी । प्रलापी ॥ वेश्च द्रोः ॥ ५। २। ५४ ॥ शीलादिसदर्थात्मा घिनण् ॥ विद्रावी । मद्रावी ॥ Page #206 -------------------------------------------------------------------------- ________________ श्रीलघुहेममभाव्याकरणम्. विपरिप्रात्सर्तेः ॥ ५ । २ । ५५ ।। शीलादिसदर्थाद् घिनण । विसारी । परिसारी । प्रसारी ॥ समः पृचैपज्वरेः ॥ ५ । २ । ५६ ॥ शीलादिसदर्थाद् घिनण् ॥ सम्पर्की । सवरी ॥ ( १९४ ) संवेः सृजः ॥ ५ । २ । ५७ ॥ शीलादिसदर्थाद् घिन‍ ॥ संसर्गी । विसर्गी ॥ । संपरिव्यनुप्रादः ॥ ५ । २ । ५८ ॥ शीलादिसदर्थाद् घिनणू || संवादी । परिवादी । विवादी । अनुवादी । प्रवादी ॥ वेर्विचकत्थत्रम्भकषकसलसहनः ॥ ५ । २ । ५९ ।। शीलादिसदर्थाद घिन || विवेकी । विकत्थी । विखम्भी । विकाषी । विकासी । विलासी । विघाती ॥ व्यपाभेलषः ॥ ५ । २ । ६० ।। शीला दिसदर्थाद् घिनण् ॥ विलाषी । अपलाषी । अभिलाषी ॥ सम्प्राहसात् ॥ ५ । २ । ६१ ॥ 1 1 शोलादिसदर्थात् घनणू || संवासी | प्रवासी ॥ समत्यपाभिव्यभेश्वरः ॥ ५ । २ । ६२ ॥ I शीलादिसदर्थाद् घिनण् ॥ सञ्चारी । अतिचारी । अपचारी । अभिचारी । व्यभिचारी ॥ समनुव्यवाद्रुधः ॥ ५ । २ । ६३ ॥ शीलादिसदर्थाद् घिन ॥ संरोधी । अनुरोधी । विरोधी । अवरोधी ॥ वेर्दहः ॥ ५ । २ । ६४॥ शीलादिसदर्थाद् घिन‍ ॥ विदाही ॥ Page #207 -------------------------------------------------------------------------- ________________ कृदन्तप्रकरणम्. ( १९५) wwwuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuum परेर्देविमुहश्च ॥ ५। २ । ६५ ।। शीलादिसदाबहेपिनण् ॥ परिदेवी । परिमोही। परिदाही ॥ क्षिपरटः॥ ५। २। ६६ ॥ परिपूर्वाच्छीलादिसदर्थाद् घिनण ॥ परिक्षेपी । परिराटी ॥ वादेश्च णकः ॥ ५।२। ६७॥ परिपूर्वाच्छीलादौ क्षिपरटः ॥ परिवादकः । परिक्षेपकः। परिराटकः ॥ निन्दहिंसक्लिशखादविनाशिव्याभाषासूयानेकस्वरात् ॥ ५। २ । ६८॥ शीलादिसदाण्णकः॥ निन्दकः। हिंसकः। क्लेशकः। खादकः। विनाशकः । व्याभाषकः । असूयकः । चकासकः ॥ उपसर्गादेवृदेविक्रुशः ॥ ५। २ । ६९ ॥ शीलादिसदण्णकः ॥ आदेवकः । परिदेवकः । आक्रोशकः॥ वृद्भिक्षिलुण्टिजल्पिकुटादाकः ॥ ५। २ । ७०॥ शीलादिसदर्थात् ॥ वराकी। भिक्षाकः।लुण्टाकः।जल्पाकः । कुद्दाकः॥ प्रात्सूजोरिन् ।। ५। २। ७१॥ . शीलादिसदर्थात् ॥ प्रसवी । प्रजवी ॥ जीण्दृक्षिविश्रिपरिभूवमाभ्यमाव्यथः॥५॥२॥७२॥ शीलादिसदादिन् ॥ जयी । अत्ययी। आदरी । क्षयी। विश्रयो । परिभवी । वमी। अभ्यमी । अव्यथी॥ मृघस्यदो मरक् ॥ ५। २ । ७३ ॥ शीलादिसदर्थात् ॥ समरः । घस्मरः । अमरः ॥ Page #208 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभान्याकरणम्. भजिभासिमिदो घुरः ॥ ५ । २ । ७४ ॥ शीलादिसदर्थात् ॥ भङ्गुरम् । भासुरम् । मेदुरम् ॥ वेत्तिच्छिदभिदः कित् ॥ ५ । २ । ७५ ॥ शीलादिसदर्थाद् घुरः ॥ विदुरः । छिदुरः । भिदुरः ॥ भयो रुरुकलुकम् ॥ ५ । २ । ७६ ॥ शीलादिसदर्थात्कित ॥ भीरुः । भीरुकः । भीलुकः ॥ सृजनशष्ट्वरप् ॥ ५ | २ | ७७ ॥ शीलादिसदर्यात्कित् ॥ सृत्वरी । जित्वरी । इत्वरः । नश्वरः । गत्वरः ॥ ५ । २ । ७८ ।। गमेवर मश्च त् निपात्यते ॥ गत्वरी ॥ स्म्यजसहिंसदीपकम्पकमनमो रः ॥ ५ । २ । ७९ ॥ शीलादिसदर्थात् ॥ स्मेरम् । अजस्रम् । हिंस्रः । दीमः । क ( १९६ ) म्पः । कम्रः । नम्रः ॥ तृषिधृषिस्वपो नजिङ् ॥ ५ । २ । ८० ॥ शीलादिसदर्थात् ॥ तृष्णक् । धृष्णक् । स्वमजौ ॥ स्थेशभासपिसकसो वरः ॥ ५ । २ । ८१ ॥ शीलादिसदर्थात् ॥ स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । विकस्वरः ॥ यायावरः ॥ ५ । २ । ८२ ।। निपात्यते ॥ यायवरः ॥ दियुद्ददृज्जगज्जुहूवाक्प्राड्धीश्री सूज्वायतस्तूकटप्रूपरिवाभ्राजादयः क्किपू ।। ५ । २ । ८३ ॥ शीलादौ सत्यर्थे निपात्यन्ते ॥ दिद्युत् । दत् । जगत् । जुहूः । Page #209 -------------------------------------------------------------------------- ________________ खणादिविवृतिः ( १९७ ) वाक् । तस्माट् । धीः । श्रीः । शतदू । सूः । जूः । आयतस्तूः। कटमूः । परिव्राट् । विभ्राट् । भाः ॥ शंसंस्वयंविप्राद् भुवो हुः ॥ ५ । २ । ८४ ॥ सदर्थात् ॥ शम्भुः । सम्भुः । स्वयम्भुः । विभुः । प्रभुः ॥ पुव इत्रो दैवते ॥ ५ | २ | ८५ ॥ सदर्थात्कर्त्तरि || पवित्रोऽर्हन् ॥ ऋषिनाम्नोः करणे ॥ ५ । २ । ८६ ॥ सदर्थात्पुव इत्रः ॥ पवित्रोऽयमृषिः । दर्भः पवित्रः ॥ लूधूसूखनिचरसहार्त्तः ॥ ५ । २ । ८७ ॥ सदर्थात्करणे इत्रः ॥ लवित्रम् । धवित्रम् । सवित्रम् । खनित्रम् । चरित्रम् । सहित्रम् । अरित्रम् ।। नीदां व्शसूयुयुजस्तुतुदसिसिचमिहपतपान हस्त्रट् ॥ ५ । २ । ८८ ॥ सदर्भात्करणे || नेत्रम् | दात्रम् । शस्त्रम् | योत्रम् | योक्त्रम् । स्तोत्रम् । तोत्रम् । सेत्रम् | सेकत्रम् । मेढ्रम् । पत्रम् । पात्री । नधी ॥ हलक्रोडास्ये पुवः ॥। ५ । २ । ८९ ।। सदर्थात्करणे त्रुट् || पोत्रम् ॥ दंशेत्रः || ५ | २ | ९० ॥ सदर्थात्करणे ॥ दंष्ट्रा ॥ धात्री ॥ ५ । २ । ९१ ॥ थेगो वा कर्मणि ट् ॥ धात्री ॥ ज्ञानेच्छार्चार्थत्रीच्छील्यादिभ्यः क्तः ॥ ५ । २ । ९२ ॥ Page #210 -------------------------------------------------------------------------- ________________ ( १९८ ) श्रीलघुहेमप्रभाव्याकरणम्. सत्यर्थे ॥ राज्ञां ज्ञातः, इष्टः, पूजितः । भिन्नः । शीलितः । रक्षितः ॥ ॥ इति पूर्वकृदन्तम् ॥ उणादयः ॥ ५ । २ । ९३ ॥ सदर्थाद्धातोर्बहुलम् || संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्यानुबन्धोपपदं विज्ञातव्यमुणादिषु ॥ १ ॥ भीमादयोऽपादाने ॥ ५ । १ । १४ ॥ भीमः ॥ भयानकः । भीष्मः ॥ सम्प्रदानाच्चान्यत्रोणादयः ।। ५ । १ । १५ ॥ अपादानात् ॥ कारुः । कषिः ॥ ॥ अथोणादिविवृतिः ॥ कृवापाजिस्वदिसाध्यशौदृस्नासनिजानिरहीण् भ्य उण् ॥ १ ॥ सदर्थेभ्यः सम्प्रदानापादानाभ्यामन्यत्र कारके भावे च संज्ञायां बहुलम् ॥ करोति कृणोति वा कारुः । वायुः । पायुः । जायुः । स्वादुः । साधुः । आशु । आशुः । दारुः । स्नायुः । सानु । जानीत्याकारनिर्देशान्न जनवध इति वृद्धिप्रतिषेधो न । जानु । राहुः । आयुः ॥ I अः ॥ २ ॥ धातोः ॥ भवः । तरः ॥ नञः क्रमिगमिशमिखन्याकमिभ्यो डित् ॥ ४ ॥ अः । नकः । नगः । नशः । नखः । नाकः ॥ Page #211 -------------------------------------------------------------------------- ________________ उणादिविवृतिः ( १९९) तुदादिविषिगुहिभ्यः कित् ॥ ५ ॥ अः ।। तुदः । नुदः । सुरः । विषम् । गुहः ॥ भीणशलिवलिकल्यतिमच्यर्चिमृजिकुतुस्तुदाधारात्राकापानिहानञ्शुभ्यः कः ॥ २१ ॥ भेकः ॥ एकः । शल्कम् । वल्कः । कल्कः । अत्कः । मर्कः । अर्कः । मार्कः । कोकः । तोकम् । स्तोकम् । दाकः । धाकः । राकः । त्राकः । काकः । पाकः । निहाकः । निहाका । अशोकः || 1 कृगो वा ॥ २३ ॥ कित् कः ॥ कर्कः । कृकः ॥ निष्कतुरुष्कोदर्कालर्कशुल्कश्व फल्ककिञ्चल्कोल्कावृक्कच्छेकके कायस्कादयः ॥ २६ ॥ कान्ता निपात्यन्ते ॥ निष्कः । तुरुष्क इत्यादि । आदिग्रहणात् ढक्कास्पृक्कादयः ॥ दृकनृस्टशूधृवृमृस्तुकुक्षुलङ्घिचरिचटिकटिकण्टि चणिचषिफलिवमितम्यविदेविबन्धिकनिजनिमशिक्षारिकूरिवृतिवल्लिमल्लिसल्ल्यलिभ्योऽकः ॥ २७ ॥ दरकः ॥ करकः । नरकः । इत्यादि ॥ कीचकपेचकमेचकमेनकार्भकधमकवधकलघकजहकैरकैडकाइमकलमकक्षुल्लकवट्वकाढकादयः ॥३३॥ निपात्यन्ते ॥ कीचकः । पेचकः । मेचकः । इत्यादि ॥ शलिबलिपतिवृतिनभिपटितटितडिगडिभन्दिव Page #212 -------------------------------------------------------------------------- ________________ (२००) श्रीलपुरममाव्याकरणम्. न्दिमन्दिनमिकुदुपूमनिखजिभ्य आकः ॥ ३४ ॥ शलाका ॥ बलाका । फ्ताका । वर्ताका ॥ - पिः पिपिण्यौ च ॥ ३६ ॥ पिनाकम् । पिण्याकः ॥ क्रीकल्यलिदलिस्फटिषिभ्य इकः ॥ ३८॥ ऋयिकः ॥ अलिकम् । दलिकम् । स्फटिकः । दूषिका ॥ स्यमिकषिष्यनिमनिमलिवल्यलिपालिकणिभ्य ईकः ॥ ४६॥ ___स्यमीकः ॥ कषीका । दृषीका । अनीकम् । मनीकः । मलीकम् । व्यलीकः । अलीकम् । पालीकम् । कणीकः ।। मिवमिकटिभल्लिकुहेरुकः ॥ ५१ ॥ मयुकः ॥ वमुकः । कटुकः । भल्लुकः । कुहुकम् ॥ शल्यर्णित् ॥ ५९॥ ऊकः ॥ शालूकम् । आणूकम् ॥ शम्बूकशाम्बूकवृधूकमधूकोलूकोरुधुकवरूकादयः ॥ ६१॥ ऊकान्ता निपात्यन्ते शमेोऽन्तो दीर्घश्व वा ॥ शम्बूकः । शाम्यूकः । वृशो वृध । वृधूकः । मदेधः । मधूकः । अलेरुदुपान्त्यस्य । उलूकः । उरुपूर्वाद्वातेः कित् ॥ उस्बूकः । वृधेर्लोपः। वरूकः । आदि ग्रहणादनकादयः॥ जीवेरातृको जैव च ॥ ६७ ॥ जैवातृकः ॥ Page #213 -------------------------------------------------------------------------- ________________ वर्तिका ॥ उणादिविवृतिः वृतेस्तिकः ॥ ७५ ॥ इष्यशिमसिभ्यस्तकक् ॥ ७७ ॥ इष्टका । अष्टका । मस्तकः ॥ शमिमनिभ्यां खः ॥ ८४ ॥ शङ्खः । मङ्खः ।। श्यतेरिच्च वा ॥ ८५ ॥ खः ॥ शिखा । विशिखा । विशिखः । शाखा । विशाखा । विशाखः ॥ पूमुहोः पुन्मूरौ च ॥ ८६ ॥ खः ।। पुङ्खः । मूर्खः । ( २०१) अशेर्डित् ॥ ८७ ॥ खः ॥ खम् । नास्य खमस्ति नखः । शोभनानि खानि अस्मिन् सुखम् । दुष्टानि खान्यस्मिन् दुःखम् ॥ महेरुच्चास्य वा ॥ ८९ ॥ खः कित् अन्तलुक् ॥ मुखम् | मखः ॥ मयेधिभ्यामूखेख ॥ ९१ ॥ मयूखः || एधिखः ॥ गम्यमिरम्यजि गद्यदिच्छागडिखडिगमृवृस्वृम्यो गः ॥ ९२ ॥ गङ्गा ॥ अङ्गम् । अङ्गः समुद्रादिः । अंङ्गा जनपदः । रङ्गः । वेगः । गद्गः । अद्गः । छागः । गड्गः । खड्गः । गर्गः । भर्गः । वर्गः । स्वर्गः ॥ प्रमुदिभ्यां कित् ॥ ९३ ॥ Page #214 -------------------------------------------------------------------------- ________________ (२०२) श्रीलघुहेमप्रभाव्याकरणम्. ६८६ गः ॥ पूगः । मुद्गः ॥ भृवृभ्यां नोऽन्तश्च ॥ ९४ ॥ किद् गः ॥ भृङ्गः । वृङ्गः ॥ शङ्गशाादयः ॥ ९६ ॥ शृणातेर्हस्वो नोऽन्तश्च ॥ शृङ्गम् । वृद्धिः । शाङ्गम् । आदिग्रहणात् हंग् हरणे, हार्गः॥ तडेरागः ॥ ९७॥ तडागम् ॥ पतितमितृपकशल्वादेरङ्गः ॥ ९८ ॥ पतङ्गः ॥ तमङ्गः । तरङ्गः । परङ्गः । करङ्गः। शरङ्गः लवङ्गः । आदिग्रहणादन्येभ्योऽपि ॥ विडिविलिकुरिमृदिपिशिम्यः कित् ॥ १०१ ॥ अङ्गः । विडङ्गः । विलङ्गः । कुरङ्गः । मृदङ्गः । पिशङ्गः ॥ स्थार्तिजनिभ्यो घः ॥ १०९ ॥ स्थाघः ॥ अर्घः । जङ्घा ॥ कूपूसमिणभ्यश्चट दीर्घश्च ॥ ११२ ॥ कूचः ॥ कूची । पूचः । समीचः ॥ दिव्यविश्रुकुकर्विशकिकडिकृपिचपिचमिकम्येधिकर्किमार्कककिखतकस्मृभृवृभ्योऽटः ॥ १४२ ॥ देवटः ॥ अवटः। श्रवटः। कवटः। कर्वटम् । शकटम् । कङ्कटः। कर्पटम् । चपटः । चमटः । कमटः । एघटः । कर्कटः । मर्कटः । ककूखटः । तरटः । करटः । सरटः । भरटः । वरटः॥ तककृपिकम्पिकृषिभ्यः कीटः ॥ १५१ ॥ Page #215 -------------------------------------------------------------------------- ________________ उणादिविवृतिः (२०३) ६६६६६ तिरीटम् । किरीटम् । कृपीटम् । कम्पीटम् । कृषीटम् ॥ गज़दवभभ्य उट उडश्च ॥ १५३ ॥ गरुटः॥ गरुडः । जरुटः । जरुडः । दरुटः । दरुडः । वरुटः । वरुडः । भरुटः । भरुडः ॥ . वनिकणिकाश्युषिभ्यष्ठः ॥ १६२ ॥ वण्ठः ॥ कण्ठः । काष्ठम् । ओष्ठः॥ पीविशिकुणिपृषिभ्यः कित् ॥ १६३ ॥ पीठम् ॥ विष्टा । कुण्ठः । पृष्ठः ॥ कुषेवी ॥ १६४ ॥ ठः स च वा कित् ॥ कुष्ठम् । कोष्ठः ॥ मृजशकम्यमिरमिरपिभ्योऽठः ॥ १६७ ॥ मरठः ॥ जरठः । शरठः । कमठः । अमठः । रमठः। रपठः॥ पञ्चमात् डः ॥ १६८ ॥ धातोः ॥ षण्डः । बाहुलकात्सत्वाभावः । चण्डः । पण्डः। मण्डः। शण्डः । दण्डः । रण्डः॥ कण्यणिखनिभ्यो णिहा ॥ १६९ ॥ डः ॥ काण्डम् । कण्डः । आण्डः । अण्डः । खाण्डः । खण्डः॥ शमिषणिभ्यां ढः ॥ १७९ ॥ शण्डः ॥ षण्डः । बाहुलकात्सत्वाभावः ॥ घृवीह्वाशुष्युषितृषिकृष्यर्तिभ्यः कित् ॥ १८३ ॥ णः ॥ घृणा। वीणा । हृणः । शुष्णः । उष्णः । तृष्णा । कृष्णः । ऋणम् ॥ स्थाक्षुतोरूच्च ॥ १८५॥ Page #216 -------------------------------------------------------------------------- ________________ (२०४) श्रीलाहेमनभाव्याकरणम्. vom णः ॥ स्थूणा । झूणम् । तूणः॥ भणतृणगुणकाकूर्णतीक्ष्णश्लक्ष्णाभीक्ष्णादयः॥१८६॥ एते णान्ता निपात्यन्ते ॥ भृगो भ्रू च । भ्रूणः । तरतेईस्वश्च । तृणम् । गायतेर्गमेणातेर्वा गुभावश्च । गुणः। कृगो वृद्धिः कोऽन्तश्च । कार्णः । तिजेर्दीर्घः सश्च परादिः। तीक्ष्णम् । श्लिषेःसोऽन्तोऽच्चेतः । श्लक्ष्णम् । अभिपूर्वादिषेः किच्च सोऽन्तः । अभीक्ष्णम् । आदिग्रहणादन्येऽपि ॥ कृगपकृपिवृषिभ्यः कित् ॥ १८८ ॥ अणः ॥ किरणः । गिरणः । पुरणः । कृपणः। वृषणः ॥ . धुषिवहेरिच्चोपान्त्यस्य ॥ १८९ ॥ किदणः ॥ धिषणः । धिषणा । विहणः ॥ चिकणकुकणकणकुणत्रवणोल्वणोरणलवणवक्षणादयः ॥ १९०॥ एते किदणान्ता निपात्यन्ते । चिनोतेश्विक च ॥ चिक्कणः । कुकिकगो कोन्तश्च । कुक्कणः । कृकणः । कुके स्वरान्नोऽन्तश्च । कुऋणाः । त्रपेर्वश्च । त्रवणः । वलेवस्योत् वोऽन्तश्च । उल्वणः । अर्तेरुर् च । उरणः । लीयतेः क्लिद्यतेः स्वदतेर्वा लकादेशश्च । लवणम् । वञ्चेः सः परादिर्नलोपाभावश्च । वङ्क्षणः। आदिशब्दाज्ज्योतिरिङ्गणादयः॥ हृबृहिदक्षिभ्यः इणः ॥ १९४॥ द्रविणम् ॥ हरिणः । बर्हिणः । दक्षिणः ॥ ऋद्रुहः कित् ॥ १९५॥ इणः ॥ इरिणम् । द्रुहिणम् ॥ पुतपित्तनिमित्तोतशुक्ततिक्तलिससूरतमुहूर्तादयः॥२०४॥ Page #217 -------------------------------------------------------------------------- ________________ उणादिविवृतिः (२०५) एते कितप्रत्ययान्ता निपात्यन्ते ॥ पूङने इस्वथ । पुतः । पीउस्तोऽन्तो ह्रस्वथ । पित्तम् । निपूर्वान्मिनोतेर्मित् च । निमित्तम् । उभेलुक् च । उत । शकेः शुचेर्वा शुक्रभावश्व । शुक्तं कल्कजातिः । ताडयते स्तस्तिजेर्वा तिक् च । तिक्तः । लीयतेः पोऽन्तो हस्वश्च । लिप्तम् । सूपूर्वाद्रमेः सोदर्घश्व । सूरतः । हुच्छेः मु धात्वादिः । मुहूर्त: । आदिग्रहणादयुतादयः ॥ दृपृभृमृशीयजिखलिवलिपर्विपच्यमिनमितमिदृ शिहाकिङ्गिभ्योऽतः ॥ २०७ ॥ दरतः ॥ परतः । भरतः । मरतः । शयतः । यजतः । खलतः । वलतः । पर्वतः । पचतः । अमतः । नमतः । तमतः । दर्शतः । हर्यतः । कङ्कतः ॥ पृषिरञ्जिसिकिकालावृभ्यः कित् ॥ २०८ ॥ अतः ॥ पृषतः । रजतम् । सिकताः । कतः । लता । व्रतम् ॥ हृश्यारुहिशोणिपलिभ्य इतः ॥ २९० ॥ हरितः ॥ श्येतः । रोहितः । लत्वे, लोहितः । लोहितम् । शोणितम् । पलितम् ॥ क्रुशिपिशिपृषिकृषिकुस्युचिभ्यः कित् ॥ ११२ ॥ इतः ॥ क्रुशितम् । पिशितम् । पृषितम् । कुषितम् । कुसितम् । उचितम् ॥ कबेरोतः प् च ॥ ११७ ॥ कपोतः ॥ तृजिभूवदिवहिवसिभास्यदिसाधिमदिगडिग ण्डिमण्डिनन्दिरेविभ्यः ॥ २२९ ॥ Page #218 -------------------------------------------------------------------------- ________________ (२०६) श्रीलघुहेमप्रभाव्याकरणम्. टिदन्तः ॥ आशिषीत्येके । तरन्तः । तरन्ती । जयन्तः। भवन्तः । वदन्तः । वहन्तः । वसन्तः । भासन्तः । ण्यन्तादपि । भासयन्तः । अदन्तः। साधन्तः। साधयन्तः । मदयन्तः । गडन्तः । गडयन्तः । गण्डयन्तः । मण्डयन्तः । नन्दयन्तः । रेवन्तः॥ सीमन्तहेमन्तभदन्तदुष्यन्तादयः ॥ २२२ ॥ अन्तप्रत्ययान्ता निपात्यन्ते ॥ सिनोतेः सीम् च । सीमन्तः । हन्तेहिंनोतेर्वा हेम् च। हेमन्तः। भन्दते लुक् च। भदन्तः। दुषेर्योऽन्तश्च । दुष्यन्तः । आदिग्रहणादन्येऽपि ॥ शकेरुन्तः ॥ २२३ ॥ शकुन्तः ॥ कमिनुगार्तिभ्यस्थः ॥ २२५ ॥ कन्या । पोथः ॥ गाथा । अर्थः ॥ _____ नीनूरमिततुदिवचिरिचिसिचिश्विहनिपागोपावोद्गाभ्यः कित् ॥ २२७ ॥ ____थः॥ नीथम् । सुनीथः । नूथम् । रथः । तीर्थम् । तुत्यम् । उक्थम् । रिक्थम् । सिकथम् । शूथः । हथः । पीयम् । पीथः । गोपीयः । अवगीथम् । उद्गीथः ।। न्युद्भयां शीङः ॥ २२८ ॥ कित् थः ॥ निशीथः । उच्छीथः ॥ अवभृनि:समिणभ्यः ॥ २२९ ॥ कित् थः ॥ अवभृथः । निर्ऋथः । समिथः ॥ सर्तेर्णित् ।। २३०॥ थः॥ सार्थः ॥ Page #219 -------------------------------------------------------------------------- ________________ उणादिविवृतिः पथयूथगूथकुथतिथनिथसूरथादयः ॥ २३१ ॥ 1 थान्ता निपात्यन्ते ॥ पलतेलों लुकच । पथः । यौतैर्गुवतेश्व दीर्घः । यूथम् । गूथम् । किरतेः करोतेर्वा कुश्च । कुथः । तनोतेस्तिठतेर्वा तिश्च । तिथः । तिम्यतेस्तिथः प्रादृट्कालः । नयतेईस्वश्च । निथः । सुपूर्वाद्रः सोर्दीर्घच कित् च । सूरथः । आदिग्रहणान्निरूथादयः । रौतेर्दीर्घत्वं निपातनात् ॥ भृशीशपिशमिगमिरमिवन्दिवञ्चिजीविप्राणि भ्योऽथः ॥ २३२ ॥ भरथः । शयथः । शपथः । शमथः । गमथः । रमथः । वन्दथः । वञ्चथः । जीवथः । प्राणथः ॥ उपसर्गाद्वसः ॥ २३३ ॥ अथः ॥ आवसथः । उपवसथः । संवसथः । सुवसथः । निवसथः ॥ शाशपिमनिकनिभ्यो दः ॥ २३७ ॥ शादः । शब्दः । मन्दः । कन्दः ॥ आपोऽपच ॥ २३८ ॥ दः || अब्दम् || ( २०७ ) वृतुकुसुभ्यो नोऽन्तश्च ॥ २४० ॥ कित् दः ।। वृन्दम् । तुन्दम् । कुन्दः । सुन्दः ।। कुसेरिदो ॥ २४९ ॥ कितौ ॥ कुसिदम् । कुसीदम् ॥ कल्यलिपुलिकुरिकुणिमणिभ्य इन्दक् ॥ २४६ ॥ कलिन्दः ॥ अलिन्दः । पुलिन्दः । कुरिन्दः । कुणिन्दः । मणिन्दः ॥ कुपेर्व च वा ॥ २४७ ॥ Page #220 -------------------------------------------------------------------------- ________________ ( २०८ ) श्रीलघुहेपणभाव्याकरणम्. इन्दक् ।। कुषिन्दः । कुविन्दः || प्याधापन्यनिस्वदिस्वपिवस्यज्यतिसिविभ्यो नः ॥ २५८ ॥ 1 प्यानः ॥ धाना | पन्नम् | अन्नम् । स्वन्नम् । स्वमः । वस्त्रम् । वेनः । अत्नः । स्योनम् ॥ सेर्णित् ॥ २५९ ॥ नः ॥ सास्ना ॥ रसे ॥ २६० ॥ नो णित् ॥ रास्ता । रस्नम् । रस्ना । रस्तः ।। जीणशीदीबुध्यविमीभ्यः कित् ॥ २६९ ॥ नः ॥ जिनः । इनः । शीनः दीनः । बुघ्नः । ऊनम् । मीनः ॥ दिननग्नफेनचिह्नब्रनधेनस्तेनच्यौक्नादयः ॥ २६८ ॥ नप्रत्ययान्ता निपात्यन्ते । दीव्यतेः किल्लुक् च । दिनम् । न पूर्वासेऽन्तो धातोर्लुक् च । नमः । फणेः फलेः स्फाये फेभावश्च । फेनः । चहेरिच्चोपान्त्यस्य । चिह्नम् । वन्धेर्बंधू च । ब्रनः । धयतेरेत्वं च । धेनः । धेना । स्त्यायेःस्ते च । स्तेनः । च्यवतेर्वृद्धिः कोऽन्तश्च । च्यौनम् | आदिशब्दादन्येपि ॥ यवसिरसिरुचिजिमस्जिदेविस्यन्दिचन्दिमन्दिम ण्डिमदिदहिवद्यादेरनः ॥ २६९ ॥ 1 यवनाः || यवनम् । असनः । रसना । रोचना । रोचनः । विरोचनः । जयनन् । मज्जनम् । देवनः । स्यन्दनः । चन्दनम् । मन्दनम् । मण्डनम्। मदनः । दहनः । वहनम् । आदिग्रहणात् पचनः पवनः इत्यादयो भवन्ति ॥ Page #221 -------------------------------------------------------------------------- ________________ उणादिविष्कृतिः अशो रश्चादौ ॥ २७० ॥ अनः ॥ रशना ॥ उन्देनलुक् च ॥ २७१ ॥ अनः ॥ ओदनः ॥ हन्तेर्घतजघौ च ॥ २७२ ॥ अनः ॥ घतनः । जघनम् ॥ श्याकठिखलिनल्यविकुण्डिभ्य इनः ॥ २८२ ॥ S २०६ ( २०९ श्येनः ॥ कठिनम् । खलिनम् । नलिनम् । अविनम् । कुण्डिनः । कुण्डिनम् ॥ विपिनाजिनादयः ॥ २८४ ॥ किदिनान्ता निपात्यन्ते । व पेर्वेर्वा इच्चोपान्त्यस्य । विपिनम् । अजेव भावाभावश्यं । अजिनम् । आदिग्रहणादन्येऽपि ॥ कृत्स्नम् ॥ अक्ष्णम् ॥ यम्यजिशक्यर्जिशीयजितभ्य उनः ॥ २८८ ॥ と यमुना । वयुनम् । वर्युनः । शकुनः । अर्जुनः । अर्जुनी । अर्जुनम् । शयुनः । यजुना । तरुणः । लत्वे, तलुनः ॥ कृत्यशौभ्यां नक् ॥ २९४ ॥ भापाचणिचभिविषिस्तृपतशोतल्यलिशमिरमिव पिभ्यः पः ॥ २९६ ॥ भापः ॥ पापम् । चण्पा । चम्पा । वेष्पः । निवेष्यः । सर्पः । पर्पः । तर्पः । शेषः । तल्पम् । अल्पम् । शम्पा । रम्पा । बप्पः ॥ पुसुकुरुतुच्युस्त्वादेरुच ॥ २९७ ॥ Page #222 -------------------------------------------------------------------------- ________________ (२१०) श्रीलघुहेमप्रभाव्याकरणम्. . पः॥ यूपः। सूपः । कूपः। रूपम् । तूपः। च्यूपः। स्तूपः। आदिशब्दादन्येऽपि ॥ कृशसभ्य ऊर् चान्तस्य ॥ २९८॥ पः॥ कूपम् । शूर्पः । सूर्पः॥ शदिबाधिखनिहनेः ष च ॥ २९९ ॥ पः ॥ शष्पम् । बाष्पः । खष्पः । खष्पम् । इष्पः ॥ पम्पाशिल्पादयः ॥ ३०० ॥ पान्ता निपात्यन्ते । पातेर्मोऽन्तो इस्वश्च । पम्पा। शीलयतेः शलतेः शेते शिलादेशश्च । शिल्पम् । आदिशब्दादन्येपि ॥ नियो वा ॥ ३०२ ॥ पः कित् ।। नीपः । नेपः॥ भुजिकुतिकुटिविटिकुणिकुष्युषिभ्यः कित् ॥ ३०५ ॥ अपः॥ भुजपः। कुतपः । कुटपः। विटपः। कुणपः। कुषपः। उपपः ।। विष्टपोलपवातपादयः ॥ ३०७ ॥ किदपप्रत्ययान्ता निपात्यन्ते ॥ विषेस्तोऽन्तश्च। विष्टपम् । बलेरुल् च । उलपम् । वातेस्तोऽन्तश्च । वातपः । आदिशब्दादन्येपि ॥ कलिगलेरस्योच्च ॥ ३१५॥ फः ॥ कुल्फः । गुल्फः ॥ शम्यमणिहा ॥ ३१८ ॥ बः ॥ शम्वः । शाम्बः । अम्बा । आम्बः ॥ शल्यलेरुच्चातः ॥ ३१९ ॥ वः ॥ शुल्बम् । उल्बम् ॥ Page #223 -------------------------------------------------------------------------- ________________ उणादिविवृतिः (२११) हहह तुम्बस्तम्बादयः ॥ ३२० ॥ ताम्यतेरत उत्वं च ॥ तुम्बम् । स्तम्भेलुक् च । स्तम्बः । आदिशब्दादन्येऽपि ॥ गृदृरमिहनिजन्यर्तिदलिभ्यो भः ॥ ३२७ ॥ गर्भः॥ दर्भः । रम्भा। हम्मा । जम्भः । जम्मा । अर्भः । दल्भः॥ कशगशलिकलिकडिगर्दिरासिरमिवडिवल्लेरभः॥३२९॥ करभः ॥ शरभः। गरभः। शलभः । कलभः । कडभः । गर्दभः। रासभः । रमभः । वडभी । लत्वे, वलभी । वल्लभः ॥ ऋषिवृषिलुसिभ्यः कित् ॥ ३३१ ॥ अभः ॥ ऋषभः । वृषभः । लुसिः सौत्रः । लुसभः ॥ काकुसिभ्यां कुम्भः ॥ ३३७ ॥ के शब्दे ।। कुम्भः । कुसुम्भम् ॥ अारिस्तुसुहुसृघृधशक्षियक्षिभावाव्याधापायावलिपदिनीभ्यो मः ॥ ३३८ ॥ अर्मः ॥ ईर्मम् । स्तोमः। सोमः। होमः। सर्मः। सर्मम् । धर्मः। धर्मः । शर्मम् । क्षेमम् । यक्ष्मः । भामः । भामा । वामः । म्यामः । धामम् । पामा । यामः । वल्मः । पद्मम् । नेमः ॥ प्रसिहाग्भ्यां ग्राजिहौ च ॥ ३३९ ॥ मः ॥ ग्रामः । जिह्मः ॥ विलिभिलिसिधीन्धिधूसूश्याध्यारुसिविशुषिमुपीषिसुहियुधिदसिभ्यः कित् ॥ ३४०॥ मः ॥ विल्मम् । भिल्मम् । सिध्मम् । इध्मम् । धूमः । समः । Page #224 -------------------------------------------------------------------------- ________________ ( २१२ ) श्रीलघुहेमप्रभाव्याकरणम्. सुमम् । श्यामः । ध्यामः । रुमा । स्यूमः । स्यूमम् । शुष्मम् । मुष्मः । ईष्मः। सुमाः । युध्मः । दस्मः ॥ क्षुहिभ्यां वा ॥ ३४९ ॥ मः स च किंतु ॥ क्षुमा । क्षोमम् । हिमम् । हेमम ॥ सेरी च वा ॥ ३४३ ॥ किन्मः ॥ सीमः । सिमः ॥ भियः षोऽन्तश्च वा ॥ ३४४ ॥ किन्मः || भीष्मः | भीमः ॥ तिजियुजे च ॥ ३४५ ॥ किन्मः ॥ तिग्मम् | युग्मम् ॥ रुक्म ग्रीष्मकूर्म सूर्मजाल्मगुल्मत्रोम परिस्तोमसू क्ष्मादयः ॥ ३४६ ॥ निपात्यन्ते । रोचतेः कु च । रुकुमम् । प्रसेग्रींष् च । ग्रीष्मः । कुरतेदीर्घश्च । कूर्मः । पूत् प्रेरणे इत्यस्माद्रोऽन्तश्च । सूर्मी । जल घात्ये, दीर्घश्व । जाल्मः । गुपचू व्याकुलत्वे लश्च । गुल्मः । गुल्मम् । जिघंतेरोत्वं च । घ्रोमः । परिपूवात् स्तौतेः षत्वाभावो गुणश्च । परिस्तोमः । सूचयतेः कत्वं षोऽन्तश्च । सूक्ष्मः ॥ सृपप्रथिचरिकडिकर्देरमः ॥ ३४७ ॥ 1 सरमा। परमः । प्रथमः । चरमः । कडमः । लत्वे, कलमः । कर्दमः ॥ अवेधं च वा ॥ ३४८ ॥ अमः ॥ अधमः । अवमः ॥ उद्वटिकुल्यलिकुथिंकुरिकुटिकुडिकुर्सिभ्यः कुमः॥३५१॥ उदुमः ।। कुलुमः । अलुमः । कुथुमः । कुथुमम् । कुरुमः । कुदुमः । Page #225 -------------------------------------------------------------------------- ________________ कुडुमा | कुसुमम् ॥ कुथिगुधेरूमः ॥ ३५३ ॥ कोथूमः ॥ गोधूमः ॥ उणादिविदृतिः स्थाछामासासूमन्यनिकनिषसिपलिकलिशलिशकीयिसहिबन्धिभ्यो यः ॥ ३५७ ॥ ( २१३ ) स्थायः ॥ स्थाया । छाया । माया । सायम् । सव्यः । मन्यः । अन्यः । कन्या । सस्यम् । पल्यः । कल्यः । शल्यम् । शक्यम् । ईर्ष्या । साः । बन्ध्या ॥ ऋशिजनिपुणिकृतिभ्यः कित् ॥ ३६९ ॥ यः ॥ ऋशू गतौ स्तुतौ वा । ऋश्यः । जन्यम् । जाया। ये नवा इत्यात्वम् । पुण्यम् । कृत्या ॥ शिक्यास्याढ्यमध्यविन्ध्यधिष्ण्याघ्न्यहर्म्यसत्यनि त्यादयः ।। ३६४ ॥ श्यतेरिकश्चान्तः ।। शिक्यम् । अस्यतेर्दीर्घश्व | आस्यम् । आङ्पूर्वाद् ढौकतेर्डिच्च । आढ्यः । मव् बन्धने ध् च । मध्यम् । विधतेः स्वरान्नोऽन्तश्च । विन्ध्यः । धिवेर्णोऽन्तो धिषु च । धिष्ण्यम् । धिया । नञ्पूर्वाद्धन्तेरुपान्त्यलोपश्च । अघ्न्यः । हरतेर्मोऽन्तश्च । . हर्म्यम् । अस्तेः सत् च। सत्यम् । निपूर्वाद्यमेस्तोऽन्तो धातुलुकू च । नित्यम् | आदिशब्दादन्येऽपि ॥ मयः । अक्षयः ॥ कुगुवलिमलिकणितन्याम्यक्षेरयः ॥ ३६५ ॥ कवयः ॥ गवयः । वलयः । मलयः । कणयः । तनयः । आ श्रुदक्षिगहिस्ट हिमहेराय्यः ॥ ३७३ ॥ Page #226 -------------------------------------------------------------------------- ________________ ( २१४ ) श्रीलघुहेमप्रभाव्याकरणम्. श्रवाय्यः ॥ दक्षाय्यः । गृहयाय्यः । स्पृहयाय्यः । महयाय्यः ॥ धाग्राजिशूरमियाज्यर्तेरन्यः ॥ ३७९ ॥ धान्यम् ॥ राजन्यः । शरण्यः । रमण्यम् । याजन्यः । अरण्यम् ॥ हिरण्यपर्जन्यादयः ॥ ३८० ॥ निपात्यन्ते || हरतेरिच्चातः । हिरण्यम् । परिपूर्वस्य पृषू सेचने इत्यस्योपसर्गान्तलोपो धातोश्च जः समस्तादेशः । गर्जतेर्वा गस्य प पर्जन्यः । आदिग्रहणादन्येऽपि ॥ वदिसहिभ्यामान्यः ॥ ३८१ ॥ वदान्यः ॥ सहान्यः ॥ वरेण्यः ॥ मत्स्यः ॥ वृङः एण्यः ॥ ३८२ ॥ मदेः स्यः ॥ ३८३ ॥ भीवृधिरुधिवज्यगिरमिवमिवपिजपिशकिस्फा विन्दीन्दिपदिमदिमन्दिचन्दिदसिघसिनसिहस्यसि - वासिदहिसहिभ्यो रः ॥ ३८७ ॥ भेरः ॥ लत्वे, भेलः | वर्धः । रोधः । वज्रम् । अग्रः । रम्रः । वम्रः । वमः । जमः । शक्रः । स्फारम् । वन्द्रः । वन्द्रम् । इन्द्रः । पद्रम् | मद्राः । मद्रम् | मन्द्रम् | चन्द्रः । दस्रः । घस्रः । नस्रः । हस्रः । हस्रम् । सहस्रम् | अस्रम् । वास्रः । वास्रा । दहः । सहः ॥ ऋज्यजितञ्चिवञ्चिरिपितृपितृपि पिचुपिक्षिपिक्षुपिक्षुदिमुदिरुदिच्छिदिभिदिखियुन्दिदम्भिशुभ्युम्भिदंशिचिसिवहिविसिवसिशुचिसिधिगृधिवन्धिश्विति Page #227 -------------------------------------------------------------------------- ________________ w ovvvvvvvvvvvvvr. उणादिविवृतिः (२१५) वृतिनीशीसुसूभ्यः कित् ॥ ३८८ ॥ रः ॥ ऋनः । वीरः। तक्रम् । वक्रः। न्यबादित्वात्कत्वम् । रिप्रम् । सूपम् । समा। तृप्रम् । दृप्रम् । चुपः। क्षिप्रम् । क्षुपि सादने, सौत्रः । क्षुप्रम् । क्षुद्रम् । क्षुद्रा। क्षुद्रः । मुद्रा । रुद्रः । छिद्रम् । भिद्रम् । खिद्रम् । उद्रः ॥ समुन्दन्ति आर्दीभवन्ति वेलाकाले नद्योऽस्मादिति समुद्रः। भीमादित्वादपादाने। दभ्रः । शुभ्रः। उभ्रः।दश्रः। चिरम् । सिरा । उहः । विस्रम् । उस्रः । बाहुलकात्मत्वं न । उस्रा । शुक्रः । शुक्रम् । लत्वे, शुक्ल: । न्यङ्कादित्वात्कत्वम् । सिध्रः। गृध्रः। वीधः। श्वित्रम्। त्रः। दृत्रम् । नीरम् । शीरः। सुरः । सुरा । सूरः॥ चिजिशुसिमितम्यम्यदीर्घश्च ॥ ३९२ ॥ रः ॥ चीरम् । जीरः । जीरम् । लत्वे, जीलः। शूरः। सीरम् । मीरः । ताम्रः । आम्रः । आर्द्रम् ॥ कृतेः कृच्छौ च ॥ ३९५ ॥ रः ॥ क्रूरम् । कृच्छ्रम् ॥ खुरक्षुरदूरगौरविप्रकुप्रश्वभ्राभ्रधूम्रान्ध्ररन्ध्रशिलिन्धौड्रपुण्डूतीवनीवशीघ्रोग्रतुग्रभुग्रनिद्रातन्द्रासान्द्रगुन्द्रारिजादयः ॥ ३९६ ॥ ___ खुरक्षुरो रलोपो गुणाभावश्च ॥ खुरः । क्षुरः । दुरपूर्वादिणो लूक् च । दूरम् । गवते द्धिश्च । गौरः। विपूर्वापातेलुंक् च । विप्रः । गुपेरादेः कत्वं च। कुपम् । श्वयतेरकारो भोऽन्तश्च श्वभ्रम्। आमोतेरभादेशश्च । अभ्रम् । धूगशो मोऽन्तश्च । धूम्रः । अबुङ् गतौ धश्च । अन्ध्रः। रथैः स्वरानोऽन्तश्च । रन्ध्रम् । इन्धेः शिलश्चादिः। शिलिन्ध्रम् । ओणेर्डश्च। ओडूः । पुणेः स्वरानो Page #228 -------------------------------------------------------------------------- ________________ ( २१६ ) श्रीलघुहेमप्रभाव्याकरणम्. ऽन्तो डश्च । पुण्ड्रः । पुण्डेर्वा रूपम् । तिजेव दीर्घश्च । तीवतेर्वा । तीव्रः । नियो वोऽन्तश्च । नीवतेर्वा । नीत्रम् । श्यैङ ईत्वं यलोपो घवान्तः । शीघ्रः । उचैरुषेर्वा गः किच्च । उग्रः । तुदेर्गः किञ्च । तुग्रम् | भुजेर्गः किञ्च । भुग्रः । निन्देः किन्नलोपश्च । निद्रा । ताम्यतेasar | तन्द्रा | सीदतेः स्वरानोऽन्तो वृद्धिश्च । सान्द्रम् | गुदेः स्वरोन्नोऽन्तश्च । गुन्द्रा । राजेरजेर्वा किदुपान्त्यस्येच्च । रिज्रः । आदिशब्दादन्येऽपि ॥ ऋच्छिचटिवटिकुटिकठिवठिमव्यडिशीकृशीभृकदिबदिकन्दिमन्दिसुन्दिमन्थिमञ्जिपञ्जिपिञ्जिकमिसमिचमिवमिभ्रम्यमिदेविवासिकास्यर्तिजीविबर्बिकुशु दोररः ॥ ३९७ ॥ ऋच्छरः ॥ ऋच्छरा । चटरः । वटरः । कोटरम् । बाहुलकाद् गुणः । कठरः । वठरः । मठरः । अडरः । शीकरः । शीभरः । कदिः सौत्रः । कदरः । बदरी । कन्दरः । मन्दरः । सुन्दिः सौत्रः शोभायाम् । सुन्दरः । मन्थरः । मञ्जिपत्री सौत्रौ । मञ्जरी । गौरादित्वानङीः । पञ्जरः । पिञ्जरः । कमरः । समरः । चमरः । भ्रमरः । अमरः । देवरः । वासरः । कासरः । अररः । जीवरः । बर्बरः । बर्बरी | कवरः । कवरी । शवरः । दवरः ॥ मृद्युदिपिठिकुरिकुहिभ्यः कित् ॥ ३९९ ॥ मृदरः ॥ उदरम् । पिठरम् । कुररः । कुहरम् ॥ अग्यङ्गिमदिमन्दिकडिकसिकासिमृजिकञ्जिक लिमलिकचिभ्य आरः ॥ ४०५ ॥ अगारम् || अङ्गारः । मदारः । मन्दारः । कडारः । कसारः । कासारः । मार्जारः । कञ्जारः । कलारः । मलारः । कचारः ॥ Page #229 -------------------------------------------------------------------------- ________________ AAAAAAVAAMANAVVN ज्णादिविनिः (२१७) कमेरत उच्च ॥ ४०९ ॥ आरः ॥ कुमारः ॥ द्वारशृङारभृङ्गारकहारकान्तारकेदारखारडादयः॥ ४११ ॥ उम्भेर्दादेशश्च ॥ द्वारम् । श्रयतेः श्रृङ्गश्च । शृङ्गारः। भृगो भृङ्म च । भृङ्गारः । कलेर्हश्च स्वरात्परः । कहारः । कमेस्तोऽन्तो दीर्घश्च । कान्तारम् । कदेः सौत्रस्यात एच्च । केदारः। खनेर्दिछ । खारी। टो ङयर्थः। आदिशब्दादन्येपि॥ मदिमन्दिचन्दिपदिखदिसहिवहिकुस्मृभ्य इरः॥४१२॥ - मदिरा ॥ मन्दिरम् । चन्दिरः। चन्दिरम् । पदिरः । खदिरः। सहिरः । वहिरः । कविरः । सरिरम् । लत्वे, सलिलम् ॥ शवशरिच्चातः ॥ ४१३॥ इरः ॥ शिविरम् । शिशिरम् ॥ श्रन्थेः शिथ् च ॥ ४१४ ॥ इरः ॥ शिथिरम् । लत्वे, शिथिलम् ॥ शुषीषिबन्धिरुधिरुचिमुचिमुहिमिहितिमिमुदिखिदिच्छिदिभिदिस्थाभ्यः कित् ।। ४१६ ॥ ___ इरः॥ शुषिरम् । इपिरम् । इपिरः। बधिरः । रुधिरम् । रुचिरः। मुचिरः। मुहिरः। मुहिरम् । मिहिरः। मिहिरम् । तिमिरम् । मुदिरः । खिदिरः। छिदिरः। छिदिरम् । भिदिरः । स्थिरः ॥ स्थविरपिठिरस्फिराजिरादयः ॥ ११७ ॥ तिष्ठतेर्वोऽन्तो हस्वश्च ॥स्थविरः। पवेरत इत्वम् ठश्च । पिठरम् । पिठेर्वा रूपम् । स्फायतेचि । स्फिरः । अजेवीभावाभावश्च । अजि Page #230 -------------------------------------------------------------------------- ________________ . (२१८) श्रीलघुहेमप्रभाव्याकरणम् vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv रम् । आदिग्रहणादन्येऽपि ॥ कशपपूगमञ्जिकुटिकटिपटिकण्डिशौण्डिहिंसिभ्य ईरः ॥ ४१८॥ ___ करीरः ॥ शरीरम् । परीरम् । पवीरम् । मनीरम् । कुटीरम् । कोटीरम् । बाहुलकात्पक्षे गुणः । कटीरम् । पटीरः। पटीरम् । कण्डीरम् । शौण्डीरः । हिंसीरः ॥ घसिवशिपुटिकुरिकुलिकाभ्यः कित् ॥ ४१९ ॥ ईरः॥ क्षीरम् । उशीरम्। पुटीरः। कुरीरम्। कुरीरः। कुलीरः। कीरः॥ वाश्यसिवासिमसिमथ्युन्दिमन्दिचतिचयनिकर्बिचकिबन्धिभ्य उरः॥ ४२३ ॥ ___ वाशुरः ॥ वाशुरा । असुरः। वासुरा। मसुरा । मथुरा । उन्दुरः । मन्दुरा । चतुरः । चङ्कुरः । अङ्कुरः । बहुलवचनाद् घम्युपसर्गस्येति दीर्धे । अङ्करः । कबुरः । चकुरः । बन्धुरः ॥ श्वशुरकुकुन्दुरद१रनिचुरप्रचुरचिकुरकुकुरकुकुरकुकुरशकुरनूपुरनिष्ठुरविथुरमद्गुरवागुरादयः॥४२६॥ ___ आशुपूर्वात् शुपूर्वाद्वा अश्नातेरश्नोतेर्वाऽऽकारलोपश्च। श्वशुरः । कुपूर्वात्स्कुन्देः सलुक् च । कुकुन्दुरः। दृणातेदर्दोऽन्तश्च । दर्दुरः। निपूत्मिपूर्वाच्चरतेश्विनोतेर्वा डिच्च । निचुरः। लत्वे, निचुलः। प्रचुरम् । चकैरिच्चास्य। चिकुरम् । चिकुरः । कुकेः कोऽन्तो वा । कुकुरः। कुक्कुरः । किरः कुर कोन्तश्च । कुर्कुरः । शृशो गुणः कोऽन्तश्च । शर्कुरः। णू स्तवने पोऽन्तश्च । नूपुरः । निपूर्वात् तिष्ठतेः, निष्ठुरः । व्यथेविथ् च । विथुरः। अपादाने उरः । मदिवात्यो!न्तश्च । मद्गुरः । वागुरा । आदिग्रहणान्मन्यतेधश्च । मधुरः इत्यादि ॥ Page #231 -------------------------------------------------------------------------- ________________ manam उणादिविवृतिः (२१९) मीमसिपशिखटिखडिखर्जिकर्जिसर्जिकृपिवल्लिमण्डिभ्य उरः ॥ ४२७ ॥ मयूरः ॥ मसूरः । पशूरः । खटूरः। खडूरः । खरः। कर्जूरः। सर्जूरः । कर्पूरः । वल्लूरः । मण्डूरः ॥ सिन्दूरकचूंरपत्तरधुत्तूरादयः ॥ ४३० ॥ __ स्यन्देः सिन्द च ॥ सिन्दूरम् । करोतेश्वोऽन्तश्च । करः । पतेस्तोऽन्तश्च । पत्तूरम् । धुवो द्विरुक्तस्तोऽन्तो इस्वश्च । धुत्तूरः। आदिशब्दादन्येऽपि ॥ कुगुपतिकथिकुथिकठिकुठिकुटिगडिगुडिमुदिमूलिदंशिभ्यः केरः॥ ४३१ ॥ कुबेरः ॥ गुवेरम् । पतेरः । कथेरः । कुथरः । कठेरः । कुठेरः। कुटेरः । गडेरः । गुडेरः । मुदेरः । मूलेरः । मूलेरम् । दशेरः॥ कठिचकिसहिभ्य ओरः ॥ ४३३ ॥ ... कठोरः ॥ चकोरः । सहोरः ॥ कोरचोरमोरकिशोरघोरहोरादोरादयः ॥ ४३४ ॥ कारयतेश्चरतेमियतेश्च डित् ॥ कोरः। चोरः। मोरः। कशेरिच्चोपान्त्यस्य । किशोरः । हन्तेर्डित् घश्च । घोरम् । हरतेश्च डित् । होरा। ददाते तेर्वा, दोरः । आदिग्रहणादन्येऽपि ॥ किशवृभ्यः करः ॥ ४३५॥ किःसौत्रः । केकरः । शर्करा । वर्करः ॥ .... सूपुषिभ्यां कित् ॥ ४३६ ॥ करः ॥ सूकरः । पुष्करम् ॥ Page #232 -------------------------------------------------------------------------- ________________ (२२४) भीलवाव्याकरणम् vuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuu नीमौकुतुचेर्दाघेश्च ।। ४४३ ॥ 'वरट् ॥ नीवरः । मीवरः । कूवरः । नूवरः । चीवरः ॥ तीवरधीवरपीवरछित्वरछत्वरगह्वरोपहरसंयहरोदुम्बरादयः॥ ४४४ ॥ तिम्यतेस्ती च, तीवतेाऽरे तीवरम्। ध्यायते च । धीवरः। प्यायः प्यैडो वा पी च, पीवतेाऽरः। पीवरः । छिनत्तेस्तः किच्च । छित्वरः । छादेणिलुकि हस्वश्च । छत्वरः। छत्वरम् । गुहेरच्चोतः । गह्वरम् । उपपूर्वात् हो वादेर्लक् च । उपह्वरम् । संपूर्वाद्यमेर्दश्च ।। संयवरः । उन्देः किदुम् चान्तः । उदुम्बरः । आदिशब्दादन्येऽपि । ट् ॥ ४४६ ॥ सर्वधातुभ्यः ॥ छादयतीति छत्रम् । छत्री । पात्रम् ।। सूमूखन्युषिभ्यः कित् ॥ ४४९ ॥ घट् ॥ सूत्रम् । मूत्रम् । खात्रम् । उष्ट्रः ॥ स्त्री ।। ४५०॥ स्यतेः सूतेः स्त्यायतेः स्तृणातेर्वा त्रट डिच्च । स्त्री ॥ चिमिदिशंसिभ्य: कित् ॥ ४५४ ॥ त्रः ॥ चित्रम् । मित्रम् । अमित्रः । मित्रः । शस्त्रम् ॥ पुत्रादयः ॥ ४५५ ॥ पुनाति पवते वा पितृपूतिमिति पुत्रः ॥ आदिग्रहणादन्येऽपि ॥ ___ वृग्नक्षिपचिवच्यमिनमिवमिवपिबधियजिपतिकडिभ्योऽत्रः ॥ ४५६ ॥ वरत्रा ॥ नक्षत्रम् । पचत्रम् । वचत्रम् । अमत्रम् । नमत्रम् । Page #233 -------------------------------------------------------------------------- ________________ उणादिविवृतिः ( २२१ ) वमत्रम् । पवत्रम् । बधत्रम् । यजत्रः । पतत्रम् | कडत्रम् | लत्वे, कलत्रम् ॥ बन्धिवहिकटयश्यादिभ्य इत्रः ॥ ४५९ ॥ बन्धित्रम् । वहित्रम् | कटित्रम् । अशित्रम् | आदिपदात् लवि - म अमित्र इत्यादि सिद्धम् ॥ भृगवदिचरिभ्यो णित् ॥ ४६० ॥ इत्रः ॥ भावित्रम् । गारित्रम् । वादित्रम् । चारित्रम् ॥ शामाइयाशक्यम्बयमिभ्यो लः ॥ ४६२ ॥ शाला || माला । श्यालः । शक्तः । अम्ब्ल: । अम्लः ॥ शुकशीमृभ्यः कित् ॥ ४६३ ॥ शुक्लः ॥ शीलम् । मूलम् ॥ मृदिकन्दिकुण्डिमण्डिमङ्गिपटिपाटिशकिकेवृदेवृकमियमिशलिकलिपलिगुध्वञ्चिचञ्चिचपिवहिदिहिकुहितसृपिशितुसिकुस्यनिद्रमेरलः ॥ ४६५ ॥ 1 मर्दलः । कन्दलः । कुण्डलम् । मण्डलम् । मङ्गलम् । पटलम् । पाटलः । शकलम् । केवलम् । देवलः । कमलम् । यमलम् । शललम् । कललम्। पललम् । गवल: । धवल: । अञ्चलः । चञ्चलः । चपलः । वहलम् । देहली। कोहलः। बाहुलकाद् गुणः । तरलः । सरलः । पेशलः । तोसलाः । कोसलाः । अनलः । द्रमलम् ॥ नहिलङ्गे-दीर्घश्च ॥ ४६६ ॥ नाहलः ॥ लाङ्गलम् ॥ तृपिवपि कुपि कुशिकुटि वृषिमुसिभ्यः कित् ॥ ४६८ ॥ Page #234 -------------------------------------------------------------------------- ________________ (२२२) श्रीलघुहेमप्रभाव्याकरणम्. vwwwwwwwwwwwwwwwwwwww अलः ॥ तृपला । तृपलम् । उपलः । कुपलः । कुशलः । कुशलम् । कुटलः । वृषलः । मुसलम् ॥ शमेव च वा ॥ ४७० ॥ अलः ॥ शबलः । शमलम् ॥ छो डग्गादिषु ॥ ४७१॥ किदलः ॥ छगलः । छागलः । छलम् ॥ मृजिखन्याहनिभ्यो डित् ॥ ४७२ ॥ अलः ॥ मलम् । खलः । खलम् । आहलः ॥ मुरलोरलविरलकेरलकपिञ्जलकज्जलेजलकोमलभृमलसिंहलकाहलशूकलपाकलयुगलभगलविदलकुन्तलोत्पलादयः ॥ ४७४ ॥ मु[ोविलोपः किच्च ॥ मुरलाः । उरलः। विपूर्वाद्रमेडिच्च । विरलः । किरः केर् च। केरलाः। कम्पेरिओऽन्तो नलोपश्च। कपिअलः। कषीषोर्नोऽन्तो जश्च । कज्जलम् । इज्जलः । कमेरत ओच्च । कोमलम्। भ्रमे म च । भृमलः । भृमलम् । हिंसेराद्यन्तविपर्ययश्च । सिंहलाः। कणे) दीर्घश्व । काहलः। काहला । शकेरूच्चास्य । शूकलः । पचेः पाक च । पाकलः । युजेः किद् ग् च । युगलम् । भातेोऽन्तो हस्वश्च । भगलः । विन्देनलोपश्च । विदलम् । कनेरत उत् तोऽन्तश्च। कुन्तलाः। कुन्तलः। उत्पूर्वात्पिवतेहस्वश्व। उत्पलम् । आदिशब्दादन्येऽपि ॥ प्रकृमृवृतनितमिचषिचपिकपिकीलिपलिबलिपश्चिमङिगण्डिमण्डिचण्डितण्डिपिण्डिनन्दिनदिशकिभ्यआलः ॥ ४७५॥ Page #235 -------------------------------------------------------------------------- ________________ उणादिविवृतिः ( २२३ ) अरालम् । करालम् । मरालः । वरालः । तनालम् । तमाळः । चषालम् । चपालम् । कपिः सौत्रः । कपालम् । कीलालम् । पलालम् | बलालः । पञ्चालः । पञ्चालाः । मङ्गालः । गण्डालः । मण्डालः । चण्डालः। तण्डालः। पिण्डालः । नन्दालः । नदालः । शकालाः ।। कुलिपिलिविशिबिडिमृणिकुणिपीप्रोभ्यः कित्॥ ४७६ ॥ आलः ।। कुलालः । पिलालम् । विशालम् । बिडालः । लत्वे, विलाल: । मृणालम् । कुणालः । कुणालम् । पियालः । पियालम् | प्रियालः || पतिकृलुभ्यो णित् ॥ ४७९ ॥ आल: || पातालम् । कारालम् | लावालः ॥ चात्वालकङ्काल हिन्तालवेतालजम्बालशब्दाल ममाप्तालादयः ॥ ४८० ॥ S चतेऽन्तो दीर्घश्च ॥ चात्वालः । कः स्वरान्नोऽन्तः कश्च । कङ्कालः | हिंसेस्त च । हिन्तालः । वियस्तोऽन्तो गुणश्च । वेतालः । asar | जम्बालः । शमेषेर्वा शब्दभावश्च । शब्दालः मवेर्बलोपो माप्तश्चान्तः । ममाप्तालः | आदिशब्दादन्येऽपि ॥ कल्यनिमहिद्रमिजटिभटिकुटिचण्डिशण्डितु ण्डिपिण्डिभूकुकिभ्य इलः ॥ ४८१ ॥ कलिलम् || अनिलः । महिला । द्रमिलाः । जटिलः । भटिलः । कुटिलम् । चण्डिलः । शण्डिलः । तुण्डिलः । पिण्डिलः । भविलः । कोकिलः ॥ स्थण्डिलकपिलविचकिलादयः ॥ ४८४ ॥ स्थलेः स्थण्ड् च । स्थण्डिलम् । कवेः प च । कपिलः । विचेर - Page #236 -------------------------------------------------------------------------- ________________ (२२४) श्रीलघुहेमभभाव्याकरणम्. . कोऽन्तश्च । विचकिल: । आदिशब्दादन्येऽपि ॥ हृषिवृतिचटिपटिशकिशङ्कितण्डिमग्युत्कण्ठिभ्य उलः॥ ४८५॥ हर्षुलः । वर्तुलः। चटुलः। पटुलः। शकुलः । शङ्कला। तण्डुलः। मङ्गुलम् । उत्कण्ठुलः ॥ कुलिपुलिकुशिभ्यः कित् ॥ ४९० ॥ ऊलः ॥ कुलूलः । पुलूलः । कुशूलः॥ कटिपटिकण्डिगण्डिशकिकपिचहिभ्य ओलः॥४९३॥ कटोलः । कटोला । पटोला । कण्डोलः । गण्डोलः। शकोलः। कपिः सौत्रः । कपोलः । चहोलः ॥ शमिकमिपलिभ्यो बलः ॥ ४९९ ॥ शम्बलम् । कम्बलः । पल्वलम् ॥ शीङस्तलक्पालवालणवलण्वलाः ॥ ५०१ ॥ शीतलम् । शेपालम् । जपादित्वात् पस्य वत्वे, शेवालम् । शैवालम् । शैवलम् । शेवलम् ॥ रुचिकुटि कुषिकशिशालिद्रुभ्यो मलक् ॥ ५०२ ॥ रुक्मलम् । न्यङ्कवादित्वात्कत्वम् । कुट्मलम् । कुष्मलम् । कशमलम् । शाल्मलः । द्रुमलम् ॥ लटिखटिखलिनलिकण्यशौसृशकगदृपशपिश्याशालापदिह्रसिणभ्यो वः ॥ ५०५ ॥ लद्वा ॥ खट्वा । खल्वम् । खल्वा । नल्वः । कण्वः । कण्वम् । अश्वः । सर्वः। शर्वः। कर्वः। गर्वः । दर्वाः। दः । पर्वः। शप्वः । ६६EE Page #237 -------------------------------------------------------------------------- ________________ श्यावः । शावः । लावः । पद्ः । ह्रस्वः । एवः । एव ॥ उणादिविवृतिः निघृषीष्टृषिस्नुप्रषिकिणिविशिविल्यविपृभ्यः कि तू ॥ ५११ ॥ वः ॥ निघृष्वः । इष्वः । इष्वा । ऋष्वः । स्रुवः । मुष्वा । किण्वम् । विश्वम् । बिल्वः । अवेत्यव्ययम् । पूर्वः || लिहेर्जिह च ॥ ५९३ ॥ पृथिवी ॥ शः ॥ केशाः || वः ॥ जिह्वा ॥ प्रह्वाऽऽह्वायह्वास्वच्छेवाग्रीवामीवाऽश्वादयः ।। ५१४ ॥ प्रपूर्वस्य ह्रयतेवदेर्लोपो यततेर्वा हादेशश्च ।। महः । आह्वयतेराह च । आह्वा कण्ठः । यमेर्यसेर्वा हश्च । यहा । अस्यते रलोपश्च । स्वः । छयतेच्छिदेर्वा छेभावश्च । छेवा । ग्रन्थतेर्गिरतेर्वा ग्रीभावश्च । ग्रीवा । अमेरीचान्तो दीर्घश्च वा । अमीवा । आमीवा । मिनोतेदीर्घश्व | मीवा । तदेतत्रयमपि तन्त्रेणावृत्या वा निर्दिष्टम् । अवतेर्वलोपाभावश्च । अन्वा । आदिशब्दादन्येऽपि ॥ प्रथेविट् पृथ् च ॥ ५२१ ॥ क्लिशः के च ॥ ५३० ॥ कनेरीश्चातः ॥ ५३४ ॥ आशः ॥ कीनाशः ॥ ( २२५) मस्ज्यङ्किभ्यामुशः ॥ ५३८ ॥ न्यङ्कद्वैति गः ॥ मद्गुशः । अङ्कुशः ॥ मह्यविभ्यां टित् ॥ ५४७ ॥ Page #238 -------------------------------------------------------------------------- ________________ (२२६) श्रीलघुहेममभाव्याकरणम्. -~~~~~~~ इषः ॥ महिषः । महिषी । अविषः । अविषी ॥ - ... अमिमभ्यां णित् ॥ ५४८ ॥ इषः ॥ आमिषम् । मारिषः ॥ कलेः किल्ब च ॥ ५५१ ॥ टिदिषः ॥ किल्बषम् । किल्बिषी ॥ __ कतभ्यामीषः ॥ ५५२ ॥ करीषः । तरीषः ॥ ऋजिशपभ्यः कित् ॥ ५५४ ॥ ईषः ॥ ऋजीपम् । ऋजीपः । शिरीषः । पुरीषम् ॥ अमेबरादिः ॥ ५५५ ॥ ईषः ॥ अम्बरीषम् । अम्बरीषः ॥ - ऋपनहिहनिकलिचलिचपिवपिकृपिहयिभ्य उषः ॥ ५५७ ॥ अरुषः ॥ परुषः । नहुषः। हनुषः । कलुषम् । चलुषः। चपुषः। वपुषः। कल्पुषः । हयुषा ॥ विदिपभ्यां कित् ॥ ५५८ ॥ उषः ॥ विदुषः । पुरुषः ॥ ___ खलिफलिपकजलम्बिमजिपीविहन्यङ्गिमगिगण्ड्यर्तिभ्य ऊषः ॥ ५६० ॥ स्खलूषः ॥ फलूषः । वरूषः। परूषः। करूषाः । जरूषः। मजूषा । पीयूषम्। हनूषः। अङ्गुषः। मङ्गुषः । गण्डूषः । अरूपः॥ मावावद्यमिकमिहनिमानिकश्यशिपचिमुचिय Page #239 -------------------------------------------------------------------------- ________________ उणादिवितिः (२२७) HINNNNNNIVERNirrynkan ६६ जिवतृभ्यः सः॥ ५६४ ॥ ___ मासः । वासः । वत्सः । अंसः । कंसः । हंसः । मांसम् । कक्षः । अक्षाः। अक्षाणि । पक्षः । मोक्षः। यक्षः । वर्सः। तसः । अनयोर्बाहुलकान पत्वम् ॥ दिवादिरभिलभ्युरिभ्यः कित् ॥ ५७२ ॥ असः ॥ दिवसः । नृतसः । रभसः । लभसः । उरसः॥ कृकुरिभ्यां पासः॥ ५८३ ॥ कासः । कूर्पासः ॥ डित् ॥ ६०५ ॥ धातोबहुलमाः ॥ मर्निच ज्ञाने । मा निषेधे । षोंच अन्तकमणि । सा अवसानम् । भांक् दीप्तौ । भा कान्तिः। सभा परिषत् । नाम्नीति सहस्य सः ॥ स्वरेभ्य इः॥ ६०६ ॥ ___ जयः । हयिः। रविः । कविः। पविः । अरिः । हरिः। तरिः । ण्यन्तात् , मारिः । वारि ॥ पदिपठिपचिस्थलिहलिकलिबलिवलिवल्लिपल्लिकटिचटिवटिवधिगाध्यर्चिवन्दिनन्यविवशिवाशिकाशिछदितत्रिमविखण्डिमण्डिचण्डियत्यञ्जिमस्यसिवनिध्वनिसनिगमितमिग्रन्थिश्रन्थिजनिमण्यादिभ्यः॥६०७॥ इः॥ पदिः। पठिः। पचिः । स्थलिः । हलिः । कलिः। बलिः । वलिः । वल्लिः । पल्लिः । कटिः । चटिः । वटिः । बधिः । गाधिः । अर्चिः । वन्दिः । नन्दिः । अविः । वशिः । वाशिः । Page #240 -------------------------------------------------------------------------- ________________ ( २१८ ) श्रीलघुमभीष्याकरणम्. काशयः । छर्दिः । तन्त्रिः । मन्त्रिः । स्खण्डिः । मण्डिः । चण्डिः । यतिः । अञ्जिः । समञ्जिः । मसिः । असिः । वनिः । ध्वनिः । सनिः । गमिः । तमिः । ग्रन्थिः । श्रन्थिः । जनिः । मणिः । आदिशब्दात् अन्येऽपि ॥ नाम्युपान्त्य कगशप पूङ्भ्यः कित् ॥ ६०९ ॥ ६ ६ ६ इः ॥ लिखिः । शुचिः । रुचिः । द्युतिः । लिपिः । तुर त्वरणे सौत्रः । तुरिः । किरिः । गिरिः । शिरिः । पुरिः । पुविः ॥ विदिवृतेर्वा ॥ ६१० ॥ इः कित् ॥ विदिः । वेदिः । वृतिः । निर्हति । वर्त्तिः ॥ मनेरुतौ चास्य वा ॥ ६१२ ॥ इः ॥ मुनिः । मेनिः । मनिः ॥ क्रमितमिस्तम्भेरिश्च नमस्तु वा ॥ ६१३ ॥ किदिः ॥ क्रिमिः । तिमिः । स्तिभिः । निमिः । नमिः ॥ अम्भिकुण्ठिकम्प्यंहिभ्यो लुक् च ॥ ६१४ ॥ इः ॥ अभि । कुठिः । कपिः । अहिः ।। उत्रौ च ॥ ६१५ ॥ इः ॥ छौ | त्रयः ॥ नवप्रहृभ्यो डित् ॥ ६१६ ॥ इः ॥ निवसति । विः । महिः ॥ कमिव मिजमिघसिशलिफलितलितडिवजिव्रजि - ध्वजिराजिपणिवणिवदिसदिहदिहनि सहिवहितपिवपि - भटिकञ्चिसंपतिभ्यो णित् ॥ ६१८ ॥ Page #241 -------------------------------------------------------------------------- ________________ क्षणादिविवृतिः (२२९) इः । कामिः । वामिः । जामिः । घासिः । शालिः । फालिः । तालिः । ताडिः । वाजिः । व्राजिः । ध्वाजिः । राजिः । पाणिः । वाणिः । ङन्याम्, वाणी । वादिः । सादिः । हादिः । घातिः । बाहुलकान् णिश्वविकल्पे, हनिः । साहिः । वाहिः । तापिः । वापिः । भाटिः । काञ्चिः । णित्करणादनुपान्त्यस्यापि वृद्विः । संपातिः ॥ पादाच्चात्यजिभ्याम् ॥ ६२० ॥ णिदिः ॥ पदातिः । पदाजिः । आतिः । स्वातिः । आजिः ॥ नहेर्भ च ॥ ६२१ ॥ णिदिः ॥ नाभिः ॥ अशो रश्वादिः ॥ ६२२ ॥ णिदिः ॥ राशिः ॥ सखा ॥ सनेर्डखिः ॥ ६२५ ॥ मृश्विकण्यणिदध्यविभ्य ईचिः ॥ ६२७ ॥ मरीचिः । श्वयीचिः । कणीचिः । अणीचिः । दधीचिः । अवीचिः ॥ णिः ॥ ६३४॥ काणिः । वाणिः । वेणिः । क्रेणिः । श्रेणिः । निश्रेणिः । श्रोणिः । क्षोणिः । जूणिः । तूणिः । चूर्णिः । पूर्णिः ॥ कावावीकीश्रिश्रुक्षुज्वरिरिचूरिपूरिभ्यो ऋट्टस्ट कुवृषिभ्यः कित् ॥ ६३५ ॥ णिः ॥ शीर्णिः । स्तीर्णिः । घृणिः । सृणिः । कुणिः । वृष्णिः ॥ पृषिहृषिभ्यां वृद्धिश्च ॥ ६३६ ॥ णिः ॥ पाष्णिः । हाष्णिः ॥ Page #242 -------------------------------------------------------------------------- ________________ (२३०) श्रीलघुहेमप्रभाव्याकरणम्. www wwwwwwwwwwvocat ऋहसमृध्रभृकृतग्रहेरणिः ॥ ६३८ ॥ अरणिः । हरणिः । सरणिः । मरणिः । धरणिः। भरणिः । करणिः । तरणिः । वैतरणी । ग्रहणिः ॥ प्लुज्ञायजिषपिपदिवसिवितसिभ्यस्तिः ॥ ६४६ ॥ प्लोतिः । ज्ञातिः । यष्टिः । सप्तिः । पत्तिः । वस्तिः । वितस्तिः॥ हमुषिकृषिरिषिविषिशोशुच्यशिपूयीण्प्रभृभ्यः कित् ॥ ६५१ ॥ तिः ॥ दृतिः । मुष्टिः। कृष्टिः । रिष्टिः। विष्टिः । शितिः । शुक्तिः । अष्टिः । पूतिः । इति । प्रभृतिः ॥ हन्तेरह च ॥ ६५४ ।। अतिः ॥ अंहतिः ॥ पातेवा ॥ ६५९ ॥ अतिः स च कित् ।। पतिः । पातिः ॥ अगिविलिपुलिक्षिपेरस्तिक् ॥ ६६०॥ अगस्तिः। विलस्तिः । पुलस्तिः । क्षिपस्तिः ॥ शकेरुन्तिः ॥ ६६६ ॥ शकुन्तिः ॥ वीसङ्ग्यसिभ्यस्थिक् ॥ ६६९ ॥ वीथिः । सक्थि । अस्थि ॥ सारेरथिः ॥ ६७० ॥ सारथिः॥ अतेरिथिः ॥ ६७३ ॥ Page #243 -------------------------------------------------------------------------- ________________ अतिथिः ॥ वीयुसुवागिभ्यो निः ॥ ६७७ ॥ उणादिविवृतिः वेनिः । योनिः । सोनिः । वह्निः । अग्निः । 1 सदिवृत्यमिधम्यश्यटिकट्यवेरनिः ॥ ६८० ॥ सदनिः । बर्त्तनिः । अमनिः । धमनिः । अशनिः । अटनिः । कटनिः । अवनिः ॥ शकेरुनिः ॥ ६८४ ॥ शकुनिः ॥ नीसावृयुशवलिदलिभ्यो मिः ॥ ६८७ ॥ नेमिः । सामि । वर्मिः । योमिः । शर्मिः । वल्मिः । दल्मिः ॥ अशो रश्चादिः ॥ ६८८ ॥ मिः ॥ रश्मिः ॥ स्वर्तेरूच्चातः ॥ ६८९ ॥ मिः ॥ सूर्मिः । ऊर्मिः ॥ 1 ( २३१ ) मिः ॥ कृमिः । भूमिः ॥ कृभूभ्यां कित् ॥ ६९० ॥ तङ्किवङ्कयङ्कमङ्कथंहिशद्यदिसद्यशौवपिवशिभ्यो रिः ॥ ६९२ ॥ तङ्किः । वह्निः । अङ्किः । मङ्किः । अंह्निः । अतेरप्येके । अङ्घ्रिः । शद्रिः । अद्रिः । सद्रिः । अश्रिः । वमिः । वधिः ॥ भूसूकुशिविशिशुभिभ्यः कित् ॥ ६९३ ॥ रिः ॥ भूरिः । सूरिः । कुश्रिः । विश्रिः । शुभ्रिः ॥ Page #244 -------------------------------------------------------------------------- ________________ (२३२) श्रीलघुहेमनमायाकरणम्. VVVVVN ६६ . राशदिशकिकद्यदिभ्यस्त्रिः ॥ ६९६ ॥ रात्रिः । शत्रिः । शक्रिः । कत्रिः । अत्रिः॥ पतेरत्रिः ॥ ६९७ ॥ पतत्रिः ॥ मस्यसिघसिजस्यङ्गिसहिभ्य उरिः ॥ ६९९ ॥ मसुरिः । असुरिः । घसुरिः। जसुरिः । अगुरिः। लत्वे, अलिः । सहुरिः॥ पाट्यञ्जिभ्यामलिः॥ ७०२ ॥ पाटलिः । अअलिः॥ दृपवभ्यो विः ॥ ७०४ ॥ दविः । पविः । वर्विः॥ ज़शस्तृजागृकृनीघृषिभ्यो ङित् ॥ ७०५॥ विः॥ जीविः। शीविः। स्तीविः। जागृविः। कृषिः। नीविः। घृष्विः॥ प्रषिप्लुषिशुषिकुष्यसिभ्यः सिक् ॥ ७०७ ॥ मुक्षिः । प्लुक्षिः । शुक्षिः । ।कुतिः । अक्षि ॥ तृस्ततन्द्रितन्त्र्यविभ्य ईः ॥ ७११ ॥ तरीः । स्तरीः । तन्द्रीः । तन्त्रीः । अवीः ॥ वातात् प्रमः कित् ॥ ७१३ ॥ ई: ॥ वातप्रमीः॥ यापाभ्यां दे च ॥ ७१४॥ किदीः ॥ ययीः । पपीः ॥ ८६ Page #245 -------------------------------------------------------------------------- ________________ उणादिविकृतिः (२३३) mawwarni लक्षेोऽन्तश्च ॥ ७१५ ॥ किदीः ॥ लक्ष्मीः॥ __ भृमृतत्सरितनिधन्यनिमनिमस्जिशीवटिकटिपटिगडिचच्यसिवसित्रपिशस्वृस्निहिक्लिदिकन्दीन्दिविन्यन्धिबन्ध्यणिलोष्टिकुन्थिभ्य उः॥ ७१६ ॥ भरुः । मरुः । तरुः । त्सरुः । तनुः । धनुः । अनुः । मनुः। मद्गुः । शयुः। वटुः । कटुः । पटुः । गडुः । चञ्चुः । असवः । वसु । वसुः। त्रपु। शरुः । स्वरुः। स्नेहुः। क्लेदुः । कन्दुः। इन्दुः। विन्दुः । अन्धुः । बन्धुः । बन्धु । अणुः । लोष्टुः । कुन्थुः॥ _ पंसेर्दीर्घश्च ॥ ७१८ ॥ उः ॥ पांसुः ॥ अशेरानोऽन्तश्च ।। ७१९ ॥ उः॥ अंशुः ॥ नमे क् च ॥ ७२० ॥ उः ॥ नाकुः ॥ नेरञ्चेः ॥ ७२४ ॥ उः ॥ न्कुः ॥ किमः श्रो णित् ॥ ७२५ ॥ उः ॥ किंशारुः ॥ मिवहिचरिचटिभ्यो वा ॥ ७२६ ॥ उः स च णित् ॥ मायुः । गोमायुः । मयुः । बाबुलकादावाभावः । बाहुः । बहु । चारु । चरुः । चाटु । चटु ॥ Page #246 -------------------------------------------------------------------------- ________________ (२३४) श्रीलघुहेमप्रभाव्याकरणम्. vvvvvvvvvvwvvvvvvvvvvvvvvvvvvvvvvvvvvvvv ऋतशम्भ्रादिभ्यो रो लश्च ॥ ७२७॥ णिदुः ॥ आलुः । तालु । शालुः । मालुः । भालुः । आदिग्रहणादन्येऽपि ॥ कृकस्थराद्वचः क च ॥ ७२८ ॥ णिदुः ॥ कुकवाकुः । स्थूरवाकुः ॥ __षकाहृषिधृषीषिकुहिभिदिविदिमृदिव्यधिगृध्यादिभ्यः कित् ॥ ७२९ ॥ • उः ॥ पुरुः । कुः । हृषुः । धृषुः। इषुः । कुहुः। भिदुः। विदुः । मृदुः । विधुः । गृधुः । आदिशब्दात् पूरुः इत्यादि । स्पशिभ्रस्जेः स्लुक् च ॥ ७३१ ॥ किदुः ॥ स्पशिःसौत्रः । पशुः । भृगुः । न्यङ्कादित्वाद् गत्वम् ॥ हनियाकृभूपतत्रो हे च ॥ ७३३ ॥ किदुः ॥ जघ्नुः । ययुः । चक्रुः। बभ्रुः । पुपुरुः । तितिरुः । तत्रुः ॥ कग्र त उर् च ॥ ७३४ ॥ किदुः । कुरुः । गुरुः ॥ रविलधिलिङ्गेर्नलुक् च ॥ ७४० ॥ उः ॥ रघुः । लघु । लिगुः ।। पीमृगमित्रदेवकुमारलोकधर्मविश्वसुम्नाइमावेभ्यो युः ॥ ७४१ ॥ पीप्रभृतिभ्यः परायातेः किदुः ॥ पीयुः । मृगयुः । मित्रयुः । देवयुः । कुमारयुः । लोकयुः । धर्मयुः । विश्वयुः । सुम्नयुः । अ Page #247 -------------------------------------------------------------------------- ________________ श्मयुः । अवयुः ॥ उ: ।। परशुः । आखुः ॥ पराङ्भ्यां शखनिभ्यां डित् ॥ ७४२ ॥ उणादिविवृतिः हरिपीतमितशतविकुकद्भ्यो द्रुवः ॥ ७४५ ॥ डिदुः ॥ हरिः । पीतः । मितद्रुः । शतदुः । विदुः । कुद्रः । कद्रुः ॥ केवयुभुरण्य्वध्ववदयः ॥ ७४६ ॥ डिप्रत्ययान्ता निपात्यन्ते ॥ केवलपूर्वाद्यातेर्ललोपश्च । केवयुः । भूपूर्वाद्यातेर्भुरण चादौ भुरण्युः । अध्वरपूर्वाद्यातेः पूर्वपदान्वलो - पश्च । अध्वर्युः । आदिग्रहणात् चरन् याति चरण्युः ॥ शः सन्वच्च ॥ ७४७ ॥ डिदुः ॥ शिशुः ॥ तनेर्डउः ॥ ७४८ ॥ स च सन्वत् ॥ तितउः ॥ कैशीशमिरमिभ्यः कुः ॥ ७४९ ॥ काकुः । शेकुः । शङ्कुः । रङ्कुः ॥ फलिवल्यमेर्गुः ॥ ७५८ ॥ ( २३५ ) फल्गु । वल्गु । वल्गुः । अङ्गुः ॥ प्रीकैपैनीलेरङ्गुक् ॥ ७६१ ॥ प्रियङ्गुः । कङ्गुः । पङ्गुः । नीलङ्गुः ॥ अव्यर्त्तिगृभ्योऽदुः ॥ ७६२ ॥ अवदुः । अरटुः । गरदुः ॥ Page #248 -------------------------------------------------------------------------- ________________ (२३६) श्रीलघुमिमभाज्याकरणम्. अजिस्थावरीभ्यो णुः ॥ ७६८॥ वेणुः । स्थाणुः । वणुः । रेणुः ॥ विषेः कित् ॥ ७६९ ॥ गुः ॥ विष्णुः ॥ कृसिकम्यमिगमितनिमनिजन्यसिमसिसच्यविभाधागागलाम्लाहनिहायाहिक्रुशिपूभ्यस्तुन् ॥७७३॥ कर्तुः । सेतुः । कन्तुः । अन्तुः । गन्तुः। आगन्तुः। तन्तुः । मन्तुः। जन्तुः। अस्तुः। बाहुलकाद् भूभावाभावः। मस्तु । सक्तुः। ओतुः । भातुः । धातुः । गातुः । ग्लातुः । म्लातुः। हन्तुः। हातुः। यातुः । हेतुः । क्रोष्टा । पोतुः॥ वसेर्णिहा ॥ ७७४ ॥ तुः॥ वास्तु । वस्तु ॥ दाभाभ्यां नुः ॥ ७८६ ॥ दानुः । भानुः । चित्रभानुः । स्वर्भानुः । विश्वभानुः ।। धेः शित् ॥ ७८७॥ . नुः ॥ शिवादात्वं न । धेनुः ॥ सूङः कित् ॥ ७८८ ॥ नुः ॥ सूनुः॥ कृशेरानुक् ॥ ७९४ ॥ कृशानुः ॥ अभ्रेरमुः॥ ८०० ॥ अभ्रमः॥ Page #249 -------------------------------------------------------------------------- ________________ उणादिविशतिः (२३७) यजिशुन्धिदहिदसिजनिमनिभ्यो युः ॥ ८०१ ॥ ' यज्युः । शुन्ध्युः । दधुः । दस्युः । जन्युः । मन्युः॥ सर्तेरय्वन्यू ॥ ८०३ ॥ सरयुः । दीर्घान्तमिममिच्छन्त्येके । सरयूः। श्लिष्टनिर्देशात्तदपि संगृहीतम् । सरण्युः ॥ चिनीपीम्यशिभ्यो रुः ॥ ८०६ ॥ चेरुः । नेरुः । पेरुः । मेरुः । अश्रु ॥ र रुपूभ्यां कित् ॥ ८०७ ॥ रुः ॥ रुरुः । पूरुः ॥ खनो लुक् च ॥ ८०८॥ रूः ॥ खरुः ॥ जनिहनिशद्यतेस्त च ॥ ८०९ ॥ रुः ॥ जत्रुः। हत्रुः । शत्रुः। बाहुलकात्तादेशविकल्पे। शगुः। अद्युः ॥ श्मनः शीडो डित् ॥ ८१० ॥ रुः ॥ श्मश्रु ॥ प्रः शुः ॥ ८२५॥ पर्युः ॥ मस्जीष्यशिभ्यः सुक् ॥ ८२६ ॥ मक्षुः । इक्षुः । अक्षुः ॥ कृषिचमितनिधन्यन्दिसर्जिखर्जिभर्जिलस्जीष्यिभ्य ऊः ॥ ८२९ ॥ कः । चमूः । तनूः । धनः । अन्दः । सर्जूः। खजूः । Page #250 -------------------------------------------------------------------------- ________________ wwwwwwwwwwww (२३८) श्रीलघुहेममभाव्याकरणम्. भजूं : । लज्जूः । ईष्यं ॥ कषेण्डच्छौ च षः ॥ ८३१ ॥ जः ॥ कण्डूः । कच्छ्रः ॥ वहेर्ध च ॥ ८३२॥ ऊः ॥ वधूः ॥ कसिपद्यादिभ्यो णित् ॥ ८३५॥ ___ऊः ॥ कासूः । पादूः । आरूः। आदिग्रहणात् काचूः शालूः इत्यादयोऽपि ॥ दृभिचपेः स्वरान्नोऽन्तश्च ॥ ८४१ ॥ ऊः ॥ हन्भूः । बाहुलकान्नस्य मो न । चम्पूः ॥ धृषदिधिषदिधीषौ च ॥ ८४२ ॥ ऊः ॥ दिधिषूः । दिधीपूः ॥ शकेरन्धूः ॥ ८४८ ॥ शकन्धूः ॥ कृग: कादिः ॥ ८४९ ॥ कर्कन्धूः ॥ काच्छीको डेरूः ॥ ८५१ ॥ कशेरूः ॥ दिव ऋः ॥ ८५२ ॥ देवा ॥ सोरसेः ॥ ८५३॥ ऋः ॥ स्वसा॥ नियो डित् ॥ ८५४ ॥ Page #251 -------------------------------------------------------------------------- ________________ उणादिविवृतिः (२३९) - ना॥ यतिननन्दिभ्यां दीर्घश्च ॥ ८५६ ॥ याता । ननान्दा । नखादित्वान्नोऽन्न । पातेरिञ्च ॥ ८५८ ॥ तः ॥ पिता ॥ मानिभ्राजेर्लुक् च ॥ ८५९ ॥ तः॥ माता । भ्राता ॥ जाया मिगः ॥ ८६०॥ तः ॥ जामाता ॥ नमेः प च ॥ ८६२ ॥ तः ॥ नप्ता ॥ हुपूग्गोन्नीप्रस्तुप्रतिहप्रतिप्रस्थाभ्य ऋत्विजि ॥ ८६३॥ तः॥ होता । पोता । उद्गाता । उन्नेता । प्रस्तोता । प्रतिहर्ता । प्रतिप्रस्थाता ॥ . नियः षादिः ॥ ८६४ ॥ ऋत्विजितः ॥ नेष्टा॥ त्वष्टक्षत्तृदुहित्रादयः ॥ ८६५ ॥ तृप्रत्ययान्ता निपात्यन्ते ॥ त्विषेरितोच । त्वष्टा । क्षद खदने सौत्रः । क्षत्ता । दुहेरिट किश्च । दुहिता आदिग्रहणादन्येऽपि ॥ रातेः ॥ ८६६ ॥ राः । रायौ । रायः॥ युगमिभ्यां डोः ॥ ८६७ ॥ Page #252 -------------------------------------------------------------------------- ________________ (३४०) श्रीलघुहममभाव्याकरणम् यौः। गौः॥ . ग्लानुदिभ्यां डौः ॥ ८६८ ॥ ग्लौः । नौः ॥ तोः किक् ॥ ८६९ ॥ ककारः कित्कार्यार्थः । इकार उच्चारणार्थः । तुक् ॥ द्रागादयः॥ ८७० ॥ किक्प्रत्ययान्ता निपात्यन्ते ॥ द्रवतेरा च । द्राक् । इयर्तेरा देशश्च । अर्वाक् । आदिग्रहणादन्येऽपि ॥ तने वच् ॥ ८७२॥ त्वक् ॥ पारेरज् ॥ ८७३ ॥ पारक् ।। ऋधिपृथिभिषिभ्यः कित् ॥ ८७४ ॥ अज् ॥ ऋषक् । पृथक् । निर्देशादेव यत् । भिष् सौत्रः। भिषक् ॥ द्रुहिवृहिमहिपृषिभ्यः कतृः ॥ ८८४ ॥ द्रुहन् । वृहन् । वृहती । महान् । महती । पृषत् । पृषती॥ गमेडिद् द्वे च ॥ ८८५॥ कतः ॥ जगत् । जगती॥ भातेडवतुः ॥ ८८६ ॥ भवान् । भवन्तौ । भवन्तः ॥ हृमृरुहियुषितडिभ्य इत् ॥ ८८७ ॥ Page #253 -------------------------------------------------------------------------- ________________ (२४१) हरित् । सरित् । रोहित् । योषित् । तदित् ॥ उदकाच्छ्वेर्डित् ॥ ८८८ ॥ इत् ॥ उदग्वित् ॥ म्र उत् ॥ ८८९॥ मरुत् ॥ . ग्रो मादिर्वा ॥ ८९०॥ उत् ॥ गर्मुत् । गरुत् ॥ शभसेरद् ॥ ८९४ ॥ शरत् । दरत् । दरदः । भसत् ॥ तनित्यजियजिभ्यो डद् ॥ ८९५ ॥ तद्, सः । त्य, स्यः । यद्, यः॥ इणस्तद् ॥ ८९६ ॥ एतद् एषः॥ प्रः सद् ॥ ८९७ ॥ पर्षत् ॥ द्रो हुस्वश्च ॥ ८९८॥ सद् ॥ षत् ॥ युष्यसिभ्यां कमद् ॥ ८९९ ।। युषिः सौषः । युष्मद्, यूयम् । अस्मद्, वयम् ॥ उक्षितक्ष्यक्षीशिराजिवन्धिपधिपूपिक्लिदिमिहिनुमस्जेरन् ॥ ९००॥ उक्षा । तक्षा । अक्षा । ईका। राजा । धन्वा । पञ्च । पूषा । Page #254 -------------------------------------------------------------------------- ________________ ( २४२ ) श्रीलघुहेमप्रभान्यांकरणम्. क्लेदा । स्नेहा । नव । मज्जा ॥ लूप्युवृषिदंशियुदिविप्रतिदिविभ्यः कित् ॥ ९०९ ॥ लुवा । पुवा । युवा । वृषा । दश । द्युवा । दिवा । प्रतिदिवा ॥ श्वन्मातरिश्वन्मूर्धन्प्लीहन्नर्यमन्विश्वप्सन्परिज्वन्महन्नहन्मघवन्नथर्वन्निति ॥ ९०२ ॥ श्वयतेर्लुक् च । श्वा । मातरि अन्तरिक्षे श्वयति मातरिश्वा । तत्पुरुषे कृतीति सप्तम्या अलुप् । इकारलोपश्च पूर्ववत् । मूछेधं च । मूर्धा । प्लिहेर्दोर्घश्व । प्लीहा । अरिपूर्वादमेर्ण्यन्तादनि, अर्यमा । विश्वपूर्वात् प्सातेः किच्च । विश्वप्सा । परिपूर्वाज्जलतेर्डिच । परिज्वा । महीयतेरीयलोपश्च । महा । अंहेर्नलोपश्च । अहः । मर्नलोपोऽव चान्तः । मघवा । नञ्पूर्वात् खर्वैः खस्थश्च । अथव । इतिकरणादन्येऽपि भवन्ति ॥ 1 पप्यशौभ्यां तन् ॥ ९०३ ॥ सप्त । अष्ट ।। स्नामदिपयर्त्तिपृशकिभ्यो वन् ॥ ९०४ ॥ स्नावा। मद्वा । मद्वरी । बाहुलकात् ङीर्वनोरथ । पद्वा । अर्वा । पर्वा । शक्का । शक्करी ॥ सृजेः नसृकौ च ॥ ९०७ ॥ कनि ॥ स्रका | सृकणी ॥ ध्याप्योध पी च ॥ ९०८ ॥ किनि ॥ धीवा । पीवा ॥ 1 अतेर्ध च ॥ ९०९ Page #255 -------------------------------------------------------------------------- ________________ . उणादिविवृतिः - wvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv फनिप् ॥ अध्वा ॥ .. मन् ॥ ९११ ॥ सर्वधातुभ्यो बहुलम् ॥ कर्म । वर्म । वर्त्म । चर्म । जन्म । श्लेष्मा । इत्यादि ॥ धृहेर्नोऽच्च ॥ ९१३ ॥ मन् ॥ ब्रह्म । ब्रह्मा ॥ व्येग एदोतौ च वा ॥ ९१४ ॥॥ मन् ॥ व्येम । व्येमा । व्योम । व्याम ॥ स्यतेरी च वा ॥ ९९५ ॥ मन् ॥ सीमा । साम ॥ ___सात्मन्नात्मन्वेमनोमन्लोमन्ललामन्नामन्पाप्मन्पक्ष्मन्यक्ष्मन्निति ॥ ९१६ ॥ एते मनन्ता निपात्यन्ते ॥ स्यतेस्तोऽन्तश्च । सात्म । अतेर्दीर्घश्च । आत्मा । वेग आत्वाभावश्च । वेम । रुहेलृक् च । रोम । लत्वे, लोम । क्लमेरोच्च । क्लोम । लातेद्वित्वं च । लालम। नमेरा च । नाम । पातयतेस्तः प् च । पाप्मा। पश्चः कः षोऽन्तो नलोपश्च । पक्ष्म । यस्यतेयंश् , इणो वा । यक्ष्मा । इतिकरणात् तोकमरुक्मादयः॥ गमेरिन् ॥ ९१९ ॥ गमिष्यतीति गमी जिगमिषुः ॥ आङश्च णित् ॥ ९२० ॥ गमेरिन् । आगामी । गामी ॥ भुवो वा ॥ ९२२॥ Page #256 -------------------------------------------------------------------------- ________________ (२४४) भीषरेमभभाव्याकरणम्, इन् स च णित् ॥ भावी । भवी ॥ परमात् कित् ॥ ९२५ ॥ स्थ इन् ॥ परमेष्ठी। भीरुष्ठानादित्वात् षत्वम् , सप्तम्या अलुप् च ॥ पथिमन्थिभ्याम् ॥ ९२६ ॥ किदिन् ॥ पन्थाः । मन्याः ॥ अर्ते क्षिनक् ॥ ९२८ ॥ ऋभुक्षाः॥ पतेरत्रिन् । ९३०॥ पतत्री। आपः किप् हस्वश्च ॥ ९३१ ॥ आपः । स्वभावाहुत्वम् ॥ ककुपत्रिष्टुबनुष्टुभः ॥ ९३२ ॥ किबन्ता निपात्यन्ते ॥ कुपर्वात् स्कुनातेः सलोपश्च। ककुभः। ककुप् । व्यनुपूर्वात् स्तुनातेः सः पश्च । त्रिष्टुप् । अनुष्टुप् । बहुवपनाभिजिविजिविषां किप् शित् । नेनिक् । विक् । विट् ॥ इणो दमक् ॥ ९३८ ॥ इदम् ॥ कोर्डिम् ॥ ९३९ ॥ किम् ॥ तूपेरीम् णोऽन्तश्च ॥ ९४०॥ तूष्णीम् ॥ गृपदुर्विधुर्विभ्यः किए ॥ ९४३ ॥ . AM Page #257 -------------------------------------------------------------------------- ________________ गीः । पूः । दुः । धूः ॥ वा ॥ ९४४ ॥ किन्तौ निपात्येते ॥ दृणातेर्वृद्धिश्च । वाः । कर्मणि दम धात्वादिः । तृण्वन्ति तामिति द्वाः । दुई वरणे इत्वस्य च णिग न्तस्य रूपम् ॥ किप् ॥ षट् ॥ असू ॥ पयः । ह्वः ॥ उणादिविनिः अस् ॥ ९५२ ॥ धातुभ्यो बहुलम् || तपः । नमः । तमः । नभः । सरः । तेजः ॥ पाहाभ्यां पयह्यौ च ॥ ९५३ ॥ सहेः षष् च ॥ ९५९ ॥ छदिवहिभ्यां छन्दोधौ च ॥ ९५४ ॥ अस् || छन्दः । ऊधः ॥ अस् | यशः ॥ अस् || ओजः ॥ अशेर्यश्चादिः ॥ ९५८ ॥ अस् || स्कन्धः ॥ उषेर्ज च ।। ९५९ ॥ स्कन्देर्ध च ॥ ९६० ॥ अवेर्वा ॥ ९६९ ॥ (२४५) अस् तद्योगे धश्व ॥ अधः । अवः ॥ अमेर्भहौ चान्तौ ॥ ९६२ ॥ Page #258 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाव्याकरणम्.. ( २४६ ) अस् || अम्भः । अंहः ॥ अदेरन्ध च वा ॥ ९६३ ॥ अस् || अन्धः । अदः ॥ आपोपाप्ताप्सराब्जाश्च ॥ ९६४ ॥ अस् || अपः । अप्तः । अप्सरसः । अब्जः ॥ उच्यतेः : क च ॥ ९६५ ॥ अस् || ओकः । अङ्कः ॥ अर्त्तेरुराश च ॥ ९६७ ॥ अस् || उरः । अर्शांसि ॥ वस्त्यगिभ्यां णित् ॥ ९७० ॥ अस् ॥ वासः । आगः ॥ मिथिरज्ज्युषितृपशभूवष्टिभ्यः कित् ॥ ९७९ ॥ असू ।। मिथः । रजः । उषाः । तिरस्करोति । पुरः । शिरः । सुवः । उशाः ॥ विधेर्वा ॥ ९७२ ॥ अस् कित् । वेधाः । विधाः ॥ नत्र ईहेरेहेधौ च ॥ ९७५ ॥ अस् || अनेहा । अनेधाः || विहायस्सुमनस्पुरदंशस्पुरूरवोऽङ्गिरसः ॥ ९७६ ॥ असूप्रत्ययान्ता निपात्यन्ते ॥ विपूर्वाज्जहातेर्जिहीतेर्वा योऽन्तश्च । विहायः । विहायाः । सुपूर्वान्मानेईस्वश्च । सुमनसः । पुरुदंशा । पुरुपूर्वाद्रीतेर्दीर्घश्व । पुरूरवाः । अङ्गेरिरोऽन्तश्च । अङ्गिराः ॥ Page #259 -------------------------------------------------------------------------- ________________ पाजः । पाथः ॥ स्रोतः । रेतः ॥ अर्णः । एनः ॥ पक्षः । वक्षः ॥ उशना ॥ चन्द्रमाः ॥ दिविद्वतिः पातेर्जस्थसौ ॥ ९७७ ॥ खुरीभ्यां तम ॥ ९७८ ॥ अर्तीणभ्यां नस् ।। ९७९ ॥ पचिवचिभ्यां सस् ॥ ९८३ ॥ वष्टेः कनस् ॥ ९८५ ॥ चन्दो रमस् ॥ ९८६ ॥ दमेरुनसून सौ ॥ ९८७ ॥ दमुनाः । दमूनाः ॥ रुच्यर्चिशुचिहुसृपिछादिहृदिभ्य इस् ॥ ९८९ ॥ रोचिः । अचिः । शोचिः । हविः । सर्पिः । छदिः । छदेरिसमनत्रट्कविति ह्रस्वः । छदिः । बाहुलकाद् दीर्घत्वे, छादिः । छर्दिः ॥ बहिर्नलुक् च ॥ ९९० ॥ इस् || बहिः । बर्हिः ॥ इस् || ज्योतिः ॥ तेरादेश्व जः ॥ ९९९ ॥ नियो डित् ॥ ९९४ ॥ (२४७) इस || निश्चिनोति ॥ Page #260 -------------------------------------------------------------------------- ________________ ( २४८ ) इम् || आविष्करोति ॥ उस् || आयुः ॥ श्रीलघु ममभाव्याकरणम्. रुद्यर्त्तिजनितनधनिमनिग्रन्थिपतपित्रपिवपिय जिप्रादिवेपिभ्य उस् ॥ ९९७ ॥ I रोदुः । अरुः । जनुः । तनुः । धनुः । मनुः । ग्रन्धुः । परुः । तपुः । त्रपुः । वपुः । यजुः । प्रादुर्भवति । वपुः ।। I इणो णित् ॥ ९९८ ॥ उ ॥ दुष्पुरुषः ॥ अवेर्णित् ॥ ९९५ ॥ पुमान् ॥ मुहिमिथ्यादेः कित् ॥ १००० ॥ उस् । मुहुः । र्मिंथुः । आदिग्रहणादन्येऽपि ॥ चक्षेः शिद्वा ।। १००१ ॥ दुषेर्डित् ॥ ९९९ ॥ किदुस् ॥ चक्षुः । अवचक्षुः । अवख्युः ।। पातेसुः ।। १००२ ।। योः । दोः ॥ न्युद्भयामञ्चेः ककाकैसष्टावच्च ॥ १००३ || नीचम् | उच्चम् । नीचा । उच्चा । नीचैः । उच्चैः ॥ शमो नियो डैम् मलुक् च ॥ १००४ ॥ शनैः ॥ यमिदमिभ्यां डोस् ।। १००५ ।। Page #261 -------------------------------------------------------------------------- ________________ अनसो वहेः क्विप् सश्च डः ॥ १००६ ॥ ( २४९ ) अनडूवान् ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंह सूरि पट्टपरम्परात्रतिष्ठितगीतार्थत्वादिगुणोपेतदृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलाम लिन्दायमानान्तेवासिसंविग्नशास्त्रीय तपोगच्छाचार्यभट्टारक श्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायामुत्तरार्द्धे उणादिविवृतिः ॥ ॥ अथोत्तरकृदन्तप्रक्रिया | वत्स्र्यति गम्यादिः ॥ ५ । ३ । १ ॥ इनाद्यन्तः साधुः ॥ गमी ग्रामम् । आगामी ॥ वा हेतुसिद्धौ क्तः ॥ ५ । ३ । २ ॥ वदर्थाद्धातोः ॥ मेघदृष्टः सम्पन्नाः सम्पत्स्यन्ते वा शलयः ॥ कषोऽनिटः ॥ ५ । ३।३॥ वर्त्स्यदर्थात् क्तः । कष्टम् । कष्टा दिशस्तमसा । अनिट इति किम् ? । कषिताः शत्रवः । क्रियायां क्रियार्थायां तुम णकच् भविष्यन्ती ॥ क्वातुमम् भावे ॥ ९ । १ । १३ ॥ कर्त्तुं व्रजति । कारको व्रतति ॥ कालवेलासमये तुम्वाऽवसरे ॥। ५ । ४ । ३३ ॥ उपपदे गम्ये धातोः ॥ कालो भोक्तुम् । वेला भोक्तुम् । समयो भोक्तुम् । पक्षे, कालो भोक्तव्यस्य । अवसर इति किम् ? | कलः Page #262 -------------------------------------------------------------------------- ________________ (२५०) श्रीलघुहेमप्रभाव्याकरणम् पचति भूतानि ॥ शकधृषज्ञारभलभसहार्हग्लाघटास्तिसमर्थार्थे च तुम् ॥ ५।४। ९०॥ शक्याद्यर्थेषु इच्छार्थेषु च धातुषु समर्थार्थेषु च नामसूपपदेषु कर्मभूताडातोस्तुम् ॥ शक्नोति पारयति वा भोक्तुम् । एवं धृण्णोति जानाति आरभते लभते सहते अर्हति ग्लायति घटते अस्ति समर्थ इच्छति वा भोक्तुम् ॥ कर्मणोऽण् ॥ ५। ३। १४ ॥ क्रियायां क्रियायामुपपदे वर्थदर्थाद्धातोः ॥ कुम्भकारो याति ॥ भाववचनाः ॥ ५। ३ । १५ ॥ क्रियायां क्रियार्थायामुपपदे वपर्दाडातीर्घवृत्त्यादयः ॥ पाकाय, पक्तये, पचनाय वा यति ॥ .. पदरुजविशस्पृशो घञ् ॥ ५। ३ । १६ ॥ पादः । रोगः । वेशः । स्पर्शः ॥ सर्तेः स्थिरव्याधिबलमत्स्ये ॥ ५। ३ । १७ ॥ कर्तरि घम् ॥ सारः स्थिरः । अतीसरोव्याधिः। सारो बलम् । • विसारो मत्स्यः ॥ भावाकोंः ॥ ५। ३। १८ ॥ धातोर्घञ् ॥ पाकः । प्राकारः। दायो दत्तः॥ स्फुरस्फुलोभि ॥ ४।२।४ ॥ सन्ध्यक्षरस्यात् ॥ विस्फारः । विस्फालः॥ घमि भावकरणे ॥ ४ । २ । ५२ ॥ Page #263 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तप्रकरणम्. (२५१) रञ्जरुपान्त्यनो लुक् ॥ रागः । भावकरण इति किम् ? | आधारे रङ्गः ॥ स्यदो जवे ॥ ४ । २ । ५३ ॥ ॥ स्यन्देर्घनि नलुग्वृद्ध्यभावो निपात्येते वेगेऽर्थे | गोस्यदः । जव इति किम् ? । घृतस्यन्दः ॥ दशनावोदधौ द्मप्रश्रथ हिमश्रथम् ॥ ४ । २ ५४ ॥ दंशेरनटि अवपूर्वस्योन्दे: इन्धेश्व घनि नलोपः प्रहिमपूर्वस्य श्र न्थेर्घनि वृद्धयभावश्च निपात्यते । दशनम् । अवोदः । एधः । ओद्मः । श्रथः । हिमश्रथः । मोकमियमीति वृद्धि निषेधः । शमः । दमः । विश्रमे । विश्रमः । विश्रामः ॥ 1 उद्यमोपरमौ ॥ ४ । ३ । ५७ ॥ अत्र घञि वृद्धयभावो निपात्यते । उद्यमः । उपरमः ॥ srisपादाने तु टिद्वा ॥ ५ । ३ । १९ ॥ भावाकर्त्रीर्घञ् ॥ अध्यायः । उपाध्यायी । उपाध्यायः ॥ श्रो वायुवर्णनिवृते ॥ ५ । ३ । २० ॥ भावाकत्रोर्घञ् ॥ शारो वायुः वर्णों वा । नीशारः प्रावरणम् ॥ निरभेः पूल्वः ॥ ५ । ३ । २१ ॥ ।। भावाकत्रोर्घञ् ॥ निष्पावः । अभिलावः ॥ रोरुपसर्गात् ॥ ५ । ३ । २२ ॥ भावाकत्रोर्घव् ॥ संरावः ॥ भूयदोऽल || ५ । ३ । २३ ॥ उपसर्गपूर्वाद्भावाकर्त्रीः ॥ प्रभवः । संश्रयः । विघसः । उपस र्गादित्येव । भावः ॥ Page #264 -------------------------------------------------------------------------- ________________ श्रीकामाकरणम्. न्यादो नवा ॥ ५ । ३ । २४ ॥ निपूर्वस्यादेः अलि घस्लभावोऽतो दीर्घश्च वा ।। न्यादः । निघसः ॥ संनिव्युपाद्यमः ॥ ५ । ३ । २५ ॥ भावाकरल वा । संयमः । संयामः । नियमः । नियामः । वियमः । वियामः । उपयमः । उपयामः ॥ ( २५२ ) दगदपठस्वक्कणः ॥ ५ । ३ । २६ ॥ भावाकत्रोरलू वा ॥ निनदः २ । निगदः २ | निपठः २ । निश्वनः २ । निक्वणः २ ॥ वैणे क्वणः ॥ ५ । ३ । २७ ॥ उपसर्गाद् भावाकर्त्रीरल् वा । प्रक्कणः, प्रक्काणो वा वीणायाः । वैण इति किम् ? | प्रक्काणः शृङ्खलस्य ॥ युवर्णवृदृवशरणगमृद्ब्रहः ॥ ५ । ३ । २८ ॥ भावाकरल् ॥ चयः । क्रयः । रवः । लवः । वरः । आदरः । वशः । रणः । गमः । करः । ग्रहः ॥ वर्षादयः क्लीवे ॥ ५ । ३ । २९ ॥ अलन्ता यथादर्शनं भावाकर्त्रीर्निपात्यन्ते ॥ नपुंसकंक्तान निवृवचनम् | वर्षम् । भयम् ॥ यर्थ समुदोऽजः पशौ ॥ ५ । ३ । ३० ॥ भावाकर || समजः पशूनाम् । उदजः पशूनाम् । पक्षा fafa sa ! | समाजो नृणाम् ॥ सृग्लहः प्रजनाक्षे ॥ ५ । ३ । ३१ ॥ भावाकर्त्रीरल् । गवाम्म्रुपसरः । अक्षाणां ग्लहः । प्रजनाक्ष इति Page #265 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तप्रकरणम्. (२५३) किम् ? । उपसारो भृत्यै राज्ञाम् ॥ पणेाने ॥ ५। ३। ३२॥ भावाकारल् ॥ मूलकपणः । मान इति किम् ? । पाणः ॥ सम्मदप्रमदौ हर्षे ॥ ५।३। ३३ ॥ भावाकोरलन्तौ स्याताम् ॥ सम्मदः प्रमदो वा स्त्रीणाम् । हर्ष इति किम ? । सम्मादः॥ हनोन्तघनान्तर्घणौ देशे ॥ ५। ३ । ३४॥ निपात्येते ॥ अन्तर्घनः, अन्तर्षणो वा देशः । अन्तर्घातोऽन्यः ॥ प्रघणप्रघाणौ गृहांशे ॥ ५। ३ । ३५ ॥ निपात्येते ॥ प्रघणः, प्रघाणो वा द्वारालिन्दकः । प्रघातोऽन्यः ॥ निघोद्घसङ्घोद्घनापधनोपन्नं निमितप्रशस्तगणात्याधानाङ्गासन्नम् ॥ ५। ३ । ३६ ॥ हन्तेः कृतघत्वावलन्तं निपात्यते ॥ समन्ततो मितं निमितम् । निघा वृक्षाः । उद्घः प्रशस्तः। सङ्घः प्राणिसमूहः । अत्याधीयन्ते छेदनाथ कुटनार्थ वा काष्ठादीनि यत्र तदत्याधानम् । उद्घनः। अपघनः शरीरावयवः । उपन्न आसन्नः ॥ मूर्तिनिचिताभ्रे घनः ॥ ५।३। ३७ ॥ हन्तेनिपात्यते ॥ मूर्तिः काठिन्यम् । अभ्रस्य घनः । निचितं निरन्तरम् । घनाः केशाः । अभ्रं मेघः । घनः ।। व्ययोद्रोः करणे ॥ ५।३।३८॥ हन्तेरल घनादेशश्च ॥ विघनः । अयोधनः । द्रुधनः ॥ स्तम्बाद्नश्च ॥ ५।३। ३९ ॥ Page #266 -------------------------------------------------------------------------- ________________ (२५४) श्रीलघुहेममभाव्याकरणम्. न्तरल् घनः करणे ॥ स्तम्बघ्नो दण्डः । स्तम्बधनो यष्टिः ॥ परेघः ॥ ५। ३ । ४०॥ हन्तेरल करणे ॥ परिघोऽर्गला ॥ . परेर्यायोगे ॥२।३ । १०३ ॥ रोल् वा ॥ पलिघः । परिघः। पल्यङ्कः। पर्यङ्कः। पलियोगः। परियोगः ॥ ऋफिडादीनां डश्च लः ॥ २ । ३ । १०४ ॥ ___ कर ललौ वा। ऋफिडः। लूफिलः । ऋतकः । लुतकः । कपरिका । कपलिका ॥ __ जपादीनां पो वः ॥२।३ । १०५ ॥ वा ॥ जवा । जपा । पारावतः । पारापतः ॥ हः समाह्वयाह्वयौ द्यूतनानोः॥ ५। ३ । ४१ ॥ निपात्येते ॥ समाह्वयः प्राणियूतम् । आह्वयः संज्ञा ॥ न्यभ्युपवेर्वाश्चोत् ॥ ५। ३ । ४२ ॥ हो भावाकौरल ॥ निहवः । अभिहवः । उपहवः । विहवः ॥ आङो युद्धे ॥ ५। ३ । ४३ ॥ ह्रो भावाकोरल् वा उश्च ॥ आहवो युद्धम् । युद्ध इति किम् ?। आह्वायः ॥ आहावो निपानम् ॥ ५।३। ४४ ॥ निपानेर्थे आङ्पूर्वात् हो भावाकौरल आहावादेशश्च निपात्यते । आहावो वीनाम् ॥ भावेऽनुपसर्गात् ॥ ५। ३ । ४५ ॥ Page #267 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तप्रकरणम्. (२५५) ह्वोऽल् वा उश्च ।। हवः । भाव इति किम् ? | व्याप्ये ह्रायः । अनुपसर्गादिति किम् ? । आह्वायः । हनो वा वधू च ॥ ५ । ३ । ४६ ॥ अनुपसर्गाद् भावेऽल् || वधः । घातः ॥ व्यधजपमद्भथः ॥ ५ । ३ । ४७ ॥ अनुपसर्गेभ्यो भावाकर्त्रीरल् ॥ व्यधः । जपः । मदः ॥ नवा क्वणय महसस्वनः ॥ ५ । ३ । ४८ ॥ अनुपसर्गाद् भावाकरल् ॥ कणः । क्काणः । यमः । यामः । हसः । हासः । स्वनः । स्वानः ॥ आङो रुप्लोः ॥ ५ । ३ । ४९ ॥ भावाकरलू वा ॥ आरवः । आरावः । आप्लवः । आप्लावः ।। वर्षविघ्नेऽवाद् ग्रहः ॥ ५ । ३ । ५० ॥ भावाकर वा ॥ अवग्रहः । अवग्राहः । वर्षविघ्न इति किम् ? | अवग्रहोsर्थस्य || प्राद्रश्मितुलासूत्रे ॥ ५ । ३ । ५१ ॥ ग्रहेर्भावाकत्रोरल् वा ॥ प्रग्रहः । प्रग्राहः ॥ वृगो वस्त्रे ॥ ५ । ३ । ५२ ॥ प्राद्भावाकरलू वा ॥ प्रवरः । प्रावारः । वस्त्र इति किम् ? | प्रवरो यतिः ॥ उदः श्रेः ॥ ५ । ३ । ५३ ॥ भावाकरलू वा ।। उच्छ्रयः । उच्छ्रायः ॥ युपुद्रोर्घञ् ॥ ५ । ३ । ५४ ॥ Page #268 -------------------------------------------------------------------------- ________________ (२५६) श्रीलघुहेमप्रभाच्याकरणम्. wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww उदो भावाकोंर्घम् ॥ उद्यावः। उत्पावः उद्मावः ॥ ग्रहः ॥ ५। ३ । ५५ ॥ उदो भावाकोंर्घञ् । उद्ग्राहः ॥ न्यवाच्छापे ॥ ५। ३ ५६ ॥ अहेर्गम्ये भावाकोंर्घञ् ॥ निग्राहः, अवग्राहो वा ते जाल्म भूयात् । शाप इति किम् ? । निग्रहश्चौरस्य । प्राल्लिप्सायाम् ॥ ५।३। ५७॥ अहेर्गम्यायां भावाकोंपञ् ॥ पात्रमग्राहेण चरति पिण्डपातार्थों भिक्षुः । लिप्सायामिति किम् ? । मुवस्य प्रग्रहः ॥ समो मुष्टौ ॥ ५।३। ५८॥ ग्रहे वाकोंर्घञ् ॥ सङ्ग्राहो मल्लस्य । मुष्टाविति किम् ? । संग्रहः शिष्यस्य ।। युदुद्रोः ॥ ५। ३ । ५९ ॥ सम्पूर्वाभावाकत्रीर्घञ् ॥ संयावः । संदावः । सन्द्रावः ॥ नियश्चानुपसर्गाहा ॥ ५। ३।६०॥ युदुद्रो वाकत्रोंर्घञ् ॥ नायः । नयः । यावः २ । दावः २ । द्रावः २ । अनुपसर्गादिति किम् ? । प्रणयः । वोदः ॥ ५।३।६१ ॥ नियो भावाकोंर्घञ् । उन्नायः । उन्नयः । अवात् ॥ ५।३। ६२॥ नयते वाकोंर्घञ् ॥ अवनायः ॥ परेड्युते ॥ ५। ३ । ६३ ॥ . Page #269 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तप्रकरणम. (२५७) नयतेर्भावाकर्धं ॥ परिणायेन शारीन् हन्ति । द्यूत इति किम् ? | परिणयोऽस्याः || भुवोऽवज्ञाने वा ॥ ५ । ३ । ६४ ॥ परेर्भावात्रेर्घञ्॥ परिभावः । परिभवः । अवज्ञान इति किम् ? | समन्ताद् भूतिः परिभवः ॥ यज्ञे ग्रहः ॥ ५ । ३ । ६५ ॥ परेर्भावाकर्घञ् ॥ पूर्वपरिग्राहः । यज्ञ इति किम् ? । परिग्रहोऽर्थस्य ॥ संस्तोः ।। ५ । ३ । ६६ ॥ यज्ञविषये भावाकत्रोर्घञ् ॥ संस्तावश्छन्दोगानाम् ॥ प्रात्स्तोः ॥ ५ । ३ । ६७ ॥ भावाकत्रोर्घञ् । प्रस्रावः । मद्रावः । प्रस्तावः ॥ अयज्ञे त्रः ॥ ५ । ३ । ६८ ॥ प्राद्भावाकर्त्रीर्घञ् । प्रस्तारः । अयज्ञ इति किम् ? । बर्हिष्प्रस्तरः । वेरशब्दे प्रथने ॥ ५ । ३ । ६९ ॥ स्त्रो घञ् ॥ विस्तारः पटस्य । प्रथन इति किम् ? । तृणस्य विस्तरः | अशब्द इति किम् ? | वाक्यविस्तरः | छन्दोनानि ॥ ५ । ३ | ७० ॥ वेः स्त्रो भावाकर्त्रीर्घञ् । विष्टारपङ्किश्छन्दः ।। क्षुश्रोः ॥ ५ । ३ । ७१ ॥ वेर्भावाकर्घन् ॥ विक्षावः । विश्रावः ॥ न्युदो प्रः ॥ ५ । ३ । ७२ ॥ भावाकर्त्रीर्घम् ॥ निगारः । उद्गारः ॥ Page #270 -------------------------------------------------------------------------- ________________ (२५८) श्रीलघुहेमप्रभाब्याकरणम्. 1vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvwww किरो धान्ये ॥ ५। ३ । ७३ ।। न्युदो भावाकोंर्घम् । निकारः, उत्कारो धान्यस्य । धान्य इति किम् ? । फलनिकरः ॥ नेवुः ॥ ५। ३ । ७४ ॥ धान्यविशेषे भावाकोंपन् । नीवारा ब्रीहयः॥ इणोऽभ्रेषे ॥ ५। ३ ७५ ॥ नेर्भावाकोंर्घञ् । स्थितेरचलनमभ्रेषः । न्यायः । अभेष इति किम् ? । न्ययं गतश्चौरः ॥ परेः क्रमे ॥ ५। ३ । ७६ ॥ इणो भावाकोंर्घ ॥ क्रमः परिपाटिः । तव पर्यायो भोक्तुम्। क्रम इति किम् ? । पर्ययो गुरोः ॥ व्युपाच्छीङः ॥ ५। ३। ७७ ॥ क्रमे भावाकोंर्घञ् ॥ तव राजविशायः । मम राजोपशायः । क्रम इति किम् ? । विशयः। हस्तप्रा ये चेरस्तेये ॥ ५। ३ । ७८ ॥ भावाकोंर्घञ् । पुष्पप्रचायः। हस्तप्राप्य इति किम् ? । पुष्यपचयं करोति वृक्षाग्रे । अस्तेय इति किम् ? । स्तेयेन पुष्पप्रचयं करोति ॥ चितिदेहावासोपसमाधाने कश्चादेः ॥ ५३ । ७९ ॥ चे वाकौंध। चिति: यज्ञेऽग्निविशेषः तदाधारो वा। आकायमग्नि चिन्वीत । कायो देहः । ऋषिनिकायः । उपसमाधानमुपयुपरि राशीकरणम् । गोमयनिकायः ॥. Page #271 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तप्रकरणम्. सङ्केऽनूर्ध्वे ।। ५ । ३ । ८० ॥ र्भावाकर्धन आदेः कश्च । तार्किकनिकायः । सङ्घ इति किम् ? । सारसमुच्चयः । अनूर्ध्व इति किम् ? । शुकरनिचयः ॥ माने ।। ५ । ३ । ८१ ॥ गम्ये धातोर्भावाकर्घ । एको निष्पावः । समित्सङ्ग्राहः । मान इति किम् ? | निश्चयः ॥ स्थादिभ्यः कः ॥ ५ । ३ । ८२ ॥ भावाकर्त्रीः || आखूत्थः । प्रस्थः । प्रपा ॥ ट्वितोऽथुः ॥ ५ । ३ । ८३ ॥ धातोर्भावाकर्त्रीः । वेपथुः | (२५९) वितस्त्रिमतत्कृतम् ॥ ५ । ३ । ८४ ॥ धातोर्भावाकर्त्रीः । पत्रिमम् ॥ यजिस्व पिरक्षियतिप्रच्छो नः ॥ ५ । ३ । ८५ ॥ भावाकर्त्रीः । यज्ञः । स्वप्नः । रक्ष्णः । यत्नः । प्रश्नः ॥ विच्छो नङ् ॥ ५ । ३ । ८६ ॥ भावाकर्त्रीः । विश्वः ॥ उपसर्गाद्दः किः ॥ ५ । ३ । ८७ ॥ भावाकर्त्रीः || आदिः । निधिः ॥ व्याप्यादाधारे || ५ । ३ । ८८ ॥ दो भावाकर्त्रीः किः ॥ जलधिः ॥ अन्तर्धिः ॥ ५ । ३ । ८९ ॥ Page #272 -------------------------------------------------------------------------- ________________ (२६०) श्रीलघुहेमप्रभाव्याकरणम्. v w wwwwwvvvvwner. अन्तःपूर्वाडागो भावाकोंः किः ॥ अन्तद्धिः ॥ अभिव्याप्तौ भावेऽनजिन् ॥ ५। ३ । ९० ॥ गाम्यायां धातोः ॥ संरवणम् । सांराविणम् । अभिव्याप्ती किम् ? । संरावः ॥ स्त्रियां क्तिः ॥ ५। ३ । ९१ ॥ धातो वाकोंः ॥ घोऽपवादः । कृतिः । स्त्रियामिति किम् ? । कारः॥ तेहादिभ्यः ॥ ४ । ४ । ३३ ॥ एभ्य एव स्तायशित आदिरिट् । निगृहीतिः। अपस्निहितिः । ग्रहादिभ्य एवेति नियमादन्यत्र न । शान्तिः ॥ अपाञ्चायश्चिः क्तौ ॥ ४ । २॥ ६६ ॥ अपचितिः । हत्तिः । तीणिः । लूनिः । धूनिः ।। व्यादिभ्यः ॥ ५। ३ । ९२ ॥ धातुभ्यो भाषाकोंः स्त्रियां क्तिः॥ वक्ष्यमाणैः किवादिभिः सह समावेशार्थं वचनम् । श्रुतिः । प्रतिश्रुत् । सम्पत्तिः । सम्पत् ।। समिणासुगः ॥५। ३ । ९३ ॥ भावाकोंः स्त्रियां क्तिः । समितिः । आसुतिः ॥ सातिहेतियूतिजूतिज्ञप्तिकीर्ति ॥ ५।३। ९४ ॥ भावाकोंनिपात्यते ॥ सातिः। हेतिः। यूतिः। जूतिः । ज्ञप्तिः । कीर्तिः ॥ गापापचो भावे ॥ ५। ३ । ९५ ॥ Page #273 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तप्रकरणम्. (२६१) v/ArvvyVN/ V /Vvvvv स्त्रियां क्तिः । सङ्गीतिः । प्रपीतिः। पक्तिः ॥ स्थो वा ॥ ५। ३ । ९६ ॥ भावे स्त्रियां क्तिः ॥ प्रस्थितिः । आस्था ॥ आस्थटिव्रज्यजः क्यप् ॥ ५। ३। ९७ ॥ भावे स्त्रियाम् । आस्या । अट्या । व्रज्या । इज्या ॥ __ भृगो नाम्नि ॥ ५। ३ । ९८ ॥ भावे स्रियां क्यप् ॥ भृत्या । नाम्नीति किम् ? । भृतिः । समजनिपनिषदशीसुग्विदिचरिमनीणः॥५॥३॥९९॥ भावाकोंः स्त्रियां नाम्नि क्यप् ॥ समज्या । निपत्या। निषद्या । शय्या । सुत्या। विद्या । चर्या । मन्या । इत्या । नाम्नीत्येव । संवीतिः॥ कृगः श च वा ॥ ५।३। १००॥ भावाकों: स्त्रियां क्यप् ॥ क्रिया । कृत्या । कृतिः ॥ मृगयेच्छायाच्आतृष्णाकृपाभाश्रद्धान्ता । ५।३।१०१॥ एते स्त्रियां निपात्यन्ते । मृगया । इच्छा । इत्यादि । परेः सृचरेयः ॥ ५। ३ । १०२॥ भावाकोंः स्त्रियाम् ॥ परिसरू । परिचर्या ॥ वाऽटाट्यात् ॥ ५।३।१०३ ॥ "स्त्रियां भावाकोंयः ॥ अटाटया । अटाटा ॥ जागुरश्च ॥ ५।३। १०४ ॥ स्त्रियां भावाकोंर्यः ॥ जागरा । जागर्या ॥ Page #274 -------------------------------------------------------------------------- ________________ (२६२) श्रीलघुहेमप्रभाव्याकरणम्. vvvvvvvvvvvvv~-..vvvvs शंसिप्रत्ययात् ॥ ५।३। १०५॥ भावाकोंः स्त्रियामः ॥ प्रशंसा । गोपाया ॥ क्तेटो गुरोर्व्यञ्जनात् ॥ ५। ३ । १०६ ॥ भावाकोंः स्त्रियामः ॥ ईहा । क्तेट इति किम् ? । त्रस्तिः। गुरोरिति किम् ? । स्फूर्तिः । व्यअनादिति किम् ? । संशीतिः। षितोऽङ् ॥ ५। ३। १०७ ॥ धातोर्भावाकोंः स्त्रियाम् ॥ पचा ।। भिदादयः॥ ५।३।१०८ ॥ स्त्रियां भावाक/निपात्यन्ते ॥ भिदा । छिदा ॥ भीषिभूषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यः ॥ ५। ३ । १०९ ॥ ण्यन्तेभ्यः स्त्रियां भावाकोंरङ् ॥ भीषा । भूषा। चिन्ता । पूजा । कथा । कुम्बा । चर्चा । स्पृहा । तोला । दोला । उपसर्गादातः ।। ५। ३ । ११० ॥ स्त्रियां भावाकौरङ् ॥ उपदा । उपसर्गादिति किम् ? । दत्तिः ॥ णिवेत्त्यासश्रन्थघवन्देरनः ॥ ५। ३ । १११ ॥ स्त्रियां भावाकोंः । कारणा । वेदना । आसना । श्रन्थना । घट्टना । बन्दना ॥ इषोऽनिच्छायाम् ॥ ५। ३ । ११२ ॥ स्त्रियां भावाकौरनः॥ अन्वेषणा। अनिच्छायामिति किम् ?।इष्टिः॥ पर्यधेर्वा ॥ ५। ३ । ११३ ॥ Page #275 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तप्रकरणम्. (२६३) अनिच्छार्थादिषेः स्त्रियां भावाकर्त्रीरन: । यर्येषणा । परीष्टिः । अध्येषणा | अधीष्टिः ॥ कुत्सम्पदादिभ्यः क्विप् । ५ । ३ । ११४ ॥ स्त्रियां भावाकर्त्रीः ॥ क्रुत् । युत् | सम्पत् । विपत् ॥ भ्यादिभ्यो वा ॥ ५ । ३ । ११५ ॥ स्त्रियां भावाकर्त्रीः क्विप् । भीः । भीतिः । ह्रीः । हीतिः ॥ 1 व्यतिहारेऽनीहादिभ्यो ञः ॥ ५ । ३ । ११६ ॥ धातुभ्यः स्त्रियां बाहुलकाद्भावे || नित्यं विनोऽण् । नञोऽनिः शापे ॥ ५ । ३ । ११७ ॥ धातोर्गम्ये भावाकर्त्रीः स्त्रियाम् ॥ अजननिस्ते वृषल भूयात् । शाप इति किम् ? | अकृतिः पटस्य ॥ ग्लाहाज्यः ॥ ५ । ३ । ११८ ।। स्त्रियां भावाकरनिः । ग्लानिः । हानिः । ज्यानिः ॥ प्रश्नाख्याने वेञ् ॥ ५ | ३ | ११९ ॥ गम्ये स्त्रियां भावाकर्त्रीः । कां कारि, कारिकां, क्रियां, कृत्यां कृतिं वा अकार्षीः । सर्वां, कारि, कारिकां क्रियां, कृत्यां, कृर्ति, वा अकार्षम् ॥ , पर्यायार्णोत्पत्तौ च णकः ॥ ५ । ३ । १२० ॥ प्रश्नाख्याने गम्ये स्त्रियां भावाकर्त्रीः ॥ भवत आसिका । भवत: शायिका । अर्हसि त्वमिक्षुभक्षिकाम् । इक्षुभक्षिकां मे धारयसि । इशुभक्षिका उदपादि । कां कारिकामकार्षीः । सर्वो का - रिकामकार्षम् । 1 Page #276 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाव्याकरणम्. नाम्नि पुंसि च ॥ ५ । ३ । १२१ ।। धातोः परो भावाकर्त्रीः स्त्रियां णकः ॥ प्रच्छर्दिका । शालभञ्जिका । अरोचकः ॥ ( २६४ ) भावे ॥ ५ । ३ । १२२ ॥ धात्वर्थनिर्देशे स्त्रियां धातोर्णकः ॥ शायिका ॥ क्लीवे क्तः ॥ ५ । ३ । १२३ ॥ भावे धातोः ॥ हसितं छात्रस्य । क्लीव इति किम् ? | हसः । हासः ॥ अनट् ॥ ५ । ३ । १२४ ॥ लोवे भावे धातोः ॥ गमनम् ॥ ष्ठिवसिवोऽनटि वा ।। ४ । २ । ११२ ॥ दीर्घः ॥ निष्ठीवनम् | निष्ठेवनम् । सीवनम् | सेवनम् ॥ यत्कर्मस्पर्शात्कर्त्रङ्गसुखं ततः ॥ ५ । ३ १२५ ॥ धातोः क्लीवे भावेऽनट् ॥ पयःपानं सुखम् । कर्मेति किम् ? तूलिकाया उत्थानं सुखम् । स्पर्शादिति किम् ? | अग्निकुण्डस्योपासनं सुखम् । कत्रिति किम् ? । शिष्येण गुरोः स्नापनं सुखम् । अङ्गेति किम् ? । पुत्रस्य परिष्वञ्जनं सुखम् । सुखमिति किम् ? | कण्टकानां मर्दनम् । नित्यसमासार्थमिदम् ॥ रम्यादिभ्यः कर्त्तरि ॥ ५ । ३ । १२६ ॥ अनट् । रमणी । कमनी । कारणम् ॥ ५ । ३ । १२७ ॥ कृगः कर्त्तर्यनट् वृद्धिश्च ॥। कारणम् ॥ भुजिपत्यादिभ्यः कर्मापादाने ॥ ५ । ३ । १२८ ॥ Page #277 -------------------------------------------------------------------------- ________________ उत्तरकृदनकरणम्. १३६५) अनट् ॥ भोजनम् । निरदनम् । प्रपतनः । अपादानम् ॥ करणाधारे ॥ ५।३। १२९ ॥ अनट् । एषणी । सक्तुधानी ॥ पुन्नानि घः । ५।३ । १३०॥ गम्ये करणाधारयोः ॥ एकोपसर्गस्य च घे ॥ ४।२। ३४ ॥ अनुपसर्गस्य छदेणौं इस्वः। दन्तच्छदः। प्रच्छदः। आकरः। पुमिति किम् ? । विचयनी । नान्नीति किम् ? । प्रहरणो दण्डः ॥ गोचरसंचरवहब्रजव्यजखलापर्णानगमबकभगकषाकषनिकषम् ॥ ५। ३ । १३१ ॥ . करणाधारयोः पुनाम्नि घान्तं निपात्यते ॥ गोचरः। सश्चरः । वहः । व्रजः । व्यजः । खलः । आपणः । निगमः । बकः । भगः। . बाहुलकाद् भगम् । कषः । आकषः । निकषः ॥ व्यञ्जनाद् घञ् ॥ ५। ३ । १३२ ॥ धातोः पुनाम्नि करणाधारयोः । वेदः। अवात्तस्तृभ्याम् ॥ ५। ३। १३३ ॥ करणाधारयोः पुनाम्नि घञ् ॥ अवतारः । अवस्तारः॥ न्यायावायाध्यायोद्यावसंहारावहाराधारदारजारम् ॥ ५।३। १३४॥ पुन्नाम्नि करणाधारयोर्घअन्तं निपात्यते ॥ न्यायः । अवायः । अध्यायः । उद्यावः । संहारः। अबहारः। आधारः। दाराः। जारः।। ... उदकोऽतोये ॥ ५। ३१ १३५ ॥ Page #278 -------------------------------------------------------------------------- ________________ (२६६) , श्रीलघुहेमपभान्याकरणम्. w ww vvvvvvvm पुनान्नि करणाधारयोर्घ ॥ तैलोदकः । अतोय इति किम् ?। उदकोदश्चनः । व्यअनादिति सिद्धे तोये प्रतिषेधार्थ वचनम् ॥ आनायो जालम् ॥ ५। ३ । १३६ ॥ 'आनायो मत्स्यानाम् ।। खनो डडरेकेकवकघं च ॥ ५। ३ । १३७॥ पुन्नाम्नि करणाधारयोर्घ । आखः । आखरः । आखनिकः । आखनिकवकः । आखनः । आखानः ॥ इकिश्तिव् स्वरूपार्थे ॥ ५। ३ । १३८ ॥ भभिः । क्रुधिः । वेत्तिः । अथै, यजिः। भुनिः । पचतिः ॥ दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात्खल् ॥ ५। ३ । १३९ ॥ दुःशयम् । दुष्करः । सुशयम् । सुकरः। ईषच्छयम् । ईषत्करः। कृच्छाकृच्छ्रार्थ इति किम् ? । ईषल्लभ्यं धनम् ॥ सुदुभ्यः ॥ ४ । ४ १०८ ॥ समस्ताभ्यां व्यस्ताभ्यां चोपसर्गात्पराभ्यां सुदुभ्यो लभः स्वरात्परः खल्पोर्नोऽन्तः ॥ अतिसुलम्भम् । अतिदुर्लम्भम् । अतिमुलम्भः । अतिदुर्लम्भः । अतिसुदुर्लम्भः। उपसर्गादेव सुदुर्घ्य इति नियमार्थ वचनम् ॥ च्व्यर्थे कत्रोप्याद् भूकृगः॥ ५। ३ । १४० ॥ कृच्छ्राकृच्छार्थेभ्यो दुःस्वीषद्भयः परात् खल्॥ दुराढयंभवम् । स्वादयंभवम् । इषदाढयंभवं भवता । दुराढ्यंकरः। स्वान्यंकरः । ईपदाढयकरश्चैत्रस्त्वया । व्यर्थ इति किम् ? । दुराढयेन भूयते । शासूयुधिदृशिधृषिमृषातोऽनः ॥ ५ । ३ । १४१ ॥ Page #279 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तमकरणम् (२६७) vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv कृछ्राकृच्छ्रार्थदुःस्वीपत्पूर्वात् । दुःशासनः । सुशासनः । ईपच्छासनः । दुर्योधनः। सुयोधनः। ईषद्योधनः। दुर्धर्षणः। दुर्मर्षणः । दुरुत्थानम् ॥ णिन् चावश्यकाधमण्यें ॥ ५। ४ । ३६ ॥ गम्ये कर्तरि वाच्ये कृत्याः॥ अवश्यं कारी। अवश्य हारी । अवश्यं गेयो गीतस्य । शतं दायी । गेयो गाथानाम् ॥ निषेधेऽलंखल्वोः क्त्वा ॥ ५।४।४४ ॥ उपपदयोर्धातोर्वा । अलंकृत्वा । खलुकृत्वा । पक्षे अलं रुदितेन । परावरे ॥ ५। ४ । ४५॥ गम्ये त्वा वा। अनञः क्त्वो यप् ॥३।२।१५४ ॥ अव्ययात्परस्योत्तरपदस्य । अतिक्रम्य नदी गिरिः। अप्राप्य नदी गिरिः । अनत्र इति किम् ? । अकृत्वा । परम्कृत्वा ॥ निमील्यादिमेङस्तुल्यकर्तृके ॥ ५। ४ । ४६ ॥ धातोः सम्बन्धे त्वा वा ॥ अक्षिणी निमील्य हसति । मुखं व्यादाय स्वपिति ॥ मेङो वा मित् ॥ ४ । ३ । ८८॥ यपि । अपमित्य याचते । पक्षे, अपमातुं याचते । तुल्यकर्तृक इति किम् ? । चैत्रस्याक्षिनिमीलने मैत्रो हसति ॥ प्राकाले ॥ ५। ४ । ४७॥ परकालेन धात्वर्थेन तुल्यकर्टके वर्तमानाद्धातोः सम्बन्धे क्वा वा। आसित्वा भुङ्क्ते । पक्षे । आस्यते भोक्तुम् । प्राकाल इति किम् । भुज्यते पीयते वा ॥ Page #280 -------------------------------------------------------------------------- ________________ (२६८) श्रीलदसमभाव्याकरणम्. -~~~vvvvvvvvvvvvvvvvvvvvvvvvvvvvv Man/vvvvvvvvvvvvvvvvvvvvv जनशो न्युपान्त्ये तादिः क्त्वा ॥४।३। २३॥ किरद्धा । रक्तवा । रङ्क्त्वा । नष्ट्वा । नंष्ट्वा । नीति किम् । भुक्त्वा । उपान्त्य इति किम् ? । नित्त्वा। तादिरिति किम् ? । विभज्य ॥ ऋत्तृषमृषकृशवश्चलुश्चथफः सेट् ॥ ४ । ३ । २४ ॥ न्युपान्त्ये सति क्त्वा वा किद्वत् । ऋतित्वा । अर्तित्वा । तृपित्वा। तर्षित्वा। मृषित्वा । मर्पित्वा। कृशित्वा । कर्शित्वा । वचित्वा । वञ्चित्वा । लुचित्वा । लुश्चित्वा । श्रथित्वा । श्रन्थिखा । गुफित्वा । गुम्फित्वा । न्युपान्त्य इति किम् ? । कोथित्वा । रेफित्वा। , सेडिति किम् ? । वक्त्वा । वौ व्यअनादेरिति कित्त्वे । द्युतित्वा । योतित्वा । लिखित्वा । लेखित्वा ॥ क्वा ॥४।३। २९ ॥ सेट् किछन्न ॥ देवित्वा । सेडित्येव । कृत्वा ॥ स्कन्दस्यन्दः ॥ ४ । ३ । ३०॥ सवा किद्वन्न । स्कन्वा । स्यन्त्वा । क्षुधक्लिशकुषगुधमृडमृदवदवसः ॥ ४।३। ३१ ॥ सवा सेट् किद्वत् । क्षुधित्वा । क्लिशित्वा । कुषित्वा । गुधित्वा । मृडित्वा । मृदित्वा । उदित्वा । उषित्वा । रुदविदेति कित्त्वे, रुदित्वा। विदित्वा । मुषित्वा । गृहीत्वा । सुप्त्वा । पृष्ट्वा। आत्वे। खात्वा । पक्षे, खनित्वा । इत्वे, दित्वा । सित्वा । मित्वा। स्थित्वा । दधातेहिः । हित्वा । हाको हिः क्तिव ॥ ४।४ । १४ ॥ तादौ किति ॥ हित्वा । त्वीति किम् ? । हीनः । तीत्येव । प्रहाय ॥ Page #281 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तमपरिणम (२६९) vvvvvvvvx जनश्चः तवः॥४।४।४१ ॥ आदिरिट् । जरित्वा २ । ब्रश्चित्वा ॥ ऊदितो वा ॥ ४।४।४२॥ परस्य क्त्व आदिरिट् । दान्त्वा । दमित्वा ॥ क्रमः क्वि वा ॥ ४ । १। १०६ ॥ धुडादौ दीर्घः । क्रान्त्वा । क्रन्त्वा । धुटीत्येव । क्रमित्वा । क्षुधवस इतीट् । क्षुधित्वा । उषित्वा। लुभ्यश्चेरितीट। लुभिन्वा । अश्चित्वा । पूक्लिशिभ्यो नवा । पूत्वा। पवित्वा । क्लिष्ट्वा । क्लिशित्वा॥ ज्यश्च यपि ॥ ४ । १ । ७६ ॥ वेगो खन्न । प्रज्याय । प्रवाय । व्यः ॥४।१। ७७॥ यपि स्कृन्न । प्रन्याय । संपरेवा ॥४।१। ७८ ॥ व्यो यपि खन्न । संव्याय । संवीय । परिव्याय । परिवीय । यपि ॥ ४ । २ । ५६ ॥ यमिरमिनमिगमिहनिमनिवनतितनादेलृक् ॥ प्रहत्य । प्रमत्य । प्रतत्य । प्रसत्य । वा मः॥ ४ । २ । ५७ ॥ यम्यादीनां मान्तानां यपि वा लुक् ॥ प्रयत्य । प्रयम्य । विरत्य । विरम्य । प्रणत्य । प्रणम्य । अगात्य । आगम्य ॥ लघोर्यपि ॥ ४।३। ८६॥ रय ॥ प्रशमय । लघोरिति किम् ? । प्रतिपाय ।। A Page #282 -------------------------------------------------------------------------- ________________ श्रीलघुभाव्याकरणम्. वाऽऽप्नोः ॥ ४ । ३ । ८७ ॥ णेर्यप्यय् । प्रापय्य । प्राप्य । आनोरिति किम् ? । अध्याप्य । क्षेः क्षीः ॥ ४ । ३ । ८९ ॥ ( २७० ) यपि । प्रक्षीय ।। ख्णम् चाभीक्ष्ये ॥ ५ । ४ । ४८ ॥ परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे धातोः सम्बन्धे त्वा ॥ भोजं भोजं याति । भुक्त्वा भुक्त्वा याति । वाऽपगुरो णमि । ४ । २ । ५॥ संध्यक्षरस्यात् । अपगारमपगारम् । अपगोरमपगोरम् ॥ पूर्वाग्रेप्रथमे ।। ५ । ४ । ४९॥ उपपदे परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे धातोः सम्बन्धे ख्णम् वा । अनाभीक्षण्यार्थे वचनम् । पूर्वभोजं याति, पूर्व भुक्त्वा । अग्रेभोजम् । अग्रे भुक्त्वा । प्रथमं भोजम् । प्रथमं भुक्त्वा । अन्यथैवंकथमित्थमः कृगोऽनर्थकात् ॥ ५ । ४ । ५० ॥ तुल्यकर्तृकेऽर्थे ख्णम् वा । अन्यथाकारम् एवङ्कारम्, कथङ्कारम् इत्थङ्कारं भुङ्क्ते । पक्षे सवैव । अनर्थकादिति किम ! अन्यथा कृत्वा शिरो भुङ्क्ते । यथातथादीर्योत्तरे ॥ ५ । ४ । ५१ ॥ तुल्यकर्तृकार्थानर्थकात्कृगो धातोः सम्बन्धे ख्णम् वा । कथं त्वं भोक्ष्स इति पृष्टोऽसूयया तम्प्रत्याह, यथाकारमहं भोक्ष्ये तथाकारमहं भोक्ष्ये किं तवानेन । ईष्र्योत्तर इति किम् ? । यथा कृत्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि ॥ Page #283 -------------------------------------------------------------------------- ________________ (२७१) उत्तरकृदन्तप्रकरणम्. शापे व्याप्यात् ।। ५ । ४ । ५२ ॥ गम्ये तुल्यकर्तृकार्यात् कृगो धातोः सम्बन्धे ख्णम् वा ।। चोरकारमाक्रोशति । शाप इति किम् ? । चौरं कृत्वा हेतुभिः कथयति । स्वार्थाददीर्घात् ॥ ५ । ४ । ५३ ॥ व्याप्यात्परात्तुल्यकर्तृकार्थात्करोतेर्धातोः सम्बम्धे ख्णम् वा ॥ स्वादुङ्कारं भुङ्क्ते । मिष्टङ्कारं भुङ्क्ते । पक्षे, स्वादुं कृत्वा । अदीर्घादिति किम् ? | स्वाद्वीं कृत्वा यवागूं भुङ्क्ते ॥ विग्भ्यः कात्स्न्ये णम् ॥ ५ । ४ । ५४ ॥ कावतो व्याप्यात् तुल्यकर्तृके प्राक्कालेऽर्थे धातोः सम्बन्धे वा ॥ अतिथिवेदं भोजयति । कन्यादर्श वरयति । काय इति किम् ? | अतिथिं विदित्वा भोजयति । यावतो विन्दजीवः ॥ ५ । ४ । ५५ ॥ कावतो व्याप्यात् तुल्यकर्तृकात् धातोः सम्बन्धे णम्वा । यावद्वेदं भुङ्क्ते । यावज्जीवममधीते ॥ चर्मोदरात्पूरेः ॥ ५ । ४ । ५६ ॥ व्याप्यात्तुल्यकर्तृकार्थाद्धातोः सम्बन्धे णम्वा । चर्मपूरमास्ते । उदरपूरं शेते ॥ वृष्टिमाने उलुक् चास्य वा ॥ ५ । ४ । ५७ ॥ व्याप्यात्पूरयतेर्णम्वा समुदायेन गम्ये धातोः सम्बन्धे || गोष्पदप्रम्, गोष्पदपूरं दृष्टो देवः । चेलार्थात्क्नोपेः ॥ ५ । ४ । ५८ ॥ व्याप्यात्तुल्यकर्तृकार्थानुष्टिमाने गम्ये धातोः सम्बन्धे णम्बा ॥ Page #284 -------------------------------------------------------------------------- ________________ - - ~~~~~~~~~~~~ (२७२) श्रीलघुशवमायाकरणम् चेलकोपं दृष्टो मेघः॥ गात्रपुरुषात्स्नः॥ ५।४। ५९ ॥ तुल्यकर्तृकार्थाष्टिमाने गम्ये धातोः सम्बन्धे णम्वा॥ गात्रस्नायं दृष्टः । पुरुषस्नायं दृष्टः ॥ शुष्कचूर्णरूक्षात्पिषस्तस्यैव ॥ ५ । ४ । ६० ॥ व्याप्याण्णम्वा धातोः सम्बन्धे ॥ शुष्कपेष पिनष्टि। एवं चूर्णपेषम् । रूक्षपेषम् ।। कृग्ग्रहोऽकृतजीवात् ॥५। ४।६१ ॥ व्याप्यात्तस्यैव धातोः सम्बन्धे णम्वा ॥ अकृतकारं करोति । जीवग्राहं गृह्णाति ॥ निमूलात्कषः ॥ ५। ४ । ६२॥ व्याप्यात्तस्यैव सम्बन्धे पम्वा ॥ निमूलकार्ष कषति। हनश्च समूलात् ॥ ५। ४ । ६३॥ व्याप्यात्कषेस्तस्यैव सम्बन्धे णम्वा ॥ समूलघातं हन्ति । समूलका कषति । करणेभ्यः ॥ ५। ४ । ६४ ॥ हन्वेस्तस्यैव सम्बन्धे णम्वा । पाणिघातं कुडयमाहन्ति । स्वस्नेहनार्थात्पुषपिषः ॥ ५। ४ । ६५॥ करणार्थात्तस्यैव सम्बन्धे णम्वा ॥ स्वपोषं पुष्णाति । एवमास्मपोषम् । उदपेष पिनष्टि । एवं क्षीरपेषम् ॥ हस्तार्थाद् ग्रहवर्त्तिवृतः ॥ ५। ४ । ६६ ॥ करणवाचिनस्तस्यैव सम्बन्धे णम्वा ॥ हस्तग्राहं गृहाति । एवं Page #285 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तमकरणम् (२७३) करग्राहम् । हस्तवर्त्त वर्तयति । करवर्त वर्तते ॥ बन्धेर्नानि ॥ ५। ४ । ६७ ॥ बन्धेरिति प्रकृति मषिशेषणं च, बन्धेबन्धनस्य यन्नाम संज्ञा तद्विषयात्करणार्थात्पराद् बन्धेस्तस्यैव सम्बन्धे णम्वा । क्रौञ्चबन्धम्बद्धः। आधारात् ॥ ५। ४ । ६८॥ बन्धेस्तस्यैव सम्बन्धे णम्वा ॥ चारकबन्धम्बद्धः॥ कीवपुरुषान्नश्वहः ॥ ५।४।६९ ॥ यथासङ्ख्यं तस्यैव सम्बन्धे णम्वा ॥ जीवनाशन्नश्यति। पुरुपवाहं वहति । करिति किम् ? । जीवेन नश्यति ॥ ऊर्ध्वात्पूःशुषः ॥ ५। ४ । ७० ॥ कत्तुस्तस्यैव सम्बन्धे णम्वा ॥ ऊर्ध्वपूरं पूर्यते । ऊर्ध्वशोषं शुष्यति॥ व्याप्याच्चेवात् ॥ ५। ४ । ७१ ॥ कतर्धातोस्तस्यैव सम्बन्धे णम्वा ॥ सुवर्णनिधायं निहितः। काकनाशं नष्टः ॥ उपाकिरो लवने ॥ ५। ४ । ७२॥ पातोस्सम्बन्धे णम्वा ॥ लवन इति वचनात्तस्यैवेति निवृत्तम् । उपस्कारं मद्रका लुनन्ति । लवन इति किम् ? । उपकीर्य याति ॥ दशेस्तृतीयया ॥ ५। ४ । ७३॥ योगे तुल्यककार्थादुपपूर्वाद्धातोः सम्बन्धे णम्वा ॥ मूलकेनो पदंशं भुङ्क्ते। मूलकोपदेशं भुङ्क्ते । मूलकेनोपदश्य भुइन्ते ॥ ...--हिंसार्थादेकाप्यात् ॥ ५। ४ । ७४ ॥ Page #286 -------------------------------------------------------------------------- ________________ ( २७४ ) श्रीलघुहेमप्रभाव्याकरणम्. धातोर्धात्वन्तरेण तुल्यकर्तृकार्था तृतीयान्तेन योगे णम्वा ॥ दण्डेोपघातं दण्डोपघातं दण्डेनोपहत्य च गाः सादयति । एकाप्यादिति किम् ? ।। दण्डेनोपहत्य चौरं गोपालको गाः खेटयति ॥ उपपीडरुधकर्षस्तत्सप्तम्या ॥ ५ । ४ । ७५ ।। योगे तुल्यकर्तृकाद्धातोस्सम्बन्धे णम्वा ॥ पार्श्वभ्यामुपपीडं, पार्श्वोपपीडं शेते । पार्श्वयोरुपपीडं, पार्श्वोपपीडं शेते । व्रजेनोपरोधं, व्रजोपरोधं, व्रजे उपरोधं व्रजोपरोधं गाः स्थापयति । पाणिनोपकर्षं पाण्युपकर्ष, पाणावुपकर्ष, पाण्युपकर्ष गृहाति ॥ प्रमाणसमासत्त्योः ॥ ५ । ४ । ७६ ॥ गम्ययोस्तृतीयान्तेन सप्तम्यन्तेन च योगे तुल्यकर्तृकाडातोः सम्बन्धे णम्वा || आयाममानं प्रमाणम् । समासत्तिः संरम्भपूर्वकः सन्निकर्षः । द्व्यङ्गुलेनोत्कर्ष द्वयगुर्लोत्कर्ष, द्व्यङ्गुले उत्कर्ष द्वयगुलोत्कर्ष गण्डिकाश्छिन्नत्ति | केशग्रहं केशग्राहं, केशेषु ग्राहं, केशग्राहं युध्यन्ते । पक्षे, द्व्यङ्गुलेनोत्कृष्य गण्डिकाछिनत्ति । पञ्चम्या त्वरायाम् ॥ ५ । ४ । ७७॥ गम्यायां तुल्यकर्तृकाडातोः सम्बन्धे णम्वा ॥ शय्याया उत्थायम्, शय्योत्थायं धावति । पक्षे, शय्याया उत्थाय धावति । त्वरायामिति किम् ? | आसनादुत्थाय याति ।। द्वितीया ॥ ५ । ४ । ७८ ।। योगे त्वरायां गम्यायां तुल्यकर्तृकार्थाद्धातोः सम्बन्चे णम्वा ॥ लोष्टान्ग्राहं, लोष्टग्राहं युध्यन्ते ॥ स्वानावेण ॥ ५ । ४ । ७९ ॥ द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद्धातोः सम्बन्धे णम्वा ॥ यस्मिन्नङ्गे छिन्ने भिन्ने वा प्राणी न म्रियते तदध्रुवम् । भ्रुवौ विक्षेपं Page #287 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तप्रकरणम्. (२७५) भ्रूविक्षेपं भ्रुवौ विक्षिप्य वा जल्पति । स्वाङ्गेनेति किम् ? | कफमुन्मूल्य जल्पति । अध्रुवेणेति किम् ? । शिर उत्क्षिप्य वक्ति ॥ परिक्लेश्येन ॥ ५ । ४ । ८० ॥ स्वाङ्गेन द्वितीयान्तेन योगे तुल्यकर्तृकार्थाडातोः सम्बन्धे णम्वा ॥ उरांसि प्रतिषेषम्, उरः प्रतिषेषम्, उरांसि प्रतिपेष्य वा युध्यन्ते ॥ विशपतपदस्कन्दो वीप्साभीक्ष्णये ॥ ५ । ४ । ८१ ॥ द्वितीयान्तेन योगे तुल्य कर्तृकार्थाद् गम्ये धातोः सम्बन्धे णम्वा ॥ गेहं गेहमनुप्रवेश, गेहानुप्रवेशमास्ते । गेहमनुप्रवेशमनुप्रवेशं, गेहानुप्रवेशमास्ते । गेहं गेहमनुप्रपातं गेहानुप्रपातमास्ते । गेहमनुप्रपातमनुप्रपात, गेहानुप्रपातमास्ते । एवं गेहानुप्रपादम् ३ । गेहानुस्कन्दम् ३ ॥ कालेन तृष्यस्वः क्रियान्तरे ।। ५ । ४ । ८२॥ द्वितीयान्तेन योगे धातोः सम्बन्धे णम्वा । द्वयहं तर्षे, द्वयहवर्षे गावः पिवन्ति । द्वयहमत्यासं द्वयहात्यासं गावः पिवन्ति ॥ नाम्ना ग्रहादिशः ॥ ५ । ४ । ८३ ॥ द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद्धातोः सम्बन्धे णम्वा । नामनि ग्राहं, नामग्राहमाह्वयति । नामान्यादेशं, नामादेशं दत्ते । पक्षे, नाम गृहीत्वा दत्ते || कृगोऽव्ययेनानिष्टोक्तौ त्वाणमौ ॥ ५ । ४ । ८४ ॥ योगे तुल्यकर्तृकार्थाद् गम्यायां धातोः सम्बन्धे । ब्राह्मण ! पुत्रस्ते जातः, वृषल ! किं तर्हि नीचैः कृत्य, नीचैः कारं कथयसि, उच्चैर्नाम प्रियमाख्येयम्। अनिष्टोक्ताविति किम् ? । उच्चैः कृत्वाऽऽचष्टे, ब्राह्मण ! पुत्रस्ते जात इति । अव्ययेनति किम् ? । ब्राह्मण ! पुत्रस्ते जातः, Page #288 -------------------------------------------------------------------------- ________________ (२७६) श्रीलघुहेमप्रभाव्याकरणम्. किं तर्हि वृषल ! मन्दं कृत्वा कथयसि ॥ तिर्यचाऽपवर्गे ॥ ५ । ४ । ८५ ॥ गम्येऽव्ययेन योगे तुल्यकर्तृकार्थात् कृगो धातोः सम्बन्धे वाणम । अपवर्गः क्रियासमाप्तिः । तिर्यक्कृत्य, तिर्यक्कारमास्ते । अपवर्ग इति किम् ? । तिर्यक्कृत्वा काष्ठं गतः ॥ स्वाङ्गतश्च्व्यर्थे नानाविनाधार्थेन भुवश्च ॥ ५ । ४ । ८६ ॥ योगे तुल्यकर्तृकार्थात्कृगो धातोः सम्बन्धे त्वाणमौ । मुखतो भूत्वा, मुखतोभूय, मुखतोभावमास्ते । नाना भूत्वा, नानाभूय, नानाभावं गतः । विना भूत्वा, विनाभूय, विनाभावं गतः । द्विधा भूत्वा, द्विधाभूय, द्विधाभावमास्ते । एवं पार्श्वतः कृत्वा, पार्श्वतः कृत्य, पार्श्वतः कारं शेते इत्यादि । व्यर्थ इति किम् ? | नाना कृत्वा भक्ष्याणि भुङ्क्ते ॥ तूष्णीमा ॥ ५ । ४ । ८७ ॥ योगे तुल्यकर्तृकार्थाद् भ्रुवो धातोः सम्बत्थे त्वाणमौ । तूष्णीं भूत्वा । तूष्णींभूय । तूष्णींभावमास्ते ॥ आनुलोम्येऽन्वचा ॥ ५ । ४ । ८० ॥ अव्ययेन योगे गम्ये तुल्यकर्तृकार्थाद्भुवो धातोः सम्बन्धे तत्वामौ । अन्वग्भूत्वा, अन्वग्भूय, अन्वग्भावमास्ते । आनुलोम्य इति किम् ? | अन्वग्भूत्वा विजयते ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रा परनामवृद्धि विजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीय तपोगच्छाचार्यभट्टारक श्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायामुत्तरार्द्ध उत्तरकृदन्तप्रक्रिया | Page #289 -------------------------------------------------------------------------- ________________ प्रशस्तिः (२७७) vavvvvvvvvvvvvvvvvvvvvvvvv~ प्रशस्तिः ॥ सूत्रालम्बनमात्रगापि तनुते चित्रां मतिं कुत्रचित् सन्धौ न प्रथिमानमेति नियतै लिङ्गैः पुनर्भासते ॥ याख्याताऽव्ययधातुभिः सह समासेऽभीष्टकृत्मत्यये लघ्वी कारकमत्यये भवतु सा हेमप्रभैषा मुदे ॥१॥ येषां नार्थविशेषसङ्घहविधौ सामर्थ्यमस्त्युद्भटं वाञ्छा साधुपदप्रयोगविपयाऽस्त्यर्थे प्रसिद्धेऽखिले ॥ आत्मीयत्वमुपागताऽतिमहता यत्नेन तेषां मुदं लघ्वीयं तनुते परीक्षितपदा हेमप्रभा सर्वतः ॥२॥ छद्मस्थेषु सदा स्खलद्गतितया दोषप्रबन्धान्वये नो हास्यास्पदमत्र दोषघटनायां स्यामहं धीमताम् ।। नो प्रार्थ्याः कृतिनो निसर्गगरिमावासा मया शोधने तेषां दोषगणप्रमार्जनविधिस्स्वाभाविकोऽयं यतः॥ ३ ॥ श्रीवीरस्य समस्ततत्त्वविदुषो निर्मूलमुन्मूलितस्वान्तध्वान्तगणस्य पूज्यचरणद्वन्द्वस्य शक्रादिभिः॥ अन्याऽबाध्यपरीक्षितागमसमुल्लासाप्तकीविभोः पटें भव्यकदम्बपूज्यममलं विद्योतते सर्वदा ॥४॥ तत्राप्तो गणभृन्मणिः सुप्रथितार्हद्धर्मचिन्तामणिः सन्दिष्टागममुक्तिमार्गधरणिभव्याम्बुजाशामणिः ।। निर्ग्रन्थाभिधगच्छमच्छमसमं सूरिः सुधर्माभिधः प्रत्यष्ठापयदादिमं गुणगणारामं मुमान्यं सताम् ॥५॥ सरिः मुस्थिवसंझको जिनमतमागल्भ्यकान्तालयो वादिबातमवार्थसाथदलनाकृष्ठोल्लसद्धीमयः॥ Page #290 -------------------------------------------------------------------------- ________________ (२७८) श्रीलघुहेमभाव्याकरणम्. -wwwwwwwwwwwwwwwwww तत्रानुपचकार कोटिकपदाख्येयं द्वितीयं महोल्लासं गच्छमतुच्छमानममलाचारप्रचारोज्ज्वलम् ॥६॥ चन्द्रस्तत्र जिनागमोदधिमहावृद्धयेकहेतूदयः सूरिश्चन्द्रपदाभिधेयममलं गच्छं तृतीयं व्यधात् ॥ उत्कृष्टं वनवासिगच्छमतनोत्सामन्तभद्राभिधः मूरिस्तुर्यमनु प्रकृष्टतपसाऽवाप्तप्रभावस्ततः ॥ ७ ॥ तत्रैवानु मतिप्रकर्षविहितानेकान्ततत्त्वप्रथः सङ्ख्यातीतगुणैकसम नयविच्छीसर्वदेवाभियः ॥ सूरिः पञ्चममिष्टपद्धतिगतं गच्छ वटाख्यं व्यधात् सच्छायं भवतापखिन्नजनताशान्त्यद्वितीयास्पदम् ॥ ८ ॥ तत्रानुज्झितपूर्वपद्धतिरिति स्याद्वादवृद्धयेकभूः श्रद्धाराधितवीरदर्शितपथानुत्क्रान्तकल्पव्रजः ॥ मूरिः षष्ठमतुच्छमक्षरपदं गच्छं तपाख्यं जगचन्द्राख्योऽनु ततान भव्यजनतामोदप्रदं निर्मलम् ॥९॥ गच्छे कल्पतरावनल्पविबुधप्रागल्भ्यलब्धोदये सुस्फीतामृतसारकम्रफलके सत्पञ्चकल्पप्रथे ॥ भव्यालिप्रकरम्बिते सुमनसारम्भादियोगोज्ज्वले तत्रानेकदलान्वितागपथे सुश्लिष्टशाखोत्करे ॥ १० ॥ श्रोहीरेण नयागमार्थमननावीरेण वीरार्थनासारेणाप्तगुणोत्करेण महिमाधारेण मुक्त्यर्थिना ॥ भव्याम्भोजदिवाकरेण गमिते काष्ठां परां मूरिणा सद्योगादिविधिव्रजेन विबुधाराध्येन सत्कीर्तिना॥ ११ ॥ देवेनागमरत्ननिध्यधिगतानर्धार्थचिन्तामणिप्रद्योतेन गुणप्रकर्षवसतिं रम्यां गतेनार्थिताम् ॥ Page #291 -------------------------------------------------------------------------- ________________ प्रशस्तिः (२७९) - सत्कल्पाभ्युदयकतानमतिना सूर्यायभिख्यावता तीर्थोन्नत्यवभासकेन प्रथिते भव्येषु सङ्ख्यावता ॥१२॥ सिंहेनापरतत्रसिन्धुरगणोत्सर्पन्मदध्वंसिना सद्गत्यावनतन्परेण लसताऽत्यन्तात्मवीर्याश्रयात् ॥ प्रौढिं कामपि प्रापितेऽतिगहनागम्याद्वितीयस्थिति सुस्पष्टागमलक्षितां विदलितैकान्तप्रचारोद्यमाम् ॥ १३ ॥ सन्तत्यान्वयिनि श्रुतामितधियो नीत्येकतानात्मनो निर्व्याजामलजैनधर्मघटनाभूतेरभूत्यर्थिनः ॥ सर्वैः साधुगुणैर्निजोन्नतिधियेवाराधितस्याभितः श्रीद्धेविजयोत्तरस्य सुगुरोरिष्टक्रमोपासिनः ॥ १४ ॥ विध्युल्लासिविबाधयोगकरणप्राप्ताज्ययोगोन्नतेः सिद्धान्तापरतन्त्रबुद्धिकलिताशेषान्यनीत्यम्बुधेः ।। सूरेनेम्यभिषस्य युक्तरचना जातप्रथेयं सतामाकल्पं कृतिरातनोतु विदुषां मोदं समुद्वीक्षिता ॥ १५॥ इति श्रीतपोगच्छाचार्यभट्टारकश्रीवजियनेमिसूरिविरचितं । * श्रीलघुहेमप्रभा-व्याकरणं सम्पूर्णम्. Setootra مات مات مات منوعات ن مات لمات مترات م Page #292 --------------------------------------------------------------------------  Page #293 -------------------------------------------------------------------------- ________________ vvvvvvvvvvvvvvvvvvvvvv श्रीलघुहेमप्रभाव्याकरणम्. ॥ श्रीलघुहेमप्रभाव्याकरणोत्तरार्ध सूत्राणां सूची ॥ पत्रम् । १६२ १२६ सूत्रम्॥ अः सृजिशोऽकिति अकखाद्य-वा अकविनोश्च रञ्जेः अग्निचित्या अग्नश्चः अघञ्क्य बल-वी अघोषे शिटः अङप्रतिस्त-म्बः अड़े हिहनो-चात् अङ्गानिरसने णि अच अचि अचिते टक अजातेः पञ्चम्याः अजातेः शीले अट्यतिमू-र्णोः अड्धातोरा-डा अणिकर्माणिक्-तौअणिगि प्राणिक-गः अतः अ० पा० सूत्रांकः॥ ४ । ४ । १११॥ २।३।८०॥ ४।२।५०॥ ५।१।३७ ॥ ५।१।१६४ ॥ ४।४।२ ॥ ४।१।४५॥ २।३।४१ ॥ ४।१। ३४॥ ३।४। ३८ ॥ ५।१। ४९॥ ३।४।१५॥ ५।१।८३॥ ५।१। १७० ॥ ५।१। १५४ ॥ ३।४ । १० ॥ ४।४।२९ ॥ ३।३। ८८ ॥ ३ । ३ । १०७॥ ४ । ३। ८२॥ १७९ १७७ ११६ १४१ २५ Page #294 -------------------------------------------------------------------------- ________________ उत्तरार्द्धसानुक्रमः । - - - - - - LADunia.................R .................. पत्रम् ५ ४४ १७७ वधम् ॥ अतः प्रत्ययाल्लुक् अतः शित्युत् अतो म आने অশ্বাই अदुरुपसर्गा-नेः अदोऽनन्नात अद्यतनी अद्यतनी--महि अद्यतन्यां वा-ने अद्यर्थाच्चाधारे अपश्चतुथांत्तथोधः अधीष्टौ अधेः प्रसहने अनः क्त्वो यप् अनट अनतोऽन्तोदात्मने अनद्यतने श्वस्तनी अनद्यतने हस्तनी अननोः सनः अनातो नश्वान्त-स्य अनादेशादे-तः अनासिके च-ट् अनुपमर्गाः क्षीबो-ग्लाः अनोः कर्मण्यसति अनोजनेर्ड: अ०. पा. सूत्रांकः॥ ४। २।८५॥ ४।२ । ८९ ॥ ४।४। ११४॥ ४।४।९० ॥ २। । ७७ ॥ ५।१ । १५० ॥ ५।२ । ४ ॥ ३।३ । ११ ॥ ४।४ । २२ ॥ ५।१ । १२ ॥ २।१। ७९ ॥ ५।४ । ३२ ॥ ३।३ । ७७॥ ३।२।१५४॥ ५।३।१२४ ॥ ४। २ । ११४ ॥ १८० १३६ २६७ २६४ ५।२ । ७ ॥ ३।३ । ७० ॥ ४।१ । ६९ ॥ ४।१ । २४॥ ४।१ । १०८॥ ४।२ । ८०॥ ३।३ । ८१ ॥ ५।१ । १६८ ॥ ८३ १८२ १७९ Page #295 -------------------------------------------------------------------------- ________________ पत्रम् । २५९ २७० १२९ १३१ १८८ १३१ १३१ २६० २६० १२२ १०७ २५७ १५३ १४७ ६७ ९७ १६४ १७० ५९ १६७ ९० १३५ २५६ २६५ ५२ श्रीलघुहेमप्रभाव्याकरणम्' सूत्रम् ॥ अन्तर्षिः अन्यथैवंकथ- कातू अन्यस्य अन्वाङ्परेः अपचितः अपरिकरः अपाच्चतुष्पा - अपाच्चायश्चिःक्तौ अभिव्याप्तौ-बिन् अमाव्ययात्क्यन् च अमोsकम्पमिचमः अयज्ञेत्रः अयदि श्रद्धा-नवा अयदि स्मृन्ती अयि रः अतिब्लीगी - पुः अर्रे ठ्च अर्होऽच् अवः स्वपः अवहसासंस्रोः अवाच्चाश्रयो - रे अत्रात् अवात् अवातस्तृभ्यां अविति वा ( ३ ) अ० पा० सूत्रांकः ॥ ५ । ३ । ८९ । ५ । ४ । ५० ॥ ४ । १ । ८ ॥ ३४ ॥ ३ । ३ । ४ । ४ । ७७ ॥ ३ । ३ । ३० ॥ ४ । ४ । ९५ ॥ ४ । २ । ६६ ।। ५।३। ० ॥ ३ । ४ । २३ ।। ४ । २ । २६ ॥ ५ । ३ । ६८ ।। ५ । ४ । २३ ।। ५। ४ । १ । 11 ४। २ । २१ ॥ ५।४ । ३७ ॥ ५।१। ९१॥ २ । ३ । ५७ ॥ ५ । १ । ६३ ।। २ । ३ । ४२ ॥ ३ । ३ । ६७ ॥ ५ । ३ । ६२ ।। ५ । ३ । १३३ ।। ४ । १ । ७५ ॥ Page #296 -------------------------------------------------------------------------- ________________ vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvyu अ० पा० सूत्रांकः॥ ४।१ । २३ ॥ ४।४।६४॥ ५।२।१४ ॥ १५ ४१ पत्रम्।। सूत्रम् ॥ ८० अवित्परोक्षा रे १८७०. अविदूरेऽभेः १४७ अविवक्षिते अवौ दाधी दा ११४ अव्याप्यस्य मुचेर्मोग्वा अशवि ते वा अशित्यस्सन् टि १५२ अश्रडामर्षे--पि ' असंयोगादोः असमानलोपे--डे १५७ असरूपोप-क्तः १७४ असूर्योग्राद् दृशः असोङसिवू--टाम् १२३ अस् च लौल्ये अस्तिब्रुवो वचावशिति अस्तेः सि--ति अस्यादेराः परोक्षायाम १६७ अहन्पञ्चमस्य-ति आः खनिसनिजनः आगुणावन्यादेहेः आङः १९३ आङः क्रीडमुपः 'आङः शीले आङोज्योतिरुद्गमे आङोऽन्धूधसोः ४५ ४।१।१९ ॥ ३।४।४॥ ४।३। ७७॥ ५।४।१५॥ ४।२।८६॥ ४।१।६३ ॥ ५।१।१६॥ ५।१। १२६॥ २।३। ४८ ॥ ४।३ । ११५॥ ४।४।१॥ ४।३ । ७३॥ ४ । १।६८॥ ४।१।१०७॥ ४।२।६० ॥ ४ । । । ४८ ॥ ४।४ । १२० ॥ १७० ५।१।९६॥ ३।३ । ५२ ।। ४।१ ! ९३ ॥ Page #297 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाण्याकरणम् -~~~~ -~-~~~~~~~~~~~~~~~~~~~ -~ --~-~~~- ~varnvvv vvvvvwran.vvve पत्रम् । १३७ २५४ २५५ १४२ १६८ सूत्रम्॥ आङो यमहन:--च आङो यि आङोयुद्धे आङोरुप्लोः आ च हौ आत ऐः कुञ्जो आतामतिआथा-दिः आ तुमोऽत्याआतो डोऽहावामः आतो णव औः आत्संध्यक्षरस्य आदितः आयोऽश एकस्वरः आधाराच्चोप-रे आधारात् आधारात् आनायो जालम् आनुलोम्येऽन्वचा आमः कृगः आमन्ताल्वाय्येत्नावय आयुधादिभ्यो-देः आरम्भे आशिषि तु-तङ् आशिषि नाथः आशिषि हनः अ० पा० सूत्रांकमा ३।३। ८६ ॥ ४।४।१०४॥ ५।३।४३॥ ५।३ । ४९ ॥ ४।२।१०१ ॥ ४।३।५३ ॥ ४।२। १२१॥ ५।१।१॥ ५।१।७६ ॥ ४।२।१२०॥ ४।२।१॥ ४।४।७१ ॥ ४।१।२॥ ३।४ । २४॥ ५।२।१३७ ॥ ५।४।६८॥ ५।३ । १३६ ॥ ५।४।८८॥ ३।३ । ७५॥ ४।३।८५ ॥ ५।१।९४॥ ५।१।१०॥ ४।२।११९ ॥ ३ । ३। ३६ ॥ ५।१। ८० ॥ १७५ २७३ २७६ १७० १८० Page #298 -------------------------------------------------------------------------- ________________ उत्तरार्द्धसूत्रानुक्रमः पत्रम् । : सूत्रम् ॥ ५७ - - आशिषीणः १६७४ आशिष्यकन् ५. आशिष्याशीः पञ्चम्यौ आशीः क्यात-सीमहि आसीनः १५८ आसुयु-मः २६१ आस्यविज्यजः क्यप् २५४ आहावो निपानम् अ० पा० सूत्रांकः॥ ४।३।१०७ ॥ ५।१। ७०॥ ५।४। ३८ ॥ ३।३।१३॥ ४।४।११५॥ ५ । १। २०॥ ५।३।९७॥ ५ । ३ । ४४॥ १८९ २६६ १९२ २५१ १५४ १५४ इकिश्तिव स्वरूपार्थे इको वा इङितः कर्त्तरि इङितो व्यअनाइकोऽपादाने-द्वा इच्छार्थे कर्मणः सप्तमी इच्छाथै सप्तमीपञ्चम्यौ इट इति इट सिजाशिषो ने इडेत्पुसि लुक इणः इणिकोर्गाः इणोऽभ्रेषे इन्ध्यसंयोगा-द्वत् इरंमदः इर्दरिद्रः ५।३।१३८ ॥ ४ । ३ । १६ ॥ ३।३।२२॥ ५।२।४४॥ ५। ३ । १९॥ ५।४।२९॥ ५।४।२७॥ ४ । ३ । ७१ ॥ ४। ४ । ३६॥ ४।३।९४ ॥ २।१।५१॥ ५।४।२३॥ ४।३ । ७५॥ ४।३।२१ ॥ ५।१।१२७ ॥ ४।२।९८॥ ५७ ५७ २५८ Page #299 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाव्याकरणम् पत्रम् । ११२ सूत्रम् ॥ इवृध-सनः इश्च स्थाद: इषोऽनिच्छायाम इसासः शासोळ्यअने अ० पा० सूत्रांकः॥ ४।४।४७॥ ४।३।४१॥ ५।३।११२॥ ४।४।११८॥ २६२ ईगितः ई च गणः ईय॑अनेऽयपि ईशीडः-मो ३।३।९५॥ ४।१।६७ ॥ ४।३।९७॥ ४।४।८७॥ ११७ १९८ १८४ २५५ २६५ १३१ उणादयः उत औविति व्यअनेऽद्वेः उति शवहीं-भे उत्स्वराद्य-त्रे उदः पचि-रेः उदः श्रे उदकोऽतोये उदश्वरः साप्यात् उदितः स्वरानोन्तः उदोऽनूाहे उद्यमोपरमौ उपपीडरुध-म्या उपसर्गस्यायौ उपसर्गात् खल्धबोश्च - उपसर्गात् सुग्-त्वे ५।२।९३ ॥ ४।३। ५९ ॥ ४।३।२६॥ ३।३।२६॥ ५।२।२९॥ ५।३।५३॥ ५।३। १३५॥ ३।३।३१॥ ४।४। ९८॥ ३।३। ६२॥ ४।३।५७ ॥ ५।४।७५॥ २।३।१०० ॥ ४। ४ । १०७॥ २।३ । ३९॥ १३४ २५१ २७४ ४१ Page #300 -------------------------------------------------------------------------- ________________ MyyyyvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvAAAAAAAAAAAAAAmravina -अ० पा० सूत्रांकः॥ ३।३।२५॥ ५।३।११० ॥ ५।११ ५६॥ २५९ १३३ - पनम् स्त्रम् ॥ १३० , उससदस्योहो वा २६२ . उपसर्गादातः १६६ उपसर्गादातो-श्यः उपसर्गादूहो इस्वः-- उपसर्गाह किः १९५ उपसर्गादेव-शः उपात् २७३ उपात् किरो लवने उपात् स्तुती १३७ उपात्स्थः उपाभ्दूषासमवाय-रे उपान्त्यस्यासमा--के २५ उपान्त्ये उपांत उपदावश्यके ३३ भोः ५।३।८७॥ ५।२।६९॥ ३।३।५८॥ ५।४।७२॥ ४।४।१०५॥ ४।४।९२ ॥ ४।२।३५॥ ४।३।३४॥ ४।४।५८॥ ५।१ । ११९ ॥ ४।३।२॥ . १५८ २६९ १०८ २७३ उदितो वा दुषो णौ ऊर्वाद पूःशुषः ऊर्धादिभ्यः कर्तुः ४४४२॥ ४।२।४० ॥ ५।४।७०॥ ५।१।१३६॥ ऋ ७० ४।४।२०॥ ४।४। ७९॥ ४।३।४३ ॥ ६१ ऋतः स्वरे वा Page #301 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाव्याकरणम्. wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww ANA ११८ पत्रम् ।। सूत्रम् ॥ २५ ऋतेङीयः ऋतोऽत ऋतो रीः २६८ ऋषमृषकृश-सेट ऋदुपान्त्याद-च ऋवर्णस्य ११३ ऋध ई २५४ ऋफिडादीनां डच लः ११७ ऋमतां रीः ऋर ललं- ऋवर्णदृशोऽङि १५७ ऋवर्णव्यम-ध्यण ऋवर्ण,यूशुंगः कितः ऋवर्णात् ऋटव्येद इट् १९७ ऋषीनाम्नोः करणे ११४ ऋस्मिपूङअशौ-च्छः ऋहीघ्राधा-र्वा (९) अ० पा० सूत्रांकः ॥ ३।४।३॥ ४।१ । ३८॥ ४।३।१०९॥ ४।३।२४॥ ५।१। ४१ ॥ ४।२।३७॥ ४।१।१७॥ २।३। १०४॥ ४।१। ५५॥ २।३।९९॥ ४।३।७॥ ५।१।१७॥ ४।४।५७॥ ४।३।३६॥ ४।४।८०॥ ५।२।८६॥ ४।४।४८॥ ४।२ । ७६ ॥ १८२ २१ १८१ ऋतां ङितीर् ऋदिच्चिस्तम्भू-वा अल्वादेरे-प्रः ४।४।११६॥ ३।४।६५ ॥ ४।२।६८ ॥ सृदिबूतादि-स्मै ३।४। ६४॥ Page #302 -------------------------------------------------------------------------- ________________ (१०) उत्तरार्द्धसूत्रानुक्रमः पत्रम् । सूत्रम् ॥ अ० पा० सूत्रांकः ।। ४ एकदिबहुषु १४४ । एकथातौ कर्म-ये ११ . एकस्वरादनु-त: २६५ एकोपसर्गस्य च घे ३।३।१८॥ ३।४।८६॥ ४।४।५६ ॥ ४।२।३४॥ ५।१ । ११८॥ ३।३।१०॥ ४।४ । ३० ॥ ४।२।९७॥ ५।४।६॥ एताः शितः एत्यस्तेदृद्धिः एषामीव्यंअनेऽदः एष्यत्यवधौ-गे १५० ओ ओजोऽप्सरसः ओतः श्ये ओर्जान्तस्था-णे ओष्ठ्यादुर् ३।४।२८ ।। ४।२।१०३॥ ४।१।६०॥ ४।४।११७॥ १५ १२९ १५२ १४८ कगेवनूजनै-रमः कङश्चञ् कण्ड्वादेस्तृतीयः कथमि सप्तमी च वा कदाकोंर्नवा कमेणिङ् करणक्रियया कचिद करणाधजो भूते ४।२।२५॥ ४।१।४६॥ ४।१।९॥ ५।४।१३ ।। ५।३।८॥ ३।४।२॥ ३।४।९४ ॥ ५।१।१५८ ॥ १७८ Page #303 -------------------------------------------------------------------------- ________________ श्रीलघुहेममभाव्याकरणम्. (११) पत्रम् । २६५ २७२ १५६ ___ अ० पा० सूत्रांकः॥ ५।३।१२९ ॥ ५।४।६४॥ ५।१।३॥ ३।४।७१ ॥ ३।४।२५॥ ५।१।११७॥ १७३ २७३ १७७ १३२ १६८ सूत्रम् ॥ करणाधारे करणेभ्यः कर्तरि कर्तर्यनद्भयः शव कर्तुः किप्-डिट कर्तुः खश् कर्तुजीवपुरुषा-ह: कर्तुणिन् कस्थामूर्ताप्यात् कर्मणोऽण कर्मणोऽण् कर्मण्यग्न्यर्थे कषः कृच्छ्रगहने कषोऽनिटः कष्टकक्षकृच्छ्र-णे कामोक्तावकचिति कारणम् कालवेलासमये-रे कालस्यानहोरात्राणाम् कालेन तृष्य-रे किंवृत्ते लिप्सायाम् किंवृत्ते सप्तमी-त्यौ किंयत्तद्वहोरः किंकिलास्त्यर्थ-न्ती ५।१।१५३॥ ३।३।४०॥ ५।१।७२ ॥ ५।३।१४॥ ५।१।१६५॥ ४।४।६७॥ २४९ १२५ १५४ २६४ २४९ १५१ २७५ १४८ ३।४। ३१॥ ५।४।२६॥ ५।३।१२७॥ ५।४।३३॥ ५।४।७॥ ५।४।८२॥ ५।३।९॥ ५।४।१४॥ ५।१।१०१ ॥ ५।४।१६॥ १५२ १७१ १५२ Page #304 -------------------------------------------------------------------------- ________________ ~~ ~~~ ~ २५८ उचाईकानुनमा - पंत्रम् । सूत्रम् ॥----- अ० पा० सूत्रांकः ॥ २४ कितः संशयप्रतीकारे ३।४।६॥ किरो धान्ये ५।३ । ७३॥ किरो लवने ४।४।९३ ॥ कुक्ष्यात्मोदरा-खिः ५।१। ९० ॥ कुटादेद्विदणित् ४।३।१७॥ १६३ कुप्यभिद्यो--नि ५।१।३९॥ १६९ . कुमारशीर्षाण्णिन् ५।१।८२॥ ४५ २।१।६६ ॥ कुषिरओप्प्ये-च ३।४। ७४॥ १७३ कूलादुद्रुजोद्वहः ५।१ । १२२ ॥ १७२ कूलाभ्रकरी--प: ५।१। ११० ॥ कृगः खनट-णे ५।१।१२९ ॥ २६१ कृगः श च वा ५।३।१०० ॥ १७८ कुंगः मुपुण्य-त् ५।१।१६२ ॥ कृगो यि च ४।२।८८ ॥ २७५ कुगोऽव्ययेना-मो ५।४। ८४॥ २७२ कृगग्रहो-चात् कुगतनादेरुः ३।४। ८३॥ कुतचूतनृता ४।४।५०॥ १४७ कुतास्मरणा--क्षा ५।२॥ ११ ॥ ४९ कृपःश्वस्तन्याम ३।३।४६ ॥ कृषिमृजि-वा ५।१। ४२ ॥ कृतः कीर्तिः ४।४।१२३ ॥ विङति यि शय ४।३।१०५॥ ७२ १६३ Page #305 -------------------------------------------------------------------------- ________________ श्रीलघुहेममामायाकरणम् - - ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ - ~ ~ ~ - ~ -- पत्रम् । सूत्रम् ॥ २६२ १५७ २६८ २४९ १४१ १२४ तक्तवतू - क्तयोः क्तयोरनुपसर्गस्य केटो गुरोर्व्यअनात क्तेऽनिटश्चजो:-ति क्त्वा क्त्वातुमम्-वे क्यः शिति क्यङ् क्यपो नवा (१३) अ० पा० सूत्रांकः ॥ ५।१।१७४॥ ४। ४।४० ॥ ४।१।९२ ॥ ५।३।१०६॥ ४।१।१११ ॥ ४।३ । २९ ॥ ५।१।१३॥ ३।४।७०॥ ३।४।२६॥ ३।३।४३॥ ४।३।११२॥ ४।३।१०॥ ४।३।८१ ॥ ४।४।५४॥ ४।१।१०६॥ ४।२।१०९॥ ३।३।४७॥ ५।१।१५१॥ ३।३।१६॥ ५।३ । १३ ॥ ३।३।२३ ॥ १२५ १२२ क्यनि १२३ २६९ २० १३२ १७७ क्ययाशीर्य क्यो वा क्रमः क्रमः क्त्वि वा क्रमो दीर्घः परस्मै क्रमोऽनुउपसर्गात् क्रव्याव्या-दौ क्रियातिपत्तिः-महि क्रियायां क्रियार्था-न्ती क्रियाव्यतिहा-थै क्रीडोऽकूजने क्रुत्संपदादिभ्यः किम् क्रयादेः १४९ १२९ १३१ ५।३।११४ ॥ ३।४। ७९ ॥ ८९ Page #306 -------------------------------------------------------------------------- ________________ (१४) उत्तराद्धमत्रानुक्रमः .........my........................ पत्रम् । सूत्रम् ॥ -- -- अ. पा० सूत्रांकः ॥ २६४ क्लीवे क्तः ५।३।१२३ ॥ १६९ क्लेशादिभ्योऽपात् ५।१। १॥ १७९ कचित् ५।१।१७१ ॥ १७६ कि ५।१।१४८॥ १७७ ४।४।११९॥ १९५ क्षिपरटः ५।२।६६॥ १५० क्षिप्राशंसार्थ-म्यौ ५।४।३॥ १२३ क्षुड्गर्धेऽशना-यम् ४।३।११३ ॥ २६८ धलिशकुप-सः ४।३।३१॥ १८६ . ' क्षुधवसस्तेषाम् ४।४।४३ ॥ क्षुब्धविरिन्ध-बौ ४।४।७१ ॥ २५७ क्षुश्रोः ५।३। ७१ ॥ २७० - क्षेक्षी ४।३। ८९॥ क्षेः क्षी चाध्याथै ४।२।७४॥ १५२ क्षेपे च यच्चयत्रे ५।४।१८ ॥ १५१ क्षेपेऽपिजात्वो-ना ५।४। १२ ॥ क्षेमप्रिय खाण् ५।१।१०५॥ १८२ शुषिपचो-वम् ४ । २ । ७८ ॥ ख . २६६ खनो डडरेकेकवकथं च ५।३ । १३७ ॥ खेयमृषोये ५।१।३८ ॥ २७० रुणम् चाभिक्ष्ण्ये ५। ४ । ४८ ॥ १४६ ख्याते दृश्ये ५।२।८॥ १८७ १८१ १७२ Page #307 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाव्याकरणम् wwwwwwwwwwwwwwwwww पत्रम् । २६ १८० ११६ अ० पा० सूत्रांकः ॥ २।३।६१ ॥ ५।१।११॥ ३।४।११॥ ५।२।७८॥ ३।३ । ७६ ॥ ४।२।४४॥ ४।४।८३॥ ४।२।५८॥ ४।२।१८६॥ ३।३। ५५॥ ४।४।५१॥ ४।३। ३७॥ १८९ सूत्रम् ॥ गतौ सेवः गत्यकर्मक-जे. गत्यर्थात्कुटिले गत्वरः गन्धनावक्षे-गे गगहनजन-लुक् गमहनविद्ल-वा गमां को गमिषद्यमश्छः गमेः क्षान्तौ गमोऽनात्मने गमो वा गस्थकः गहोर्जः गा: परोक्षायाम् गात्रपुरुषात्स्नः गापापचो भावे गापास्थासादा-का गायोऽनुपसर्गाटक गुपौधूपवि-यः गुपतिजो-सन् गुरुनाम्यादे-गों गृहोऽपरोक्षायां दीपा १७७ २९ १३३ १६७ ६४ २७२ २६० ४।१।४०॥ ४।४।२६ ॥ ५।४। ५९ ॥ ५।३।९५॥ ४।३।९६॥ ५।१।७४ ॥ ३।४।१ ॥ ३।४।५ ॥ ३।४।४८ ॥ ४।४ । ३४ ॥ १६८ ३७ गूलुपसध-गर्थे Page #308 -------------------------------------------------------------------------- ________________ - v vvvvvvvvvvvv पत्रम् । १६६ समासः॥ हे ग्रहः गोचरसंचर-पम् गोहः स्वरे २६५ ४७ २५६ अ० पा० सूत्रांकः॥ ५।१।५५ ॥ ५।३।१३१ ॥ ४।२।४२॥ ५।३। ५५॥ ४।४। ५९।। ४।१।८४॥ ५।१।५३ ॥ २।३।१०१॥ ५।३।११८॥ १११ १६५ ११७ २६३ ग्रहगुहश्च सनः ग्रहवश्वभ्रस्जपच्छः प्रहादिभ्यो णिन् यो यडिं . लाहाज्यः २५० १०७ घनि भावकरणे फटादेहत्वो-रे घसेकस्वरा-सोः घस्ट सन- लि घस्वसः घुपेरविशन्दे घ्राध्यापाड्धे-शः घ्राध्मोर्यङि घ्यण्यावश्यके ४।२। ५२॥ ४।२।२४॥ ४।४।८२॥ ४।४।१७॥ २।३। ३६ ॥ ४।१।६८॥ १५८ ४।३।९८ ॥ ४।१।११५॥ ध्यर ११० ः पिबः पीप्य डौ सासहिवाव-ति ४।१।३३॥ ५।२।३८ ॥ ६६ चक्षो वाचि-ख्यांग ४।४।४॥ Page #309 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्राण्याकरणस. (१७) पत्रम् । ११७ १६५ १६२ २७१ १९२ १४१ १०३ ११८ सूत्रम् ॥ चरफलाम् चराचरचला-चा चरेराङस्त्वगुरौ चरेष्टः चर्मोदरात्पूरेः चलशब्दार्थाचल्याहारार्थना चहणः शाठये चायः की: चिक्लिदचक्रसम् चितिदेहा-देः चित्ते वा चित्रे चिस्फुरोर्नवा चीवरात्परीधार्जने चुरादिभ्यो णिच चेः किर्वा चेलार्थात् क्नोपेः च्यर्थे क प्या-गः च्व्यर्थे भशादेः स्तोः अ० पा० सूत्रांकः ॥ ४।१।५३॥ ४।१।१३॥ ५।१।३१॥ ५।१।१३८ ॥ ५।४।५६॥ ५।२। ४३ ॥ ३।३।१०८॥ ४।२।३१॥ ४।१।८६॥ ४।१।१४॥ ५।३। ७९ ॥ ४।२। ४१॥ ५।४।१९॥ ४।२।१२॥ ३।४।४१ ॥ ३।४।१७ ॥ ४।१।३६ ॥ ५।४।५८ ॥ ५।३।१४० ॥ ३।४।२९॥ २५८ १०८ १२६ ७९ २७१ १२४ १७७ २५७ १८६ छदेरिस्मन्त्रट को छन्दोनानि छाशोळ ४।२।३३ ॥ ५।३।७० ॥ ४।४।१२॥ Page #310 -------------------------------------------------------------------------- ________________ (१४) उत्तरार्द्धसूत्रानुक्रमः पत्रम् । - सूत्रम् ॥ -- अ० पा० सूत्रांकः ॥ २६८ - जनशो न्युपान्त्ये-क्त्वा जपजभदहदश-शः २५४ जपादीनां पो वः २८ जभः स्वरे १९३ जागुः जागुः किति जागुरश्च ६० जागुर्बिणवि जाग्रुपसमिन्धेर्नवा ७७ जा ज्ञाजनोऽत्यादौ १५२ जातुयद्यदायदो सप्तमी १६९ जायापतेश्चि-ति जिघ्रतेरिः १६३ जिविपून्यो-के जीक्षि-य: जभ्रमवम-वा जवश्वाक्त्वः १७९ जषोऽतः जिः सन्परोक्षयोः १३७ ११३ ज्ञप्यापो ज्ञीपीप-सनि ज्ञानेच्छार्थिनी-क्तः १३४ जीप्सास्थेये ४।३। २३॥ ४।१। ५२ ॥ २।३।१०५॥ ४।४।१०० ॥ ५।२।४८॥ ४।३।६॥ ५।३।१०४॥ ४।३। ५२॥ ३।४।४९ ॥ ४।२।१०४॥ ५।४।११७॥ ५।१। ८४॥ ४।२। ३८ ॥ ५।१।४३ ॥ ५।२ । ७२ ॥ ४।१।२६॥ .४।४।४१॥ ५।१।१३७॥ ४।१।३५ ॥ ३।३।८२॥ ४।१।१६ ॥ ५।२ । ९२ ॥ ३।३। ६४॥ १९५ २६९ १९७ Page #311 -------------------------------------------------------------------------- ________________ पत्रम् | १३९ २६९ ७३ ५२ १०८ १४३ ७६ ६३ १९ ९८ १६७ १२ १८ २५९ १२५ १८२ २५९ १६४ १११ १२६ श्री लघुहेमप्रभाव्याकरणम्. सूत्रम् ॥ ज्ञोऽनुपसर्गात् ज्यश्च यपि ज्याव्यधः क्ङिति ज्याव्येव्यधिव्यचि-रि: ज्वलहलह्मल-वा बिरवणमोर्वा विच् ते पद-च बिणवि घन् णिति ञ्णिति घात् टण् टपेत्राशाछासो वा ट्वेश्व द्वितोऽथुः डाचलोहिता- पित् डीव्यैदितः क्तयोः द्वितस्त्रिमक्-तम् णकतृचौ नावज्ञाने गमुः णिज् बहुलं-पु ( १९ अ० पा० सूत्रांकः ॥ ३ । ३ । ९६ ।। ४ । १ । ७६ ।। ४ । १ । ८१ ॥ ४ । १ । ७१ ।। ४ । २ । ३२ ॥ . ४ । ४ । १०६ ॥ ३ । ४ ६६ ॥ ४ । ३ १०१ ॥ ४ । ३ ४ । ३ ५० ॥ १०० ॥ ५ । १ । ६७ ।। ४ । ३ । ६७ ।। ३ । ४ । ५९ ॥ ५ । ३ । ८३ ॥ ३ । ४ । ६० ।। ४ । ४ । ६१ ।। ५ । ३ । ८४ ।। ४ । १ । ४८ ।। ४ । ४ । २४ ।। ३ । ४ । ४२ ।। Page #312 -------------------------------------------------------------------------- ________________ ( 38 ) पत्रम् ।" १५ २६७ २६२ १५ ११५ १४५ ४० १६० १०९ ११० १८८ १०७ १०९ ३३ १८९ ३ १४२ ११३ ८९ १६७ १४२ १२६ १४ उत्तरार्द्धसूत्रा सूत्रे ॥ विद्वान्त्यो णव् नि चावश्य -1 णिवेच्यांस - नः णिश्रिदुनुकैम: -ङ णिस्तोरेवाs - णि णिस्नुयात्मने - त् णेरनिटि a णौ क्रीजीङ : णौ इसनि णौ दान्तशान्त-सम् णौ मृगरमणे णौ सन्डे वा तक्षः स्वार्थी वा तत्र कसुकानौ व तत्साध्यान पिया--थ तन: क्ये तनो वा तन्भ्यो वा व तन्व्यधीण-तः तपः कर्त्रनुतापे च • तपसः क्यन् ata: कर्मका त अ० पा० सुत्रांकः ॥ ४ । ३ । ५८ ।। ५ । ४ । ३६ ॥ ५ । ३ । १११ ।। ३ । ४ । ५८ ।। २ । ३ । ३७ ।। ३ । ४ । ९२ ।। ४ । ३ । ८३ ॥ २ । ३ । ८८ ।। ४ । २ । १० ।। ४ । १ । ८८ ।। ४ । ४ । ७४ ॥ ४ । २ । ५१ ॥ ४ । ४ । २७ ।। ३ । ४ । ७७ ।। ५।२।२ ३ । ३ । २१ ।। ४ । २ । ६३ ॥ ४ । १ । १० ४ । ३ । ६८ ।। ५ । १ । ६४ ।। ३ । ४ । ९१ ।। ३ । ४ । ३६ ।। ३ । ४ । ८५ ।। !! Page #313 -------------------------------------------------------------------------- ________________ पत्रम् । १६० १६७ ११७ २७६ ३० ६२ १०८ १६४ ८१ १११ २७६ १९० १९६ ሪ १८. १५७ २६० १९० १६८ १५९ १७७ १६४ १९१ ४ श्रीलघुहेमप्रभाण्याकरण. सूत्रम् ॥ तव्यानीयौ तिक्कृतौ नानि ति चोपान्त्या - दुः तिर्यचापवर्गे तिर्वा ष्ठवः तिवां णवः परस्मै विष्ठतेः तुः तुदादेः शः तुमहदिच्छाया-नः तूष्णीमा दन शीलधर्मसाधुषु तृषि षिस्वपो नजिङ् गृहः नादीत् तत्रफलभजाम् ते कृत्याः तेग्रहादिभ्यः तौ माङयाक्रोशेषु तौ सनस्तिकि त्यजयजप्रवचः त्यदाद्यन्यसमा-च त्रने वा सिगृधि-वनुः त्रीणि त्रीण्यन्य-दि ( ११ ) अ०पा० सूत्रांकः ॥ ५ । १ । २७ ।। ५ । १ । ७१ ॥ ४ । १ । ५४ ।। ५।४ । ८५ ॥ ४ । १ । ४३ ।। ४। २ । ११७ ॥ ४ । २ । ३९ ॥ ४।४।५४ ।। ३ । ४ । ८१ ॥ ३ । ४ । २१ ।। ५।४ । ८७ ॥ ५।२।२७ ॥ ५ ।२।८० ॥ ४ । ३ । ६२ ।। ४ । १ । २५ ।। ५ । १ । ४७ ॥ ४ । ४ । ३३ ॥ ५। २ । २१ ।। ४ । २ । ६४ ॥ ४ । १ । ११८ ।। ५ । १ । १५२ ॥ ४ । ४ । ३ ॥ ५। २ । ३२ ।। ३ । ३ । १७ ॥ 2 Page #314 -------------------------------------------------------------------------- ________________ ज्वगद्धसूत्रानुक्रमः - ~vvvvvvvvvvvvvvvvvvvvvww ~~~~~~~~~~ w पत्रम् । स्त्रम् ।। अ० पा० सूत्रांकः ॥ ८० थे वा ४।१।२९॥ २२ देशसञ्जः शविः २७३ दशेस्तृतीयया १९७ : दंशेखः । १८६ - दव दम्भः १६८ १३३ १९१ १८९ १९६ दम्भो विधी दयायास्कासः दरिद्रोऽद्यतन्यां वा दशनावोदै -यम् दवा दागोऽस्वास्यप्रसारविकासे दाधेसिशद-रुः दावत्साहवन्मीद् वत् दियुद्दज-पः दिवादेः श्यः दिस्याराद दीङः सनि वा दीपजनबुध-वा दीप्तिज्ञानयत्न-दः दीय दीड -रे दीर्घमवोऽन्त्यम् ४।२।४९॥ ५।४ । ७३ ॥ ५।२।९०॥ ४।४।१०॥ ४।१।२८॥ ४।१।१८॥ ३।४।४७॥ ४।३।७६॥ ४।२।५४॥ ५।१।७८॥ ३।३।५३ ॥ ५।१।३६॥ ४।१।१५॥ ५।२।८३॥ ३।४।७२ ॥ ४।४। ७९ ॥ ४।२।६॥ ३।४। ६७॥ ३।३।७८॥ ४।३।९३ ॥ ४।१।१०३ ॥ ५८ ११४ ४१ १३६ ७६ ९१ Page #315 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाब्याकरणम.. - ~~- ~ - .. .--------------- ------- - vvvvvvv v vvvvvvvvvv पत्रम् । २६६ १८२ ४७ १७६ १७० १६३ १७९ ३६ १७१ १६१ १८६ सूत्रम् ॥ अ० पा० सूत्रांकः ॥ दुःस्वीषतः-खल ५।३।१३९॥ दुगोरु च ४।२। ७७ ॥ दुइदिहलिह-क: ४।३।७४॥ दुहेर्दुघः दृतिनाथात्पशाविः ५।१।९७॥ दृगस्तुजुपे-सः ५।१।४०॥ दृशः कनिए ५।१।१६६ ॥ देर्दिगिः परोक्षायाम ४।१॥ ३२॥ देववातादापः ५।१।९९॥ देवों मैत्री स्थः ३।३।६०॥ देशेऽन्तरो-न: २।३। ९१ ॥ दोसोमास्य इ. ४।१।११॥ गुतेरिः ४।१।४१.॥ घुद्योऽद्यतन्याम् ३।३।४४॥ द्रमक्रमो यङः ५॥२॥४६॥ द्वितीयतुर्य-चौ ४॥ १॥ ४२ ॥ द्वितीयया ५।४। ७८॥ द्वितीयायाः काम्या ३।४।२२ ॥ द्वित्वेऽप्यन्ते-वा २।३।८१॥ द्वित्वे ह्रः ४।१।८७॥ दिर्धातुः परोक्षाडे-धेः ४।१।१॥ द्विषन्तपपरन्तपी ५।१।१०८॥ वयुक्तजक्षपञ्चतः ..... ४।२।९३ ॥ बयुक्तोपान्त्यस्य-रे ४।३।१४॥ ४८ ४८ १९३ २७४ १२२ ५९ १७२ Page #316 -------------------------------------------------------------------------- ________________ (*) पत्रम् । १७० १८६ ७० १२८ १५५ २५ १९७ १५९ १९० १७२ २२ १६ १०४ ६७ १८७ १२३ १४५ १९८ १६१ १६९ ११९ १७४ सूत्रम् धनुर्दण्डत्सरु-ह: धागः धागtarte धातोः कण्डवादेक धातोः सम्बन्धे प्रत्ययाः धातोरनेकस्वरादाम्-तम् धात्री धीरापायसा-से धारीङोऽकृच्छ्र तृशू धारेर्धर च उत्तराभासः धुड् इस्वा-योः धूगौदितः धूगमीगोर्नः धूमुस्तोः परस्मै धृषशसः प्रगल्भे नं वये न कर्मणा विच न कवतेर्यङः न यापू नगरादगजे न गुणाशुभरुचः नग्नपलिन - कौ ध न अ० पा० सूत्रांकः ॥ ५ । १ । ९२ ।। ४ । ४ । १५ ।। २ । १ । ७८ ।। ३ । ४ । ८ ॥ ५ । ४ । ४१ ॥ ३ । ४ । ४६ ।। ५ । २ । ९१ ।। ५ । १ । २४ ।। ५ । २ । २५ ॥ ५ । १ । ११३ ॥ ४३ ॥ ७० ॥ ४ । ४ । ३८ ॥ ४ । २ । १८ ।। ४ । ४ । ८५ ।। ४ । ४ । ६६ ।। १ । १ । २२ ।। ३ । ४ । ८८ ।। ४ । १ । ४७ ।। २ । ३ । ९० ।। ५ । १ । ८७ ॥ ३ । ४ । १३ ।। ५ । १ । १२८ ।। Page #317 -------------------------------------------------------------------------- ________________ ६६ १४८ श्रीलघुहेमप्रमान्याकरणम. (२५) पत्रम्.। सूत्रम् ॥ अ० पा० सूत्रांकः ॥ ७७ न जनवधः ४।३। ५४॥ २६३ नयोऽनिः शापे ५।३।११७॥ न डीसीड्-दः ४।३। २७॥ १९२ न णिल्यसूद-क्षः ५।२।४५॥ १६८ न तिकि दीर्घश्च ४।२।५९॥ न दिस्योर ४।३।६१॥ .ननौ पृष्टोक्ती-त ५।२।१७॥ नन्दादिभ्योऽनः ५।१।५२ ॥ १४८ नन्वोवा ५।२॥१८॥ न बदनं संयोगादिः ४।१।५॥ १२६ नमोवरिवश्चित्रको-र्ये ३।४। ३७॥ १५८ . न पश्चगतो ४।१।११३॥ ५२ न वयो य ४।१।७३॥ नवा कणयमहसस्वनः ५।३।४८॥ नवाद्यानि शत-दम् ३।३।१९ ॥ नवा परोक्षायाम् ४।४।५॥ नवा भावारम्भ ४।४।७२॥ नवा स्वरे २।३।१०२॥ न वृद्धिश्चा-पे ४।३।११॥ न वृद्भयः ४।४।५५॥ नशः शः २।३। ७८॥ न.शसदद-नः ४।१।३०॥ न शिति ४।२।२॥ नशेर्नेश् वाडि .४।३।१०२ ॥ . Page #318 -------------------------------------------------------------------------- ________________ (२६) पत्रम् । ७४ २३ १४३ १२० १७३ १५० ७ ४ ११२ २७५ २६४ १७५ १२९ १६२ १६० १६५ ७५ १६० १६६ २५३ ७१ १९५ १७८ १५८ उत्तरार्द्धसूत्रानुक्रमः सूत्रम् ॥ नशो धुटि न विजागृशस-तः न स्सः न हाको लुपि i नाडीघटीखरी व नानद्यतन-त्योः नामिनोऽकलिहलेः नामिनो गुणो ति नामिनोऽनिट् नाम्ना ग्रहादिशः नाम्नि पुंसि च नाम्नो गमः - हः नाम्नोद्विती-म नाम्नो वदः क्यप् च नाम्यादेरेव ने नाम्युपान्त्य - कः नासत्वा श्लेषे निसनिक्ष-वा निगवादेर्नाम्नि निघोद्यसंघो नम् निजां शित्येत् निन्दहिंस-रात् निन्ये व्याप्या--यः निमाद्युजः शक्ये अ० पा० सूत्रांकः ॥ ४ । ४ । १०९ ।। ४ । ३ । ४९ ।। २ । ३ । ५९ ।। । १ । ४९ ।। ५ । १ । १२० ।। ५।४।५ ॥ ४ । ३ । ५१ ।। ४ । ३ । १ ॥ ४ । ३ । ३३ ॥ ५।४।८३ ॥ ५ । ३ । १२१ ॥ ५ । १ । १३१ ॥ ४ । १ । ७ ॥ ५ । १ । ३५ ।। २ । ३ १ ८६ ।। ५ । १ । ५४ ।। ३ । ४ । ५७ ॥ २ । ३ । ८४ ॥ ५ । १ । ६१ ।। ५ । ३ । ३६ ।। ४ । १ । ५७ ।। ५ । २ । ६८ ।। ५ । १ । १५९ ।। ४ । १ । ११६ ॥ Page #319 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाव्याकरणम् - ~ - ~ - ~ ~ - ~ ~ - - ~ ~ - ~ - पत्रम् । २६७ २७२ २५१ सूत्रम् ॥ निमील्यादिमेड-के निमूलात्कषः नियश्चानुपसर्गाद्वा निरः पूल्वः निरभ्यनोश्च-नि निर्गों देशे निदुःसुवे:-तेः निः स्फुरस्फुलो निर्वाणमवाते १७५ ८६ १८२ १६१ (२७) अ० पा० सूत्रांकः ॥ ५।४।४६॥ ५।४।६२॥ ५।३।६०॥ ५।३।२१॥ २।३।५०॥ ५।१।१३३ ।। २।३।५६॥ २।३।५३॥ ४॥२॥ ७९ ॥ २।३।८९॥ ३।३।२४॥ ४।४।८॥ ५।४।४४॥ ४।४। ३९ ॥ २।३।३५॥ ३।३।६८॥ ५।२।८८॥ ३।३।५४ ॥ २।३।९५॥ निर्विष्णः निविशः निविस्वन्ववात् २६७ २७ १९७ निषेधेऽलंखल्वोः क्त्वा निष्कुषः निसस्तपेऽनासेवायाम निह्नवे ज्ञः नीदावशम्-- नुमच्छः नृतेर्यङि नृत्खननः-- नेमादापत-धौ नेनंदगदपठणः १३३ १६७ २५८ नेवुः २।३। ७९॥ ५।३।२६॥ ५।३ । ७४ ॥ ३।४।१६।। १६४.. नोतः Page #320 -------------------------------------------------------------------------- ________________ (२८) उत्तमकाममा Vvvvvvvra's vvvvvvv conv owwwwwwwrammam पत्रम्। सुगम् ।। २०. नो व्यअनस्या-तः १५८ न्यङ्कूद-यः २५४ । न्यभ्युपवेथिोत् २५६ न्यवाच्छापे २५२ न्यादो नवा न्यायावाया-रम् २५७ न्युदो ग्रः अ० पा० सूत्रांकः ॥ ४।२। ४५॥ ४।१।११२॥ ५।३।४२ ॥ ५।३।५६॥ ५।३।२४ ॥ ५।३।१३४॥ ५।३।७२ ॥ Haula Milithus २५० १४४ पविदुहेः १ पञ्चमी-आमहेव १४९ पञ्चम्यर्थहेतौ पञ्चम्याः कृग् २७४ पञ्चम्यात्वरायाम् २५३ पणेर्माने पदरुजविश--घञ् १४० पदान्तरगम्ये वा १६३ . पदास्वैरिवा--ह: १६१ पदेऽन्तरेऽना-ते ३ पराणी कानान-दम् १४० परानोः कृगः २६७ - परावरे १३० परावेजें: २७५ . परिक्लेश्येन १५९ परिचाय्योप-नौ ३।४।८७॥ ३।३।८॥ - ५।३।११॥ ३।४।५२॥ ५।४।७७॥ ५।३।३२॥ ५।३।१६॥ ३।३।९९ ॥ ५।१।४४॥ २।३।९३॥ ३।३।२० ॥ ३।३।१०१॥ ५।४।४५॥ ३। ।२८॥ ५।४। ८०॥ ५।१।२५॥ Page #321 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाच्याकरणम् ~~~~~ ~ ~~ ~ ~ -~~~ - w o mvvvvvv पत्रम् । १४८ ४२ १७२ १३९ १३० १६५ २५८ २६१ २५४ २५४ १९५ २५६ १४० सूत्रम् ॥ परिदेवने परिनिवेः सेवः परिमाणार्थ-चः परिमुहायमा-ति परिव्यवात् क्रियः परेः परेःक्रमे परेःमृचरेयः परेपः परेोकयोगे परेविमुहश्च परेधूते परेमषश्च परे वा परोक्षा-महे परोक्षायां नवा परोक्षे परोपात् पर्यधेर्वा पर्यपात् स्खदः पर्यायाहणोत्पत्तौ च णका पाठे धात्वादेों नः पाणिकरात् पाणिघताडघो-नि (२९) अ० पा० सूत्रांकः॥ ५।३।६॥ २॥३॥ ४६॥ ५।१।१०९॥ ३।३।९४॥ ३।३।२७॥ २।३। ५२॥ ५।३। ७६ ॥ ५।३।१०२॥ ५।३।४०॥ २। ३ । १०३ ॥ ५। २।६५ ॥ ५।३।६३॥ ३।३।१०४॥ ५।४।८॥ ३।३।१२॥ ४।४।१८॥ ५।२।१२॥ ३।३।४९ ॥ ५।३।११३॥ ४।२।२७॥ ५।३।१२०॥ २।३। ९७ ॥ ५।१।१२१॥ ५।१। ८९॥ ५६ २६२ १०७ २३ १७३ Page #322 -------------------------------------------------------------------------- ________________ पाते उत्तरार्द्धसूत्रानुक्रमः पत्रम् ।। सूत्रम् ॥ - अ० पा० सूत्रांकः ।। १५८ . पाणिसमवाभ्यां सृजः ५।१।१८॥ ४।२।१७॥ .१७५ पार्थादिभ्यः--ङः ५।१।१३५॥ ११० पाशाच्छासा-यः ४।२। २०॥ पिवैतिदाभूस्था-ट २६५ पुनाम्नि घः १२६ पुच्छादुत्परिव्यसने ३।४।३९॥ १२९ . पुनरेकेषाम् ४।१।१०॥ पुरंदरभंगदरौ ५।१।११४ ॥ पुरायावतोवर्तमाना १०५ पुरोऽग्रतोऽग्रे सर्तेः ५। १ । १४० ॥ १९७ पुव इत्रो दैवते १४८ पुस्पो १८५ २३२ १८१ २७. पूक्लिशिभ्यो नवा पूड्यजेः शानः पूजाचार्यक-यः पूदिव्यश्चेर्ना-ने पूर्वस्याऽस्वे स्वरे योरियुक् पूर्वाग्रेप्रथमे पूर्वाकर्तुः पृभृमाहाङगमिः प्यायः पीः प्रघणप्रघाणौ गृहांसे प्रचये नवा-स्य ४।४। ४५ ॥ ५।२।२३॥ ३।३।३९ ॥ ४ । २। ७२ ॥ ४।१। ३७॥ ५।४।४९॥ ५।१।१४१ ॥ ४।१।५८॥ ४।१ । ९१ ॥ ५।३। ३५॥ ५।४।४३ ॥ २५३ १५९ Page #323 -------------------------------------------------------------------------- ________________ पत्रम् । १५९ १३४ १८४ ८२ १४० २७४ १०६ १३८ १५७ २६३ १८३ २६७ ११२ १९३ १६८ १८३ २८ १९५ २५७ ६३ १८५ २५५ १४० २५६ श्रीलघुहेमभाव्याकरणम्. सूत्रम् ॥ प्रणाय्यो नि-ते प्रतिज्ञायाम् प्रतेः प्रतेश्व वधे प्रत्यभ्यतेः क्षिपः प्रमाणसमासत्त्योः प्रयोक्तृव्यापारे णिग् मलम्भे ग्रधिवचेः प्रवचनीयादयः प्रश्नाख्याने वे प्रसमः स्त्यः स्तीः प्राकाले प्राग्वत् प्राच्च यमयसः प्राज्ज्ञश्च प्रात्तश्च मोवा प्रात्तुम्पतेर्गवि प्रात्मजोरिन् मात् स्रुदुस्तोः प्रादुरुपसर्गा-स्तेः प्राद्दागस्त आ-क्त प्राद्रश्मितुलासुत्रे प्राद्वहः प्रालिप्सायाम ( १ ) www अ० पा० सूत्रांकः ॥ ५ । १ । २३ ॥ ३ । ३ । ६५ ॥ ४ । १ । ९८ ।। ४ । ४ । ९४ ॥ ३ । ३ । १०२ ॥ ५ । ४ । ७६ ।। ३ । ४ । २० ॥ ३ । ३ । ८९ ॥ ५ । १ । ८ ॥ ५ । ३ । ११९ ॥ ४ । १ । ९५ ॥ ५ । ४ । ४७ ॥ ३ । ३ । ७४ ॥ ५ । २ । ५२ ।। ५ । १ । ७९ ।। ४ । १ । ९६ ।। ४ । ४ । ९७ ॥ ५ । २ । ७१ ।। ५ । ३ । ६७ ॥ २ । ३ । ५८ ॥ ४।४।७। ५ । ३ । ५१ ।। ३ । ३ । १०३ ॥ ५ । ३ । ५७ ॥ Page #324 -------------------------------------------------------------------------- ________________ Vvvvv vvvvvvvvvvvvvvvvvvvvAKAvavvvvvvvvvvvvvvv पत्रम। सूत्रम् ॥ - १७२ : प्रियवशारदः १६७ घुमुल्योऽकः साधौ ५ प्रैषानुज्ञावसरे--म्यो १३३ प्रोपादारम्भे ९१ वादेहस्वः अ० पा० सूत्रांकः ॥ ५।१।१०७॥ ५।१।६९॥ ५।४।२९॥ ३।३।५१॥ ४।२।१०५॥ १२५ फेनोष्मबाष्प-ने ३।४। ३३॥ २७३ १८७ ११९ १५६ १७४ बन्धेर्नाग्नि वलिस्थूले दृढः बहुलं लुप् बहुलम् बहुविध्वरु--दः विभेतीष् च ब्रह्मणो वदः ब्रह्मभ्रण-प् ब्रह्मादिभ्यः ब्रुवः ब्रूगः पश्चानांव अतः परादिः ५।४।६७॥ ४।४।६९॥ ३।४।१४॥ ५।१।२॥ ५।१।१२४॥ ३।३।९२॥ ५।१।१५६ ॥ ५।१।१६१॥ ५।१।८५॥ ५।१।५१ ॥ ४।२।११८ ॥ ४।३।६३ ॥ १७८ १७६ १९६ १४३ भजो विण भलिभासिमिदो धुरः भ औं वा ५।१ । १४६॥ ५।२। ७४ ॥ ४।२।४८ ॥ Page #325 -------------------------------------------------------------------------- ________________ पत्रम् | ६ 9 m ७ ३ १५७ १२६ १४१ २५० २५० २६४ १७५ २५४ १७५ १८३ २६२ ६९ १९६ १९८ २६२ ६८ १५९ २६४ १५९ ८८ ६ श्रीलघुहेमप्रभाव्याकरणम्. सूत्रम् ॥ भवतेः सिजलुपि भविष्यन्ती भविष्यन्ती-हे भव्यगेयजन्य - नवा भाण्डात्समाचितौ भावकर्मणोः भाववचनाः भावाकर्त्रीः भावे भावे चाशि - खः भावेऽनुपसर्गात् भिक्षासेनादायात् भित्तं शकलम् भिदादयः भियो नवा भियोरुरुकलुकम् भीमादयोऽपादाने भीषिभूषि-भ्यः भीहीभृहोस्तिव्वत् भुजन्युब्जं गे भुजिपत्याने भुजो भक्ष्ये भुजोऽत्राणे भुवो वः-न्योः ( ३३ ) अ० पा० सूत्रांकः ॥ ४ । ३ । १२ ॥ ५ । ३ । ४ ॥ ३ । ३ । १५ ॥ ५।१।७ ॥ ३ । ४ । ४० ॥ ३ । ४ । ६८ ।। ५ । ३ । १५ ॥ ५ । ३ । १८ ॥ ५ । ३ । १२२ ॥ ५ । १ । १३० ॥ ५ । ३ । ४५ ।। ५ । १ । १३९ ॥ ४ । २ । ८१ ॥ ५ । ३ । १०८ ।। ४ । २ । ९९ ।। ५ । २ । ७६ ।। ५ । १ । १४ । ५ । ३ । १०९ ॥ ३ । ४ । ५० ॥ ४ । १ । १२० ॥ ५ । ३ । १२८ ।। ४ । १ । ११७ ॥ ३ । ३ । ३७ ॥ ४ । २ । ४३ ॥ Page #326 -------------------------------------------------------------------------- ________________ ( ३४ ) पत्रम् । २५७ १०६ १९१ १४९ १५१ २५१ १९२ १४५ 60 २६१ १६३ ८१ १७१ १७२ १५५ ९५ १९० २९ २६३ १९३ १७३ १७६ १२१ उत्तरार्द्ध सूत्रानुक्रमः सूत्रम् ॥ भुवोऽवज्ञाने वा भूङः प्राप्तौ णिङ् भूजेः ष्णुक् भूतवच्चाशंस्ये वा भूते भू यदोऽल भूषाक्रोधार्थ-नः भूषासन - क्यों भूस्वपोरदुतौ भृगो नाम्नि भृगोऽसंज्ञायाम् भृज्जो भ भृतौ कर्मगः भृजित - नि भृशाभीक्ष्ण्ये हि-दि भ्राजभासभाष - नवा भ्राज्यलंकुरा-ष्णुः भ्रासम्लास भ्रम-व स्वादिभ्यो वा मथलप: मन्याणिन् मन्वन्क्वनि - चित् मव्यविविवि---न अ० पा० सूत्रांकः ॥ ५ । ३ । ६४ ॥ ३ । ४ । १९ ॥ ५ । २ । ३० ।। ५।४।२ ॥ ५ । ४ । १० ।। ५ । ३ । २३ ॥ । २ । ४२ ॥ ३ । ४ । ९३ ॥ ४ । १ । ७० ॥ ५ । ३ । ९८ ।। ५ । १ । ४५ ।। ४ । ४ । ६ ।। ५ । १ । १०४ ।। ५ । १ । ११२ ।। ५ । ४ । ४२ ।। ४ । २ । ३६ ।। ५ । २ । २८ । ४ । ७३ ॥ ५ । ३ । ११५ ।। ५। २।५३ ॥ । १ । ११६ ।। ५ । १ । १४७ ।। ४ । १ । १०९ ।। Page #327 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाब्याकरणम. (३५) - --------. vvv पत्रम् । सूत्रम् ॥ मन्यस्याः मस्नेः सः माङयद्यतनी अ० पा० सूत्रांकः ४।२।११३॥ ४।४।११०॥ ५।४ । ३९॥ ५।३।८१ ॥ ४।२।३०॥ ४।२।८॥ ५९ माने ७९ १३९ ७३ ४॥३५॥ ४।१।२०॥ ४।४। ९९ ॥ ४।१। ५१ ॥ मारगतोषण-ज्ञश्च मिगमीगोऽखलचलि मिथ्याकृगोऽभ्यासे मिदः श्ये मिमीमादामित्स्वरस्य मुचादित्फडफ-शे मुरतोऽनुनासिकस्य मूर्तिनिचिताभ्रे घनः मूलविभुजादयः मृगयेच्छा याच्यामृजोऽस्य वृद्धिः मृषः क्षान्तो मेघर्तिभया-खः मेडो वा मित् मोऽकमियमिरमि-मः म्रियतेरद्यत-च १७६ २६१ ५।१।१४४ ॥ ५।३।१०१॥ ४।३।४२॥ ४।३।२८ ॥ ५।१।१०६॥ ४।३।८८ ॥ १८५ १७२ १४३ ८२ ३।३। ४२॥ य एचातः ५।१।२८॥ यः सप्तम्या: ---..-४ । २। १२२ ॥ य रुरतोबहुलम् . ४ । ३ । ६४ ॥ ८ Page #328 -------------------------------------------------------------------------- ________________ (३६) उत्तगजानुक्रमः - wvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv.RANA.ru पत्रम् । ५१ २५९ १५८ २८७ २६४ २७० २६९ १८६ ७६ १३८ सुत्रम् । यजादिवचेः किति यजादिवश-स्त् यजिजपिदंशि-क: यजिस्वपिरक्षि-नः यजेयंज्ञाङ्गे यज्ञे ग्रहः यत्कर्मस्पर्शात्-तः यथातथादीयोत्तरे यपि यपि चादो जग्ध यवङिति यमः सूचने शमः स्वीकारे यममदगदोऽनुपसर्गात् यमिरमिनमिगमि-ति यमिरमिनम्या-श्व यमोऽपरिवे-च याज्यादानर्चि याम्युसोरियमियुसौ यायावरः यावतो विन्दजीवः यिः सन्वेष्यः यि लुक युजमुजमज-नः अ० पा० सूत्रांकः॥ ४।१ । ७९ ॥ ४।१। ७२ ॥ ५।२।४७ ॥ ५।३।८५॥ ४।१।११४ ॥ ५।३। ६५ ।। ५।३।१२५ ।। ५।४। ५१॥ ४।२।५६ ॥ ४।४।१६॥ ४।२ । ७॥ ४।३। ३९ ॥ ३।३।५९ ॥ ५।१।३०॥ ४।२। ५५ ॥ ४।४। ८६ ॥ ४।२।२९॥ ५।१।२६॥ ४।२।१२३ ॥ ५। २। ८२ ॥ ५।४। ५५॥ ४।१ । ११ ॥ ४।२।१०२ ॥ ५।२ । ५० ॥ १३३ १६२ १९६ २७१ Page #329 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभा पाकरणम. (१७) - - पत्रम्। १०४ २५६ २५५ २५२ २७ ११६ सूत्रम् ॥ युवादेर्नवा युदुद्रोः युपूद्रोर्घञ् युवर्णदृवश-हः ये नवा योऽशिति खत् सकृत् वः प्वयव्यअने लुक अ. पा. सूत्रांकः॥ ३।४।१८॥ ५।३।५९॥ ५।३।५४॥ ५। ३।२८ ॥ ४।२। ६२ ॥ ४ । ३।८०॥ ४।१।१०२॥ ४।४।१२१ ॥ रजःफलेमलाग्द्रहः रदादमूच्छम्-च ७४ रधः इटि तु-व ११३ रभलभशक-मिः १११ रभोऽपरोक्षासवि रम्यादिभ्यः-रि १६९ राजघः १४६ । रात्रौ वसो-द्य ११४ राधेधे राल्लुक रिः शक्याशीर्ये रिरौ च लुपि १५७ रुच्याव्यथ्यवास्तव्यम् रुत्पञ्चकाच्छिदयः -- ___रुदविदमुष-च.. ५।१।९८॥ ४।२।६९॥ ४।४।१०१॥ ४।१।२१॥ ४।४।१०२ ॥ ५।३।१२६ ॥ ५।१।८८॥ ५।२।६॥ ४।१॥ २२ ॥ ४।१।११०॥ ४।३।११० ॥ ४।१।५६॥ ५।१।६॥ -- ४।४।८८॥ ४।३ । ३२ ॥ १२२ ५८ Page #330 -------------------------------------------------------------------------- ________________ ( ३८ ) पत्रम् । १४५ 612 १०९ १२५ २५१ ३५ ४१ १९ २६९ १८४ १११ १७४ १९२ १४८ १६६ १०४ १६४ १३८ ७६ १८६ १९७ १०४ सूत्रम् ॥ उत्तरार्द्धसूत्रानुक्रमः रुधः रुदां स्वराच्छ्नो-च रुहः पः रोमन्थाद्याप्या रोरुपसर्गात् नम्यन्तात् टः घोर्दीर्घोsस्वरादेः लघोरूपान्त्यस्य लघोषि लङ्गिकम्प्यो- त्योः लभः ललाटवात-कः लषपतपदः लिप्स्यसिडौ लिम्पविन्दः लियो नोऽन्तः- वे लिहादिभ्यः लोङलिनो - पि लीलिनोर्वा लुभ्यश्चेविमोहाचे लूधूम् -त: लो लः ल व अ० पा० सूत्रांकः || ३ । ४ । ८९ ।। ३ । ४ । ८२ ।। ४ । २ । १४ ।। ३ । ४ । ३२ ।। ५ । ३ । २२ ।। २ । १ । ८० ।। ४ १ । ६४ ।। ४ । ३ । ४ ।। ४ । ३ । ८६ ।। ४ । २ । ४७ ।। ४ । ४ । १०३ ॥ ५ । १ । १२५ । ५ । २ । ४१ ।। ५ । ३ । १० ।। ५ । १ । ६० ।। ४ । २ । १५ ।। ५ । १ । ५० ॥ ३ । ३ । ९० ।। ४।२।९॥ ४ । ४ । ४४ ।। ५ । २ । ८७ ॥ ४ । २ । १६ ।। Page #331 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाब्याकरणम् १५९ १४० , ०. १८७ पत्रम् । सूत्रम् ॥ वचोऽशब्दनाम्नि ११८ वश्वस्रसध्वंस-नी वदव्रजल: वदोऽपात् १७६ वन्याङ्पञ्चमस्य वमि वा वम्यविति वा वयःशक्तिशीले वर्तमाना-महे वतेवृत्तं ग्रन्थे वर्त्यति गम्यादिः १५३ वय॑ति-ले वर्योपसर्या-ये वर्षविघ्नेऽवाग्रहः वर्षादयः क्लबे वशेरयङि वहाभ्राल्लिहः वह्यं करणे वाकाक्षायाम् वाक्रोशदेन्ये वाक्षः वाचंयमो व्रते १६६ . वा ज्वालादि-र्णः - २६१ वाटाटयात् अ० पा० सूत्रांकः ४।१।११९ ॥ ४।१।५०॥ ४।३।४८ ॥ ३।३।९७॥ ४।२। ६५ ॥ २।३।८३ ॥ ४।२।८७॥ ५।२।२४॥ ३।३।६॥ ४।४।६५ ॥ ५।३।१॥ ५।४।२५ ॥ ५।१। ३२॥ ५।३।५० ॥ ५।३। २९ ॥ ४।१।८३ ॥ ५।१।१२३॥ ५।।।३४॥ ५। २॥१०॥ ४।२। ७५ ॥ ३।४।७६ ॥ २५५ १७४ १४७ १८२ ५।१।६२ ॥ ५।३।१०३ ॥ Page #332 -------------------------------------------------------------------------- ________________ पत्रम। १९५ ६४ १४७ ५६ १५८ २७० २७० १८४ २६९ पागातुनमः सूत्रम् ॥--- अ० पा० सूत्रांकः॥ वात्मने ३।४।६३॥ वादेच णकः ५।२।६७॥ वाद्यतनीक्रिया-र्गीङ् ४।४।२८ ॥ वाद्यतनी पुरादौ ५।२।१५॥ वा द्विषातोऽनः पुस ४।२।९१ ॥ वाधारेऽमावास्या ५।१।२१॥ वापुगुरो णमि ४।२।५० ॥ वा परोक्षायङि ४।१।९० ॥ वाप्नोः ४।३।८७॥ वाऽभ्यवाभ्याम् ४।१। ९९ ॥ वामः ४।२। ५७ ॥ वा लिप्सायाम् वा वेत्ते क्वसुः ५।२॥ २२ ॥ वा वेष्टचेष्टः ४।१।६६ ॥ वा स्वीकृतौ ४।३।४०॥ वा हेतुसिडो क्तः ५।३।२॥ विच्छो नङ् ५। ३ । ८६॥ ४।३।१८॥ वित्तंधनप्रतीतम् ४।२। ८२॥ विग्भ्यः -णम् विधिनिमन्त्रणा-ने ५।४।२८॥ विन्द्विच्छ ५।२।३४॥ विपरित्रात्सतः ५।२।५५॥ वियः प्रजने ४।२।१३ ॥ १३४ . २४९ विजेरिट १८३ २७ १९४ १०९ Page #333 -------------------------------------------------------------------------- ________________ - -- १३६ २७५ १४६ १४३ अपामांक॥ ३।३।८०॥ ५।४।८१॥ ५।२।५॥ ४।३।५६॥ ४।१।१२१॥ ५।३। ५२ ।। ३।३।४८ ॥ ५।२ । ७० ॥ ३।३।४५॥ विवादे वा विशपतपद-क्षण्ये विशेषाविव-श्रे विश्रमेवा वीरुन्न्यग्रोधौ हगो वस्त्रे वृत्तिसर्गतायने वृद्भिक्षिलुण्टि-क: वृद्भयः स्यसनोः तृषाश्वान्मैथुने स्सोन्तः वृष्टिमान-वा वृतो नवाऽना-च १५९ २५५ १३२ १९५ ४८ १२३ २७१ ५।४।५७॥ ४।४।३५॥ २।३।५४॥ ३।३।८५॥ १६५ १८१ १९६ के कुगः-शे के स्कन्दोऽक्तयोः वे स्वार्थ वेगे सतैर्धा वेटोऽपतः वेत्तिच्छिदभिदः कित् वेत्तेः कित् वेत्तेर्नवा वेयिवदनाश्व-नम् वेरयः वेरशन्दे प्रथने ३।३।५० ॥ ४।२।१०७॥ ४।४।६२॥ ५। २।७५ ॥ ३।४। ५१॥ ४।२।११६॥ ५।२।३॥ ४।१।७४॥ २५७ Page #334 -------------------------------------------------------------------------- ________________ (४२) उत्तरार्द्धसूत्रानुक्रमः सूत्रम् ॥ अ० पा० सूत्रांकः॥ पत्रम् । १९४ वेवय १९४ १९३ २५२ १५१ २५६ ५।२।६४॥ ४।४।१९ ॥ ५।२।५९॥ ५।२।५४॥ ५।३ । २७ ॥ ५।४।११॥ ५। ३।६१ ॥ ३।३।१०६ ॥ ४।३। ४६ ॥ ४।३। १९ ॥ ४।३।६०॥ ४।२। १९॥ ४। ४।९६॥ ४।३।२५॥ ४।१। ७७ ॥ ३।३। ७९ ॥ ४।१। ८२ ॥ ४।१ । ४४ ॥ ३।४।८० ॥ ११० वैविचकत्थ-नः वेश्च द्रोः वैणे क्वणः वोतात् प्राक् वोदः वोपात् वोर्गुगः सेटि वोर्णोः वोर्णोः वो विधुनने जा वौ विष्किरो वा वौ व्यअनादेः-वः व्यः व्यक्तवाचां सहोक्तौ व्यचोऽनसि व्यअनस्या-लुक् व्यअनाच्छनाहेरानः व्यअनादेरेक-वा व्यञ्जनादेन म्युपान्त्याद्वा व्यअनादेवों-तः व्यअनाद् पत्र व्यञ्जनाद्देः सश्च दः १६६ ११२ २६९ १३६ ८५ १६० २।३। ८७ ॥ ४।३। ४७ ॥ २६५ ४।३। ७८ ॥ Page #335 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाब्याकरणम् (४३) पत्रम् । २२ १८१ २६३ २५५ १९४ २५३ अ० पा० सूत्रांक: ४।३। ४५ ॥ ४।२।७१ ॥ ५।३।११६ ॥ ५।३ । ४७॥ ५।२।६०॥ ५।३। ३८ ॥ २।३।४३ ॥ ४।२।३ ॥ ५।१।५७॥ ३।३।१०५॥ ५।४। ७१ ॥ ५।३।८८॥ १४० सूत्रम् ॥ व्यअनानामनिटि व्यअनान्तस्था-ध्यः व्यतिहारेऽनीहा-अः व्यधजपमद्भयः व्यपाभेलप: व्ययोद्रोः करणे व्यवात्स्वनोऽशने व्यस्थव्णवि व्याघ्राघ्र प्रा-सोः व्यापरे रमः व्याप्याचेवात् व्याप्यादाधारे व्याप्ये घुरके-च्यम् व्युदस्तपः व्युपाच्छीङः व्येस्यमोर्यङि व्रता जितनिवृत्त्योः व्रता भीक्ष्ण्ये शशंसंस्वयं-डुः शंसिप्रत्ययात् शकः कर्मणि शकधृषज्ञारभ-तुम् शकितकिचति-त् २७३ २५९ १५७ १३८ २५८ ११८ १२७ १७८ ३।३।८७॥ ५। । ७७ ॥ ४।१। ८५॥ ३।४। ४३ ॥ ५।१।१५७॥ १८८ २५० ५।२।८४॥ ५।३।१०५ ॥ ४।४। ७३ ॥ ५।४।९० ॥ ५।१।२९ ॥ - Page #336 -------------------------------------------------------------------------- ________________ ... aintain....... wwwvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvnAAAAAAAAAAAwwwwwvvv ४) पत्र। १३५ १५४ १८९ ७५ उपराधमाका स्त्र॥ अ० पा० सूत्रांकः ॥ कोऽजिज्ञासायाम् ३।३। ७३॥ बताई कृत्याश्च ५।४। ३५॥ शत्रानशावे-स्यौ ५।२।२०॥ शदिरगतो शात् ४।२।२३॥ शदेः शिति ३।३।४१॥ शप उपलम्भने ३।३।३५॥ शब्दादेः कृतौ वा ३।४ । ३५ ॥ शमष्टकात् ५।२। ४९॥ शमो दर्शने ४।२। २८ ॥ शमो नाम्न्यः शम्सप्तकस्य श्ये ४।२।१११॥ शान्दान्मान्वधा-तः ३।४।७॥ शापे व्याप्यात् ५।४। ५२॥ शाससहनः-हि ४।२।८४॥ शासूयुषिदृशि-नः ५।३।१४१॥ शास्त्यसूवक्ति-रङ् ३।४।६०॥ शिदवित् ४।३।२० ॥ शीङ ए: शिति ४।३।१०४॥ शीको रत् ४ । २ ११५॥ शीश्रद्धानिद्रा-लुः ५।२ । ३७॥ शीलिकामिणः ५। १ । ७३॥ शुनीस्तन ५।३।११९ ॥ शुष्चूर्ण-व ५।४।६०॥ शकमगम-कम् ५।२।४० ॥ २७१ २६६ १६८ १७३ २७२ Page #337 -------------------------------------------------------------------------- ________________ पत्रम् । १९१ 2 १५३ १७६ १८६ ५९ ६३ १८३ १८४ ९२ १८४ १३५ ४६ १०६ २५१ १० २६० ७४ १८० ४९ १८८ २ १२७ १०९ श्रीलघुहेमप्रभाव्याकरणम्. सूत्रम् ॥ शृवन्देरारुः शेषात्परस्मै शेषे भविष्यन्त्ययदौ शोकापनुद- के शो व्रते श्श्रश्वातः श्नास्त्योर्लुक् यः शीर्द्रवमूर्ति - शे श्रः शृतं हविः क्षीरे श्रन्थग्रन्थो नलुक्-च श्रपेः प्रयोत्रैक्ये श्रुवोऽनाङ्गतेः श्रुसदवस्भ्यः-वा श्रुखदुभु-र्वा श्री वायुवर्णनिवृते श्रोतिकृबुधि-दम श्रव्यादिभ्यः श्लिषः श्लिषशी—क्तः श्वयत्यस्वच - प्तम् श्वसज पवम-मः श्वस्तनी ता- तास्महे श्वेताश्वाश्वतर-लुक् वे अ० पा० सूत्रांकः ॥ ५ । २ । ३५ ।। ३ । ३ । १०० ॥ ५ । ४ । (४५) २० ।। ५ । १ । १४३ ॥ ४। ४ । १३ ॥ ४ । २ । ९६ ॥ ४।२ ।९० ॥ ४ । १ । ९७ ॥ ४ । १ । १०० ॥ ४ । १ । २७ ।। ४ । १ । १०१ ।। ३ । ३ । ७१ ॥ ५।२ । १ ॥ ४ । १ । ६१ ।। ५ । ३ । २ ॥ ४ । २ । १०८ । ५ । ३ । ९२ ॥ ३ । ४ । ५६ ॥ ५।१।९॥ ४ । ३ । १०३ ॥ ४ । ४ । ७५ ॥ ३ । ३ । १४ ।। ३ । ४ । ४५ ।। ४ । १ । ८९ Page #338 -------------------------------------------------------------------------- ________________ - - -vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv उत्तरार्द्धसूत्रानुक्रमः सुत्रम् ॥ अ० पा० सूत्रांकः ॥ पत्रम् । पः सोऽष्टय-कः षढोः कः सि षात्पदे पितोऽङ् ष्ठिवूलम्वाचमः ष्ठिसिवोऽ-वा २।३।९८॥ २।१। ६२॥ २।३। ९२ ॥ ५।३।१०७॥ ४।२।११० ॥ ४।२।११२ ।। २८ १७१ ५११। १०२॥ १५७ २५९ १५९ २५२ १९४ संख्याहर्दिवा-टः संगतेऽजर्यम् संघेऽनूचे संचाय्यकुण्ड-तौ संनिव्युपाद्यमः संपरिव्यनुपावदः संपरेः कृगः स्सट संपरेवा संपतेरस्मृतौ संप्रदानाचान्य-यः संपावसात् संभावनेलमर्थ--क्तौ संभावने सिद्धवत् संमदप्रमदौ हर्ष संयोगादृतः संयोगाहदतः ५।३।८०॥ ५।१। २२ ।। ५।३।२५॥ ५।२।५८ ॥ ४।४।९१॥ ४।१। ७८ ॥ ३।३। ६९ ॥ २६९ १९८ १९४ १५३ ५।२।६१॥ ५॥ ४॥ २२ ॥ ५।४।४ ॥ १५० २५३ ७. ४।४।३७॥ ४।३।९॥ Page #339 -------------------------------------------------------------------------- ________________ श्रीलघुहेमप्रभाव्याकरणम्. (४७) NAAwwwwww पत्रम् । अ० पा. सूत्रांक ४।३ । ९५॥ १३४ १९४ २५७ ५।२।५७॥ सूत्रम् ॥ संयोगादेवा-ध्येः संविप्रावात् संवेः सृजः संस्तोः सः सिजस्तेर्दिस्योः सकृत्स्तम्बावत्स-गः सझेळ १७१ ११५ सति १५३ १२७ १४९ ८९ ४।३।६५ ॥ ५।१।१०० ।। २।३। ३८ ॥ ५।२।१९॥ ५।४।२४॥ ३।४।४४ ॥ ५।४।१॥ २।३।४४॥ ४ । ३।६९॥ ४।२।६१॥ ३।३। ५७॥ ४।४।६३॥ ४।४।२५॥ ५।२।३३॥ ४।१।३॥ ४।१।५९ ॥ ३।३।७॥ ५।३।१२॥ .५ ४॥३०॥ ५।४।३४॥ सतीच्छार्थात् सत्यार्थवेदस्याः सत्सामीप्ये सबछा सदोऽप्रतेः-दे: सनस्तत्रा वा सनि सन्निवेः सन्निवरदः सनीङश्च सन्भिक्षाशंसेरुः सन्यङश्च सन्यस्य सप्तमी-ईमहि सप्तमीचोर्ध्वके सप्तमीचो-के. सप्तमीयदि १८७ ११२ १९१ १५४ १५४ n Page #340 -------------------------------------------------------------------------- ________________ (४८) पत्रम् १७९ १५३ १३१ १६८ १९४ २६१ १९४ १९४ १३१ २६० १४० २५२ १३७ १३४ २५६ १६३ १६४ २५० १७ १७२ ३३ ८ १९२ उत्तरार्द्ध स्वानुक्रमः सूत्रम् ॥ सप्तम्यर्थेक्रि-त्तिः सप्तम्याः सप्तम्युतायो समः क्ष्णोः समः ख्यः समः पृचैपूज्वरेः समजनिपनिषदः - णः समस्याभिरः समनुव्य वाद्र्धः समस्तृतीयया समिणा सुगः समुदायमेरग्रन्थे समुदोऽजः पशौ समोग-शः समोगिरः समो मुष्टौ समोबा सयसितस्य सर्तेः स्थिर-त्स्ये सर्वा सर्वात्सहथ सस्तः सि सस्मे वस्तीच fa feet-fa अ० पा० सूत्रांकः ॥ ५ ।४ ।९ ॥ ५ । १ । १६९ ।। ५ । ४ । २१ ।। ३ । ३ । २९ ।। ५ । १ । ७७ ।। ५ । २ । ५६ ।। ५ । ३ । ९९ ।। ५।२ । ६२ ।। ५।२ । ६३ ॥ ३ । ३ । ३२ ।। ५ । ३ । ९३ ।। ३ । ३ । ९८ ।। ५ । ३ । ३० ॥ ३ । ३ । ८४ ।। ३ । ३ । ६६ ।। ५ । ३ । ५८ ।। ५ । १ । ४६ ।। २ । ३ । ४७ ।। ५ । ३ । १७ ।। ३ । ४ । ६१ ।। ५ । १ । १११ ।। ४ । ३ । ९२ ॥ ५ । ४ । ४० ॥ ५ । २ । ३९ ।। Page #341 -------------------------------------------------------------------------- ________________ पत्रम् | १७९ ३२ ५१ २६० १७८ १६६ १४ ८८ ११८ ६ ४३ १० १०९ १२५ १७५ ७८ १९० २६६ १७९ १६८ ६५ १७० १८१ २५२ श्री लघुसमा सूत्रम् ॥ सहराजभ्यां पेः सहलुभेच्छ-दे: सहिवहे - स्य सातिहेतियूति--र्ति साधौ साहिसातवे-त् सिचि -- परस्मै-- ति सिचोऽञ्जेः सिचो यङि सिजद्यतन्याम् सिजाशिषावात्मने सिज्विदोऽभुवः सिध्यतेरज्ञाने सुखादेरनुभवे सुगदुर्गमाधारे सुगः स्यसनि सुम् द्विषाईहः--त्ये सुदुर्भ्यः सुयजोङ्ग नि‍ सुरा शीघोः पिब: सूतेः पञ्चम्याम् सूत्राडारणे सूयत्याद्योदितः सृग्लहः प्रजनाक्षे ( ४९ ) अ० पा० सुत्रांकः ५। १ । १६७ ।। ४ । ४ । ४६ ॥ १ । ३ । ४३ ।। ५ । ३ । ९४ ॥ ५ । १ । १५५ ।। ५ । १ । ५९ ।। ४ । ३ । ४४ ॥ ४ । ४ । ८४ ॥ २ । ३ । ६० ।। ३ । ४ । ५३ ।। ४ । ३ । ३५ ।। ४ । २ । ९२ ॥ ४ । २ । ११ ॥ ३।४।३४ ॥ ५ । १ । १३२ ।। २ । ३ । ६२ ॥ ५ । २ । २६ ॥ ४ । ४ । १०८ ।। ५ । १ । १७२ ।। ५ । १ । ७५ ।। ४ । ३ । १३ ॥ ५ । १ । ९३ ॥ ४ । २ । ७० ।। ५ । ३। ३१ ॥ Page #342 -------------------------------------------------------------------------- ________________ (५०) पत्रम् | १९५ १४४ ११ १९६ ६० १८५ १८१ ३५ १७८ १२४ २६८ २५३ ९० ५१ २६० १९१ २५९ १७६ १४ १९६ सूत्रम् ॥ सृघस्यदोमरक सृजः श्राद्धे - तथा सृजिदृशिस्कृ-वः सृजनश से: हांचव सेट क्तयोः कर्मक सोधिवा सोमात् सुगः सोवालुक्च उत्तरार्द्धसूत्रानुक्रमः स्कन्द स्यन्दः स्कभ्नः स्कृच्छ्रतो-याम् स्क्रसृदृभृ-याः स्तम्बाद् घ्नश्च स्तम्भू स्तुम्भू-च स्वाद्यशितो-रिट् स्तुस्वञ्जश्चा--वा स्त्रियांतिः स्थाग्लाम्लापचि--स्नुः स्थादिभ्यः कः स्थापास्नात्रः कः स्थानीसेध--पि स्पेशभास--रः अ० पा० सूत्रांकः ॥ ५ । २ । ७३ ।। ३ । ४ । ८४ ।। ४ । ४ । ७८ ।। ५ । २ । ७७ ।। ४ । ३ । ७९ ।। ४ । ३ । ८४ । ४ । २ । ७३ ॥ ४ । ३ । ७२ ॥ ५ । १ । १६३ ।। ३ । ४ । २७ ।। ४ । : । ३० ।। २ । ३ । ५५ ।। ४ । ३ । ८ ।। ४ । ४ । ८१ ॥ ५ । ३ । ३९ ।। ३ । ४ । ७८ ।। ४ । ४ । ३२ ।। २ । ३ । ४९ ।। ५ । ३ । ९१ ।। ५ । २ । ३१ ।। ५ । ३ । ८२ ।। ५ । १ । १४२ ।। । ३ । ४० ॥ ५ । २ । ८१ ।। Page #343 -------------------------------------------------------------------------- ________________ पत्रम् | २६१ १४५ ३२ २८ १७७ ११० १८३ २५० १३९ ९६ १३५ १४७ १५४ १९६ २५१ ८६ ८६ ६९ ११५ १४१ १४५ ११२ १६० . १८५ श्रीलघुहेमममाव्याकरणम. सूत्रम् ॥ स्थोवा स्नोः स्पृश मृश कृष - वा स्पृशादि सृपो वा स्पृशोऽनुदकात् स्फाय स्फाव् स्फायः स्फीवा स्फुर स्फुलोर्घ स्मिङः प्रयोक्तुः स्वार्थे स्मृहत्वरप्रथ-- रः स्मृदृशः स्मे वर्त्तमाना स्मे पञ्चमी स्म्यजसहिंस--रः स्यदोजवे स्वअश्व स्वर्नवा स्वपेर्यचङ्के स्वपोणावुः स्वर ग्रह हरा--वा स्वर हो वा स्वरहनगमो:--टि स्वरात् स्वरादुपसर्गात्--धः अ० पा० सूत्रांकः ॥ ५ । ३ । ९६ ॥ ४ । ४ । ५२ ॥ ३ । ४ । ५४ ।। ४ । ४ । ११२ । ५ । १ । १४९ । ४ । २ । २२ ।। ४ । १ । ९४ ॥ ४।२।४ ॥ ३ । ३ । ९१ ।। ४। १ । ६५ ।। ३ । ३ । ७२ ।। ५ । २ । १६ ॥ ५ । ४ । ३१ ॥ ५ । २ । ७९ । ४ । २ । ५३ ॥ २ । ३ । ४५ ।। ४ । ३ । २२ ॥ ४ । १ । ८० ॥ ४ । १ । ६२ ।। ३ । ४ । ६९ ।। ( ५१ ) ३ । ४ । ९० ॥ ४ । १ । १०४ ॥ २ । ३ । ८५ ॥ ४।४।९ ॥ Page #344 -------------------------------------------------------------------------- ________________ (१२) vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv १५ पत्रम् ।। सूत्रम् ॥ ६७ स्वरादेद्वितीयः स्वरादेस्तासु स्वरेऽतः २७२ स्वस्नेहना--पः २७६ _ स्वागतच्यर्थ-च २७४ स्वाङ्गनाध्रुवेण ७८ स्वादेः श्नुः २७१ स्वार्थांददीर्घा १६२ स्वामि वैश्येऽर्यः स्वार्थे अ० पा० सूत्रांकः ॥ ४।१।४॥ ४।४।३१।। ४।३। ७५ ।। ५।४।६५ ॥ ५।४।८६॥ ५।४। ७९ ॥ ३।४। ७५ ॥ ४। ४ । ६० ॥ १६७ हः काल व्रीयोः १६२ ... इत्या भूयं भावे ६२ हनः १३८ हनः सिच हनश्च समूलात् हनृतः स्यस्य ११८ । हनो नीर्वधे १७८ हनो गिन् २५३ इनोऽन्तर्घना--देशे हनो वध आ--औ २५५ हनो वा वधू च हलक्रोडास्येपुवः हवः शिति ५।१ । ६८॥ ५।१ । ३६॥ २।३। ८२॥ ४ । ३।३८ ॥ ५।४। ६३ ॥ ४। ४ । ४९॥ ४।३।९९ ॥ ५।१।१६० ॥ २७२ ४।४ । २१॥ ५।३।४६॥ ५।२।८९॥ ४।१।१२॥ Page #345 -------------------------------------------------------------------------- ________________ श्रीलधुहेमप्रभाच्याकरणम्. mara.....rnmromim...20 पत्रम् । १४७ २५८ २७२ १६९ २६८ सूत्रम् ॥ हशश्वद्युगान्त:--च हशिटोनास-क हस्तप्राप्ये चेरस्तेये हस्तार्थाद्ग्रह-तः हस्तिबाहुकपा--क्ता हाक: हाको हिः क्त्वि हान्तस्थान बीड्भ्यां वा हिंसादिकाप्यात् हुधुटो हेधिः हृगो गतताच्छील्ये हृगो वयोऽनुद्यमे हृषेः केशलोम-ते हेतुताच्छील्या २७३ अ० पा० सूत्रांकः॥ ५।२ । १३ ॥ ३।४। ५५॥ ५।३।७८ ॥ ५।४।६६ ॥ ५।१।८६॥ ४।२।१००॥ ४।४।१४॥ २।१।८१ ॥ ५।४।७४॥ ४।२।८३॥ ३।३। ३८॥ ५।१।९५ ॥ ४।४। ७६ ॥ ५।१।१०३ ॥ ४।१।३१॥ ४।१। ३९ ॥ ४।४।११३ ॥ ३।३।९॥ ४।२।६७॥ ५।३॥ ४१॥ ३।३।५६ ॥ ३।४।६२ ४।३।१५॥ १७० १८८ १७१ ७० २५४ ह्रस्वः हस्वस्य तः पित्कृति यस्तनी-महि १८० हादो हृद्-श्च हासमाह्वया-म्नोः हः स्पर्धे हालिप सिचः ५७ हिणोरप्विति व्यो Page #346 -------------------------------------------------------------------------- ________________ पत्रम् ॥ ॥श्रीलघुहेमप्रभाव्याकरणगतधातूनां | धात्वंकः । न म। १२ सुं सूची.॥ १५ १४ धात्वंकः । नाम । अर्थः। सबायाम् पषम् ॥ अर्थः। प्रसवैश्वर्ययोः चिन्तायाम् . 'सेचने शब्दोपतापयोः बरणे कौटिल्ये गतौ प्रापणे च प्लवनतरणयोः पाने awad १२ । १७ १७ धातसूची १७ पाने गन्धोपादाने शब्दाग्निसंयोगयोः गविनिवृत्ती अभ्यासे दाम् दाने जिं जिं अभिभवे क्षि क्षये ई दुई शुं खु गतौ धुं स्थैर्य च G शोधने चिन्तायाम् हर्षक्षये गात्रविनामे न्यकरणे ११ Page #347 -------------------------------------------------------------------------- ________________ स्वमे १० । ४२ तृप्ती २० AR एथें स्त्य शब्दे सङ्घीते च खदने खें 5 मैं क्षये पाके मैं ओ३ शाख लाख व्याप्ती कक्ख हसने उख नख णख वख मख रख लख मखु रखु लखु रिखु इख इखु ईखु वल्ग रगुलगु तगु श्रगु श्लगु अगुवगु मगु स्वगु इगु उगु रिगुलिगु गतौ त्वगु कम्पने च युगु जुगु वुगु वर्जने हसने दघु पालने आघ्राणे मण्डने २० शोषणे वेष्टने नीचैर्गो इसने जीवने श्रीलघुहेममभाव्याकरणम्. गग्ध * * * * * * बुक भाषणे अख राख लाख दातृ धाख .. शोषणालमर्थयोः । __(५५) porn शोषणे शोके * Page #348 -------------------------------------------------------------------------- ________________ ५३ ५४ ५५ ५८ ५९ ६० * * * * * * w ६१ ६३ ६४ ग्रुच ग्लुचू म्लेच्छ शब्दे तारे गतौ लछ लाहु वाछु आछु हीछ हूर्छा २० २० कौटिल्याल्पीभावयोः २० अपनयने पूजायाम् गत च अञ्चू वञ्च चञ्चू तञ्चू त्वञ्च मञ्चू मुञ्चू म्रुचू म्रुचूम्लुचू ग्लुच् ग्लुचू पश्च गतौ २१ स्तेये २१ अव्यक्तायामवाचि २१ लक्षणे इच्छायाम आयामे २० २१ २१ लज्जायाम् कौटिल्ये २१ २१ २१ २१ २१ ६७ ६८ ६९ ७० ७१ ७२ ७३ ७४ ७५ ७६ ७७ ७८ ७९ ८० ८१ मूर्छा स्फूर्छा स्मूर्छा युछ धृज धृजु ध्वज ध्वजु धज धजुवज व्रज षस्ज गतौ अज क्षेपणे च स्तेये कुजू खुजू अर्ज सर्ज कर्ज つ खज खज २१ मोहसमुद्दाययोः २१ विस्मृत प्रमादे २१ खजू एज दोस्फूर्जी अर्जने व्यथने मार्जने च मन्थे गतिवैकल्ये कम्पने क्षीज कूज गुज गुजु लज लजु तर्ज वज्रनिर्घोषे अव्यक्ते शब्दे भर्त्सने % २२ २२ २२ २२ २२ २२ (५६) धातुसूची Page #349 -------------------------------------------------------------------------- ________________ शब्दे च भृतौ उछाये ९९ سه سه سه سه سه سه س १०० PAANANA लाज बाजु भर्जने च २२ जज जजु युद्धे तुज हिंसायाम् २२ वलने च गर्ज गजु गृज गृजु मुज मुजु मृज मृजु मज शब्दे १०१ गज मदने च २२ त्यज हानौ २२ १०३ सले २२ १०४ वर्षावर्णयोः २३ १०५ शट रुजाविशरणगत्यवसादनेषु २३ वेष्टने २३ १०८ किट खिट उत्रासे २३ । १०९ शिट पिट अनादरे २३ ११० जर झट सङ्काते २३ । १११ १०२ कांक्षे नृत्तौ दीप्तौ अवयवे विलोटने २३ प्रेष्ये २३ शब्दे २३ विबाधायाम् २३ अट पट इट किट कट कटु कटे गतौ २३ वैकल्ये २३ मुट प्रमर्दने २३ ___ अल्पीभावे २३ वटु विभाजने श्रीलघुहेमप्रभाव्याकरणम्. १०७ कुटु चुट चुटु २३ Page #350 -------------------------------------------------------------------------- ________________ ११२ स्फुट स्फुट्ट ...(५८) रट रट च ११५ ११६ ११७ बट how hour a . प्रमर्दने मुडु खण्डने च भूषायाम् गडु. वदनैकदेशे २४ गर्वे . . सम्बन्धे मेड नेट्ट म्लेड लोड लौट्ट उन्मादे रोडरौड़ तौड़ अनादरे क्रीड विहारे तुट्ट तूट्ट जौड तोडने हुट्ट हट्ट हूट्ट हौड़ गतौ खोट्ट प्रतिघाते आक्रोशे उद्यमे ०४ विलासे . विशरणे २३ । १२९ बाल्ये २३ परिभाषणे २३ | १३१ व्यक्तायाम् वाचि २३ | १३२ स्थौल्ये २३ मदनिवासयोश्च २३ कृटजीवने २३ १३५ बलात्कारे २३ १३६ उपघाते २३ १३७ हिंसासंक्लेशयोः २४ कैतवे च गतिप्रतिधाते २४ १४० आलस्य च १४१ १४२ गतो २४ । १४३ १२० धातुमची . १२१ १२२ उठ रुठ लुठ पिठ ठ १२३ ४ १३९ २४ १२४ १२५ १२६ १२७ कुठु लुठु अड शोषणे लड - २४ अठ रुठु २४ Page #351 -------------------------------------------------------------------------- ________________ कडु १४४ १४५ २४ १५८ १४७ खाह चण | १६१ १६२ शोण १४८ १४९ १५० १५१ १५२ कार्कश्ये अड्ड अभियोगे २४ | १५१ हावकरणे २४ । १६० अण रणवण व्रण बण भण भ्रण मण धण ध्वण ध्रण कण क्वण शन्दे ओण अपनयने २४ १६३ वर्णगत्योः २४ श्रोण श्लोण संघाते २४ १६५ गतिप्रेरणश्लेषणेषु २४ १६६ संज्ञाने २४ सातत्यगमने २४ आसेचने २४ चुत श्चुतृ श्च्युत क्षरणे १७० भासने १७१ अतु बन्धने कित निवासे २४ ऋत घृणागतिस्पर्डेषु २५ कुथु पुथु लुथु मथु मन्थ मान्थ हिंसासक्लेशयोः २६ भक्षणे २६ स्थैर्ये २६ हिंसायाम् च २६ व्यक्तायां वांचि २६ विलेखने २६ लिक्ष्विदा अव्यक्ते शब्दे २६ गतियाचनयोः २६ गर्द गर्द शदे २६ हिंसायाम् २६ कुत्सिते शब्दे २६ दशने श्रीलघुहेमप्रभाव्याकरणम्. ur r पैण ............. १५३ अत १६८ १५४ १५५ १५६ १५७ (५९) १७२ बन्धने Page #352 -------------------------------------------------------------------------- ________________ २७ ........ णिदु १९१ ......... पप गता १७३ १७४ १७५ १७६ १७७ १७८ १७९ १८० १८१ १८२ १८३ १८४ १८५ २८ परमैश्वर्ये २६ | १८८ अवयवे २६ १८९ कुत्सायाम् २६ १९० टुनदु स्मृद्धौ २६ दीप्त्याल्हादनयोः २६ १९२ त्रदु चेष्टायाम् २६ १९३ कदु क्रदु क्लदु रोदनाहानयोः २६ ११४ परिदेवने २६ गतिशोषणयोः २६ गत्याम् २६ शास्त्रमाङ्गल्ययोः २६ शुन्ध शुद्धौ स्तन धन ध्वन चन स्वन वन शब्दे २७ १९८ वन पन संभक्तौ २७ | १९५ कनै दीप्तिकान्तिगतिषु २७ । २०० गुपौ रक्षणे तप,-धुप, सन्तापे रप लप जल्प व्यक्ते वचने जप मानसे च चप सान्त्वने समवाये मृप्लं २७ चुप - मन्दायाम् २८ तुप तुम्प त्रुप त्रुम्प तुफ तुम्फ त्रुफ त्रुम्फ हिंसायाम् २८ वर्फ रफ रफु अब कर्ब खर्वगर्व चर्ब तब नर्व पर्व बर्व शर्व पर्व सर्व रिबु बु गतौ आच्छादने २८ लुबु तुबु अर्दने २८ वक्तसंयोगे २८ धातुसूची षिधौ १८६ १८७ Page #353 -------------------------------------------------------------------------- ________________ २०१ २०२ २०३ २०४ २०५ २०६ २०७ २०८ २०९ २१० २११ २१२ २१३ २१४ सृभू सृम्भू त्रिभू पिंभू भर्म हिंसायाम शुम्भ यमं जभ चमू छमू जमू यमू स्यम् णमं भाषणे च मैथुने झमू जिमू अदने पादविक्षेपे उपरमे शब्दे महत्वे वैक्लव्ये चम टम अम शब्दभक्त्योः अम द्रम हम्म मिमृ गम्लं गतौ हय ह क्लान्तौ च बन्धने मव्य सूर्य ई ई ईर्ष्यायः २८ २८ २८ २८ २८ २९ २९ २९ or re ३० ३० ३० २१५ .२१६ २१७ २१८ २१९ २२० २२१ २२२ २२३ २२४ २२५ २२६ २२७ २२८ २२९ शुच्यै चुच्ये त्सर क्मर हूर्छ अभ्र वभ्रमभ्र गतौ चर धोऋ खोऋ अभिषवे छद्मगतौ पील णील शील कील भक्षणेच गतिचातुर्ये प्रतिघाते विशरणे दल त्रिफला मील इमील स्मील क्ष्मील निमेषणे प्रतिष्टम्भे वरणे समाधौ बन्धे आवरणे रुजायाम् ३० oo ३० ३० ३० ३० श्रीलघुहेमप्रभाव्याकरणम्. ( ६१ ) Page #354 -------------------------------------------------------------------------- ________________ २३० २३१ २३२ २३३ २३४ २३५ २३६ २३७ २३८ २३९ २४० २४१ २४२ २४३ ཀླུ་ལ་ निष्कर्षे संघाते प्रतिष्ठायाम् निष्पत्तौ त्रिकसने हावकरणे शैथिल्ये च m o खल श्वलवल आशुगतौ つ गल च अद पूर्व पर्व्व मर्व्व पूरणे गर्व धि शव गौ ३० ३० ३० ३० फल फुल चुल्ल चिल्ल पेऌ फेल शेल पेऌ सेल वेहल सल तिल तिल्ल पल्ल वेल्ल गतौ बेलू वेल केल क्वेल खेल स्खल ३० चलने सञ्चये च no m ३० ३० २४४ २४५ २४६ २४७ २४८ my २४९ २५० २५१ २५२ २५३ २५४ ३० ३० ३० ३० ३० ३० २५५ क ख ग दर्पे ष्टिवू क्षिवृ निरसने प्राणधारणे जीव पीव मीव तीव नीव स्थौल्ये उन् तुवै थुवै दुवै धुर्व्वै जु अर्व भर्व शर्व हिंसायाम् मुम बन्धने गुर्वैव उद्यमे पिवु मिवु निवु सेचने हिवु दिवु जिव प्रीणने इवु अव व्याप्तौ च रक्षणगतिकान्ति प्रीतितृप्त्यवगमनप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादहनभाववृद्धिषु सब्दे कश ३० ३० ३१ ३१ ३१ । ३१ ३१ ३१ ३१ a or ३१ ३१ (६२ ) धातुसूची Page #355 -------------------------------------------------------------------------- ________________ २५६ २५७ २५८ २५९ २६० २६१ २६२ २६३ २६४ २६५ २६६ २६७ २६८ २६९ २७० ŒFËSI EFEEBEB. मिश मश शश णिश दृशृ देश रोषे च प्लुतिगतौ समाध कृष प्रेक्षणे दशने तुष्टौ ३१ ३१ ३१ ३१ ३१ ३१ ३१ ३१ ३१ ३१ ३१ ३१ ३१ ३१ स्तेये प्रसवे रुजायाम् उँछे विलेखने कष शिष जष झष वष मष मुष रुष रिष यूष जूष शेष चष हिंसायाम् ३२ २७१ २७२ २७३ २७४ २७५ २७६ २७७ २७८ २७९ २८० २८१ २८२ २८३ २८४ २८५ ཤྲཱ ཝཱ ཝཱ भष संघाते च भर्त्सने जिषू विषू मिषू निषू पृषू दृष्ट सेचने सहने च मृषू उषू श्रिषु श्लिषू मुषू प्लुषू दाहे ३२ धृषू ३२ हृष् पुष सङ्घर्षे अलीके पुष्टौ अलङ्कारे भूष तसु तुस इस इस रस शब्दे धस्लं अदने इसने पिट पेस्ट वेस्ट गतौ शस्त्र ३२ ३२ हिंसायाम् o o ३२ ३२ ३२ ३२ ३२ ३२ श्लेषणक्रीडनयोः ३२ ३२ ३३ m mr mr m M श्री लघुहेमप्रभान्याकरणम्. (६३.) Page #356 -------------------------------------------------------------------------- ________________ ० २८६ २८७ २८८ ० WW WW " CM ० २८९ तृक्ष स्तृक्ष णक्ष गतौ वक्ष रोषे. त्वक्ष त्वचने ३४ सूयं अनादरे ३४ काक्षु वार्णमाक्षु कांक्षायाम् ३४ द्राक्षु ध्राक्षु ध्वाक्षु घोरवासितेच ३४ ० ३३ । ३०५ ३०७ २९० २९१ २९२ २९३ २९४ शंसू स्तुतौ च मिहं सेचने भस्मीकरणे कल्कने त्यागे गतौ दृहु बृह वृद्धौ शब्दे च दु. अर्दने पूजायाम् उक्ष सेचने रक्ष पालने मक्ष मुक्ष सङ्काते अक्षौ व्याप्तौ च तक्षौ त्वक्षौ तनूकरणे णिक्ष चुम्बने ow howeto mmmmmmmmmmmmmmmmmm mmmmmmmmmmmmmmmm . इति परस्मैभाषाः । धातुसुची २९५ २९६ २९७ २९८ 1 dp - गाङ् गतौ ष्मिङ् ईषद्धसने डीङ् विहायसां गतो ३६ उङ् कुंङ् गुंङ् घुङ् डुङ् शब्दे ३६ च्युङ ज्युङ् जुंङ् घुङ् प्लु . गतौ ३०० ३०१ ३ Page #357 -------------------------------------------------------------------------- ________________ ww १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० रुं पूङ् देंङ ङ श्यैङ बकुङ् मकुडू रेषणे च पवने बन्धने अवध्वंसने प्रतिदाने पालन गतौ कौटिल्ये मण्ड लक्षगे सेचने शीकङ लोक श्लोक द्रेकङ् ब्रेक रेकङ् शकुङ् शङ्कायाम् दशने सङ्घाते शब्दोत्साहे ३६ ३६ Mmmmmmmm ३६ ३६ ३६ ३६ ३६ ३६ ३६ ३६ ३६ ३.६ ३६ ३७ ३७ २२ २३ २४ २५ Www २६ २७ २८ २९ O ३१ ३४ ककि लौल्ये कुक कि आदाने चकि तृप्तिप्रतीघातयोः ककुङ् श्वकुङ् त्रक्कुङ् श्रकुङ् लकुडू ढौकुङ् त्रौङ ष्वष्कि वस्कि मस्कि तिकि टिकि टीकूङ् सेक स्स्रेकङ् रघुङ् लघुङ् अघुङ् वघुङ् गत्याक्षेपे गतौ मघुङ् कैतवे च राघृङ् लाघृङ् सामर्थ्य द्राघुड़ श्लाघृङ् लोचङ् पचि शचि कचि आयासे च कत्थने दर्शने सेचने ३७ ३७ ३७ व्यक्तायाम् वाचि बन्धने ३७ ३७ ३७ ३७ ३७ ३७ ३७ ३७ ३७ ३७ श्रीलघुहेमप्रभाव्याकरणम्. ( ६५ ) Page #358 -------------------------------------------------------------------------- ________________ ३५ ३६ ३७ ३८ ३९ x x x x x x ४० ४४ ४५ कचुड् श्वचिं श्वचुङ् वर्चि मचि मुचु ४६ ४७ ४८ ४९ ष्टुचि प्रसादे ४२ एजुङ् भ्रजङ् भ्राजि दीप्तौ गतौ कुत्सने च गतिस्थानार्ज - नोपार्जनेषु भर्जने इंजि ऋजि ३७ गतौ दीप्तौ कल्कने धारणोछ्रायपूजनेषु च ३७ व्यक्तीकरणे ३७ ३७ ३७ ऋजुरू भृजेङ तिजि घट्टि स्फुटि 6 6 6 6 चलने विकसने ३७ ३७ ३७ ३७ ३७ ३७ ३७ क्षमानिशानयोः ३७ 22222 ३७ ३७ ५० ५१ ५२ ५३ ५४ ५५ ५८ ५९ ६९ ६४ ६५ येष्टि गोष्टि लोष्टि वेष्टि अट्टि एठि हेठि कटुङ् पटुङ् हुन् पिडुङ् खुडडू कुड चणायाम सात शौक पलायने वेष्टन हिंसातिक्रमयोः ३७ 'विबाधायाम् ३८ 222 सङ्घातै रुजायाम् च ताने ३७ ३८ ३८ एकचर्यायाम् ३८ ૮ मदे मन्थे ३८ ३८ ३८ ३८ ३८ गतिवैकल्ये ३८ दाहे ३८ (६६) भाइसूची. Page #359 -------------------------------------------------------------------------- ________________ बडा मडुङ् भडुङ् वेष्टने परिभाषणे मार्जने श्रथुङ् ७० ३८ ८७ विथूक वेङ याचने ३८ नायक उपतापेश्वर्याशीषु च ३८ शैथिल्ये ३८ ग्रथुङ् कौटिल्ये ३८ कत्थि श्लाघायाम् ३८ स्विदुङ् श्वेत्ये ३९ स्तुत्यभिवादनयोः ३९ सुखकल्याणयोः३९ मदुङ् स्तुतिमोदमदस्वप्रगतिषु ३९ किञ्चिच्चलने ३९ परिदेवने ३९ मुदि ३९ ८८ C हमममाव्याकरणम्. ७४ तुडुङ् तोडने वरणे चडुङ् कोपे ३८ द्राडा धाडुङ विशरणे ३८ शाह श्लाघायाम् ३८ वाडा आप्लाव्ये ३८ हेदृङ् होड्डू अनादरे ३४ गतौ च ३८ घिणुरू घुणुङ् घृणुङ ग्रहणे घुणि घूर्णि भ्रमणे पणि व्यवहारस्तुत्योः १४ यतङ प्रयत्ने ३८ युतङ् जुङ् भासने ७५ ७७ ३८ ७८ दाने ७९ पुरीपोत्सर्गे ३९ प्वदि स्वदि स्वादि आस्वादने ३९ उदि. मानक्रीडयोष ३९ Page #360 -------------------------------------------------------------------------- ________________ ९८ (23) १०० १०१ १०२ ११७ पर्दि ११८ १०४ १०५ कुर्दि गुदि गुदि क्रीडायाम् ३९ ११४ क्षरणे ३९ हादि शब्दे ३९ हादैङ् मुखे च ३९ कुत्सिते शब्दे ३९ आप्रवणे ३९ एधि वृद्धौ ३९ स्पर्डि सङ्घर्षे गाधृङ् प्रतिष्ठालिप्साग्रन्थेषु ३९ वाधृङ दधि धारणे १२४ बधि बन्धने नाधृङ् नाथूवत् पनि स्तुती १२७ मानि पूजायाम् ४२ १२८ तिपृङ् ष्टिपङ टेपङ्क्षरणे ४३ । १२९ १२० १२१ १२२ तेपृङ कम्पने च. ___ दुवेपङ् केपृङ्गेपुङ कपुङ चलने ४० ग्लेपृङ् दैन्ये च ४० मेपृङ् रेपृङ् लेपृङ् गतौ ४० त्रपौषि लज्जायाम् ४० गुपि गोपनकुत्सनयोः ४० अबुङ् रबुङ् शब्दे ४० लबुङ् अवयंसने च ४० कबृङ् वर्णे ४० क्लीबृङ् __ अधाष्टय ४० क्षीबृङ् मदे ४० शीभृङ् चीभृङ् शल्भि कत्थने वल्भि भोजने गल्भि धाष्टये ४० रेभृङ् अभुङ् रभुङ् लभुङ् शब्दे ४० ष्टभुङ स्कमुष्टुभुङ् स्तम्भे ४० धातुमची. रोटने १०७ १०८ १०९ ११० RW WW १२५ ४० १२६ ४० १११ ११२ ११३ Page #361 -------------------------------------------------------------------------- ________________ रभि १४९ मभुङ् नभैङ् नृभुङ गात्रविनामे ४० | १४६ राभस्ये ४० | १४७ १३२ हुलभिष् प्राप्तो ४० । १४८ भामि क्रोधे ४० । १३४ क्षमौषि सहने ४० १५० कमूङ् कान्तौ ४० । १५१ १३६ अयि वयि पयि मयि नयि चयि रयि गतौ ४१ / १५२ १३७ ताय गयि रक्षणे च ४१ । १३८ दयि दानगतिहिंसाइहनेषुच ४१ । १५३ ऊयैङ ___ तन्तुसन्ताने ४१ १५४ १४० पूयैङ दुर्गन्धविशरणथोः ४१ १५९ १४१ क्न्यैङ् शब्दोन्दनयोः ४१ १५६ १४२ क्ष्मायैङ् विधुनने ४१ स्फायैङ् ओप्यायङ् वृद्धौ ४१ १४४ तायुङ सन्तानपासनयोः ४२ १५९ बलि वलि संवरणे ४२ १६० शति चलने च ४२ मलि मल्लि धारणे ४० भलि भल्लि परिभाषणहिंसादानेषु ४० कलि शब्दसंख्यानयोः ४०. कल्लि अशन्दे ४० तेरा देवङ् देवने ४. पेठ सेङ् केङ खेतृङ्गेट ग्लेजुङ प्रेतृङ् प्लेट मेङ् म्लेङ सेवने ४२ रेजुङ पवि गतौ ४२ काश्रृङ दीप्तौ ४२ क्लशि विबाधने ४२ भाषि च व्यक्तायामवाचि ४२ गतिहिंसादर्शनेषु ४२ गेपृङ अन्विच्छायाम ४२ प्रयत्ने ४२ गेषग पग रेग् गतौ ४२ श्रीलघुहेमममांज्याकरणम् १५८ OU Page #362 -------------------------------------------------------------------------- ________________ १६१ १६२ १६३ १६४ १६५ १६६ १६७ १६८ १६९ १७० १७१ १७२ १७३ १७४ १७५ १७६ रेवृग् हेटगू पर्षि घुषुग् संग् कासृग शब्दकुत्सायाम् ४२ भासि दुभ्रासि दुभ्लासृग दीप्तौ ४२ शब्दे ४३ कौटिल्ये ४३ 'भये ४३ ४३ ४३ ४३ रासृग् णासृग् जसि भ्यसि आग शत्रुग ग्रसूग ग्लग् घसुग् ईहि अव्यक्तशब्दे ४२ स्त्रहन ४२ कान्तीकरणे ४२ प्रमादे ४२ अहुम लिहि, गहि गल्हि वर्हि वल्ह इच्छायाम अदने करणे चेष्टायाम् गतौ कुत्सने प्राधान्ये ४३ ४३ ४३ ४३ १७७ १७८ १७९ १८० १८१ १८२ १८३ बर्हि बल्हि परिभाषणहिंसाछादनेषु ४३ बेग जेहृग वाहग प्रयत्ने ४३ निक्षेपे द्राहग ऊहि गाहग ग्लाहींग् बहुग महुग् दक्षि धुक्षि विक्षि वृक्षि शिक्षि भिक्षि १८४ १८५ १८६ १८७ १८८ १८९ दीक्षि १९० त विलोडने ग्रहणे वुडौ शै ये च ईक्षि ४३ सन्दीपनक्लेशनजीवनेषु ४३ वरणे : ४३ विद्योपादाने ४३ याश्चियाम् ४३ मौण्डयेज्योपनयननियमव्रतादेशेषु ४३ ४४ दर्शने इति आत्मनेभाषाः । ४३ ४३ ४३ (6) धातुसूची. - Page #363 -------------------------------------------------------------------------- ________________ मुंग . G-sewom मेग चदेग धृग करणे हिक्की . सेवायाम णींग मापणे हरगे. भरणे घारणे ४४ हुम् ४४ _अव्यक्ते शब्दे ४६ अञ्चूम् । गतौ च ४६ हुयाचंग . याञ्चायाम् ४६ दुपची पाके ४६ राजूंग दुभ्राजि दीप्तौ ४६ भजी सेवायाम् ४६ रागे ४६ परिभाषणयाचनयोः४६ गतिज्ञानचिन्तानिशा मनवादित्रग्रहणेषु ४६ | ३१ __चतेन् याचने ५६ मोथूग् पर्याप्तौ ४६ मिग मेधाहिंसयोः ४६ सङ्गमे च ४६ याचने . , ४६ ओबु.दुग निशामने ४६ णिग् ग् कुत्सासनिकर्षयोः ४५ मिटर मेहग् मेधाहिंसयोः ४६ मेधग् सङ्गमे च ४६ श्रृधून मधूग उन्दे ४६ बोधन खाग अवदारणे दानी अवखण्डने ४६. शाना तेजने ४६ शपां आक्रोशे ४७ चायग पूजानिशामनयोः ४७ श्रीलघुहेमप्रभाब्याकरणम् 02 रजी रेवा १५ Page #364 -------------------------------------------------------------------------- ________________ ३२ ३३ ३४ ३५ ३६ ३७ ३८ ३९ ४०. ४१ ४२ ४३ ४४ ४५. ४६ ४७ व्ययी अली धावूगू चीटग् दाशगू ऋषी भेषृग् भ्रषगू e पपी: लषी चषी, छषी त्विक्षीं अषी असी दासृग् माहू ग ४७. गतो. भूषणपर्याप्तिवारणेषु, ४७ गतिशुद्धयोः ४७ ऋषीवत् ४७ दाने: ४७% आदान संवरणयोः ४७ भये चलनेच ४७ ४७. बाधनस्पर्शनयोः ४७. ४७. ४७. हिंसायाम ४७. ४८ दीप्तौ गत्यादानयोश्च ४८ ४८ ૪૦ कान्तौ भक्षणे दाने माने: ४८ ४९ होम् कक्षी संचरणे भक्षामो इति उभवतो भाषाः शुभि. क्षुभि णभि तुि संभूङ् MAUR दीप्ती.. अभित्यां च परिवर्तने ४५. ૪૮ घुटि रुटि लुटि लुठि प्रतिघाते. श्चिताङ् वर्ण ४८. जिमिदाङ स्नेहने ४५. विक्ष्विदा विष्विदा मोचने च ४८ दीप्तो सञ्चलने हिंसायाम् विश्वासे ४५. ४५ ४८ ४५ 85 ४८ ४८ ४८. Page #365 -------------------------------------------------------------------------- ________________ टुवम् .................................. तृतादिः १२ श्रीलघुहेमामाला १४ १२ भ्रंशू ख्रसूङ् अवलंसने ४८ १३ ध्वंसू गतौ च ४८ J १४ वृतुङ् वर्तने ४८ १५ स्यंदौङ् श्रवणे ४८ १६ धूङ् वृद्धौ ४९ १७ भृधूङ् शब्दकुत्सायाम् ४९ । १८ कृपौङ् सामर्थ्य ४९ वृत् द्युतादयः। १ ज्वल दीप्तो २ कुच सम्पर्चनकौटिल्यमतिष्ठंभविलेखनेषु,४९ ३ पत्र पथिगतो ४९ ४ क्वथे निष्पाके ४९ ५ मथे विलोडने ५० ६ पद्लं विसरणगत्यवसादनेषु ५० । शद्लं पातने बुध अवगमने ५० उगिरणे चलने सञ्चलने कम्पने जल घात्ये टल वल वैकलव्ये स्थाने ५० विलेखने ५० गन्धे ५० प्राणनधान्यावरोधयोः ५० महत्वे ५० कुल बन्धुर्मस्त्यानयोः ५० पल फल शल गतौ ५० हुल हिंसासंवरणयोश्च ५० ................................................... णल १८ बल ...... २० २१ २२ Page #366 -------------------------------------------------------------------------- ________________ २३ क्रुशं ९ वस ५३' २४ कस निवासे त्यजादिः। २५ आह्वानरोदनयोः५० । गतौ ५० जन्मनि ५० क्रीडायाम् ५० मर्षणे ५१ दृत् ज्वलादिः। २७ पहिं onr mur व्यथी यनी धानुसूची orrrrrur, देवपूजासङ्गतिकरणदानेषु ५१ तन्तुसन्ताने ५१ संवरणे स्पर्धाशब्दयोः ५२ बीजसन्ताने ५ ६ ७ ८ bhog घटिष चेष्टायाम ५३ क्षजुङ् गतिदानयोः ५४ भयचलनयोः ५४ प्रथिष प्रख्याने ५४. म्रदिष् . मदने स्खदिष खदने कदुङ् क्रदुङ् क्लदुङ् वैक्लव्ये क्रपि कृपायाम् सम्भ्रमे ५४ प्रसि विस्तारे ५४ दक्षि हिंसागत्योः ५४ भां पाके ५४ टुवपी . . बित्वरिष् प्रापणे ७ टोश्वि गतिवृद्धयोः ५३ ११ व्यक्तायाम् वाचि ५३ । १२ Page #367 -------------------------------------------------------------------------- ________________ १३ आध्याने चण rini. शण श्रण नये ष्टक स्तक प्रतिघाते तृप्तौ च अक कुटिलायाम् गतौ हसने अकवत शङ्कायाम् ५४ सङ्गे ५४ हगे हगे पगे सगे ष्टगे स्थगे संपरणे ५४ का भट प पाषणे ५४ फण कण रण गतौ ५४ हिंसादानयोश्च ५४ दाने ५४ स्नथ क्नथ क्रथ क्लथ हिंसार्था ५४ उर्जने हर्षग्लपनयोः ५५ टन स्तन ध्वन शब्दे . अवतंसने हिंसायाम् रोगे कम्पने चलने | ४१ ज्वल च ५५ वृत् घटादिः इति भ्वाइयो निरजुबन्धा धानतः समाप्ताः। श्रीलघुहेमनभाज्याकरणम् ३७ चन ज्वर ४० व ५९ जिह्वानमंथने ५४ (50) Page #368 -------------------------------------------------------------------------- ________________ ه م س अदं प्सांक् भांक यांक वांक ष्णांक . ه م श्रांक KKA KARAKk م م द्रांक् कुत्सित् भक्षणे दीप्तौ पापणे गतिगन्धनयोः शोचे पाके गती रक्षणे आदाने दाने लवने ५६ प्रकथने पूरणे माने स्मरणे गतो (७ م वींक प्रजनकान्त्यसनखादने च ५८ अभिगमे ५८ प्रसवैश्वर्ययोः ५८ वृत्तिहिंसापूरणेषु ५८ मिश्रणे स्तुती तेजने प्रस्रवने शब्दे अश्रुविमोचने विष्वपंक शये अन वक् प्राणने जक्षक भक्षहसनयोः ५९ दरिद्राक् दुर्गतौ जा निद्राक्षये ६० चकामुक दिप्तौ ६१ م लांक रांक ه مه दावक् १२ ख्यांक १३ प्रांक मांक १४ इंक ३१ ३२ १६ Page #369 -------------------------------------------------------------------------- ________________ ३३ मृजौक् ३६ । ३७ ३८ ३९ ४० शासूक् अनुशिष्टौ वचंक् भाषणे शुद्धौ ६१ सस्तुक स्वप्ने विदक ज्ञाने ६२ हनंक हिंसामत्योः ६२ कान्तौ भुवि पसक - स्वप्ने यल __इति परस्मभाषाः। वशक् असूक धूडौक् . पाणिगर्भविमोचने ६४ ५ पृचैङ् पृजुङ पिजुकि संपर्चने ६५ वर्जने ६५ ७ णिजुकि विशुद्धौ ६५ शिजुकि अव्यक्ते शब्दे ६५ इडिक स्तुती ईरिक् गतिकंपनयोः ६५ ईशिक् ऐश्वर्ये ६५ आच्छादने ६५ - आशासकि . इच्छायाम् ६५ १४ आसिका उपवेशने ६५ १५ कमुकि गतिसातयोः ६५ _णिसुकि चुंबने १५ पतिक व्यक्तायाम् वाचि ६५ इति आत्मनेभाषाः। वसिक ४२ च ३ श्रीलघुहेमप्रभावावरणार. .................................................. १ इंक २ श्रीक अध्ययने स्वप्ने ६४ अपनयन ६४ Page #370 -------------------------------------------------------------------------- ________________ इति परस्मैभाषा: (20) H . . or more अणुर्गक : आच्छादने.... ६६ २ ष्टुंगक-., स्तुतौ ... व्यक्तायाम् वाचि ६७ ४ द्विषकि अप्रीतों दुहीक् क्षरणे ६८ दिहीक लेपे 'dit : ६८ ७ लिहीन आस्वादने इति उभयतोभाषा । १ ओहां गतौ ॥ १७०८ २ मांझा : मानशब्दयो ७० इति आत्मनेभाषा: Mf com ७० ७० ७१ ७१ ... धातुसूची. م ६८ __ डुदाण्क्क १५६, दाने दुधांगत धारणेच टुडधंगा पोषणे च णिजूंकी शौचे च: ५ विणकी पृथगभावे : विलंकी व्याप्तौ . इति उभयतोभाषाः।:: वृतहादयः इति अदादयः कितोः धातवः م ओहांक ३ विभीक ४ ह्रींक ५ पुंक ६ . क. दानादनयोः त्यागे ६८ भये ६९ लज्जायाम् पालनपूरणयोः ६९ गतो . ७० م | . . Page #371 -------------------------------------------------------------------------- ________________ १ दिवू च क्रीडाजयेच्छापणीश्रुतिस्तुतिगतिषु७२ जब झषच जरसि तक्षणे छेदने の १२ १४ १५ १६ शांच दों छोंच् पाँच ग्रीडच नृतेषु शुभच राधेच् व्यर्धच् क्षिपंच ७२ ७२ ७२. अन्तकर्मणि ७२ प्रेरणे पुष्पच विकसने तिम तीम ष्टिमष्टीमच आर्द्रभावे चिकूच उतौ 15 5 5 15 1015555 लज्जायाम् नर्त पूतिभावे हिंसायाम् ७३ परिवेष्टने ७३ ड ताडने ७२. २२. २३ २४ १७ १८ १९ ७३ २० २१ ७३ ७३ ७३. ७३. २५ पुषंच् २६ उच्च ७३ २७ भिवृच् ष्टिवू शिवू‍ * * कसूच त्रसैच; प्युसव ; ष्विदांच क्लिदौच त्रिमिदाच विक्ष्विदाच् गतिशोषणयोः ७३ निरसने ७३ गतौ निरसने व्हृतिदीप्त्योः ७३ दाहे पुष्टौ समवाये बिलोटने गात्रमक्षरणे आर्द्रभावे स्नेहने मोचने च ७३. ७३. श्रीलघुहेमप्रभाम्याकरणम् * * * * * * * * * * * ७३ ७३ ७३ ७३ .: (४०) Page #372 -------------------------------------------------------------------------- ________________ ३२ ३३ ३४ ३५ ३६ ३७ ३८ ४० ४१ ४२ ४३. ४४ ४५ ४६ ४७ क्षुधंच श्रुधं‍ क्रुषंच् षिधूंच् रुधूच् गृधूच् रधौच तृप्तौच् पौच् बुभुक्षायाम् शौचे कोपे ष्ट्रपच् लुभच संराडौ वृडौ ७३ ७३ ७३ कुपच् क्रोधे गुपच् व्याकुलत्वे विमोहने युष रुप उपच डिपच् क्षेपे समुछ्राये गाडये सञ्चलने ७३ ७३ अभिकाक्षायाम् ७३ हिंसासंराद्ध्योः ७३ प्रीतौ ७४ is हर्षमोहनयोः ७४ ७४ ७४ ७४ ७४ ७४ ७४ ७४ ४८ ४९ ५० ५१ ५२ ५३ ५४ ५५ ५६ ५० ५९ ६१ ६२ णभ तुभच् नशोच् कुराव भृशु भ्रंशुच् कुशच् शुषंच् दुषंच् षिंच् हिंसायाम अदर्शने श्लेषणे अधःपतने वरणे तनुत्वे शोषणे बैकृत्ये आलिङ्गने दाई पिपासायाम् तुष्टौ रोषे प्लुष वितृषच् तुषं हृषच रुषच् प्युष् प्युस् पुसच् विभागे विसच प्रेरणे कुसच 1. ७४ ७४ ७४ ७४ ७४ ७४ ७४ ७४ ७४ ७५ ७५ ७५ ७५ ७५ ७५ ( ८० ) भातुसूची. Page #373 -------------------------------------------------------------------------- ________________ ७० ७१ ७२ ७३ जसूच तसू दसूच वसूच् वुसच् मुसच् मसे शम् दमू ७४ श्रमूर ७५ भ्रमृच ७६ ७७ ७८ ७९ क्षमूत्र मदेच K क्षेपणे प्रयत्ने मोक्षणे उ । क्षये स्तम्भे उत्सा खण्ड ने परिणामे उपशमे कांक्षायाम् खेदतपसोः अनवस्थाने सहने हर्ष ग्लानौ वैचित्ये ७५ ७५ ७५ ७५ ७५ ७५ ७५ ७५ ७५ ७५ ७५ ७५ ७५ ७५ ७५ ८० ८१ ૪૩ ~ 8 दुहौच ष्णुहौच ष्णिहौच छत् पुषादिः । इति परस्मैभाषाः । ङौच जिघांसायाम् उद्गिरणे प्रीतौ लींच् प्राणिप्रसवे परितापे क्षये अनादरे हिंसायाम् श्रवणे श्लेषणे गतौ वरणे ७५ ७५ ७५ श्रीलघुहेमप्रभावया मम. पु पु ७६ ७६ ७६ ७६ ( ४१ ) Page #374 -------------------------------------------------------------------------- ________________ वृत्स्वादिः। 33333 (८२) ५६ पीड्चू १५ १६ 0 am - पाने गतौ प्रीती युजिच् समाधी सृजिच विसर्गे वृतूचि वरणे । पदिंच विदिच सत्तायाम् खिदिच् दैन्ये युधिंच सम्पहारे अनोरुधिंच कामे बुधि मनिंच ज्ञाने अनिच प्राणने जनैचि प्रादुर्भावे गतो. दीपैचि दीप्तौ तपिंच ऐश्वर्य वा पुरैचि आप्यायने घूरै ज्वरैचि जरायाम् ७७ धूरै गुरैचि गतौ स्तम्भे ७७ तुरैचि त्वरायाम् ७७ घूरादयो हिंसायाम् च ७७ चुरैचि दाहे ७७ क्लिशिंचू उपतापे ७७ लिशिंच अल्पत्वे ৩৩ ३५ काशिच दीप्तौ ३६ वासिन् इति आत्मनेभाषाः। धातुसूची. ७६ १८ • - Or mmmm mm mm3 ७६ । ७६ । ७६ । ७६ ।। १९ ७७ २० शब्दे २१ ७७ ७७ २२ २३ । १ शकींच मर्षणे Page #375 -------------------------------------------------------------------------- ________________ Rmww ४ mr 20 w 9 ७ शुचगंच् रञ्जींच् शपींच् मृषींच् नहींबू पुंगट पिंगट् शिग्ट् डुमिंगट् चिट् पूतिभावे FEEF ७८ ሪ ७८ तितिक्षायाम् ७८ ७८ बन्धने उभयतोभाषाः । इति दिवादयश्चितो धातवः । रागे आक्रोशे अभिषवे बन्धने निशातने ७८ प्रक्षेपणे ७८ चयने ७९ कम्पने आच्छादने ७९ हिंसायाम् ७९ ७८ ु १० ७९ ११ १२ 3 घुगट वरणे इति उभयतोभाषाः । पं. स्मृड शक्ऌट् तिक तिग पव राधे साधेंट् रुधूट् आलं तृपडू दम्भू कृवुट् गतिवृद्धयोः ७९ ७९ श्रवणे उपतापे प्रीतौ पालने च शक्तों ७९ हिंसायाम् संसिद्धौ वृद्धो व्याप्ती प्रीणने दम्भे ७९ ७९ ७९ 3 ८० ८० ८० ८० ८० ८० हिंसाकरणयोः ८० श्रीलघुहेमप्रभाव्याकरणम् ( ८३ ) Page #376 -------------------------------------------------------------------------- ________________ गतो ८२ ८ विलंती ९ ललंती १० लिपींद इति उभयतोभाषाः । - ४ पिवुट ५ विषाट् प्रागल्भ्ये इति परस्मैभाषाः। १ टिपिट आस्कन्दने अशौटि व्याप्ती इति आत्मनेभाषाः। इति स्वादयष्टितो धातवः । . ८० तैव खिदंतू छेदने परिवाते अवयवे तमुचादिः। व्यथने पाके रिपीत् प्रेरणे mrrr १ तुदीत् भ्रस्जीत ३ क्षिपीत् दिशीत कृषीत् ६ मुच्छंती ७ पिचीत् अतिसर्जने विलेखने मोक्षणे क्षरणे धारणे निवासगन्योः प्रेरणे प्राणत्यागे विक्षेपे ८२ ८१ | १९ कृत Page #377 -------------------------------------------------------------------------- ________________ उछैन् ३५ ३४ ३३ भुजोंत् रुजोत् सृजन उजत् प्रछत् उछुत् मित् विछत् ऋचत् त्वचत् मृत् ओवश्चौत् लिखत् जर्च झर्चत् । ऋछन् इन्द्रियप्रलयमूर्तिभावयोः उत्क्ले गौ छेदने विसर्गे आर्जवे विवासे जीप्सायाम परिभाषणे निगरणे शे अक्षरविन्यासे ८३ स्तुती संवरणे कौटिल्ये . . V . Anna888333333 0 0 __ णुदंत मृणत् 'तुणत् कुणत् मुणत् पुणत् दुणत् घुण घूर्णत् पृणत् कडत् जुडत् ___उज्यत् पृड मृडत् ___ जर्ज अर्थात् __टुमस्जोत् प्रेरणे भ्रमणे प्रतिज्ञाने हिंसाग्रन्थयोः ८४ शब्दोपकरणयोः ८४ ८४ ८४ मदे हिंसायाम् गतो कौटिल्ये मीणने मुखने उत्सर्गे गतिकौटिल्ययोश्च ८३ परिभाषणे ८३ ४३ ८३ ........................................................................................... भील हेमामाकरणम् Page #378 -------------------------------------------------------------------------- ________________ ६८ (८६) ८४ सुरत् ८४ ८५ ८४ ५२ षद्लंत् अवसादने ५३ विधत् विधाने ५४ जुन शुनत् गतौ , छुपेत् स्पर्श रिफत् कथनयुद्धहिंसादानेषु ५७ तृफ तुंफत् तृप्तौ । ___ ऋफ रिफत् हिंसायाम ५९ दृफ फत् उत्क्लेशे गुफ गुंफत् ग्रन्थने उभ उभत् शोभार्थे ग्रंथे ६४ लुभत विमोहने शब्दे विलेखने ६७ खुरत् छेदने च २१३ ४ ३ ३ ३ ३ ३ ३ ३ ३ ४ ३ ३४ घुरत् भीमार्थशब्दयोः ८४ अग्रगमने मुरत् संवेष्टने ऐश्वर्यदीप्त्योः ८४ स्फर स्फलत् स्फुरणे. किलत् चैत्यकीडनयोः ८४ गतिस्वप्नक्षेपणेषु ८४ __ हिलत्. हावकरणे ८४ शिल सिलत् उञ्छे । तिलत् स्नेहने विलसने वसने वरणे भेदने ८४ गहने __ मिलत् श्लेषणे ८४ धातुसूची पूरणे ८४ शुभ शुंभत् ८४ ८४ ८४ ८४ __ चलत् चिलत् विलत् बिलत् णिलत् ८४ ८४ ८४ ८४ ८४ Page #379 -------------------------------------------------------------------------- ________________ ८४ व्यचत् . गुजत् .......... ८५ १०२ गतो ८५ ४४४१४६४ १०४ १०५ स्पृशंत् संस्पर्श ८४ ९९ रुशं रिशत् हिंसायाम् ८४ विशत् प्रवेशने मृशंत् आमर्शने लिशं रुषैत् | १०३ इषत् इच्छायार मिषत् स्पर्द्धायाम् ८५ उद्यमे ८५ | १०६ तृहौ हौ स्तही स्तूंहौत् हिंसायाम ८५ १०७ १०८ कौटिल्ये ८५ १०९ पुरिसोत्सर्गे ८५ - गतिस्थैर्ययोः ८५ | १११ णून स्तवने ८५ ११२ विधूनने ८५ | ११३ संकोचने ८५ । ११४ घुटत् चुट छुट त्रुटत् तुटत् मुटत् स्फुटस् पुट लुठत् कृडत् व्याजीकरणे ९५ शब्दे ८५ प्रतिघाते ८५ छेदने ८५ . कलहकर्मणि ८५ आक्षेपप्रमर्दनयोः ८५ विकसने संश्लेषणे घसने बाल्ये च रक्षायाम् श्रीलघुहेमप्रमाव्याकरणम् वृहौत् गुडत् जुडत् तुडत् लुड घुर स्थुडत् बुडत् ब्रुड भ्रुडत् งงงง งง งง งง बंधने तोडने संवरणे उत्सर्गे च संघाते Page #380 -------------------------------------------------------------------------- ________________ ११५ ११६ ११७ ११८ ११९ १२० १२१ १२२ १२३ १२४ १२५ १२६ १२७ १२. ११५ ११६ ११७ ११८ ११९ १२० १२१ १२२ निमज्जनें छेदने क्षेपे छेदने स्फुरणें भाषाः ॥ १२३ १२४ सचय च १२५ १२६ १२७ १२ कुटादिः ॥ शब्दे उद्यमें व्यायामे आदरे स्थाने ८ निमज्जनें ८. छेदने भयचलनयोः ओलस्जैति व्रीडे ८ स्फुरणे ाषाः ॥ . शब्दे < उद्यमें टादिः ॥ व्यायामे आदरे स्थाने FF ITF C ८५. ८५ * ८५ ८६ ८६ ८६ ८६ ८६ भयचलनयोः ८६ ओलस्जैति व्रीडे ८६ स ८६ १२ प्रीतिसेवनयोः मात्मने भाषा: वस्तितो धातवः ।। 1338% आवरण विरेचनें पृथग्भाव योगे ८७ ८७ भयतो भाषाः । संपर्के वरणे संकोचने संपेषे विदारणें ८७ द्वैधीकरणे दीप्तिदेवनयोः हिंसानादरयोः ८७ १ १ १ १ १ १ १ १ ८७ (४८) Page #381 -------------------------------------------------------------------------- ________________ १३ १५ १६ १७ & भंज‍ भुर्जप् अंजौप् भोविजेप् कृतै प् संद २३ २४ २२ खिदिप ८७ आमर्दने पालनाभ्यवहारयोः ८७ व्यक्तिमूक्षणकान्तिगतिषु ८८ भयचलनयोः ८८ ८८ ८८ ८८ ८८ ८८ शिष्ऌप् पिष्लृप् दिसुं दद्दपू ॥ इति परस्मैभाषाः ॥ विर्दि‍ विईषैपि संवेष्टने क्लेदने विशेषणे संचूर्णने हिंसायाम दन्ये विचारणे दीप्तो ॥ इति आत्मनेभाषा ॥ इति रुधादयः पितोधातवः तनूयी विस्तार ૮૮ ८८ ८८ ८९ ५ r पणूयी क्षणू क्षिणूयी ऋणूयी तृणूयी घृणूयी ॥ इति उभयतो भाषाः ॥ बनूयि मनूयि दाने हिंसायाम् गतो अदने दीप्तौ याचने बोधने ॥ इति आत्मनेभाषाः ॥ इति तनादयो यितोधातवः द्रव्यविनिमये बन्धने तृप्तिकान्त्योः डुक्रींग्श् र्षिम्‍ प्रींग्थ् श्रींग्श् ग युगूज पाके हिंसायाम बन्धने งงง งง ง ง ≈ & & & & & श्रीलघुहेमप्रभाम्पाकरणम्. (८९) Page #382 -------------------------------------------------------------------------- ________________ ७ ८ ११ १२ १३ १४ १५ १६ स्कुगं क्नूगज्ञ द्रूगशू ग्रहीश पूगूश् ळूगश धूग्ज्ञ स्तृग्श् कगश वगश E आमवणे शब्दे ज्यांश् रींश् लींश् ब्लींग् हिंसायाम् उपादाने पवने छेदने कम्पने आच्छादने हिंसायाम् वरणे ॥ इति उभतोभाषाः ॥ हानौ गतिरेषणयोः श्लेषणे वरणे ९० ९१ ९१ ९१ ९१ ९२ ९२ 62 ११ १२ १३ १४ १५. १६ १७ १८ १९ लींश bubulow z howeve ma क्रश ज्ञांशू क्षिंषश Jw व्रीशू श्रीश् ईश् शश गतौ हिंसायाम 'पालनपूरणयोः भरणे भर्जने च विदारणे वयोहानौ गतौ वृत्वादिः ॥ वृत्त्वादिः अवबोधने हिंसायाम् शब्दे वरणे भरणे भूतप्रादुर्भावे bio B ९२ ब (RO) वातुसूची. Page #383 -------------------------------------------------------------------------- ________________ २० २१ २२ २३ २४ २५ २६ ૨૭ मृडश श्रन्थज्ञ मन्थशू ग्रन्थशू कुन्धशू मृद‍ गुधश् बन्धश सुखने ९२ विमोचनप्रतिहर्षणयो: ९२ ९२ ९२ ९२ ९२ विलोडने संदर्भे संक्लेशे क्षोदे रोषे बन्धने संचलने हिंसायाम् क्षुभ‍ णभ तुभज्ञ खवश हेटश वत् क्लिशौश विबाधने भोजने २८ २९ ३० ३१ ३२. अशग् ३३ इषश् ३४ विश‍ ३५ पुष प्लुशश् स्नेहसेचनपूरषेषु आभीक्ष्ण्ये विप्रयोगे ~ ~ ~ ~ ९२ ३६ mm ३७ N ३८ १ २ मुषश् पुषश् कुष‍ धसुग् स्तेये गृ‍ पुष्टौ निष्कर्षे उच्छे इति परस्मैभाषाः । सम्भक्तौ इति अत्मनेभाषाः । इति क्रयादयः शितोधातवः चुरण् स्तेये पुण पूरणे घृण स्रवणे शुल्क वल्कणू भाषणे नक्क धक्क नाशने 1 चक चुक्कण व्यथने mmmm ९३ ९३ ९३ ९३ ९३ ९३ ९३ ९४ x x x ९४ ९४ ९४ श्रीलघुहेमप्रभाव्याकरणम ( ९१ ) Page #384 -------------------------------------------------------------------------- ________________ टाण 2006 बन्धने অন্য स्तवने पिच कुटुंने १० पबुन विस्तारे म्लेछण् म्लेछने ऊर्जण बलमाणनयोः ९४ ___ युज पिजुण हिंसापलदाननिकेतनेषु ९४ धुजुण जीवने १५ पूजण पूजायाम् १६ गज मार्जण् शब्दे १७ तिजण् निशाने वज व्रजण मार्गणसंस्कारगत्योः ९४ १९ रुजण् हिंसायाम् ९४ २० नटण अवस्यन्दने ९४ २१ तुट चुट चुटु छुटुण छेदने २२ कुट्टण कुत्सने प पुटे चुट्ट पुट्टण अल्पीभावे पुट मुटम् संपूर्णने स्मिरण अनादरे लुगण स्वच स्निरण स्नेहने २८ घटुंण् चलने खहण संवरणे ___ घट्ट स्फिट्ट हिंसायाम् स्फुरण परिझते कीटण वर्णने वटुणविभाजने ३४ रुटण रोषे ३५ शठ श्वठुण् संस्कारगत्योः शुठण अलस्ये ३७ शुठुण शोषणे ३८ गुठुण वेष्टने wwwwwwwwwwwwwwwwwArmaan . ९४ ९४ २ . Page #385 -------------------------------------------------------------------------- ________________ ३९ ४० ४१ ४२ ४३ ४४ ४५ ४६ ४७ ૪ ४९ ५० ५१ ५२ ५३ ५४ ५५ लडण उपसेवायाम स्फुडण परिहासे ओलडुण उत्क्षेपे गहने पीडण् तडण आघाते खड खडुण भेदे कडुण चुडुण मडु‍ भडुणू फिडुण् ईड खण्डने च रक्षणे वेष्टने च छेदने भूषायाम् कल्याणे सङ्घाते स्तुतौ कोपे चडुण जुड चूर्ण वर्णण प्रेरणे चूण तूणण संकोचने ९४ ९५ ९५ ९५ ९५ ९५ ९५ ९५ ९५ ९५ ९५ ९५ ९५ ९५ ९५ ९५ ९५ ५६ ५७ ५८ ५९ ६० ६१ ६२ ६३ ६४ ६५ ६६ ६७ ६८ ७१ ७२ श्रृणण् पूणण चितु‍ पुस्त बुस्तण मुस्तण दाने संघाते स्मृत्याम आदरानादरयोः छदणू चुदण् मिदुण् गुर्दण छदेण् बुधण् वर्धण संघाते संशब्दने कतण ६ स्वतं पथुण गतौ श्रथण पृथुण प्रथणू प्रतिहर्षे प्रक्षेपणे प्रख्याने संवरणे संचोदने स्नेहने निकेतने वमने हिंसायाम् छेदनपूरणयोः ९५ ९५ ९५ ९६ श्रीलघुमाकरणम्. (९३) Page #386 -------------------------------------------------------------------------- ________________ ७४ (८९४) . छपुण् w ७३ गधण अभिकांक्षायाम् बन्ध बधण संयमने गतो क्षपुण क्षान्ती ष्टूपण समुच्छ्राये डिपण क्षेपे ह्रपण व्यक्तायां वाचि डपु डिपुण संघाते शूर्पण माने शुल्बण् सर्जने च डबु डिबुग क्षेपे सम्बण सम्बन्धे कुबुण आच्छांदने लुबु तुबुण अर्दने पुर्वण निकेतने यमण परिवेषणे ८९ व्ययण क्षये PETITEITEEEEEE (४) _ चालुकली... w यत्रण संकोचने अनृतभाषणे श्वभ्रण गतो ९६ तिलण् स्नेहने जलण अपवारणे ९६ क्षलण शौचे पुलण् समुछ्राये बिलण __तलण् प्रतिष्ठायाम् । ९९ तुलण उन्माने । १०० दुलण उत्क्षेपे बुलण निमज्जने मुलण् रोहणे १०३ कल किल पिलण् क्षेपे १०४ पलण रक्ष १०५ इलण् प्रेरणे । १०६ चलण भृतौ to ur w ८४ १०१ w १०२ ८६ w ८७ ८८ Page #387 -------------------------------------------------------------------------- ________________ १०७ १०८ १०९ ११० १११ ११२ ११३ ११४ ११५ ११६ ११७ ११८ सांत्वणू सामप्रयोगे कान्तीकरणे १२२ धूशण श्लिषण लुषण रुपण श्लेषणे हिंसायाम् रोषे प्युषण् उत्सर्गे नाशने पसु‍ जसुण रक्षणे पुंसुण ब्रुस पिस जस बर्हण् हिंसायाम् लिहणू स्नेहने म्रक्षण म्लेछने अभिमर्दने ११९ भक्षण १२० पक्षिण १२१ लक्षीण दर्शनांकयोः इतो अर्थविशेषे आलक्षिणः । ज्ञाणू मारणादिनियोजनेषु अदने परिग्रहे ९७ ९७ ९७ ९७ ९७ ९७ ९७ ९७ ९७ ९७ ९७ ९७ ९७ ९७ ९७ १२३ १२४ १२५ १२६ १२७ १२८ १२९ १३० १३१ १३२ १३३ १३४ १३५ १३६ १३७ १३८ १३९ सहने अवकल्कने बुक ग् भरणे रक लक रग लगण् आस्वादने लिगुण् चित्रीकरणे चर्चण् अध्ययने अंचणू विशेषणे मुचण् प्रमोचने अर्जेण प्रतियत्ने भजणू विधानणे च्युण भू‍ स्फुटभेदे संघाते हन्त्यर्थाथ निमीलने घटण् कणण् यतण् निकारोपस्कारयोः निरव प्रतिदाने ९७ ९८ ९८ ९८ ९८ ९८ ९८ ९८ ९८ शब्दण उत्सर्गात् भाषाविष्कारयोः ९८ धूदण आश्रवणे ९८ श्रीलघुहेमप्रभाव्याकरणम् ( ९५ ) Page #388 -------------------------------------------------------------------------- ________________ १४० आङः क्रंदण सातत्ये ___ष्वदण आस्वादने १४२ मुदण संसर्ग १४३ शृधण् प्रसहने १५४ कृपण अवकल्कने १४५ जभुण नाशने १४६ अमण रोगे १४७ चरण असंशये १४८ पूरण आप्यायने । १४९ दलग् विदारणे १५० दिवः अर्दने १५? पश पपण् बन्धने १५२ पुषण धारणे १५३ घुषण विशब्दने १५४ आङः क्रन्दे १५५ भूप तमुण् अलंकारे १५६ जसण् ताडने "ะะะะะะะะะะะะะะะ १५७ नसण वारणे १५८ वसण स्नेहछेदावहरणेषु ।। ९९ ध्रसण उत्क्षेपे १६० ग्रसण ग्रहणे १६१ लसण शिल्पयोगे १६२ अर्हण पूजायाम मोक्षण असने लोक, तर्क, रघु, लघु, लोच, विच्छ' अजु, तुजु, पिजु, लजु, लुजु, भजु पट, पुट, लुट, घट, घदु, तृत, पुथ, नद, वृध, गुप धूप, कुप, चिव, दशु, कुशु, त्रसु, पिसु, कुसु, दसु, बह, बृहु, वल्ह, अहु, वहु महुण, भाषार्थाः ९९ इति परस्मैभाषाः । १ युणि जुगुप्सायाम् २ गणि विज्ञाने NAAAAAAAAAA | Page #389 -------------------------------------------------------------------------- ________________ १२ १४ १५ १६ १७ १८ १९ वश्चिण् कुटि‍ मदि‍ विदि‍ मनिण् स्तंभ बलि भलिण आभण्डने दिविण् परिकुजने नृषि‍ शक्तिबन्धे कुत्सिण् अवक्षेपे आलोचने प्रलम्भने प्रतापने तृप्तियोगे चेतनाख्यान निवासेषु लक्षिण हिष्कि किष्कण हिंसायाम् कूटिण् त्रुटिज् शठिण् कूणि‍ निष्किण परिमाणे तजिण संतर्जने अप्रमादे छेदने श्लाघायाम् संकोचने १०० २० १०० २१ १०० २२ १०० १०० १०० १०० १००. १०० १०० १०० १०० १०० १०० १०० १०० १०० २३ २४ २५ २६ २७ M २८ २९ ३० ३१ ३२ ३३ ३४ ३५ 7 तूणिण् भ्रूणि‍ चितिण पूरणे आशंसायाम् संवेदने बस्ति गंधिणू अर्दने डपि डिपि डंपि डिपि डंभि डिभिण स्यमिणू शमिजू कुस्मिण् गुरिण तंत्रिण मंत्रिण दशिण दसिन् भत्सिण् संघाते वितर्फे आलोचने कुस्मयने उद्यमे कुटुंब धारणे गुप्तभाषणे ईप्सायाम ललिण् स्पशिण ग्रहणश्लेषणयोः दंशने दशर्ने च संतर्जने १०० १०० १०० १०० १०० १०० १०० १०० १०० १०० १० १०० १०० १०० १०० १०० .. श्रीलघुहेमप्रभा व्याकरणम. wwwwwwww. (९७) Page #390 -------------------------------------------------------------------------- ________________ ३६ ७ १० ११ १२ १३ १४ यक्षिण पूजायाम् इति आत्मनेभाषाः इतोऽदन्ताः । अङ्कण लक्षणे ब्लेकण दर्शने सुख दुःख अङ्गणू अघण रचण् सूच‍ भोजण् सभाजण लज लजुण कूटण पट वटुणू खेटण खोटण् त क्रियायाम् पदलक्षणयोः पापकरणे प्रतियत्ने पैशुन्ये पृथक् कर्मणि प्रीतिसेवनयोः प्रकाशने दाहे ग्रन्थे भक्षणे क्षेपे १०१ १०१ १०१ १०१ १०१ १०१ १०९ १०१ १०१ १०१ १०१ १०१ १०१ १०१ १०१ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ पुरण् संसर्गे वटुण् विभाजने शठ श्वठण् सम्यग्भाषणे दण्डनिपातने गात्रविचूर्णने दण्डण् व्रणण वर्ण‍ पर्गण: कर्ण‍ तूणण गणण् सङ्ख्या वातणू २८ कथणू २९ ३० ३१ हरितभावे भेदे संकोचने कुण गुण केत आमन्त्रणे पतण गतौ वा गति सुखसेवनयोः श्रथण छेदण गदणू १०१ १०१ वर्णक्रियाविस्तारगुणवचनेषु १०१ १०१ १०१ वाक्यप्रबन्धे दौर्बल्ये द्वैधीकरणे गर्जे ܐܘܕ १०१ १०१ १०१ १०१ १०२ १०२ १०२ १०२ १०२ १०२ १०२ (९८) - धातुसूची Page #391 -------------------------------------------------------------------------- ________________ ३३ स्तन ३४ ध्वनण ३५ स्तेनण ३६ उनण छिद्रण मिश्रण कृपण शारण दृष्टयुपसंहारे १०२ गर्जे १०२ शब्दे १०२ १०२ परिहाणे १०२ दौर्बल्ये १०२ रूपक्रियायाम १०२ प्रेरणे १०२ क्रोधे १०२ उपलेपने १०२ सान्त्वने १०२ आमन्त्रणे . १०२ श्लाघायाम् १०२ . वित्तसमुत्सगै १०२ विमोचने १.२ . प्रस्रवणे १०२ कर्मसमाप्तौ १०२ ४९ कत्र गात्रण शैथिल्ये १०२ चित्रण चित्रक्रियाकदाचिदृष्टयोः १०२ । भेदे १०२ संपर्चने १०२ घरण ईप्सायाम् १०२ स्वरण आक्षेपे १०२ दौर्बल्ये १०३ कुमारण् क्रीडायाम् १०३ कलण संख्यानगत्योः १०३ उपधारणे १०३ ५९ वेल कालण उपदेशे १०३ पल पूलण् लवनपवनयोः १०३ अंशम् समाघाते १०३ ६२ पषश् अनुपसर्गः १०३ ६३ गषण मार्गणे १०३ ६४ मृषण क्षान्तौ ६५ रसण आस्वादनस्नेहनयोः १०३ रूपण क्षप लाभण भामण् गोमण __सामण श्रामण स्तोमण __ व्ययण ४६ सूत्रण ४७ मूत्रण ४८ पार तीरण श्रीलघुहेमप्रमानाकरण शीलण (९९) Page #392 -------------------------------------------------------------------------- ________________ ६६ ६७ ६८ ६९ 106 ७१ ७२ ७३ वासण निवासण् चद्दण् महण् स्पृहणू रुक्षण् ईप्सायाम पारुष्ये इति परस्मैभाषाः । मृगणि अर्थणि पदणि संग्रामणि शूर वीरणि सत्रणि उपसेवायाम आच्छादने कल्कने स्थूलणि गर्वणि पूजायामू त्यागे गतौ अन्वेषणे उपयाचने गतौ युद्धे विक्रान्तौ १०३ १०३ १०३ १०३ १०३ १०३ १०३ १०३ १०३ १०३ १०३ १०३ १०३ सन्दानक्रियायाम् १०३ १०३ १०३ परिवृंहणे माने १० 2 کی १० ११ १२ १३ १४ गृहणि कुहणि इति आत्मने भाषाः । संपचने युजण लीपा मीण् प्रीगण धूग‍ ढगणू जण चीक शीकण् मागेण् पृचण् रिचण् ग्रहणे विस्मापने वचण् अर्चि‍ बृजे‍ द्रवीकरणे मतौ तर्पणे कम्पने आवरणे वयोहानौ आमर्षणे अन्वेषणे संपर्च वियोजने भाषणे पूजायाम् वर्जने १०३ १०३ १०४ १०४ १०४ १०४ १०४ १०४ १०४. १०४. १०४ १०४ १०४ १०४ १०४. १०४ (१००) पासपोर Page #393 -------------------------------------------------------------------------- ________________ १५ १६ १७ १८ १९ २६ २८ २९ मृजौण् कठुण् श्रन्थ ग्रन्थण क्रथ अर्दि‍ श्रथण विद‍ छदण् आङः सदण शुंधिण् तनूण् उपसर्गात् मानण् तपिण् तृपण् शौचालङ्कारयोः १०४ १०५ १०५ शोके सन्दर्भे हिंसायाम् बन्धने च भाषणे अपवारणे गतो संदीपने शुद्धी श्रद्धाघाते दैर्ध्य पूजायाम् १०५ १०५ १०० १०५ १०५ १०५ १०५ १०५ १०५ १०५ आप्ऌण भण् १०५ १०५ ३१ ३२ ३३ ३४ शिष‍ ३५ विपूर्वी ३६ ३७ ३८ ३९ गर्हण् ४० षहण ईरण मृषि‍ जुषण धृषण् हिसु‍ दा पृणने ॥ इति धातुपाठः अर्थपृष्ठाङ्कविभूषितः ॥ लम्भने भये क्षेपे तितिक्षायाम् असर्वोपयोगे अतिशये परितर्कणे प्रसहने हिंसायाम् विनिन्दने मर्षणे १०५ १०५ १०५ १०५ १०५ १०५ १०५ १०५ १०५ १०५ १०५ बहुलमेतन्निदर्शनम् । मृत्युजादिः परस्मैभाषाः इत्याचार्यहेमचन्द्रानुस्मृता चुरादयोणितो धातवः । ॥ धातुपाठक्रमः ॥ ( १०१ ) Page #394 -------------------------------------------------------------------------- ________________ धा० ॥ श्रीलघुहेमप्रभाव्याकरणस्थधातूनामकाराद्यक्षरानुपूर्व्या सूची ॥ पृ० इं अनिच् ७७ अन्धण १०२ १२८ इंक १३८ अबुङ् ४० अभुङ् ४० १२८ अभ्र अम अ अक ५४ अकुङ् ३६ अक्षौ ३३ अग ५४ अगद १२८ अगु २० अघण १०१ अघुङ् ३७ अङ्कण् १०१ १०१ २१ अजु ९९ अञ्चण ९८ अञ्चू २१ अङ्ग अज अञ्चूग् ४६ अञ्जीप् ८८ अट २३ ९४ अट्ट अट्टि अठ अठुङ् ३८ अड २४ अड्ड २४ अण २४ अत २४ अतु अदं ३७ २४ अदु अन २४ ५५ २६ अम २९ ९९ ४१ अमण अयि अरर १२८ अर्कण ९४ २१ अर्चिणू १०४ अर्ज २२ अर्जण् ९८ अर्थणि १०३ अर्द २६ असुं अर्दिण १०५ असू अर्ब २८ Chat Chr अर्व ३१ ३३ अर्हण ९९ अली ४७ अव ३१ अशश् ९३ अंशण १०३ अशौटि ८० अषी असी ४७ अस् असकू असूग् अमूच ७५ ९९ अहु अहुङ् ४३ आ आङ ४३ आङ्गः १०५ आछु २१ आप्ऌग् १०५ ४७ आप्लंट् ८० १२८ || आसिक ६५ ६३ इंक इजुङ् इट इंण्क् १५ S ४ २३ ५७ २६ इन्धैपि ८८ इमस् इयस - १२८ १२८ १२८. १२८ (१०२) श्रीलघुभान्याकरणम्. Page #395 -------------------------------------------------------------------------- ________________ ऋम्फ ८४ ३७ EEEEEEEEEEEE ANSGE इरध १२८ | इंडण् ९५ । उच्छेत् ८३ । ऊन १०२ / धूच् ७३ | ओलडि १६ इरस १२८ | इंडिक् ६५ | उज्झत् ८३ । ऊयैङ् ४१ । ऋधूट ८० इलण् ९७ इरण १०५ | उठ २३ ऊर्जण् ९४ ऋफ ४४ ककि ३७ इल ८४ इरि ६५ | उध्रस ९३ ऊर्गुगक ६६ इवु ३१ उन्दैप ८८ ऊर्दि ३९ ऋषी ४७ कक्ख २० उब्जत् ८३ । ऊष ३१ ऋश ९२ कखे ५४ इषत् उभ ८४ ऊहि कचि ३७ उम्भ ८४ । एज २६ कचुङ् ३७ १२८ १७ उरस् १२८ । ऋक् ७० एठि ३८ उदि ३९ । ऋचत् ८३ एधि ३९ ३१ । ऋच्छत् ८३ एला १२८ उषस् १२८ | ऋजि ३७ एपृङ् ४२ | कठ उपू ३२ । ऋजुङ् ३७ ओ कठुङ् ७६ उचच ७३ उह ३३ । ऋणूयी ८९ ओख १९ । कठुण ईजि ३७ । पछुत् ८३ __ऊ । ऋत २५ | ओण २४ । कडत् ८३ ཤྲཱི ,ཟླ # @ ཟླ ༔ ཨོབཀྑ * ॥अारायनुप्रयोग पानुसूची॥ कट auline A fa. ki. A AS २३ १०५ (१०३) I Page #396 -------------------------------------------------------------------------- ________________ कडु २४ । कज २२ । काशृङ् ४२ | कुत्सिण१०० । कुषुभ १२८ कडुण ९५ । कर्णण् १०१ कामृङ् ४२ कुथच ७२ कुसच ७५ कंडग् १२८ किंक् ७१ । कुच कुथु २६ कुसु ९९ कड्ड २४ कब २८ किट २३ कुचत् कुद्रुण ९६ कुस्मिण१०० कण २४ का ३० किट २३ | कुजू २२ कुन्थश् ९२ । कुहणि १०३ कण ५४ । कलण् १०३ | कित २४ कुप ९९ . कूङत् ८६ कणण ९८ । कलण् ९७ । कितक् ७१ कुटिण १०० कुपच् ७४ - कूज २२ कत्र १०२ | कलि ४२ किलण ९७ कुटत् । कुबु २८ । कूटण १०१ कथण १०२ किलत् ८४ , कुटु २३ कुबुण ९६ कत्थि ३८ कश ३१ किष्किण१०० कुट्टण ९४ कुमारण१०३ कूणिण १०० कदु २६ कीटण ९४ कुटु कुरत् ८४ । कूल ३० कस ५० । कीड़ २४ । कुर्दि ३९ कनै कसुकि ६५ । कील ३० कुल ५० कपु ४० काक्षु ३४ कुकि ३७ कुडण कुशच ७४ कबृङ ४० कालण् १०३ | कुंक कुणत् ८४ | कुशु ९९ । कमूङ् ४० | काशिच ७७ | कुंङ् । ३६ । कुण १०२ । कुषश् ९३ । तैप श्रीलघुहेमप्रभाव्याकरणम्, कष ४ कुडत् २७ Page #397 -------------------------------------------------------------------------- ________________ क्मर रुपौड ४९ । केटा ४२ । कुन २० । केट ३० क्षिबूच् ७५ विदाइ ४८ कृपण् ९९ ७३ सजुङ ५४ । क्षीज २२ । विदाच ७२ कृपण १०२ क्षणू ८९ । क्षीबृङ ४० कृवुट ८० कुय. ५४ क्षप १०२ खज २२ कृशच ७४ क्नूग ९१ पुण ९६ क्षुजुण ९४ खजु क्नूये ४१ क्लदुर. ५४ क्षमोच ७५ क्षुरपी ८७ खट २३ कृषीत् ८१ क्षमौषि ४० क्षुधंच ७३ खट्टण ९४ कृत ९२ | क्रय . ५४ क्लिदुः २६ क्षर ५० क्षुभच् ७४ खड ९५ केगश् ९१ | क्रय १०५ | क्षलण ९६ क्षुभश् खडुङ् ३८ कणि १०० | क्रदु २६ खडण ९५ कृत ८२ | क्रदुङ् ५४ क्लिशिच ७७ क्षिणू ८९ क्षुरत् ८४ कृतण ९५ | क्रन्दण् ९९ क्लिशौ ९२ क्षित् ८२ क्षे १९ केतण १०२ | क्रपि ५४ क्लिबृङ् ४० सिंष्श् ९२ क्ष्णुरू ५८ केप ४० | क्रमू २८ । क्लेशि ४२ क्षिपंच ७३ | क्ष्मायैङ् ४१ केला १२८ । क्रोगश् ८९ | कण २४ क्षिपीत ८१ | मील ३० खी केल ३० । क्रीड़ २४ । कथे ४९ क्षिपू ३० | विदा २६ खर्च a Page #398 -------------------------------------------------------------------------- ________________ (१०३) गग्घ .. २२ गज ९४ गड 3. 3 सालो में न बन बैंक EEEEEEEEEEEEEEE खल ३० सय १९ । ९६ । गुरु ३६ । गुफ ८४ | गृह खवर ९२ गुज २२ गुम्फत् ८४ खार २६ 'गुजत् ८५ गरैति ८६ खिट २३ गुदेण् खिदंत् ८२ गर्वणि १०३ | गुठुण गुदि ३९ खिदिच ७६ गुडत् खिदिप ८८ गुडण गृहौग ४७ | गोमण खुजू २२ गह २४ । गल ३० । १०२ | रिण १०० | गोष्टि ३७ खेटण १०१ १०१ / गल्मि ४० । [त् ८५ प्रैचि ७७ | प्रथुङ् खेला १२८ गद २१ । गल्हि ४३ गुदि ३९ { १६ ग्रन्थण खेल ३० गदण १०२ गवेषण १०३ । गुधः ९२ गृज २२ । ग्रन्य खेर ४२ गद्गद १२८ गांक ७२ गुधच ७३ गृजु २२ असण खोटण १०१ | गन्धिण १०० गाङ् ३४ । गुपि ४० धुन् ७३ | ग्रसूङ् सोज १० गम्लं २९ गात्रण १०२ गुप ९९ गृहणि १०३ / ग्रही ९१ खोड २४ गर्न २२ गाधर ३९ गुपर ८२ | ग्रुच् २१ ख्यांक ५६ २६ । गाहौङ ४३ । गुपौ ०० रु. ४३ झारायनुक्रमेण घातुसूची॥ Page #399 -------------------------------------------------------------------------- ________________ ग्लाही ४१ लच् २१ घमुरू घस्लु 日 * V*** घिणु ३८ ३६ घुटि ४८ ८५ छान ପ୍ରସ୍ତୁ घुषण, •hb ܪ घृ V v घूर्णत् ८४ घूर्णि ३८ ७७ ८४ घृक् ७१ ९४ No b 4 ८९ ३२ 2 ३७ चक ९४ चकाटक ६१ चक्षिक् ६५ चञ्चू. २१ चट ३८ ३८ चतेगु ४६ चदेग् 4 १८ ४१ protec चब ५० चल ५५ चलत् ८४ चलण् ९७ ३२ चष चपी २८ चहण् ४७. ३३ १०३ युग ४७ चिंगूट् ७९ चिट २३ चितिण् १०० चितुण ९५ चित २४ चित्रण १०२ चिलत् ८४ चिल्ल ३० चिव ९९ चिक १०४ चीभृद् ४० चीट ४७ चुच्ये ३० 忠 चुद 3 चुटु S 262222 परम ((१७) Page #400 -------------------------------------------------------------------------- ________________ (१००) Ama जुडत् २ ४ Twito hr GHE ज्यांश । न्युङ् चुड्ड २४ च्युण ९८ । छदपी ८७ जजे ८३ । जुगु २० चुणत् ८५ च्युङ् ३६ छेदण १०२ जर्व ८३ । जुंङ ३६ चुत २४ च्युत २४ छोंच ७२ जल ५० । जुड ९५ चुदण ९६ चुप २८ छद ५५ | जक्षक् ५९ जल्प २७ चुबु २८ छदण जज २२ जष ३२ जुता ३८ चुरण १२८ छदण १०५ | जजु २२ जस ९७ चुरण ९३ छपुण ९६ जट २३ जसण ९९ छमू २८ जनक् ७२ जमण ९७ | नि १४ चूण ९५ छदेण ९६ जनैचि ७७ जसूच जुषेति ८६ । ज्वर ५५ चूरैचि छषी ४७ जप २७ जागृक् ६० जूरैचि ७७ वल ४९ छिट्ट पी ८७ जभ २८ जिं १४ जूष ३२ । ज्वल ५५ छिद्रण १०२ | जमुङ ४० जिमू २८ जुभुङ् ४० ८४ छुट ८५ जभुण ९९ जिवु ३१ जण १०४ झट २३ ३० छुटुण ९४ | जभै ४० । जिषू ३२ ९२ । झम् २८ ३७ । छुरत् ८५ । नमू २८ जीव ३१ जष प्रझत् ८३ जुषण .. ॥अकारायनुक्रमेण धातुसूची। ७५. ৩৩ चूर्ण mang 14149 7 Page #401 -------------------------------------------------------------------------- ________________ མལླཡཱ ཝཱ टुड़ टवळ ठकुण् ९४ टल ५० टिकि ३७ टीकू ३७ ८५ ५० डपि डंपि M ཨཱ ཤྲཱ སྠ ཝཱ ८३ ३२ ७२ 10 0 O डंभि १०० १०० ढौकङ ३७ १ ण ९६ we w डिपत् ८५ डिपण् ९६ डिपि ९६ १०० डिपच् ७४ डिपुण् ९६ डिबुण् ९६ डिंपि डिंभि १०० डी ३६ डङ ७६ णक्ष णख ण : ३४ २० २३ णट ५४ णद २६ णभ ७४ णभ ९२ णभि ४८ २९ ४१. २६ ५० ४३ हाच ७८ णासृङ ४३ णिक्ष णन पयि णल णनि ३४ णिजुकि ६५ णिजंकी ७१ निदिग् ४६ णिदु २६ गिलत् ८४ णिश ३१ णिमुकि ६५ ४३ ३० शुक् ५८ ८४ ८५ हम् ४६ ४२ णींगू णील णेषूङ् तक तकु तक्षी नगु त १९ १९ ३३ २० तन्चू २१ तञ्चू ८७ तञ्चौप् ८७ तट २३ तडण् ९५ तडुङ् ३८ तनूयी ८९ तनू‍ तन्तस तंत्रिणू १०० तपं १०५ तपि‍ १०५ तपिंचू ७७ तयि तरण तर्क तत्र तण् ९७ १२८ तसु ३२ तसुण ९९ तपुस् तमू चू ७५ तम्पम् १२८ ४१ १२८ ९९ १२८ तज २२ तर्जिण् १०० २६ २८ २७ तमू ७५ तायृङ् ४२ तिक ८० तिकि ३७ निग ८० तिजण् ९४ 6 www... ॥ श्रीलघुहेमप्रभाव्याकरणम् ॥ (१०९) Page #402 -------------------------------------------------------------------------- ________________ तिजि ३७ तिपूङ् ३९ तिम ७३ तिरस् १२८ तिल ३० तिल ९६ तुप तिलत् ८४ तिल्ल ३० तुबु तीम ७३ तीरण् १९०२ तीव ३१ तुक् ५८ २२ २२ ९९ ९४ तुजु तुट तुटत् ८५ ८५ तुडत् तुडुङ् ३८ तुढ २४ तुणत् ८३ तुदींत् ८१ २८ २८ तुबुण ९६ तुभि ४८ तुभच् ७४ तुभशु ९२ तुम्प २८ तुफ २८ तुम्फ २८ तुरक् ७१ १२८ ३१ ९७ ७५ ३२ ३३ २४ तूणण १०१ तूणण् ९५ पूणिण १०० तूरैचि ७७ तूल तूष वृक्ष ३४ तृणूयी ८९ तृट्टूपी ८७ तुरण तुव तुलण् तुषं तुस ܘ ६ ३१ तृफ्ट् ८० त्रसण तृपण १०५ तृपिण १०५ तृपौच ७४ तृषच् ७५ तृहौ हौ alma तेनृङ् तौड़ १७ ४० ४२ २४ २२ ३७ ९९ ९९ ७३ ८५ १०० ८५ २८ २८ २८ २८ ३६ चौक १७ त्वक्ष ३४ त्वक्षौ ३३ त्वचत् ८३ त्वगु २० त्रकुङ् त्रदु त्रषौषि ४० 'S त्रसु से चुदत त्रुटि त्रुडत् त्रुप चुम्प चुफ चुम्फ त्वच त्वरिष् ५४ त्विष ४७ त्सर ३० धुव दक्षि दक्षि दघु दण्डण ददि दधि 매 द ३१. ५४ ४३ २० १०१ ३९ ३९ 6 दमूच् दम्भूट् ८० दयि ४१ ( ११०) ॥ अकारानुक्रमेण वातुसूची ॥ Page #403 -------------------------------------------------------------------------- ________________ धुक ''ལླལ ཀྐ ཀྐཱ ཀྐི ཀྐུ ༧ ཟླ་ ཀྵ , @ – ཀྵ दरिद्राक् ५९ । दिविण १०० | दुपंच ७४ । देतृङ् ४२ दल ३० दिवु ३१ । दुहीक ६८ दलण ९९ दिवूच ५२ दुइ ३३ / दोंच दशं ३१ दिशीत् ८१ दंशिण १०० दिहीक् ६८ धुति दसिण् १०० दीक्षि ४३ दसु ९९ दींगच् ७६ दीपैचि ७७ द्रांक ५६ दह। ३३ द्राक्षु ३४ दांग ७० दुःख १२८ १०५ | द्राख १९ दांम् १४ दुःखण् १०१ दृशं द्राघुरू ३७ दानी ४६ दुंद ७९ । द्रादृङ् ३८ दांवक् ५६ दुवै ३१ । द्राहृङ् ४३ दाग ४७ दुरज् १२८ दृ दामृग ४७ दुलण ९७ दृश् । | द्रुणत् ८३ दिवः ९९ । दुवस् १२८ | दें ३६ । द्रुहौच ७५ दूग ९१ | घिवुट द्रेक ३७ धिषक = १८ धीच ७६ द्विषींक ६७ । धुक्षि ढे १७ धु घधूग धक्कण् ९५ • धृगण धण २४ धन २७. धनक् ७२ धवु ३० धांग ७० धाहर २८ धावूग ४७ धित् ४२ पिक्षि ४३ । साथीलघुहेमप्रमाव्याकरणम् ॥ (१९९१) Page #404 -------------------------------------------------------------------------- ________________ (११२) ० ध्वजु ध्मयां ० धृङत् ८६ । ध्राडङ ३८ । नख २० । नृतच ७२ । पथुण ९५ | पल्ल ३० । धृज २१ ध्रु १५ नटा । न ५४ पथे ४९ पवि ४२१ धृजु २१ । धुत् ८५ नश् ९२ पदणि १०३ पशण धृषण् १०५ धेकृङ् ३७ पषण ९९ धृषाट् ८० ब्रै १४ पक्षिण ९७ पनि ३९ । पपण १०३ धे १८ ध्वज पचिष् ४६ पम्पस १२८ पषी ४७ । धोर्ज ३० पचुण ९४ पयि ४१ पसुण ९७। ध्वण नशौच ७४ पचुङ ३७ पयस १२८ पा ९ ध्ये १८ ध्वन २७ नाथूङ ३८ पर २३ १०१ पांक् ५६ ध्रज २१ ध्वन ५५ नाधृा १९ पार १०२ ध्वनम् १०२ । निरश्च ९८ २८ पिञ्चण ९४ ध्रण २४ ध्वंसूङ् ४८ निवासम् १०३ पठ २३ पिनु. ९९ ध्वाक्षु ३४ निवु ३१ पठुङ ३८ पिजुण ९४ ध्रसून् ९३ १७ निष्किण १०० | पल ५० पिजुकि ६५ ध्राक्षु ३४ न निषू ३२ पतण १०२ पल १०३ पिट २३ ध्राख १९ । नक्क ९४ नीव ३१ पल ४९ । पलण् ९७ पिठ २४ अ ब 3 4. Asa 1 2 ॥ अकाराधनुक्रमेण धातुसूची ॥ पट ध्रसण Page #405 -------------------------------------------------------------------------- ________________ पिटु ३८ पिडुन् ९५ पिल ९७ ७६ पच पीडण् ९५ पाल ३० पीव ३१ पिबु ३१ पिशत् ८२ पृथच् पृथु पिष्प ८८ पिस् ९७ पुरण पिट पुंसुण् पुरण पुढ पुडु १०१ पुणत् पुथ 2 पुत्रण ९.४ २४ ८४ ७३ २६ १२८ ९७ पुल ५० पूलणू १०३ पुल ९७ पुष * * * * पूणण् पूयै ४१ * * * * * * * * * * * * पृचण् ९९ ७७ १०४ पृचै ६५ पृचैप् पृट् पृणत् पृथण् नहीं बै ७९ ८३ ९४ ८३ ९५ ३२ १०४ * * * * * * ९२ १९ प्यार ४१ प्युषण् ९७ ७५ ७५ प्यॅड् ३६ प्रच्छंत् ८३ मोवृत् ४६ प्लिहि ४३ भुष प्लींबू ९२ प्लुंङ् ३६ प्लुषश् ९३ प्लुषू ३२ ७५ प्रथणू ९५ प्रथिष् ५४ प्रसिर् ५४ प्रांक् ५६ प्रीगणू १०४ फक ९० फण मींगून प्रींळू ०६ फल फला प्लेवृङ् प्लांक ५५ १ & 3 ॥ श्रीलघुहेमप्रभाव्याकरणम्. ॥ (११३) Page #406 -------------------------------------------------------------------------- ________________ फेलु बण बद बधण् बधि 의 बहि बल बलि बलिह बस्ति २६ ९६ बन्धन ९६ बन्धंश् ९२ A २८ ४३ ४३ बृदु बृह धुकू ३९ बिदु ५६ बिलत् ८४ बिलणू ९७ बुक १९ बुकण ९८ बुडत् ८५ बुध बा ९६ ७७ चुर्वि युथु‍ ४६ बुन्दुग् ४६ १०० बुलणे ९७ ४३ स्तम् ९५ १०० बहु ३३ ९९ ३३ ૧ ब्रुस ब्रगक ६७ ब्लींग ९२ ब्लेष्कण् ब्लेक १०१ भ भक्षण ९७ भजण ९८ भजीं ४६ ९९ भजु भर्जोंप् भट भर ५४ भडुकू ३८ मडुम् ९५ भण २४ ३९ १२८ भदुङ् भरण भर्भ त भत्र भनि भलि २८ ३१ १०० ४२ भलिण् १०० भल्लि ४२ भष ३२ भसंक् ७१ भांक ५६ भाजणू १०१ भामि ४० भामणू १०३ भाषि ४२ भासि ४२ भिक्षि ४३ भिपो ८७ ε भिषज् १२८ भिष्णुक् १२८ भींकू ६९ भुजप् ८७ भुजत् ८३ मुडुङ् ३८ भुरण १२८ ཝཱ ཝཱ ཝཱ ४ ९८ ३२ ९९ ४३ भृंगक ७१ भुज ३७ भृश् ७४ ९२ ३७ भेज भषग् भ्यसि ४३ भ्रण २४ भ्रम् ५० भ्रमृच् ७५ भ्रस्जद ८१ भ्रंशुबू ७४ 6: सुड् ४८ भ्राजि ३७ भ्राजी ४६ भ्रासि ४२ (११४) ॥ अकाराद्यनुक्रमेण धातुसूची ॥ Page #407 -------------------------------------------------------------------------- ________________ A । श्रीश् ९२ मचुङ ३७ | मनिण १०० | मस्की ३७ । मिंग्ट् ७८ | मी ७६ । भ्रुडत् ८५ मज २२ । मन्यी ८९ | मस्नोत् ८३ | मिच्छत् ८३ । मीण १०४ भूणिण १०० | मञ्चू २१ । मंत्रिण १०० मह ३३ मिथुग् ४६ मील ३० भ्रषग ४७ मठ २३ । मन्तु १२८ मिदाङ ४४ मीव ३१ भ्लक्षी ४७ मठुङ् ३८ मन्थ २६ । महीङ् १२८ | मिदाच ७३ मुक्ष ३३ भ्लासृङ्४२ मडु २४ मन्था ९२ | महुक् ४३ मिदुग् ९६ मुचुङ् ३७ मडुङ् ३८ मभ्र ३० मिटा ४६ मुलंती ८१ मडण ९५ माय ४१ ३४ | मिम २९ मुचण ९८ मक्ष ३३ मण' २४ ५६ मिलम् ८४ | मुज २२ मख २० मथु २६ । मागण १०४ | मिा ३१ । मुजु २२ मखु मथे ५० मल्लि ४२ मांक ७० मिा ३१ मुञ्चू ३१ मगध ण १०० | मव ३१ । मान्थ २६ मिश्रग् १०२ मुट २३ मगु २० मदुङ ३९ मन्य ३० | मानम् १०५ मिषत् ८५ मधु २. मदै ५५ मश १ मानि ३९ मिषू ३२ मुटत् ८५ मघुङ् ३७ मदैच् ७५ । मप १२ मार्जम् ९४ मिहं ३ मुड मचि ७ मनिच ७७ मसैच ७५ । माग् ४७ . मींग ९० मुणत् ॥ नीलघुहेमप्रमाव्याकरणम् ॥ मुटण ९४ (११५) ८५ Page #408 -------------------------------------------------------------------------- ________________ मुदण ९९ सदि ३९ मुर्च्छा २१ सुर्वे मुष ३२ मुषश् ९३ मुसच् ७५ मुस्तण् ९५ मुहौन् ७५ मूळू मूत्रण १०२ मूल ३० मूखण १७ मूष ३१ मृज मृजु मृगणि १०३ | मेड मृजौक् ६१ मृजीण् १०४ २२ ३६ मृशत् २४ मेथूग् ४६ मेहग ४६ मेधा मेघृग मपृ मेवुडू मृडत् ८३ मृडश् १२ मृणत् ८३ मृत् ८२ मृदय ९२ ४६ ८४ प्रक्षण १०३ | प्रदिषु मृषण मृषि‍ १२५ म्रुच् मूर्षीच् ७८ ३२ ९२ ३६ १२८ ४६ ४० ४२ मोक्षण ९९ नां १४ ९७ ५४ २१ म्रुङ २१ ब्रेड २४ म्लुचू २१ म्लेच्छ २१ म्लेच्छन् ९४ म्लेड २४ ग्लेट ४२ १८ य यक्षिणू १०१ यर्जि ५१ ९८ यतण् यतैङ ३८ यत्रुण् यभं यमणू ९६ यमूं २९ यमूच् ७५ याँकू ५६ याचंग् ४६ युक् ५८ युंग‍ ९० युगु २० युच्छ २१ युज ९४ युजणू १०० युजिच् ७६ युपी ८७ २ युणि १०० ३८ युव युधिंचू ७६ युप ७४ ३२ ४२ योड़ २४ रगु रघुङ् V mo रठ रण रण v o x o co w 1 m m x x ९९ १०१ ४६ रञ्जींच् ७८ २३ २४ ५४ (१२६) ॥ अकाराद्यनुक्रमेण धातुसूची ॥ Page #409 -------------------------------------------------------------------------- ________________ ₹ १९ रुप रोड how how २४ लजु २२ रीश् ८५ कट २३ रुजण २५ २६ ८४ | रूप ७४ रघौच ७३ रांक ५६ रिष ३२ रुशं ८४ रप २७ राव रींच् ७६ रफ २८ राङ ३७ रुषण रफु २८ राजग ४६ रु ५८ रुपंच ७५ । रबु, २८ राधं ८० रु ३६ रुषैत् राधंर ७३ रुचि रभिद् रामृङ् ४३ रूक्षम १०३ रमुङ् ४० रिखु २० रूपण १०२ रमि ५० रिगु २० रयि ४१ । रिचण् १०४ | रुटु २३ रेखा १२८ रस २२ । रिचंपी ८७ रेट्रग ४६ रसण १०३ / रिपीत् रेपृ ४० रह ३३ रिफत् ८४ रेभृङ् ४० रहण १०३ | रिफत् ८४ रेतुङ् ४२ रहु ३३ । रिबु २८ ! रेषा ४२ लक.९८ | लजुण १०१ लक्षिण् १०० - लजैङ् ८६ लक्षीण ९७ | सट लख २० २४ लखु २० लगण लड लगु लहुण लप २७ लबुङ ४० लघु लभिष् ४० लघु १७ लभुङ ४० लछ २१ । हलिण १०० ॥श्रीलघुहेमप्रभाब्याकरणम्॥ रुटि ८२ E (११७) Page #410 -------------------------------------------------------------------------- ________________ वन .nnnnnnnnnnnnn. (११८) २७ लषी ४७ । लिपीत् ८२ लुठि ४८ । लेप ४० वर्ण १०४ । वदुङ् लस ३२ लिशं ८४ लुठु २४ लोक ९१ वचं ६१ लसण ९९ ७७ लिशिं ७७ लुड ८५ लोक ३६ । वज २१ वन लांक ५६ लिहीक् ६८ लुण्ट ९४ लोच ९९ वज ९४ वनूयी लाख १९ लीण् १०४ लुथु २६ लोइङ ३७ वञ्चिण १०० वीं लाङ ३७ लींच ७६ लुपच ७४ लोट १२८ वञ्चू २१ वभ्र लाङ १२८ लींश् ९२ लुप्लंती ८२ लोट १२८ वट २३ । वमू लाछु २१ लुजु ९९ । लोड २४ | वट ५४ वयि लाज २२ लुञ्च २० लुबु २८ लोष्टि ३७ १०१ लाजु २२ लुट २३। लुभच ७४ लौड २४ वटु १०१ वरण लाट १२८ । लुर ९९ लुभत् ८४ व वटु २३ वर्चि लाभण १०२ लुटच ७३ । लूगश् ९१ वकुङ् वटुण ९४ वर्णण् लिखत् ८३ लटि ४८ लूष ३१ वक्ष ३४ वठ २३ वर्णण लिगु २० लुटु २३ लूषण ९७ वख २० वडुङ् ३८ वर्धण लिगुण ९८ लुठ २३ । लेखा १२८ वगु २० वण २४ वर्फ लिट १२८ लुठत् ८५ । लेट १२८ वघुङ् ३७ | वद ५३ वर्हि वरण ॥ अकाराद्यनुक्रमेण धातुसूची ॥ ३ १३ Page #411 -------------------------------------------------------------------------- ________________ वलि ४२ वहु वल्कणू ९४ वांक वल्ग २० वाक्षु ३४ १२८ वाछु २१ वाडङ् ३८ वातण १०२ वासण १०३ वासिच् ७७ वाङ् ४३ विपी ८७ विच्छ ९९ विच्छत् ८३ विजृकी ७१ विजेति ८६ विजेपू ८८ विठ २३ वल्गु वल्भि ४० वल्लि ४२ % ≈ 8 * * वशक वल्ह वल्हि ४३ ९९ वसं वसणू ९९ वसिकू ६५ वस्कि ३७ वसूच् ७५ वहीं ५३ ५३ ९९ ५६ विड २४ वींक ५८ विथुङ् ३८ वीरणि १०३ वुग २० बिदक् ६२ विदण १०५ विदिण १०० विर्दिचू ७६ त्रिदिप ८८ विदु २६ विदुलुंती ८२ विधत् ८४ विलत् ८४ विशत् ८५ विषश् ९३ विषू ३२ विष्टंकी ७१ विस ७५ वुसच् ७५ दृषि वृक्षि ३७ ४३ जेण १०४ तृजेकिं ६५ रंगश दृगूट् वृगण १०४ ४८ तूचि ७६ १०५ ९९ वेलण ४९ वेला ७४ तृष ३२ वृषिण १०० ३२ ३३ वृध दृधू दृशच् दृष् वृह वृहौव वृग्शू ९१ १२८ वेट् १२८ वेणूग ४६ बेयृ ३८ घेपृड् ४० REE बेल वेष्टि १०३ १२८ mm o ० 2 + m 2 2 5 व व्यचत् ८५ व्यथीष् ५४ व्यधंच् ७३ व्ययण ९६ व्ययण् २०२ व्ययी ४७ ॥ श्रीलघुहेमप्रभाव्याकरणम् ॥ (११९) Page #412 -------------------------------------------------------------------------- ________________ व्युसच् ७३ वेंग शठ २४ ५२ शठ ९४ शठिण १०० शठ १०१ व्रज २१ व्रज‍ ९४ व्रण २४ व्रणण् १०१ त्रवीत् ८३ त्रींङच् ७६ व्रीडच् ७२ व्रींश ९२ शडुङ् ३८ शडु हू. ३८ शण ५४ शलंदू ५० शपींग ४७ शपींच् ७८ शब्दण् ९८ शमिण १०० ७५ २८ ३१ श शकींच् ७७ शकुङ ३७ शक्लंट् ८० शचि ३७ शट २३ शल शमू शर्ब शर्व शलि ४२ शल्भि ४० शव ३० शश ३१ शष ३२ ४३ ३३ शस्रुङ् शस् शंसू ३३ शाख २० शाङ् ३८ शानी ४६ शारण १०३ शासूकू ६१ शासूकि ६५ शिक्षि ४३ शिघु २० शिजुकि ६५ शिंग्ट ७८ शिट २३ ८४ ३२ शिषण १०५ शिष्लंप् ८८ शीकण १०४ शीकङ् ३६ शीङ्क ६४ शीभृङ्ग ४० शील ३० शीलज् १०३ १५ १९ शिल शिष शु शुक शुच शुचगैच् ७८ शुच्य ३० शुठ . २४ गुठणू ९४ शुठु ४ शुठुण् ९४ शुनत् ८४ शुन्ध २७ शुन्धि‍ १०५ शुभ ८४ शुभि ४८ शुम्भ २८ शुम्भत् ८४ शुल्क ९४ शुखण ९६ शुषख ७४ शूर १०३ पण ९६ शूल ३० गृधण ९९ मृधूग ४६ श्रृधुङ् ४९ शश शेल शच शोण २४ शौ २४ श् २४ E श्रध्यत श्मील इये श्रकुङ् 10 २१ 2 MY 9 (१२०) ॥ अकाराद्यनुक्रमेण धातुसूची ॥ Page #413 -------------------------------------------------------------------------- ________________ श्रण षेक ४२ श्वभ्रण गे श्रगु २. | श्रीगश् ९० । श्वचि ३७ षट्ट ९४ षिचीत् ८१ । पुष ११ श्रण ५४ । श्रृंट ७९ । श्वचुङ् ३७ पण २७ पिट २३ ल ३० श्रणण् ९५ । श्रुधंच ७३ श्वठण १०१ षणूयी ८९ पिधू २६ अथण श्रूरैचि ७७ श्वठुश ९४ । षद्लं ५० षिच ७३ श्रथण १०२ षद्लंद ४४ षिधौ २६ श्रथण १०५ श्रोण २४ श्वल ३०प २७ पिम्भू २८ श्रथुङ ३८ । श्लकुङ् ३७ श्वल्ल १० | पम २९ । षिवूच ७३ श्रन्थ १०५ | श्लगु २० श्वसक् ५९ पर्ब २८ कुंक ५८ अन्यश् ९२ । श्लाख २० वि ५३ षश्च २१ गट . ७८ ष्टभुङ् ४० श्रमूच ७५ । श्लाघृङ् ३७ श्विताइ ४८ षसक् ६४ । पुट्टण ९४ टम २९ श्रां ५४ । श्लिषण ९७ षस्ज २१ । पुहच ७३ । ष्टिघिट .८० श्रांक ५६ | लिांच ७४ षगे ५४ षह ७३ त ८२ ष्टिपङ् ३९ श्रामग् १०२ | श्लिषु ३२ पघट ८० षहण १०५ | पूडौक ६४ ष्टिम ७३ श्रिग ४४ | श्लोकङ् ३६ पचि ३७ । पहि ५१ धूङौच ७६ । लिहण ९७ श्रिवूच ७३ | श्लोण २४ । पञ्ज २२ पिंगट ७८ | दम् ९८ ष्टीमच ७१ श्रिषू ३२ । श्वकुङ् ३७ । पट २३ ! पिंगा ९० दि .१९ | ष्टुम् ६७ ॥ श्रीलघुहेमप्रभाव्याकरणम् ॥ (१२१) Page #414 -------------------------------------------------------------------------- ________________ (१२२) स्तन ष्टुधि ३७ प्वजित् ८६ | संग्रामणि१०३ | सूर्य ३४ । स्कुम्भू ९० । स्त्य १९ प्टुपथ् ७४ प्वदण् ९९ संभूपस् १२८ स्वदिष ५४ स्थगे ५४ ध्वदि ३९ सजे २२ संक् ७१ स्खल ३० स्थुडत् ८५ ष्टूपण ९६ ष्वक् ५९ सर्ब २८ सृजत् ८३ स्तक ५४ स्थूलणि १०३ ष्टेपृङ ३९ प्वष्कि २७ सल ३० सृजिच् स्तन २७ स्नथ ५४ विदाइ ४४ साधंट ८०' | मृप्लं २७ स्निरम् ९४ ष्ठल ५० विदांच.३ | सान्त्वण १७ ।। | मुभू २४ स्तनम् १०२ स्नुक् ५८ ठां ११ स सामण १०२ | मृम्भू स्तम्भू ९. स्पदुइ ३९ ष्ठिवू ३० सगे ५४ सिलत् ८४ | सेकल स्तुम्भू ९० ] स्पर्षि ३९ ष्ठिवू ७३ सत्रणि १.३ सुं १५ | से स्तक्ष ३५ । स्पशिण १०. ष्णमूच् ७१ सदण १०५ | सुख १०१ स्तुंग्. ७९ स्पत् ८४ ष्णांक ५६ सपर १२८ मुख १२८ स्तोत् ८५ स्पृहण् १०३ ष्णिहौच ७५ समाजण १०१ मुरत् ८४ स्कमुह स्तृहौत् ८५ | स्फायैङ् ? ष्णुहौ ७५ समर १२८ सूचण १०१ | स्तगश् ९१ | स्फिरण ९४ ष्ण १९ सम्बन ९१ सूत्रण १०२ | स्कुंग स्तेनण् १०२ | स्फुट २३ ष्मिक ३५ । सस्तुक् ६१ । सूक्ष्ये ३० । स्कुदुक १९ स्तोमण १०२ | स्फुटण ९४ । ॥ अकारायनुक्रमेण थातुसूची ।। से Page #415 -------------------------------------------------------------------------- ________________ स्फुरत् ८५ | स्यन्दौ ४८ | स्वर्त ९५ । हांडक ७० |हा २४ । हनुमक ६४ . स्फुटण ९८ । स्यमिण १०० | स्वादि २९ हिकि ५६ क् ७१ मल ५५ स्फुटि ३७ स्यमू २९ । स्विदुइ १९ | हिंट ७९ हंग १५ इगे ५४ स्फुट्ट २३ | सम्भूङ् ४८ हिड १८ हणीर १२८ हादि ३९ स्फुडण् ९५ | सस्तूङ् ४८ हिलत् ८४ स्फुरत् । ८५ संसूङ हिवु १ | हृषू ३२ । स्फुर्छा २१ | त्रिभू हिष्कि १.. |हस १२ स्मुर्छा २१ हेपूड ४२. ॥ श्रीलघुहेमप्रभाव्याकरणम् ॥ | टेकड हिसण १०५ | हेठ ९२ FEEEEEEEEEEEE डगे ऐड स्फुलत् ८६ स्फुर्जा २२ स्मिटण ९४ स्मोल ३. स्मं १६ स्मृ ५४ स्मृट ७९ ५४ स्वड ३८ स्वदि ३९ स्वन २७ स्वन ५५ । इसे | स्वरण १०२ स हादेह EEEEEEE ह २४ हो (१९३) Page #416 -------------------------------------------------------------------------- ________________ (124) // अकारानुक्रमण धातुमूची // "r..vvvvvvvvvvvvvvv // इति लघुहेमप्रभास्थ धातूनां सूची समाप्ता॥ ॥श्रीजैनमन्यप्रकाशकसभाया अद्यावधि ___ मुद्रिता ग्रन्थाः // 1-8-0 8.0.0 भेट. 2-0-0 0-60 0-2-0 0-20 1 संबोधप्रकरण मूल्य. 2 न्यायालोकटीका ( तत्चप्रभा) मृल्य. 3 श्रीलघुहेमप्रभाव्याकरणम् 4 स्याद्वादबिन्दु. 5 जैननवपरीक्षा (प्रथमो वर्गः ) 6 स्तोत्रभानु 7 जैनस्त पनचोवीशी // मुद्रयमाण ग्रन्थाः // 8 षडशीनिप्रकाशः ( चतुर्थक ग्रन्थटीका) 9 नवतत्व विस्तरार्थः. 10 नवतत्त्रपरिशिष्टम्. प्राप्तिस्थानम् श्रीजैनग्रन्थप्रकाशकसभा . शेठ प्रतापसिंह मोहल्लालभाइ ठे. घीकांटावाडी-अमदावाद.