SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ (१००.) श्रीलघुहेमप्रभाव्याकरणम्. युणि जुगुप्सायाम् । १॥ यावयते । अन्यत्र यौति । युनाति । युनीते । युजिरयमित्येके ॥ गृणि विज्ञाने । २ ॥ विज्ञापन इत्येके । कृणि इत्यन्ये । वंचिण प्रलम्भने । ३ ॥ कुटिण प्रतापने । ४ ॥ मदिण् तृप्तियोगे । ५॥ तृप्तिशोधन इत्येके । विदिण चेतनाख्याननिवासेषु । ६॥ विवादेऽप्यन्ये । मनिण स्तम्भे । ७॥ बलि भलिण् आभण्डने । ८ ॥ दिविण परिकूजने । ९ ॥ दृषिण शक्तिबन्धे । १० ॥ आवर्षयति ग्रामः । शक्तिं बनातीत्यर्थः। शक्तिबन्धः प्रजनासामर्थ्यमित्यन्ये । कुत्सिण अवक्षेपे । ११ ॥ लक्षिण अलोचने । १२ ॥ अथार्थान्तरेऽप्यात्मनेपदिनथुरादय एवोच्यन्ते । हिष्कि किष्किण हिंसायाम् । १३ ॥ निष्किण परिमाणे । १४ ॥ तर्जिण सन्तर्जने । १५ ॥ कूटिण अप्रमादे ।१६॥ आपदान इत्यन्ये । त्रुटिण छेदने । १७ ॥ डान्तोऽयमित्येके । शठिण श्लाघायाम्।१८॥ शटीत्यन्ये । शलीत्येके । कूणिण सङ्कोचने । १९॥ तूणिण पूरणे ॥२०॥ तूलेत्यन्ये । भूणिण आशंसायाम् । २१ ॥ आशङ्कायामित्यन्ये । चितिण संवेदने । २२ ॥ बस्ति गंधिण अईने । २३ ॥ डपि डिपि डंपि-डिपि. डंभि डिम्भिण सङ्घाते । २४ ॥ स्यमिण वितर्के ।२५।। स्यामयते । णिगि स्यमयति । शमिण आलोचने । २६ ॥ कुस्मिण कुस्मयने ।२७॥ कुस्मेतिनाम्नो णिच् इत्येके । गुरिण उद्यमे। २८ ॥ तंत्रिण कुटुम्बधारणे । २९ ॥ कुटुम्बेति धातुरित्यन्ये । मंत्रिण गुप्तभाषणे । ३० ॥ ललिण ईप्सायाम् । ३१ ॥ गलिण् स्रावणे इत्येके । स्पशिम् ग्रहणश्लेषणयोः । ३२ ॥ दंशिण दशने । ३३ ॥ दशिण दाने इत्यके । दंसिण दर्शने च । ३४ ॥ भर्त्तिण
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy