SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आख्यातमकरणम. (१०१) सन्तर्जने । ३५ ॥ यक्षिण पूजायाम् । ३६ ॥ ॥ इति आत्मनेपदिनः॥ . . .: . इतोऽदन्ताः ॥ अदन्तले हि सुखयति रचयतीत्यादावल्लुकस्थानिवत्वाद्गुणवृद्धयभावः। अररचत् असुसुखत् अत्र समानलोपिलात्सन्वद्भावदीर्घयोरभावः। असुसूचद् अत्रोपान्त्य हस्वाभावः। अङ्कादीनां त्वत्र पाठः पूर्वाचार्यानुरोधात् । णिजभावे यानिवृत्त्यर्थ इत्येके । अन्ये तु दुःखापयतीत्यादि मन्यन्ते । अङ्कण लक्षणे । १॥ अनदन्त एवायमित्येके । अङ्कयति । ओ|न्तेति सूत्रे जान्तस्थावर्गग्रहण ज्ञापयति णौ यत्कृतं कार्य तत्सर्व स्थानिवद् भवतीति तेन आश्चकत् । एतच्च ज्ञापकमवर्ण एव द्रष्टव्यं तेनाचिकीर्त्तत् । ब्लष्कण दर्शने । २ ॥ सुखदुःखण तक्रियायाम् । ३ ॥ अङ्गण पदलक्षणयोः । ४ ॥ अघण पापकरणे । ५ ॥ रचण् प्रतियत्ने । ६ ॥ सूचण पैशुन्ये । ७॥ असुसूचत् । भाजण पृथक्कर्मणि । ८ ॥ सभांजण प्रीतिसंवनयोः। ९॥ लज लजुण प्रकाशने । १० ॥ कूटण दाहे । ११ ॥ आमन्त्रणेऽपीत्येके । पट वटुण ग्रन्थे । १२ ॥ खेटण् भक्षणे । १३॥ खेडित्यन्ये । खोटण क्षेपे । १४ ॥ डान्तोऽयमित्येके । दान्तोऽयमित्यन्ये । पुटण संसर्गे । १५ ॥ वटुण विभाजने । १६ ॥ बण्टापयतीत्येके । शठश्वठण सम्यग्भाषणे । १७॥ दण्डण दण्डनिपातने। १८॥ वणण गात्रविचूर्णने।१९। वर्णण वर्णक्रियाविस्तारगुणवचनेषु । २० ॥ पर्णण हरितभावे । २१ ॥ कर्णण भेदे । २२ ॥ तूणण सोचने । २३ ॥ गणण् सल्याने । २४ ॥ ई च गणः ॥४।१।६७ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy