________________
( २१६ )
श्रीलघुहेमप्रभाव्याकरणम्.
ऽन्तो डश्च । पुण्ड्रः । पुण्डेर्वा रूपम् । तिजेव दीर्घश्च । तीवतेर्वा । तीव्रः । नियो वोऽन्तश्च । नीवतेर्वा । नीत्रम् । श्यैङ ईत्वं यलोपो घवान्तः । शीघ्रः । उचैरुषेर्वा गः किच्च । उग्रः । तुदेर्गः किञ्च । तुग्रम् | भुजेर्गः किञ्च । भुग्रः । निन्देः किन्नलोपश्च । निद्रा । ताम्यतेasar | तन्द्रा | सीदतेः स्वरानोऽन्तो वृद्धिश्च । सान्द्रम् | गुदेः स्वरोन्नोऽन्तश्च । गुन्द्रा । राजेरजेर्वा किदुपान्त्यस्येच्च । रिज्रः । आदिशब्दादन्येऽपि ॥
ऋच्छिचटिवटिकुटिकठिवठिमव्यडिशीकृशीभृकदिबदिकन्दिमन्दिसुन्दिमन्थिमञ्जिपञ्जिपिञ्जिकमिसमिचमिवमिभ्रम्यमिदेविवासिकास्यर्तिजीविबर्बिकुशु
दोररः ॥ ३९७ ॥
ऋच्छरः ॥ ऋच्छरा । चटरः । वटरः । कोटरम् । बाहुलकाद् गुणः । कठरः । वठरः । मठरः । अडरः । शीकरः । शीभरः । कदिः सौत्रः । कदरः । बदरी । कन्दरः । मन्दरः । सुन्दिः सौत्रः शोभायाम् । सुन्दरः । मन्थरः । मञ्जिपत्री सौत्रौ । मञ्जरी । गौरादित्वानङीः । पञ्जरः । पिञ्जरः । कमरः । समरः । चमरः । भ्रमरः । अमरः । देवरः । वासरः । कासरः । अररः । जीवरः । बर्बरः । बर्बरी | कवरः । कवरी । शवरः । दवरः ॥
मृद्युदिपिठिकुरिकुहिभ्यः कित् ॥ ३९९ ॥
मृदरः ॥ उदरम् । पिठरम् । कुररः । कुहरम् ॥
अग्यङ्गिमदिमन्दिकडिकसिकासिमृजिकञ्जिक
लिमलिकचिभ्य आरः ॥ ४०५ ॥
अगारम् || अङ्गारः । मदारः । मन्दारः । कडारः । कसारः । कासारः । मार्जारः । कञ्जारः । कलारः । मलारः । कचारः ॥