________________
AAAAAAVAAMANAVVN
ज्णादिविनिः (२१७)
कमेरत उच्च ॥ ४०९ ॥ आरः ॥ कुमारः ॥
द्वारशृङारभृङ्गारकहारकान्तारकेदारखारडादयः॥ ४११ ॥
उम्भेर्दादेशश्च ॥ द्वारम् । श्रयतेः श्रृङ्गश्च । शृङ्गारः। भृगो भृङ्म च । भृङ्गारः । कलेर्हश्च स्वरात्परः । कहारः । कमेस्तोऽन्तो दीर्घश्च । कान्तारम् । कदेः सौत्रस्यात एच्च । केदारः। खनेर्दिछ । खारी। टो ङयर्थः। आदिशब्दादन्येपि॥ मदिमन्दिचन्दिपदिखदिसहिवहिकुस्मृभ्य इरः॥४१२॥ - मदिरा ॥ मन्दिरम् । चन्दिरः। चन्दिरम् । पदिरः । खदिरः। सहिरः । वहिरः । कविरः । सरिरम् । लत्वे, सलिलम् ॥
शवशरिच्चातः ॥ ४१३॥ इरः ॥ शिविरम् । शिशिरम् ॥
श्रन्थेः शिथ् च ॥ ४१४ ॥ इरः ॥ शिथिरम् । लत्वे, शिथिलम् ॥
शुषीषिबन्धिरुधिरुचिमुचिमुहिमिहितिमिमुदिखिदिच्छिदिभिदिस्थाभ्यः कित् ।। ४१६ ॥ ___ इरः॥ शुषिरम् । इपिरम् । इपिरः। बधिरः । रुधिरम् । रुचिरः। मुचिरः। मुहिरः। मुहिरम् । मिहिरः। मिहिरम् । तिमिरम् । मुदिरः । खिदिरः। छिदिरः। छिदिरम् । भिदिरः । स्थिरः ॥
स्थविरपिठिरस्फिराजिरादयः ॥ ११७ ॥ तिष्ठतेर्वोऽन्तो हस्वश्च ॥स्थविरः। पवेरत इत्वम् ठश्च । पिठरम् । पिठेर्वा रूपम् । स्फायतेचि । स्फिरः । अजेवीभावाभावश्च । अजि