________________
. (२१८)
श्रीलघुहेमप्रभाव्याकरणम्
vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv
रम् । आदिग्रहणादन्येऽपि ॥
कशपपूगमञ्जिकुटिकटिपटिकण्डिशौण्डिहिंसिभ्य ईरः ॥ ४१८॥ ___ करीरः ॥ शरीरम् । परीरम् । पवीरम् । मनीरम् । कुटीरम् । कोटीरम् । बाहुलकात्पक्षे गुणः । कटीरम् । पटीरः। पटीरम् । कण्डीरम् । शौण्डीरः । हिंसीरः ॥
घसिवशिपुटिकुरिकुलिकाभ्यः कित् ॥ ४१९ ॥ ईरः॥ क्षीरम् । उशीरम्। पुटीरः। कुरीरम्। कुरीरः। कुलीरः। कीरः॥
वाश्यसिवासिमसिमथ्युन्दिमन्दिचतिचयनिकर्बिचकिबन्धिभ्य उरः॥ ४२३ ॥ ___ वाशुरः ॥ वाशुरा । असुरः। वासुरा। मसुरा । मथुरा । उन्दुरः । मन्दुरा । चतुरः । चङ्कुरः । अङ्कुरः । बहुलवचनाद् घम्युपसर्गस्येति दीर्धे । अङ्करः । कबुरः । चकुरः । बन्धुरः ॥
श्वशुरकुकुन्दुरद१रनिचुरप्रचुरचिकुरकुकुरकुकुरकुकुरशकुरनूपुरनिष्ठुरविथुरमद्गुरवागुरादयः॥४२६॥ ___ आशुपूर्वात् शुपूर्वाद्वा अश्नातेरश्नोतेर्वाऽऽकारलोपश्च। श्वशुरः । कुपूर्वात्स्कुन्देः सलुक् च । कुकुन्दुरः। दृणातेदर्दोऽन्तश्च । दर्दुरः। निपूत्मिपूर्वाच्चरतेश्विनोतेर्वा डिच्च । निचुरः। लत्वे, निचुलः। प्रचुरम् । चकैरिच्चास्य। चिकुरम् । चिकुरः । कुकेः कोऽन्तो वा । कुकुरः। कुक्कुरः । किरः कुर कोन्तश्च । कुर्कुरः । शृशो गुणः कोऽन्तश्च । शर्कुरः। णू स्तवने पोऽन्तश्च । नूपुरः । निपूर्वात् तिष्ठतेः, निष्ठुरः । व्यथेविथ् च । विथुरः। अपादाने उरः । मदिवात्यो!न्तश्च । मद्गुरः । वागुरा । आदिग्रहणान्मन्यतेधश्च । मधुरः इत्यादि ॥