________________
manam
उणादिविवृतिः (२१९) मीमसिपशिखटिखडिखर्जिकर्जिसर्जिकृपिवल्लिमण्डिभ्य उरः ॥ ४२७ ॥
मयूरः ॥ मसूरः । पशूरः । खटूरः। खडूरः । खरः। कर्जूरः। सर्जूरः । कर्पूरः । वल्लूरः । मण्डूरः ॥
सिन्दूरकचूंरपत्तरधुत्तूरादयः ॥ ४३० ॥ __ स्यन्देः सिन्द च ॥ सिन्दूरम् । करोतेश्वोऽन्तश्च । करः । पतेस्तोऽन्तश्च । पत्तूरम् । धुवो द्विरुक्तस्तोऽन्तो इस्वश्च । धुत्तूरः। आदिशब्दादन्येऽपि ॥
कुगुपतिकथिकुथिकठिकुठिकुटिगडिगुडिमुदिमूलिदंशिभ्यः केरः॥ ४३१ ॥
कुबेरः ॥ गुवेरम् । पतेरः । कथेरः । कुथरः । कठेरः । कुठेरः। कुटेरः । गडेरः । गुडेरः । मुदेरः । मूलेरः । मूलेरम् । दशेरः॥
कठिचकिसहिभ्य ओरः ॥ ४३३ ॥ ... कठोरः ॥ चकोरः । सहोरः ॥
कोरचोरमोरकिशोरघोरहोरादोरादयः ॥ ४३४ ॥
कारयतेश्चरतेमियतेश्च डित् ॥ कोरः। चोरः। मोरः। कशेरिच्चोपान्त्यस्य । किशोरः । हन्तेर्डित् घश्च । घोरम् । हरतेश्च डित् । होरा। ददाते तेर्वा, दोरः । आदिग्रहणादन्येऽपि ॥
किशवृभ्यः करः ॥ ४३५॥ किःसौत्रः । केकरः । शर्करा । वर्करः ॥ ....
सूपुषिभ्यां कित् ॥ ४३६ ॥ करः ॥ सूकरः । पुष्करम् ॥