________________
(२२४)
भीलवाव्याकरणम्
vuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuu
नीमौकुतुचेर्दाघेश्च ।। ४४३ ॥ 'वरट् ॥ नीवरः । मीवरः । कूवरः । नूवरः । चीवरः ॥
तीवरधीवरपीवरछित्वरछत्वरगह्वरोपहरसंयहरोदुम्बरादयः॥ ४४४ ॥
तिम्यतेस्ती च, तीवतेाऽरे तीवरम्। ध्यायते च । धीवरः। प्यायः प्यैडो वा पी च, पीवतेाऽरः। पीवरः । छिनत्तेस्तः किच्च । छित्वरः । छादेणिलुकि हस्वश्च । छत्वरः। छत्वरम् । गुहेरच्चोतः । गह्वरम् । उपपूर्वात् हो वादेर्लक् च । उपह्वरम् । संपूर्वाद्यमेर्दश्च ।। संयवरः । उन्देः किदुम् चान्तः । उदुम्बरः । आदिशब्दादन्येऽपि ।
ट् ॥ ४४६ ॥ सर्वधातुभ्यः ॥ छादयतीति छत्रम् । छत्री । पात्रम् ।।
सूमूखन्युषिभ्यः कित् ॥ ४४९ ॥ घट् ॥ सूत्रम् । मूत्रम् । खात्रम् । उष्ट्रः ॥
स्त्री ।। ४५०॥ स्यतेः सूतेः स्त्यायतेः स्तृणातेर्वा त्रट डिच्च । स्त्री ॥
चिमिदिशंसिभ्य: कित् ॥ ४५४ ॥ त्रः ॥ चित्रम् । मित्रम् । अमित्रः । मित्रः । शस्त्रम् ॥
पुत्रादयः ॥ ४५५ ॥ पुनाति पवते वा पितृपूतिमिति पुत्रः ॥ आदिग्रहणादन्येऽपि ॥ ___ वृग्नक्षिपचिवच्यमिनमिवमिवपिबधियजिपतिकडिभ्योऽत्रः ॥ ४५६ ॥
वरत्रा ॥ नक्षत्रम् । पचत्रम् । वचत्रम् । अमत्रम् । नमत्रम् ।