________________
w
ovvvvvvvvvvvvvr.
उणादिविवृतिः (२१५) वृतिनीशीसुसूभ्यः कित् ॥ ३८८ ॥
रः ॥ ऋनः । वीरः। तक्रम् । वक्रः। न्यबादित्वात्कत्वम् । रिप्रम् । सूपम् । समा। तृप्रम् । दृप्रम् । चुपः। क्षिप्रम् । क्षुपि सादने, सौत्रः । क्षुप्रम् । क्षुद्रम् । क्षुद्रा। क्षुद्रः । मुद्रा । रुद्रः । छिद्रम् । भिद्रम् । खिद्रम् । उद्रः ॥ समुन्दन्ति आर्दीभवन्ति वेलाकाले नद्योऽस्मादिति समुद्रः। भीमादित्वादपादाने। दभ्रः । शुभ्रः। उभ्रः।दश्रः। चिरम् । सिरा । उहः । विस्रम् । उस्रः । बाहुलकात्मत्वं न । उस्रा । शुक्रः । शुक्रम् । लत्वे, शुक्ल: । न्यङ्कादित्वात्कत्वम् । सिध्रः। गृध्रः। वीधः। श्वित्रम्। त्रः। दृत्रम् । नीरम् । शीरः। सुरः । सुरा । सूरः॥
चिजिशुसिमितम्यम्यदीर्घश्च ॥ ३९२ ॥ रः ॥ चीरम् । जीरः । जीरम् । लत्वे, जीलः। शूरः। सीरम् । मीरः । ताम्रः । आम्रः । आर्द्रम् ॥
कृतेः कृच्छौ च ॥ ३९५ ॥ रः ॥ क्रूरम् । कृच्छ्रम् ॥
खुरक्षुरदूरगौरविप्रकुप्रश्वभ्राभ्रधूम्रान्ध्ररन्ध्रशिलिन्धौड्रपुण्डूतीवनीवशीघ्रोग्रतुग्रभुग्रनिद्रातन्द्रासान्द्रगुन्द्रारिजादयः ॥ ३९६ ॥ ___ खुरक्षुरो रलोपो गुणाभावश्च ॥ खुरः । क्षुरः । दुरपूर्वादिणो लूक् च । दूरम् । गवते द्धिश्च । गौरः। विपूर्वापातेलुंक् च । विप्रः । गुपेरादेः कत्वं च। कुपम् । श्वयतेरकारो भोऽन्तश्च श्वभ्रम्। आमोतेरभादेशश्च । अभ्रम् । धूगशो मोऽन्तश्च । धूम्रः । अबुङ् गतौ धश्च । अन्ध्रः। रथैः स्वरानोऽन्तश्च । रन्ध्रम् । इन्धेः शिलश्चादिः। शिलिन्ध्रम् । ओणेर्डश्च। ओडूः । पुणेः स्वरानो