SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ( २१४ ) श्रीलघुहेमप्रभाव्याकरणम्. श्रवाय्यः ॥ दक्षाय्यः । गृहयाय्यः । स्पृहयाय्यः । महयाय्यः ॥ धाग्राजिशूरमियाज्यर्तेरन्यः ॥ ३७९ ॥ धान्यम् ॥ राजन्यः । शरण्यः । रमण्यम् । याजन्यः । अरण्यम् ॥ हिरण्यपर्जन्यादयः ॥ ३८० ॥ निपात्यन्ते || हरतेरिच्चातः । हिरण्यम् । परिपूर्वस्य पृषू सेचने इत्यस्योपसर्गान्तलोपो धातोश्च जः समस्तादेशः । गर्जतेर्वा गस्य प पर्जन्यः । आदिग्रहणादन्येऽपि ॥ वदिसहिभ्यामान्यः ॥ ३८१ ॥ वदान्यः ॥ सहान्यः ॥ वरेण्यः ॥ मत्स्यः ॥ वृङः एण्यः ॥ ३८२ ॥ मदेः स्यः ॥ ३८३ ॥ भीवृधिरुधिवज्यगिरमिवमिवपिजपिशकिस्फा विन्दीन्दिपदिमदिमन्दिचन्दिदसिघसिनसिहस्यसि - वासिदहिसहिभ्यो रः ॥ ३८७ ॥ भेरः ॥ लत्वे, भेलः | वर्धः । रोधः । वज्रम् । अग्रः । रम्रः । वम्रः । वमः । जमः । शक्रः । स्फारम् । वन्द्रः । वन्द्रम् । इन्द्रः । पद्रम् | मद्राः । मद्रम् | मन्द्रम् | चन्द्रः । दस्रः । घस्रः । नस्रः । हस्रः । हस्रम् । सहस्रम् | अस्रम् । वास्रः । वास्रा । दहः । सहः ॥ ऋज्यजितञ्चिवञ्चिरिपितृपितृपि पिचुपिक्षिपिक्षुपिक्षुदिमुदिरुदिच्छिदिभिदिखियुन्दिदम्भिशुभ्युम्भिदंशिचिसिवहिविसिवसिशुचिसिधिगृधिवन्धिश्विति
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy