________________
उणादिविवृतिः
( १९९)
तुदादिविषिगुहिभ्यः कित् ॥ ५ ॥ अः ।। तुदः । नुदः । सुरः । विषम् । गुहः ॥ भीणशलिवलिकल्यतिमच्यर्चिमृजिकुतुस्तुदाधारात्राकापानिहानञ्शुभ्यः कः ॥ २१ ॥
भेकः ॥ एकः । शल्कम् । वल्कः । कल्कः । अत्कः । मर्कः । अर्कः । मार्कः । कोकः । तोकम् । स्तोकम् । दाकः । धाकः । राकः । त्राकः । काकः । पाकः । निहाकः । निहाका । अशोकः ||
1
कृगो वा ॥ २३ ॥
कित् कः ॥ कर्कः । कृकः ॥
निष्कतुरुष्कोदर्कालर्कशुल्कश्व फल्ककिञ्चल्कोल्कावृक्कच्छेकके कायस्कादयः ॥ २६ ॥
कान्ता निपात्यन्ते ॥ निष्कः । तुरुष्क इत्यादि । आदिग्रहणात् ढक्कास्पृक्कादयः ॥
दृकनृस्टशूधृवृमृस्तुकुक्षुलङ्घिचरिचटिकटिकण्टि
चणिचषिफलिवमितम्यविदेविबन्धिकनिजनिमशिक्षारिकूरिवृतिवल्लिमल्लिसल्ल्यलिभ्योऽकः ॥ २७ ॥
दरकः ॥ करकः । नरकः । इत्यादि ॥
कीचकपेचकमेचकमेनकार्भकधमकवधकलघकजहकैरकैडकाइमकलमकक्षुल्लकवट्वकाढकादयः ॥३३॥
निपात्यन्ते ॥ कीचकः । पेचकः । मेचकः । इत्यादि ॥ शलिबलिपतिवृतिनभिपटितटितडिगडिभन्दिव