SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ (२००) श्रीलपुरममाव्याकरणम्. न्दिमन्दिनमिकुदुपूमनिखजिभ्य आकः ॥ ३४ ॥ शलाका ॥ बलाका । फ्ताका । वर्ताका ॥ - पिः पिपिण्यौ च ॥ ३६ ॥ पिनाकम् । पिण्याकः ॥ क्रीकल्यलिदलिस्फटिषिभ्य इकः ॥ ३८॥ ऋयिकः ॥ अलिकम् । दलिकम् । स्फटिकः । दूषिका ॥ स्यमिकषिष्यनिमनिमलिवल्यलिपालिकणिभ्य ईकः ॥ ४६॥ ___स्यमीकः ॥ कषीका । दृषीका । अनीकम् । मनीकः । मलीकम् । व्यलीकः । अलीकम् । पालीकम् । कणीकः ।। मिवमिकटिभल्लिकुहेरुकः ॥ ५१ ॥ मयुकः ॥ वमुकः । कटुकः । भल्लुकः । कुहुकम् ॥ शल्यर्णित् ॥ ५९॥ ऊकः ॥ शालूकम् । आणूकम् ॥ शम्बूकशाम्बूकवृधूकमधूकोलूकोरुधुकवरूकादयः ॥ ६१॥ ऊकान्ता निपात्यन्ते शमेोऽन्तो दीर्घश्व वा ॥ शम्बूकः । शाम्यूकः । वृशो वृध । वृधूकः । मदेधः । मधूकः । अलेरुदुपान्त्यस्य । उलूकः । उरुपूर्वाद्वातेः कित् ॥ उस्बूकः । वृधेर्लोपः। वरूकः । आदि ग्रहणादनकादयः॥ जीवेरातृको जैव च ॥ ६७ ॥ जैवातृकः ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy