________________
वर्तिका ॥
उणादिविवृतिः
वृतेस्तिकः ॥ ७५ ॥
इष्यशिमसिभ्यस्तकक् ॥ ७७ ॥
इष्टका । अष्टका । मस्तकः ॥
शमिमनिभ्यां खः ॥ ८४ ॥
शङ्खः । मङ्खः ।।
श्यतेरिच्च वा ॥ ८५ ॥
खः ॥ शिखा । विशिखा । विशिखः । शाखा । विशाखा । विशाखः ॥ पूमुहोः पुन्मूरौ च ॥ ८६ ॥
खः ।। पुङ्खः । मूर्खः ।
( २०१)
अशेर्डित् ॥ ८७ ॥
खः ॥ खम् । नास्य खमस्ति नखः । शोभनानि खानि अस्मिन् सुखम् । दुष्टानि खान्यस्मिन् दुःखम् ॥
महेरुच्चास्य वा ॥ ८९ ॥
खः कित् अन्तलुक् ॥ मुखम् | मखः ॥ मयेधिभ्यामूखेख ॥ ९१ ॥
मयूखः || एधिखः ॥
गम्यमिरम्यजि गद्यदिच्छागडिखडिगमृवृस्वृम्यो
गः ॥ ९२ ॥
गङ्गा ॥ अङ्गम् । अङ्गः समुद्रादिः । अंङ्गा जनपदः । रङ्गः । वेगः । गद्गः । अद्गः । छागः । गड्गः । खड्गः । गर्गः । भर्गः । वर्गः । स्वर्गः ॥
प्रमुदिभ्यां कित् ॥ ९३ ॥