________________
श्मयुः । अवयुः ॥
उ: ।। परशुः । आखुः ॥
पराङ्भ्यां शखनिभ्यां डित् ॥ ७४२ ॥
उणादिविवृतिः
हरिपीतमितशतविकुकद्भ्यो द्रुवः ॥ ७४५ ॥
डिदुः ॥ हरिः । पीतः । मितद्रुः । शतदुः । विदुः । कुद्रः । कद्रुः ॥ केवयुभुरण्य्वध्ववदयः ॥ ७४६ ॥
डिप्रत्ययान्ता निपात्यन्ते ॥ केवलपूर्वाद्यातेर्ललोपश्च । केवयुः । भूपूर्वाद्यातेर्भुरण चादौ भुरण्युः । अध्वरपूर्वाद्यातेः पूर्वपदान्वलो - पश्च । अध्वर्युः । आदिग्रहणात् चरन् याति चरण्युः ॥
शः सन्वच्च ॥ ७४७ ॥
डिदुः ॥ शिशुः ॥
तनेर्डउः ॥ ७४८ ॥
स च सन्वत् ॥ तितउः ॥
कैशीशमिरमिभ्यः कुः ॥ ७४९ ॥
काकुः । शेकुः । शङ्कुः । रङ्कुः ॥
फलिवल्यमेर्गुः ॥ ७५८ ॥
( २३५ )
फल्गु । वल्गु । वल्गुः । अङ्गुः ॥
प्रीकैपैनीलेरङ्गुक् ॥ ७६१ ॥
प्रियङ्गुः । कङ्गुः । पङ्गुः । नीलङ्गुः ॥ अव्यर्त्तिगृभ्योऽदुः ॥ ७६२ ॥
अवदुः । अरटुः । गरदुः ॥