________________
(२३६)
श्रीलघुमिमभाज्याकरणम्.
अजिस्थावरीभ्यो णुः ॥ ७६८॥ वेणुः । स्थाणुः । वणुः । रेणुः ॥
विषेः कित् ॥ ७६९ ॥ गुः ॥ विष्णुः ॥
कृसिकम्यमिगमितनिमनिजन्यसिमसिसच्यविभाधागागलाम्लाहनिहायाहिक्रुशिपूभ्यस्तुन् ॥७७३॥
कर्तुः । सेतुः । कन्तुः । अन्तुः । गन्तुः। आगन्तुः। तन्तुः । मन्तुः। जन्तुः। अस्तुः। बाहुलकाद् भूभावाभावः। मस्तु । सक्तुः। ओतुः । भातुः । धातुः । गातुः । ग्लातुः । म्लातुः। हन्तुः। हातुः। यातुः । हेतुः । क्रोष्टा । पोतुः॥
वसेर्णिहा ॥ ७७४ ॥ तुः॥ वास्तु । वस्तु ॥
दाभाभ्यां नुः ॥ ७८६ ॥ दानुः । भानुः । चित्रभानुः । स्वर्भानुः । विश्वभानुः ।।
धेः शित् ॥ ७८७॥ . नुः ॥ शिवादात्वं न । धेनुः ॥
सूङः कित् ॥ ७८८ ॥ नुः ॥ सूनुः॥
कृशेरानुक् ॥ ७९४ ॥ कृशानुः ॥
अभ्रेरमुः॥ ८०० ॥ अभ्रमः॥