________________
(२३४)
श्रीलघुहेमप्रभाव्याकरणम्.
vvvvvvvvvvwvvvvvvvvvvvvvvvvvvvvvvvvvvvvv
ऋतशम्भ्रादिभ्यो रो लश्च ॥ ७२७॥ णिदुः ॥ आलुः । तालु । शालुः । मालुः । भालुः । आदिग्रहणादन्येऽपि ॥
कृकस्थराद्वचः क च ॥ ७२८ ॥ णिदुः ॥ कुकवाकुः । स्थूरवाकुः ॥
__षकाहृषिधृषीषिकुहिभिदिविदिमृदिव्यधिगृध्यादिभ्यः कित् ॥ ७२९ ॥ • उः ॥ पुरुः । कुः । हृषुः । धृषुः। इषुः । कुहुः। भिदुः। विदुः । मृदुः । विधुः । गृधुः । आदिशब्दात् पूरुः इत्यादि ।
स्पशिभ्रस्जेः स्लुक् च ॥ ७३१ ॥ किदुः ॥ स्पशिःसौत्रः । पशुः । भृगुः । न्यङ्कादित्वाद् गत्वम् ॥
हनियाकृभूपतत्रो हे च ॥ ७३३ ॥ किदुः ॥ जघ्नुः । ययुः । चक्रुः। बभ्रुः । पुपुरुः । तितिरुः । तत्रुः ॥
कग्र त उर् च ॥ ७३४ ॥ किदुः । कुरुः । गुरुः ॥
रविलधिलिङ्गेर्नलुक् च ॥ ७४० ॥ उः ॥ रघुः । लघु । लिगुः ।।
पीमृगमित्रदेवकुमारलोकधर्मविश्वसुम्नाइमावेभ्यो युः ॥ ७४१ ॥
पीप्रभृतिभ्यः परायातेः किदुः ॥ पीयुः । मृगयुः । मित्रयुः । देवयुः । कुमारयुः । लोकयुः । धर्मयुः । विश्वयुः । सुम्नयुः । अ