SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ (२३४) श्रीलघुहेमप्रभाव्याकरणम्. vvvvvvvvvvwvvvvvvvvvvvvvvvvvvvvvvvvvvvvv ऋतशम्भ्रादिभ्यो रो लश्च ॥ ७२७॥ णिदुः ॥ आलुः । तालु । शालुः । मालुः । भालुः । आदिग्रहणादन्येऽपि ॥ कृकस्थराद्वचः क च ॥ ७२८ ॥ णिदुः ॥ कुकवाकुः । स्थूरवाकुः ॥ __षकाहृषिधृषीषिकुहिभिदिविदिमृदिव्यधिगृध्यादिभ्यः कित् ॥ ७२९ ॥ • उः ॥ पुरुः । कुः । हृषुः । धृषुः। इषुः । कुहुः। भिदुः। विदुः । मृदुः । विधुः । गृधुः । आदिशब्दात् पूरुः इत्यादि । स्पशिभ्रस्जेः स्लुक् च ॥ ७३१ ॥ किदुः ॥ स्पशिःसौत्रः । पशुः । भृगुः । न्यङ्कादित्वाद् गत्वम् ॥ हनियाकृभूपतत्रो हे च ॥ ७३३ ॥ किदुः ॥ जघ्नुः । ययुः । चक्रुः। बभ्रुः । पुपुरुः । तितिरुः । तत्रुः ॥ कग्र त उर् च ॥ ७३४ ॥ किदुः । कुरुः । गुरुः ॥ रविलधिलिङ्गेर्नलुक् च ॥ ७४० ॥ उः ॥ रघुः । लघु । लिगुः ।। पीमृगमित्रदेवकुमारलोकधर्मविश्वसुम्नाइमावेभ्यो युः ॥ ७४१ ॥ पीप्रभृतिभ्यः परायातेः किदुः ॥ पीयुः । मृगयुः । मित्रयुः । देवयुः । कुमारयुः । लोकयुः । धर्मयुः । विश्वयुः । सुम्नयुः । अ
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy