SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ उणादिविकृतिः (२३३) mawwarni लक्षेोऽन्तश्च ॥ ७१५ ॥ किदीः ॥ लक्ष्मीः॥ __ भृमृतत्सरितनिधन्यनिमनिमस्जिशीवटिकटिपटिगडिचच्यसिवसित्रपिशस्वृस्निहिक्लिदिकन्दीन्दिविन्यन्धिबन्ध्यणिलोष्टिकुन्थिभ्य उः॥ ७१६ ॥ भरुः । मरुः । तरुः । त्सरुः । तनुः । धनुः । अनुः । मनुः। मद्गुः । शयुः। वटुः । कटुः । पटुः । गडुः । चञ्चुः । असवः । वसु । वसुः। त्रपु। शरुः । स्वरुः। स्नेहुः। क्लेदुः । कन्दुः। इन्दुः। विन्दुः । अन्धुः । बन्धुः । बन्धु । अणुः । लोष्टुः । कुन्थुः॥ _ पंसेर्दीर्घश्च ॥ ७१८ ॥ उः ॥ पांसुः ॥ अशेरानोऽन्तश्च ।। ७१९ ॥ उः॥ अंशुः ॥ नमे क् च ॥ ७२० ॥ उः ॥ नाकुः ॥ नेरञ्चेः ॥ ७२४ ॥ उः ॥ न्कुः ॥ किमः श्रो णित् ॥ ७२५ ॥ उः ॥ किंशारुः ॥ मिवहिचरिचटिभ्यो वा ॥ ७२६ ॥ उः स च णित् ॥ मायुः । गोमायुः । मयुः । बाबुलकादावाभावः । बाहुः । बहु । चारु । चरुः । चाटु । चटु ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy