________________
उणादिविकृतिः
(२३३)
mawwarni
लक्षेोऽन्तश्च ॥ ७१५ ॥ किदीः ॥ लक्ष्मीः॥
__ भृमृतत्सरितनिधन्यनिमनिमस्जिशीवटिकटिपटिगडिचच्यसिवसित्रपिशस्वृस्निहिक्लिदिकन्दीन्दिविन्यन्धिबन्ध्यणिलोष्टिकुन्थिभ्य उः॥ ७१६ ॥
भरुः । मरुः । तरुः । त्सरुः । तनुः । धनुः । अनुः । मनुः। मद्गुः । शयुः। वटुः । कटुः । पटुः । गडुः । चञ्चुः । असवः । वसु । वसुः। त्रपु। शरुः । स्वरुः। स्नेहुः। क्लेदुः । कन्दुः। इन्दुः। विन्दुः । अन्धुः । बन्धुः । बन्धु । अणुः । लोष्टुः । कुन्थुः॥
_ पंसेर्दीर्घश्च ॥ ७१८ ॥ उः ॥ पांसुः ॥
अशेरानोऽन्तश्च ।। ७१९ ॥ उः॥ अंशुः ॥
नमे क् च ॥ ७२० ॥ उः ॥ नाकुः ॥
नेरञ्चेः ॥ ७२४ ॥ उः ॥ न्कुः ॥
किमः श्रो णित् ॥ ७२५ ॥ उः ॥ किंशारुः ॥
मिवहिचरिचटिभ्यो वा ॥ ७२६ ॥ उः स च णित् ॥ मायुः । गोमायुः । मयुः । बाबुलकादावाभावः । बाहुः । बहु । चारु । चरुः । चाटु । चटु ॥