________________
(१७८)
श्रीलघुहेमप्रभाव्याकरणम्.
v
vvvvvvvvwwwwwwwwwwwwvvvvvvvvvvvvvvvvvvv
साधौ ॥ ५। १ । १५५॥ नानः पराद्धातोणिन् ॥ साधुकारी ॥
ब्रह्मणो वदः ॥ ५। १ । १५६ ॥ णिन् ॥ ब्रह्मवादी॥
व्रताभीक्ष्ण्ये ॥ ५। १ १५७ ॥ गम्ये नाम्नः पराडातोणिन्॥ स्थण्डिलशायी। क्षीरपायिण उशीनराः ॥
करणाद्यजो भूते ॥ ५। १। १५८॥ नाम्नो णिन् ॥ अनिष्टोमयाजी ॥ निन्द्ये व्याप्यादिन्विक्रियः॥ ५। १ । १५९ ॥
नाम्नः पराद् भूतार्थात् कर्तरि ॥ सोमविक्रयी । निन्ध इति किम् ? । धान्यविक्रायः॥
हनो णिन् । ५। १ । १६० ॥ व्याप्यात्पराद् भूतार्थानिन्ये कर्तरि ॥ पितृघाती । निन्ध इति किम् ? । शत्रुघातः ॥
ब्रह्मभूणवृत्रात् क्विप् ॥ ५। १ । १६१॥
कर्मणः पराद् भूतार्थाद्धन्तेः॥ ब्रह्महा। भ्रूणहा । त्रहा। नियमार्थ वचनम् ॥ कृगः सुपुण्यपापकर्ममत्रपदात् ॥ ५ । १ । १६२॥
कर्मणो भूते विप् ॥ सुकृत् । पुण्यकृत् । पापकृत् । कर्मकृत् । मन्त्रकृत् । पदकृत् । इदमपि नियमार्थम् ॥
सोमात्सुगः ॥ ५। १ । १६३ ॥ व्याप्याद् भूते किम् ॥ सोमसुत् । अत्रापि नियमः । एवमुत्तरत्र ॥