________________
कृदन्तप्रकरणम्
(१७७)
छदेरिस्मब्रटक्कौ ॥ ४।२। ३३ ॥ णौ हस्वः ॥ उपच्छत् ॥
क्वौ ॥ ४।४ । ११९ ॥ शास आस इस् ॥ मित्रशीः । माङ इतीसि, आशीः॥
गमां क्वौ ॥ ४ । २ । ५८ ॥ गमादीनां यथादर्शनं डिति लुक् ॥ अनगत् । संयत् । परीतत् ॥
स्पृशोऽनुदकात् ॥ ५। १ । १४९ ॥ नाम्नः किम् ॥ घृतस्पृक् । अनुदकादिति किम ? । उदकस्पर्शः ॥
अदोऽनन्नात् ॥ ५। १ । १५० ॥ नाम्नः किम् ॥ आमात् । अनन्नादिति किम् ? । अन्नादः ।। क्रव्यात्क्रव्यादावामपक्वादो ॥ ५। १ । १५१ ।।
किबणान्तौ साधू ॥ क्रव्यात् आममांसभक्षः । क्रव्यादः पकमांसभक्षः॥
त्यदायन्यसमानादुपमानाढ्याप्ये दृशष्टक्सको च॥५।१।१५२ ॥
व्याप्यादेव विप् ॥ त्यादृशः । त्यादृक्षः । त्याहक् । अन्यादृशः। अन्यादृक्षः । अन्यादृक् । सदृशः। सदृक्षः। सहक् । व्याप्यादिति किम् ? । तेनेव दृश्यते ॥
कक्षुर्णिन् ॥ ५। १ । १५३ ॥ उपमानात्पराद्धातोः ॥ उष्ट्रकोशी ॥
अजातेः शीले ॥५।१ । १५४ ॥ नाम्नः पराडातोणिन् ॥ उष्णभोजी । प्रस्थायी । अजातेरिति किम् ? । शालीन् भोक्ता। शील इति किम् ?। उष्णभोजो मन्दः ॥