________________
कृदन्तप्रकरणम्
.
(१६७)
vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvAAA
तेन ग्राहो मकरादिः । ग्रहः सूर्यादिः। आस्तवः । आस्तावः । अनुपसर्गादिति किम ? । प्रज्वलः ॥
__ अवहृसासंस्रोः ॥ ५। १।६३ ॥ णः ॥ अवहारः । अवसायः । संस्रावः ॥
तन्व्यधीश्वसातः ॥ ५। १।६४ ॥ धातोर्णः ॥ तानः । व्यधः । प्रत्यायः । श्वासः। अवश्यायः॥
नृत्खनञ्जः शिल्पिन्यकट् ॥ ५। १ । ६५॥
कर्तरि ॥ नर्तकः । नर्तकी । खनकः। अकघिनोरिति नलुक् । रमकः । शिल्पिनीति किम् ? । नर्तिका ॥
गस्थकः ।।५।१ । ६६ ॥ शिल्पिनि कर्तरि ॥ गाथकः॥
टनण् ॥ ५। १।६७॥ गः शिल्पिनि ॥ गायनः । गायनी ॥
हः कालब्रीह्योः ॥ ५। १ । ६८॥ टनण् ॥ हायनः संवत्सरः । हायना बीहयः ॥
प्रसृल्वोऽकः साधौ ॥ ५। १ । ६९ ॥ प्रवकः ॥ सरकः । लवकः । साधाविति किम् ? । मावकः ॥
आशिष्यकन् ॥ ५। १ । ७० ॥ गम्यायां धातोः ॥ जीवकः । आशिषीति किम् ?। जीविका ॥
तिक्कृतौ नाम्नि ॥ ५। १ । ७१ ॥ , आशीविषये धातोः ॥-------
अहन्पश्चमस्य विवक्किति ॥ ४ । १ । १०७ ॥ धुडादौ दीर्घः ॥ शान्तिः ॥ .