________________
( १६८ )
श्रीलघुहेमप्रभाय्याकरणम्.
तौ सनस्तिकि ॥ ४ । २ । ६४ ।। लुगात वा ॥ सतिः । सातिः । सन्तिः ॥
न तिकि दीर्घश्च ॥ ४ । २ । ५९॥ यमरम्यादीनां तनादीनां लुक् ॥ यन्तिः । रन्तिः । नन्तिः । गन्तिः । हन्तिः । मन्तिः । वन्तिः । तन्तिः । वीरभूः । वर्द्धमानः ॥ कर्मणोऽण् ॥ ५ । १ । ७२ ॥
निर्वविकार्यप्राप्यरूपाद् धातोः ॥ कुम्भकारः । काण्डलावः । वेदाध्यायः ॥ शीलिकामिभक्ष्याचरीक्षिक्षमो णः ॥ ५ । १ । ७३ ॥ कर्मणः ॥ धर्मशीला | धर्मकामा । वायुभक्षा | कल्याणाचारा । सुखप्रतीक्षा | बहुक्षमा ॥ गायोऽनुपसर्गाट्ठक् ।। ५ । १ । ७४ ॥ कर्मणः । वक्रगी । अनुपसर्गादिति किम् ? । खरुसंगायः ॥ सुरासीधोः पिवः ॥ ५ । १ । ७५ ॥
कर्मणः परादनुपसर्गाकू ॥ सुरापी | सीधुपी ॥
आतो डोऽह्वावामः ॥ ५ । १ । ७६ ॥ कर्मणः पराडातोः ॥ गोद: । अह्वावाम इति किम् ? । स्वर्गह्रायः । तन्तुवायः । धान्यमायः ॥
समः ख्यः ॥ ५ । १ । ७७॥
कर्मणो ङः ॥ गोसङ्ख्यः ॥
दश्चाङः ॥ ५ । १ । ७८ ।।
कर्मणः ख्यो ङः । दायादः । स्त्र्याख्यः ॥ प्राज्ज्ञश्च ।। ५ । १ । ७९ ।।