________________
( १४६ )
श्रीलघुहेमप्रभाव्याकरणम्.
मेव । उच्छ्रयते दण्डः स्वयमेव । विकुर्वते सैन्धवाः स्वयमेव ॥ करणक्रियया क्वचित् ॥ ३ । ४ । ९४ ॥ एकधातौ पूर्वदृष्टया एककर्म क्रिये कर्त्तरि विक्यात्मनेपदानि ॥ परिवारयन्ते कण्टका वृक्षं स्वयमेव । क्वचिदिति किम् ? साध्वसिछिनत्ति ॥
कुषिर जेव्र्व्याप्ये वा परस्मै च ॥ ३ । ४ । ७४ ॥
कर्त्तरि शिद्विषये तद्योगे श्यः ॥ कुष्यति, कुप्यते वा पादः स्वयमेव । रज्यति, रज्यते वा वस्त्रं स्वयमेव । व्याप्ये कर्त्तरीति किम् ?। कुष्णाति पादं रोगः । शितीत्येव । अकोषि ॥ ॥ इति कर्मकर्तृप्रक्रिया ॥
श्रुतदवस्भ्यः परोक्षा वा ॥ ५ । २ । १ ॥ भूते ।। उपशुश्राव । उपससाद | अनुवास | पक्षे उपाश्रौषीत् । उपाशृणोत् । उपासदत् । उपासीदत् । अन्ववात्सीत् । अन्ववसत् ॥ विशेषाविवक्षाव्यामिश्रे ॥ ५ । २ । ५ ॥ भूतार्थाद्धातोरद्यतनी ॥ रामो वनमगमत् । अथ द्यो वाऽसुक्ष्महि । रात्रौ वसोऽन्त्ययामास्वप्तर्यद्य ॥ ५ । २।६॥
2
रात्रभृतार्थवृत्तेर्व सरद्यतनी स चेदर्थों यस्यां रात्रौ भूतस्तस्या एवान्त्ययामं व्याप्यास्वतरि कर्त्तरि स्यात्, अद्य तेनैवान्त्ययामेनावच्छिन्ने अद्यतने चेत्प्रयोगोऽस्ति नाद्यतनान्तरे || अमुत्रावात्सम् । राज्यन्तयामे तु मुहूर्त्तमपि स्वापेऽमुत्रावसमिति |
ख्याते दृश्ये ॥ ५ । २ । ८॥
·
भूतानद्यतनेऽर्थे धातोर्ह्यस्तनी ॥ अरुणत्सिद्धराजोऽवन्तीम् । ख्यात इति किम् ? । चकार कटम् । दृश्य इति किम् ? । जघान कंसं