________________
माल्यातमकरणम्
nnnnnnnnnnnn
~~
पाचि, पक्ष्यते वा ओदना स्वयमेव । दुग्धे 'अदोहि, घोक्ष्यते वा गौः स्वयमेव । उदुम्बर: फलं पंचते, अपत वा स्वयमेवं । दुने, अदुग्ध धोत्यतेचा पयो गीः स्वयमेव ।।
न कर्मणा जिच ॥३।४।८८॥ पचिदुहेर्योगे अनन्तरोक्ते कर्तरि ॥ अपक्तोदुम्बर फल स्वयमेव । अदुग्ध गौः पयः स्वयमेव किर्मणेति किम् ?। अपाच्योदनः स्वयमेव । अनन्तरोक्ते कर्तरीत्येव । अपाच्युदुम्बरः फलं मयुना॥
रुधः ॥३।४। ८९ ॥ अनन्तरोक्ते कर्तरि मिच्न ॥ अरुद्ध गौः स्वयमेव ॥
स्वरदुहो वा ॥ ३।४।९० ॥ अनन्तरोक्ते कर्तरि बिच् न ॥ अकृत, अकारि पा करः स्वयमेव । अदुम्ध, अदोहि वा गौः स्वयमेव ॥ णिस्नुध्यात्मनेपदाकर्मकात् ॥३।४। ९२ ॥
कर्मकर्तरि त्रिचू न ॥ अपीपचदोदनं चैत्रेण मैत्रः। पीपचतौदनः स्वयमेव । मास्नोष्ट गौः स्वयमेव ॥
नोः ॥४।४ । ५२ ॥ स्तायशितोऽनात्मनेपदे आदिरिट् ॥ प्रस्नविष्यति । अनात्मन इत्येव । प्रास्नोष्ट । उदशिश्रियत दण्डः स्वयमेव । व्यकृत सैन्धवः स्वयमेव । विम्मतिषेधात् अिट् भवत्येव । पाचितौदनः स्वयमेव ।। भूषार्थसकिरादिभ्यश्च निक्यौ ॥ ३।४।९३॥
ण्यादिभ्यः कर्मकर्तरि न ॥ अलंकुरुते कन्या स्वयमेव । मेलमकृत कन्या स्वयमेव । चिकीर्षते, अविकीपिष्ट वा कटः स्वयमेव । फिरते, अकोर्ट चा पांभुः स्वयमेव । गिरते, अगीष्ट या ग्रासः स्वयमेव। कारयते कटा स्वयमेव । घोरयते गौः स्वयमेव । प्रेस्नुते गौः स्वय