________________
( ११९ )
न गुणाशुभरुचः ॥ ३ । ४ । १३ ॥ यङ् || निन्द्यं गृणाति । भृशं शोभते । भृशं रोचते । इति यङन्तप्रक्रिया ||
बहुलं लुप् ॥ ३ । ४ । १४ ॥
1
यङः ।। य़ङ्लुप् चेत्युक्ते र्यङ्लुबन्तानामदादित्वम् । इति इस्यनुबन्धनिर्देशाद्यङ्लुवन्तादात्मनेपदन्न । यतुरुस्तोरिति वेडागमे बोभवीति । बोभोति । बोभूतः । बोभ्रुवति । बोभूयात् । बोभोतु । बोभवतु । बोभूहि | अबोभवीत् । अवोभोत् । अवोभूताम् । अबोभवुः । पिबैतिदेति सिजल । अवोभोत् । अबोभूवीत् । अवोभोताम् । अबोभूवन् । अबोभूवुः इति केचित् । बोभवाञ्चकार । बोभूयात् । बोभविता । बहुलवचनात् कचिन्न । लोलूया । पोपूया । तथा चाह " कचित्मात्तः कचिदप्रवृत्तिः कचिद्विभाषा कचिदन्यदेव । विधेविधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ १ ॥ " इति नानाति । नानाथीति । नानात्त: । पास्पद्धति । पास्पधिं । पास्पर्द्धः । पास्पर्द्धति । पास्पसि । हेर्धिः । पास्पर्धि । अपास्प | अपास्पद | सिवि । अपास्पा इत्यपि । जागाद्धि । जागाधीति । जाघात्सि । अजाघात् । अजाघः । दादधीति । दादद्धि । दादद्धः । दात्सि । .अदाधत् । अदादधीत् । अदादाधीत् । अदादधीत् । चोस्कुन्दीति । चोस्कुन्ति । अचोस्कुन् । मोमुदीति । मोमोति । अमोमुदीत । अमोमोत् । अमोमुदीः । अमोमोः । अमोमोत् । अमोमोदीत् । चोकूदीति । घोकूर्त्ति | अचोकूर्दीत् | अचोकूत् । सिवि । अचोकूर्त्तृ । अचोक्ः । वनीवञ्चीति । वनीवति । वनीवक्तः । बनीवचति । अवनीवश्चीत् । अवनीवन् । जङ्गमीति । जङ्गन्ति । जङ्गतः । जङ्गनति । जङ्गन्मि । जङ्गन्वः । जङ्गहि । एकस्वरग्रहणान्नेह इनिषेधः । अजङ्गमीत् । जङ्घ
1
आख्यातमकरणम्.