________________
(६१२०.),
श्रीलसुहेलनामालासम्.
नीति । जवन्तिः । जन्तः । जनति । जहादित। अमालीक । अवधीन । वध्यात्। अत्र सकृत्मवृत्तवाहनादेशस्य द्वित्वमा सूर्यस्य तु । आजवत इत्यादि । चकनीति ॥
आः खनिससिजनः ॥४।२।६०॥ धुडादौ कितिः॥ चलातः । चङ्नति । घचूर्ति । चचुरीति । अचम्चुरीत् । अचचूः। योयबीति । योयोति।। अयोगोत् । अयोयवीत् । अयोयावीत् ॥
न हाको लुफि॥४।१।४९॥ द्वित्त्वे पूर्वस्य यङ आ न स्यात् ॥ जहाति । जहेति । जाहातीत्याधन्ये । जहीतः । अत्रेवादिकन्न, तिवा शवेति निषेधात् । जहति । जहीहि । अजहेत् । अजहात् । अजहीताम् । अजहासीत् । जस्यात् । अजहिष्यत् । सोषुपीति । सोषोप्ति । अन्यमते तु सास्वर्णति । सास्वप्ति । सास्वतः । सासुप्यात् । असास्वीत् । असास्वप् । असास्वपीत् । असास्वापीत् ॥
रिरौ च लुपि ॥ ४ । १ । ५६ ॥
ऋमतां यडो द्वित्वे पूर्वस्य रीरन्तः ॥ चरिकर्ति। पर्ति । चरीकर्ति । चरिकरीति । चर्करीति । चरीफरीति। चरिकृतः । घकृतः। चरीकृतः। चरिक्रति । चक्रति । चरीक्रति । चर्कर्मि । बहुलग्रहणान्नेत्। अचकरीत् । अचरिकरीत् । अचरीकरीत्। अचः। ३। अचारीत् ३ । चरामास ३ । चर्कियात् ३ । चर्करिता ३। चरिष्यति ३ । वर्वर्सि ३ । अत्र बडुलग्रहणाचेत् । अघतीत् ३ । अपरिवर्त्त । ३ । अवर्षाः ३ गणनिर्दिष्टत्वादङ्न । अववीत् । एवं नतीति ३ । जर्पधीति ३ । जसर्घि ३ । अजर्घ ३ । अजरिट्र