________________
आल्पातपकरणम् (१२१) दाम् । अजर्घाः । जहीति ३ । जर्मर्हि ३ । जरिगृढः । जरिगृहति। जरिगृहीषि । जरिघर्ति । अजघर्ट । तिवा शवेत्यस्यानित्यत्वाद् गश्चतुर्थः । जरिगर्हिता । परिपृच्छीति । परिपष्टिं । परिपृष्टः । परिषच्छति । परिपृश्वः । अत्र यनिमित्तो यकृत् । लुप्यल्लेनदित्यत्र यद्वर्जनान्न स्थानिवद्मावनिषेधः । मरीमजीति ३ । मरिमार्टि ३ । मरीमृजन्ति । मरीमार्जन्ति । अरर्ति । अरियति । अररीति । अरियरीति । अतः। अरियतः। आरति । अरियति । अयात् । अरिययात् । अरतु । अरियतु । अररीतु । अरियरीतु । अऋतात् । अरिस्तात् । आरतु । अरियतु । आरः। आरियः । आररीत् । आरियरीत् । आक्रताम् । आरियताम् । आररुः। आरियरुः । आरः । आरियः । आररीः । आरियरीः । आरारीत् । आरियारीत् । अररांचकार । अरियांचकार । आरियात् । अरिययात् । अररिता । अरियरिता । आररिष्यत् । आरियरिष्यत् । ऋमतामित्यत्र इस्वस्यैव ग्रहणादिह न । तातरीति । तातर्ति । तातीतः । तातिरति । तातीहि । तातराणि । अतातरीत् । अतातः । अतातारीत् । एवं चाकरीति । जरिगृहीति ३। जरिगर्हि ३ । जरिगर्हिता । इटो दीर्घस्तु न । तत्र लुप्ततिनिर्देशात् । जाहयीति । जाहति । जाहतः । जाहयति । जाहामि । जाहीति । जाहति । जाहतः। जाहयति । जाहर्हि । अजाहः । अजाहर्ताम् । अजाहयुः ॥
मव्यविधिविज्वरित्वरेरुपान्त्येन ॥४।१ । १०९ ॥ ___ अनुनासिकादौ को धुडादौ च प्रत्यये वस्योट् ॥ मामवीति । मामोति । मामूतः। मामवति । मामावः । मामूमः। मामोतु । मामूतात् । मामूहि। मामवानि। अमामवीत् । अमामोत् । शेश्रिवीति। शेश्रोति । जाजूर्ति । जाजूतः । तातूर्ति । तातूर्तः । मव्य बन्धने ।