________________
श्रीलघुहेमप्रभाव्याकरणम्.
घामोर्यङि ॥ ४ । ३ । ९८ ॥
- ( ११८ )
ईः ॥ जेघीयते । देध्मीयते ॥
हनो घ्नीर्वधे । ४ । ३ । ९९ ॥ यङि ॥ जेनीयते । वध इति किम् ? गतौ जङ्घन्यते ॥ किति यि शय ॥ ४ । ३ । १०५ ॥
शीङः । शाशय्यते । ङ्कितीति किम् ? शेयम् ॥ ऋतो रीः ॥ ४ । ३ । १०९ ॥
वियङ्ग्यक्येषु ऋदन्तस्य ऋतोरीः ॥ चेक्रीयते । सञ्चेस्क्रीयते । ऋत इति किम् ? चेकीर्यते । क्ययङीति गुणे ततो द्विवे सास्मर्यते । शोश्यते । शेश्वीयते । पेपीयते । सोषुप्यते ।
1
व्येस्यमो यङि ॥ ४ । १ । ८५ ॥
सस्वरान्तःस्था वृत् ॥ वेवीयते । सेसिम्यते || चायः कीः ॥ ४ । १ । ८६ ॥
यङि ॥ चेकीयते । दीर्घनिर्देशो यङ्लुवर्थः । चेकीतः । वात्रश्यते ॥ वञ्चत्रंसध्वंसभ्रंसकसपतपदस्कन्दोऽन्तो नीः ॥४/१/५० ॥
यङन्तस्य द्विवे पूर्वस्य ॥ वनीवच्यते । सनीस्रस्यते । दनीध्वस्यते । इत्यादि ।।
सिचो यङि ॥ २ । ३ । ६० ॥
सः ष् न स्यात् ॥ सेसिच्यते ॥
न कवतेर्यङः ॥ ४ । १ ४७ ॥
द्वित्वे सति पूर्वस्य कथः । कोकूयते खरः । कवतेरिति किम् ? । कौतिकुवत्योर्माभूत् । चोकूयते । यङ इति किम् ? चुकुबे ॥