________________
(.११७.)
गृलुपसद चरजपजभदशद हो गर्ने ।। ३ । ४ । १२ ॥
एव यङ् ।
आयातमकरणमं
प्रो यङि ॥ २ । ३ । १०१ ॥
रो ल || निजेगिल्यते । लोलुप्यते । सासद्यते ॥ चरफलाम् ।। ४ । १ । ५३ ॥
यङन्तानां द्विश्वे पूर्वस्य मुरन्तः ॥
ति चोपान्त्यात्तदुः ॥ ४ । १५ । ५४ ॥ यङन्तानां चरफलां प्रत्यये ।। चठचूर्यते । पम्फुल्यते । अत इति किम् ? चञ्चार्यते । पम्फाल्यते । अनोदिति किम् ? चचूर्त्ति । पम्फुल्ति ॥
जपजभक्हृदशभ्रञ्जपशः ॥ ४ । १ । ५२ ॥
यस्य द्वित्वे पूर्वस्य मुरन्तः ॥ जञ्जप्यते २ | जञ्जभ्यते २ दन्दह्यते । दन्दश्यते । बम्भुज्यते । पम्पश्यते ॥
ऋमतां रीः ॥ ४ । १ । ५५ ॥
यन्तानां पूर्वसन्तः ॥
नृतेर्यङि ।। २ । ३ । ९५ ॥
नो ण् न स्यात् ॥ नरीनृत्यते । यङीति किम् ? हरिणत नाम कश्चित् । परपृच्छयते । जरीगृह्यते । चलीक्लृप्यते । वरीवृध्यते । बहुवचननिर्देशो लाक्षणिकपरिग्रहार्थः ||
ईव्यजनेऽयमि ॥ ४ । ३ । ९७ ॥
मापस्थादामाकः ङित्यविति ॥ जेगीयते । पेपीयते ।
इत्यादि ॥